________________ नैषधमहाकाव्यम् / बोरे सुवर्ण-पक्षोंसे कदापि नहीं पढ़ सकता, अतएव उनके लिए लोम करनेसे चत्रक तुम्हारे मनको धिक्कार है ] // 130 // न केवलं प्राणिवधो वधो मम त्वदीक्षणाद्विश्वसितान्तरात्मनः / विगहितं धर्मषनैर्निबहणं विशिष्य विश्वासजुषां द्विषामपि // 131 // नेति / हे नृप ! स्वदीक्षणात् स्वमूर्तिदर्शनादेव विश्वसितान्तरात्मनो विस्तब्ध. चित्तस्य विश्वस्तस्येत्यर्थः मम वधः केवलं प्राणिमात्रवधो न किन्तु विश्वासघात. पातमित्यर्थः / ततः किमत माह-विश्वासजुषां विस्रम्मभाजां द्विषामपि निबर्षणं हिंसनं धर्मधनैर्धर्मपरैः मन्वादिभिः विशिष्यातिरिच्य विगर्हितमन्यन्तनिन्दित. मित्यर्थः // 3 // ___ तुम्हें देखनेसे विश्वस्तहृदयवाले मेरी हिंसा केवल जीवहिंसा मात्र नहीं है, क्योंकि पार्मिकोंने विश्वस्त शत्रुओं की भी हिंसाको विशेष निन्दित कहा है // 131 / / पदे पदे सन्ति भटा रणोद्भटा न तेषु हिंसारस एष पूर्यते / घिगीहशन्ते नृपतेः कुविक्रमं कृपाश्रये यः कृपणे पतत्रिणि || 132 / / पदे पद इति / रणोद्भटाः रणेषु प्रचण्डाः भटा योधाः पदे-पदे सन्ति सर्वत्र सन्तीत्यर्थः , वीवायां द्विर्भावः एष हिंसारसो हिंसारागस्तेषु भटेषु न पूर्यते अत्र काकुः न पूर्यते किमित्यर्थः / नृपतेमहाराजस्य ते तव ईदृशमवध्यवधरूपं कुविक्रम धिक्यः कुविक्रमः कृपाश्रये कृपाविषये अनुकम्पनीये कृपणे दीने पतत्रिणि क्रियत इति विशेषः // 132 // पद-पदपर युद्ध में बहादुर योद्धा हैं, उनमें तुम्हारा हिंसानुराग नहीं पूरा होता क्या ? अर्थात् अवश्य पूरा होता, ( अतएव ) हे रामन् ! तुम्हारे इस निन्दित पराक्रम ( अथवा भूमिपर प्रसिद्ध पराक्रम) को धिक्कार है, जो कृपापात्र दीन पक्षीपर प्रयुक्त हो रहा है। [अथवा - पद-पदपर रणमें बहादुर योद्धा नहीं हैं ? जिनमें तुम्हारा यह हिंसानुराग पूरा होता..." अथवा- पद-पदपर युद्ध में बहादुर शुरवीर है, (तथापि ) तुम्हारा यह हिंसानुराग नम्रों ( मेरे जैसे दोनों ) में पूरा होता है ? अर्थात् उन शूरवीरों के साथ युद्ध करनेमें असमर्थ होनेसे तुम मुझ-जैसे नतमस्तक दोनों में अपनी हिंसा-प्रवृत्तिको पूरा करते हो, यह अनुचित है / ........"] // 132 // फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः / त्वयाऽद्य तस्मिन्नपि दण्डधारिणा कथं न पत्या धरणी हृणीयते / / 133 / / फलेनेति / यस्व मम मुनेरिव वारिभूरुहां बलरुहां पद्मादीनाम् अन्यत्र वारिकहां भूमहान फलेन मूलेन चेस्थमनेन दृश्यमानप्रकारेण वृत्तयो जीविकाः तस्मिन् अपि अनपराधेऽपीति भावः / दण्डधारिणा दण्डकारिणा अदण्डयदण्डकेनेत्यर्थः / पल्या स्वया हेतुना अच धरणी कथं न हृणीयते जुगुप्सत एवेत्यर्थः, हृणीयते कण्डवा.