________________ तृतीयः सर्गः। अर्थात् प्रायः खण्डित ही कर दिया शीघ्र नलकी प्राप्ति होनेसे तुम अपना बचपन प्रायः दूर हुआ ही समझो। [तुम केवल पृथ्वीपर चलने वाली हो अर्थात् पृथ्वीपर भी इच्छापूर्वक सर्वत्र गमन करने में समर्थ नहीं हो और मैं आकाशमें भी केवल चलने ही वाला नहीं हू, अपितु विहार करनेवाला ( इच्छापूर्वक सर्वत्र जाने वाला ) हूं-इस प्रकार तुम्हें केवल पृथ्वीपर चलनेसे और मुझे आकाशमें भो विहार करनेसे हम दोनोंकी गतिमें बहुत अन्तर है, अतएव तुम मुझे किसी प्रकार भी नहीं पकड़ सकती हो] / / 15 / / सहस्रपत्रासनपत्रहसवंशम्य पत्राणि पतत्रिणः स्मः / अम्मादशा चाटुरमामृतानि स्वर्लोकलोकेतरदुर्लभानि / / 16 // अथ प्रस्तुतोपयोगितया निजान्वयं निवेदयति-सहस्रति / सहनपत्रासनस्य कमलासनस्य पत्रहंसाः वाहनहंसाः तेषां वंशस्य कुलस्य वेणोश्च पत्राणि वाहनानि पर्णानि च 'वंशो वेणौ कुले वर्गे', 'पत्रं स्याद्वाहने पर्णे' इति च विश्वः / पतत्रिणः स्मः ब्रह्मवाहनहंसवंश्याः वयमित्यर्थः। अस्मानिव पश्यन्तीति अस्मादृशामस्मद्विधानां 'त्यदादिप्वि'त्यादिना दृशेः किन् चाटुषु सुभाषितेषु ये रसाः शृंगारादयः त एव अमृतानि स्वलोंके लोका जनाः, 'लोकस्तु भुवने जने' इत्यमरः / तेभ्यः इतरैमनुष्यैर्दुर्लभानि लब्धुमशक्यानीत्यर्थः // 16 // हम लोग कमलासन ( ब्रह्मा ) के वाहन ( हंस ) के वंशके सहायक पक्षी अर्थात् ब्रह्मा के वाहन हंसवंश के कुलमें उत्पन्न हंस हैं / हम जैसे लोगोंके प्रियवचन-रसरूपी अमृत स्वर्गलोकके लोगोंस भित्र लोगों ( मर्त्यलोक या पाताल में निवास करनेवाले लोगों ) को दुर्लभ है / ( अतः मुझे यथाकथञ्चित् पकड़ने पर भी तुम मुझसे कोई लाभ नहीं उठा सकती / / 16 // स्वगापमाहममृणालिनीना नालामृणालाग्रभुजी भजामः / अन्नानरूपा तनुरूपऋद्धि कार्य निदानादि गुणानधीते / / 17 / / अथ स्वाकारस्य कनकमयत्वे कारणमाह-स्वर्गेति / स्वर्गापगा स्वर्णदी तस्या हेममृणालिन्यस्तासां या नालाः काण्डाः यानि मृणालानि कन्दाश्च / अत्र नालामृणालशब्दस्य शब्दानुशासनं केषां शब्दानामितिवत्समासे गुणभूतेन सम्बन्धः सोढव्यः 'नालो नालमथास्त्रियामि'त्यमरवचनान्नालेति स्त्रीलिङ्गनिर्देशः न च तत्रापि सन्देहः / तद् व्याख्यानेषु देशान्तरकोशेषु च स्त्रीलिङ्गपाठस्यैव दर्शनात् / तथा च दशमे सर्गे प्रयोक्ष्यते 'मृदुत्वमप्रौढमृणालनालया' इति, 'नाला स्याद्विसकन्द' इति विश्वः, तेषामग्राणि भुञ्जत इति तद्भुजः वयमिति शेषः। अन्नानुरूपामाहारसदृशीन्तनोः शरीरस्य रूपऋद्धिं वर्णसमृद्धिम् 'ऋत्यक' इति प्रकृतिभावः। भजामः प्राप्ताः स्म इत्यर्थः / तथा हि कार्य जन्यं द्रव्यं निदानादुपादानात् , 'आख्यातोपयोग' इत्यपादानता गुणान् रूपादिविशेषणगुणान् अधीते प्राप्नोतीत्यर्थः / प्राप्तिविशेषवाचि