Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ४ गा.८-९ यतनावतो न पापकर्मवन्धः
२९७ . शिष्यः पृच्छति-'कहं चरे' इत्यादि ।
टीका-हे भगवन् ! यद्येवं तर्हि संयतः कथं केन प्रकारेण चरेत्-विहरेत् ?, __ कयं केन प्रकारेण तिष्ठेत् स्थितो भवेत् ?, कथंकेन रूपेण आसीत-उपविशेत् ?,
कयं शयीत-स्वप्यात् ?, कथं वा भुखाना=अभ्यवहरमाणः, भापमाणश्च पापकर्म व्याख्यातपूर्व न वनाति ? |७|| - गुरुरुत्तरयति-'जयं चरे' इत्यादि । मूलम्-जयं चरे जयं चिद्वे, जयमासे जयं सए । ०
१२ १३ १४ __ जयं भुजंतो भासंतो, पावकम्मं न बंधई ॥८॥ छाया-यतं चरेद् यतं तिष्ठेद् , यतमासीत यतं शयीत ।
यतं भुञ्जानो भापमाणः, पापकर्म न बध्नाति ॥८॥ सान्वयार्थः-गुरु महारान उत्तर देते हैं-जयं यतनापूर्वक चरे गमन करे जयं यतनापूर्वक चिट्टे खड़ा होवे जयं यतनापूर्वक आसेबैठे जयं यतनापूर्वक सएसोवे (और) जयं यतनापूर्वक भुजंतो-खाता हुआ तथा भासंतो= वोलता हुआ पावं कम्म-पापकम न बंधई-नहीं बांधता है ||८||
टीका-यतम् ईर्यादिसमितिसमन्वितं यथा तथा चरेत्-विहरेत् , यतं तिष्ठेत्= __. शिष्य पूछता है-'कहं चरे०' इत्यादि ।
हे भगवन् ! यदि ऐसा है तो मुनि कैसे चले ? कैसे खड़ा रहे ? कैसे वैठे? कैसे शयन करे ? कैसे आहार करे? और कैसे बोले ? जिससे पापकर्म न बंधने पावे ॥७॥
गुरु महाराज उत्तर देते हैं-'जयं चरे०' इत्यादि । हे शिष्य ! संयत ईर्यासमितियुक्त होकर चले, यतनासे खड़ा रहे, शिष्य पछे छ-कई चरे. त्या.
હે ભગવન્! જે એમ છે તે મુનિ કેવી રીતે ચાલે ? કેવી રીતે ઉભે રહે? કેવી રીતે બેસે ? કેવી રીતે સૂએ? કેવી રીતે આહાર કરે? અને કેવી રીતે બેલે? કે જેથી પાપ કર્મ બંધાવા ન પામે? (૭)
२३ भडांस 6त्त२ मा छ-'जयं चरे०' या. હે શિષ્ય! સંયત સમિતિયુક્ત થઈને ચાલે, યતનાથી ઉભું રહે,