Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
% 3D
अध्ययन ५ उ. १ गा. २४-२६-गृहस्थगृहे स्थितिविधिः
४०७ भूमिको पूंजकर खड़ा रहे और सिणाणस्स-स्नानघरकी तर्फ यम्-तथा बच्चस्सटट्टी-पेशाव-घरकी तर्फ संलोग दृष्टि परिवज्जए-न डाले ॥२५॥
टीका-तत्थेव०' इत्यादि । विचक्षणः-निपुणः तत्रैव-स्वाधिष्ठानस्थान एव भूमिभागं प्रतिलिखेत-संपश्येत् , स्नानस्य स्नानगृहस्य वर्चसा बर्चीगृहस्य च मलपरित्यागगृहस्येत्यर्थः, संलोकंप्रेक्षणं परिवर्जयेत् । 'विअक्खणो' इत्यनेनाऽगीतार्थस्य स्वतन्त्रतया गोचरीगमनं निपिद्धम् । 'सिणाणस्स' इत्यादिना च नमस्च्यादिदर्शनाद्रागादिसंभव इति सूचितम् ॥२५॥ मूलम् दगमडियआयाणे, वीयाणि हरियाणि य ।
परिवजंतो चिहिज्जा, सविंदियसमाहिए ॥२६॥ छाया--दकमृत्तिकाऽऽदानं, वीजानि हरितानि च ॥
परिवर्जयस्तिप्ठेत् , सर्वेन्द्रियसमाहितः ॥२६॥ सान्चयार्थः-(और वहांभी) दगमहियआयाणे सचित्त जल और मिट्टीयुक्त __ मार्गको बीयाणिशालि आदि वीजोंको य=और हरियाणि हरित कायको
परिवजंतोवरजता हुआ अर्थात् उससे हटकर सबिदियसमाहिए सब इन्द्रियोंको गोपता हुआ चिहिज्जा-खड़ा रहे ॥२६॥
'तत्थेव०' इत्यादि । विचक्षण भिक्षु जिस मर्यादित भूमिपर खड़ा है वहींके भूमिभागका प्रतिलेखन करे, स्नानघर तथा उच्चार आदिके स्थानकी ओर दृष्टि न डाले। 'वियक्खणो' पदसे अगीतार्थ साधुको स्वतन्त्र गोचरी करनेका निषेध किया गया है। 'सिणाणस्स' इत्यादि पदोंसे-'नग्नस्त्री आदि दीखजानेके कारण रागादि भाव उत्पन्न होना संभव है'-यह सूचित किया गया है ॥२५॥
તર૦ ઇત્યાદિ. વિચક્ષણ ભિક્ષુ જે મર્યાદિત ભૂમિ પર ઊભા હોય ત્યાંના ભૂમિભાગનું પ્રતિલેખન કરે, સ્નાન-ઘર તથા ઉચ્ચાર આદિના સ્થાન (an०४३)नी १२६ हरि न . बियक्खणो शपथी मीत' साधुन स्वतंत्र गायरी ४२पान निषेध ४२वाभा माव्यो , सिणाणस्स या पोथी न સ્ત્રી આદિ દેખાઈ જવાને કારણે રાગાદિ ભાવ ઉત્પન્ન થવાને સંભવ છે – એમ સંચિત કરવામાં આવ્યું છે. (૨૫)