________________ द्वितीयः सर्गः घूमना उचित भी है; अथवा-वह प्रभा-प्रवाह ( कान्ति-समूह ) से राष्ट्र (या-जनसमूह ) को भ्रम उत्पन्न करता है अर्थात् सभी लोग उक्तरूप स्तनोंको देखकर आश्चर्यसे चकित हो भ्रममें पड़ जाते हैं ] // 32 // भजते खलु षण्मुखं शिखी चिकुरैनिर्मितबहंगहणः / अपि जम्भरिपुं दमस्वसुर्जितकुम्भः कुचशोभयेभराट् // 33 // भजत इति / दमस्वसुर्दमयन्त्याश्चिकुरैनिम्मितबहंगर्हणः कृतपिच्छनिन्दः जितबर्ह इत्यर्थः / शिखी मयूरः षण्मुखं कार्तिकेयं भजते खलु, तया कुचशोभया जितकुम्भ इभराडैरावतोऽपि जम्भरिपुमिन्द्रं भजते / परपरिभूताः प्राणवायाण प्रबलमाश्रयन्त इति प्रसिद्धम् / अत्र शिख्यैरावतयोः षण्मुखजम्भारिभजनस्य जितबहत्वजितकुम्भवपदार्थहेतुकत्वात् तद्धेतुके काव्यलिंगे तदसम्बन्धेऽपि सम्बन्धाभिधानादतिशयोक्तिश्च // 33 // __दमयन्तीके बालोंसे ( पराजित होनेके कारण ) पूंछोंके बालोंकी निन्दा किया हुआ मयूर षडानन ( स्वामी कार्तिकेय ) की सेवा करता है तथा स्तनोंकी शोभासे पराजित कुम्भ ( मस्तकस्थ कुम्भाकार मांस-पिण्ड ) वाला गजराज (ऐरावत ) इन्द्रकी सेवा करता है / [ लोकमें भी किसी प्रबलसे पराजित व्यक्ति उस वैरीसे बदला लेने या वैसा स्वयं भी बनने, या उसे पराजित करनेके लिये किसी देवताकी सेवा करता है। यद्यपि पहले (2 / 20 ) केशका वर्णन कर चुके हैं तथापि यहां स्तन-वर्णनके प्रसङ्गमें केशका वर्णन कविने पुनः कर दिया है / दमयन्तीके केश मयूरपिच्छ से तथा स्तन ऐरावतके कुम्भसे भी सुन्दर हैं ] // 33 // उदरं नतमध्यपृष्ठतास्फुरदङ्गुष्ठषदेन मुष्टिना / चतुरङ्गुलिमध्यनिर्गतत्रिबलिभ्राजि कृतं दमस्वसुः / / 34 // उदरमिति / दमस्वसुरुदरं नतमध्यं निम्नमध्यप्रदेशं पृष्ठं यस्योदरस्य तस्य भावस्तत्ता तया स्फुरत् दृढफलके पृष्ठफलके स्फुटीभवदगुष्ठपदमङ्गुष्ठन्यासस्थानं यस्य तेन भुष्टिना करणेन चतसृणामङ्गुलीनां समाहारश्वतुरङ्गुलि 'तद्धिते'त्यादिना समाहारे द्विगुरेकवचननपुंसकत्वे / तस्य मध्येभ्योऽन्तरालेभ्यो निर्गतं तस्त्रिवलि पूर्ववत् समासादिः कार्यः, यत्तक्तं वामनेन 'त्रिवलिशब्दः संज्ञा चेदिति सूत्रेण सप्तर्षय इत्यादिवत् 'दिकसंख्ये संज्ञायामिति संज्ञायां द्विगुरिति / तदपि चेत्करणसामर्थ्यात् त्रिवलय इति बहुवचनप्रयोगदर्शने स्थितं गतिमात्रं न सार्वत्रिकमितिप्रतीमः / तेन भ्राजत इति तद्भाजि वलित्रयशोभि कृतमित्युत्प्रेक्षा, कौतुकिनेति शेषः / मुष्टिग्राह्यमध्येयमित्यर्थः। मुष्टिग्रहणादङ्गुष्ठनोदनात्पृष्ठमध्ये नब्रता उदरे च चतुरङ्गुलिनोदनादलित्रयाविर्भावश्चेत्युत्प्रेक्षते // 34 // ___ दमयन्ती का उदर मुट्ठीमें बांधनेसे पृष्ठ भागमें अङ्गुष्ठ लगनेसे चिपटा तथा आगेमें चारो अङ्गुलियोंके बीचकी तीन रेखाओंके लगनेसे त्रिवलियुक्त बनाया गया है / [चार