Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीदवेकालिकमूत्रे उक्तं हि भगवता प्रश्नव्याकरणे प्रथमसंवरद्वारे
“इम च णं सत्यजीवरक्खणदयहाए पाययणं भगवया मुकहियं " इत्यादि। ' सकलजीवानां रक्षणं माणव्यपरोपणवारणं प्राणरक्षणोपयोगी व्यापार इति पावत् तदर्थ, दया परदुःखमहाणेच्छा तदर्थ चेदं वचनं भगवता मुकथितमित्यर्थः, .. उक्तश्च दयाशब्दार्थों वाचस्पत्याभिधाने
यत्नादपि परमेश, इत्तुं या हदि जायते ।
इच्छा भूमिमुरश्रेष्ठ ! सा दया परिकीर्तिता ॥ १ ॥” इति । तस्मात् सर्वमाणिनां रक्षणं रक्षणेच्छा वेति द्वयमेवाहिंसातत्त्वं सकलधर्ममूलञ्चेति। उक्तश्च संस्तारकमकीर्णकटीकायाम्---
न तहानं न तद्धयानं, न तज्ज्ञानं न तत्तपः ।
न सा दीक्षा न सा भिक्षा, दया यत्र न विद्यते ॥ १ ॥ इति । भगवानने प्रश्नव्याकरणके प्रथम संवरदार में कहा है---" समस्त जीवों की रक्षा (मरते हुएको, अपने या दूसरोंके द्वारा बचाना) और दया (दुःखोंसे छुडानेकी इच्छा) के लिए इस प्रवचनका उपदेश दिया है"। -
वाचस्पत्य महाकोशमें कहा भी है-" हे भूमिसुरश्रेष्ठ ! प्रयत्नसे पर प्राणियोंके क्लेशको निवारण करनेके लिए हृदयमें जो इच्छा उत्पन्न होती है उसे दया कहते हैं" ॥१॥ संथारगपइन्नाकी टीकामें कहा है-" वह दान दान नहीं, वह ध्यान
ભગવાને પ્રશ્નવ્યાકરણના પ્રથમ સંવરદ્વારમાં કહ્યું છે કે- “બધા જીવોની રક્ષા (મરતા અને પિતે અથવા બીજાઓ દ્વારા બચાવવા) અને દયા (૬.ખથી છોડાવવાની ઈરછા)ને માટે આ પ્રવચનને ઉપદેશ આપે છે "
વાચસ્પત્ય મહાકેશમાં પણ કહ્યું છે કે- “હે ભૂમિસરશ્રેષ્ઠ! પ્રયત્ન વડે પર પ્રાણુઓના કલેશનું નિવારણ કરવાને માટે હૃદયમાં જે ઈચ્છા ઉત્પન્ન થાય छतेने या ४ छ." ॥ १ ॥
સંથારંગપઈન્નાની ટેકામાં કહ્યું છે કે- એ દાન દાન નથી, એ ધ્યાન
-
-
-