Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ. २ गा. ७-८-गोचयों क्षेत्रयतना
५०५
-
-
५
क्षेत्रयतनामाह-'तहेवु०' इत्यादि। मूलम्-तहेवुच्चावया पाणा, भत्तट्टाए समागय
तं उज्जुयं न गच्छिज्जा, जयमेव परकमे ॥७॥ छाया-तथैवोच्चावचाः प्राणाः, भक्तार्थ समागताः ।
तेपात्रजुकं न गच्छेत्, यतमेव पराक्रामेत् ।। ७॥ सान्वयार्थ:-तहेव-उसीप्रकार उच्चावया उच्च जातिके इंसादिक अवच-नीच जातिके कौए आदि पाणा-यागी (यदि) भत्तहाए चुगा-पानीके लिए समागया-आये हों-इकटे हुए होंतोतं उज्जुयं-उन माणियोंके सामने नगच्छिज्जा नहीं जावे, (किन्तु) जयमेवयतनापूर्वक ही-आसपाससे अथवा अन्य मार्गसे अर्थात् जिस तरह उन प्राणियों को किसी प्रकारका त्रास न पहुंचे उसीतरह परकमे-जावे ॥७॥
टीका-तथैव-तद्वत् उच्चावचा:-तत्र उदश्च: उच्चजातीया ईसादयः, अवाञ्चः% नचिजातीयाः काकमभृतयः, यद्वा उच्चावचा अनेकविधाः, "उच्चावचं नैकभेद"मित्यमरात्, प्राणा:-माणिनः भक्तार्थम् -अन्न-पानार्थ मार्गादौ समागताः समायाता भवन्ति चेत् 'तं'-तेपाम् , आपत्वात् पष्ठीबहुत्वे प्रथमैकवचनम् , ऋजुकं संमुखं न गच्छेत्, तेपामन्नपानान्तरायादिप्रचुरदोपापातात् । तहि किं कुर्यात् ? यतमेव-सयतनमेव यथा तेपां संत्रासो न भवेत्तथा पराकामेत् चरेत् अन्यमार्गेण
अव क्षेत्रकी यतना हैं-तिहेचु० इत्यादि। . हंस-आदि उच्च-जातीय और काक-आदि नीच-जातीय प्राणी यदि भोजन-पानके लिए रास्तेमें आये हों तो उनके सामने न जावें । सामने जानेसे उनके चुगे-पानीमें विघ्न पड़ जानेके कारण भक्त-पानकी अन्तराय आदि अनेक दोप लगते हैं, अतः यतना-पूर्वक, अर्थात् जिससे वे भयभीत न हों उस प्रकार दूसरे मार्गसे या एक किनारेसे गमन करें।
हवे क्षेत्रनी यतना ४ छ:-तहेवु० त्याहि.
હંસ—આદિ ઉચ્ચ-જાતીય અને કાગડે–આદિ નીચ જાતીય પ્રાણી જે ભજન-પાનને માટે રસ્તામાં આવેલા હોય તે તેની સામે ન જવું. સામે જવાથી તેમને પાણી પીવા ચણવા વગેરેમાં વિન પડવાથી ભકત-પાનની અંતરાય આદિ અનેક દે લાગે છે. એટલે ચેતનાપૂર્વક અર્થાત્ જે રીતે તેઓ ભયભીત ન થાય એ રીતે બીજે માગે યા એક બાજુએથી ગમન કરવું. તાત્પર્ય એ છે કૅ