________________ द्वितीयः सर्गः। 107 प्रवृत्तिविषयत्वात् पिष्टपेषणकल्पेत्यर्थः। हि यस्माद् ग्रहणानां ज्ञानानां यथार्थता याथार्थ्यं यथा प्रामाण्यमिव स्वतः सर्वप्रमाणानां प्रामाण्यमिव 'गृह्यतां जाता मनीषा स्वत एव मानमिति मीमांसकाः / सतां परार्थता परार्थप्रवृत्तिः स्वत एव न तु परतः / उपमासंसृष्टोऽर्थान्तरन्यासः // 61 // ___ अथवा-आपको प्रवृत्त करने का मेरा यह कार्य पिष्ट-पेषण नहीं होता है क्या ? अर्थात् स्वतः इस कर्मके लिए उद्यत आपको लगाना मेरा पिष्ट-पेषण मात्र है। क्योंकि ज्ञानके प्रमाणके समान सज्जन स्वयमेव ( विना किसीकी प्रेरणा किये ही) परोपकारी होते हैं / [ अथवा ग्रहण ( अर्थग्राहक शब्द ) की अनुगतार्थताके समान सज्जनोंकी परोपकारिता स्वयमेव होती है, अर्थात् जिस प्रकार 'वृक्ष' आदि शब्दके उच्चारण करने मात्रसे उसके अर्थभूत मूल-शाखा-पत्रादिका प्रत्यक्ष स्फुरण हो जाता है, उसी प्रकार बिना किसी की प्रेरणाके ही सज्जन परोपकारी होते हैं ] // 61 // / तव वमनि वर्त्ततां शिवं पुनरस्तु त्वरितं समागमः / अपि साधय साधयेप्सितं म्मरणीया समये वयं वयः // 62 // तवेति / हे वयः ! तव वर्मनि शिवं मङ्गलं वर्ततां, त्वरितं क्षिप्रमेव पुनः समागमोऽस्तु, अपि साधय गच्छ, ईप्सितमिष्टं साधय सम्पादय समये कार्यकाले वयं स्मरणीयाः। अनन्यगामि कार्ये कुर्या इत्यर्थः॥१२॥ तुम्हारे मार्गमें कल्याण हो, फिर (तुम्हारे साथ मेरा ) समागम हो, हे हंस ! अभीष्टको साधो-साधो अर्थात् शीघ्र पूरा करो और समयपर ( दमयन्तीके साथ एकान्तमें ) हमें स्मरण करना // 62 / / इति तं स विसृज्य धैर्यवान्नृपतिःसूनृतवाग्बृहस्पतिः। अविशद्वनवेश्म विस्मितः अतिलग्नैः कलहंसशंसितैः / / 63 / / इतीति / धैर्यवानुपायलाभात् सधैर्यः सूनृतवाक् सत्यप्रियवादेषु बृहस्पतिः तथा प्रगल्भ इत्यर्थः। 'सूतृतं च प्रिये सत्यमित्यमरः। स नृपतिरितीत्थं हंसं विसृज्य श्रुतिलग्नैः श्रोत्रप्रविष्टः कलहंसस्य शंसितैर्विस्मितः सन् वनवेश्म भोगगृहमविशत् // सत्य एवं प्रिय बोलनेमें बृहस्पतिरूप तथा ( हंस के लौटनेतक ) धैर्यधारण करनेवाले वे राजा नल इस प्रकार ( 2 / 62 ) उस ( हंस ) को भेजकर हंसके मधुर भाषणोंके स्मरणसे आश्चर्यित होते हुए उद्यानगृहमें प्रवेश किये // 63 // अथ भीमसुतावलोकनैः सफलं कत्तमहस्तदेव सः। क्षितिमण्डलमण्डनायितं नगरं कुण्डिनमण्डजो ययौ / / 64 // अथेति / अथ सोऽण्डजो हंसः तदहरेव भीमसुतायाः भैम्या अवलोकनैः सफलं कर्तुं तस्मिन्नेव दिने तां द्रष्टुमित्यर्थः। क्षितिमण्डलस्य मण्डनायितमलङ्कारभूतं कुण्डिनं कुण्डिनाख्यनगरं ययौ // 64 //