________________ नैषधमहाकाव्यम् / निशोऽपि सोमेतरकान्तशङ्कामोद्धारमप्रेसरमस्य कुर्याः / / 75 / / मदिति / मम अन्यदानमन्यस्म दानं प्रति दानमुहिश्य या कल्पना पितुर्नियो. गेनेत्यादि श्लोकस्तर्कः / एषा कल्पना त्वदीये हृदि वेदस्तावत्सत्य एवेत्यर्थः / निशो निशाया अपि 'पदन्नि'त्यादिना निशाया निशादेशः सोमाञ्चन्द्रादितरकान्तशत पुरुषान्तरकल्पनामेव ओङ्कारं प्रणवम् अस्य वेदस्याग्रेसरमाधं कुर्याः कुरु सर्वस्यापि वेदस्य प्रणवपूर्वकत्वादिति भावः / यथा निशायाः निशाकरेतरप्रतिग्रहो न शङ्क नीयः, तथा ममापि नलेतरप्रतिग्रहो न शङ्कनीय इत्यर्थः / रूपकालङ्कारः // 75 // मुझे दूसरे युवकके लिए देनेकी यदि कल्पना तुम्हारे हृदय में वेद अर्थात् वेदवत् प्रामाणिक है, तो रात्रिके भी चन्द्रभिन्न पति होने की शङ्काको इस वेदके आगे करो। [वेदके पहले ॐकार होता है, अतः यदि तुन्हें शङ्का है कि पिताकी आज्ञासे या स्वयं दूसरे युवकका मैं वरण कर लूँगी ( 372 ), तो रात्रिका भी पति चन्द्रमासे भिन्न कोई ही सकता है, इस बातको भी तुम्हे प्रामाणिक मानना चाहिये। अत एव जिस प्रकार रात्रि का पति चन्द्रमासे भिन्न कोई दूसरा नहीं हो सकता, उसी प्रकार मेरा भी पति नलसे भिन्न कोई दूसरा नहीं हो सकता ] / / 75 // सरोजिनीमानसरागवृत्तेरनर्कसम्पर्कमतर्कयित्वा / मदन्यपाणिग्रहशक्षितेयमहो महीयस्तव साहसिक्यम् // 76 / / सरोजिनीति / सरोजिन्याः मानसरागवृत्तेर्मनोऽनुरागस्थितेरभ्यन्तरारुण्यप्रवृ. तेश्च अनर्कसम्पर्कमर्केतरकान्तसंक्रान्तिमतर्कयित्वा अनूहित्वा तवेयं मम अन्यस्य नलेतरस्य पाणिग्रहं शङ्कत इति तच्छङ्कितस्य भावस्तत्ता महीयो महत्तरं साहसिक्यं साहसिकत्वम् अहो असम्भावितसम्भावनादाश्चर्यम् // 76 // ___ कमलिनीके मनोऽनुरागके व्यापारको सूर्येतर के साथ बिना तर्क किये नलेतरके साथ मेरे विवाहकी शङ्का करना तुम्हारा बहुत बड़ा साहस है, (तुम्हारे ऐसे साहस करनेपर) आश्चर्य है [ सूर्य के अतिरिक्त किसी दूसरेसे कमलिनी विकसित नहीं हो सकती, तो नलके अतिरिक्त किसी दूसरेसे मेरा विवाह नहीं हो सकता, अत एव बे-सिर-पैरकी बातोंकी शङ्का करनेसे तुम्हारे महान् साहसपर मुझे आश्चर्य होता है J // 76 / / साधु त्वयाऽतर्कि तदेकमेव स्वेनानलं यस्किल संश्रयिष्ये / विनाऽमुना स्वात्मनि तु प्रहतु मृषा गिरं त्वां नृपतौ न कर्तुम् ||77 // साध्विति / किन्तु स्वेन स्वेच्छया अनलं नलादन्यम् अग्निं च संश्रयिष्ये प्राप्स्यापीति यत् त्वया अतर्कि ऊहितं तदेकमेव साधु अतर्कि, किन्तु अमुना नलेन विना तदलाम इत्यर्थः / स्वात्मनि प्रहतुं स्वात्मानं हिंसितुं कर्मणोऽधिकरणस्वविवक्षायां सप्तमी। 'अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः / सर्वदा सर्वतोभावात् कचित् किनिद्विवच्यते // ' इति वचनादनलं संश्रयिष्ये इत्यनुषङ्गः नृपतौ नले विषये त्वां