Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीदशवकालिकसूत्रे टीका-'दगवारेण.' 'तंच' इत्यादि । दकति दफ-जन (पोक्तं पाझे वनममृतं जीवनीयं दकं च' इति हलायुधः,) वारयति यहिनिःसरणतो निरुगद्धीति दक वारस जलसंभृत-कलसादिमाजनं तेन, निश्रया घरटेन पेपणचक्रेण शिलापट्टेन (पेपणार्यपापाणेन) या, पीठकेन-काप्ठनिमिताऽऽसनेन, लोप्टेन-शिलादिखण्डेन, विले पेन-मृत्तिकादिपेन, केनापि पेण-सिक्य-लासादिना वा पिहिवम् आच्छादितं मुद्रितं वा यदन्नादिभाजनमिति मसगलभ्यं भवेद, तच श्रमणार्थमुद्भिध-उद्घाटय (स्वयं) दयादापयेद्वा तदा गुरुतरवस्तूत्यापनशहिंसादिसम्भावनया ददती प्रत्याचक्षीतेत्यादि पूर्ववत् ॥ ४५ ॥ ४६॥ मूलम्-असणं पाणगं वा वि, खाइमं साइमं तहा ।
जं जाणेजा सुणेजा वा, दाणहा पगडं इमं ॥४७॥ ૧૫ ૨૦ ૧૬ ૧૭ ૧૮ ૧૯A तं भवे भत्त-पाणं तु, संजयाण अकप्पियं ।
२१ २२ २५ २४ २५ २३ .
दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥४॥ 'दकवारेण' इत्यादि, 'तंच' इत्यादि।
जलसे भरेहुए वर्तनसे, चक्की के पुडसे, मसाला. आदि पीसनेका शिलासे, पीढ़े (बाजोट) से,लोढे (मसाला आदि पीसनेके वजनदार पत्थर) से ढके हुए, तथा मिट्टी आदिके लेपसे,अथवा अन्य किसीसे छांदे या लाख आदिसे मुद्रित किया हुवा अन्न-पान, साधुके लिये उघाड़कर स्वयं देवे या दूसरेसे दिलावे तो क्लेश और हिंसाकी सम्भावनाके कारण देनेवालीका कहे कि ऐसा आहार हमें ग्राह्य नहीं है। तात्पर्य यह है कि, भारी वस्तुके उठानेमें स्व-पर-विराधना आदि अनेक दोषोंकी सम्भावना होनस यह निषेध किया गया है ॥ ४५ ॥ ४६॥
दकवारेण त्यातच त्याहि..
જળથી ભરેલા વાસણથી, ઘંટીના પડથી. મસાલે વાટવાના રશિયાથી બાજોઠથી, મસાલે વાટવાના વજનદાર પત્થરથી ઢાંકેલું તથા માટી આદિના લેપથી અથવા અન્ય કોઈ પદાર્થથી છાંદેલું કે લાખ આદિથી બંધ કરેલું વાસણ સાધુને માટે ઉઘાડીને અન્ન-પાન પિતે આપે યા બીજા પાસે અપાવે તે કલેશ અને હસાની સંભાવનાથી આપનારીને સાધુ કહે કે એ આહાર અને ગ્રાહૃા નથી. તાત્પર્ય એ છે કે ભારે વસ્તુ ઉપાડવામાં સ્વપર-વિરાધના આદિ અનેક દેની સંભાવના હોવાથી એ નિધિ કરવામાં આવ્યું છે. (૪૫-૪૬)