Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२२
-
-
-
-
-
--
-
-
श्रीदशकालिकमले परम् गृहस्थः दयात् न वा दद्यात्, तत्रदातरि, यद्वा तत्र खाये स्वा तु अदीयमाने सति न कुप्येदन अध्येत् कीदृशोऽयमविवेकी ? प्रचुरेऽपि बहुविधखाधादिके विद्यमाने साधये न ददातीति क्रोधावेशदपितान्तःकरणो न भवेत् । अत्र 'पंडिए' इति-पदेन सदसद्विवेकशालित्वं, तेन च मनोविजयित्वमादितम् ॥२७॥
एतदेव प्रपन्च्यते-'सयणा०' इत्यादि। मूलम्-सयणासणवत्थं वा, भत्तं पाणं व संजए ।
अदितस्स न कुप्पज्जा, पञ्चक्षेवि य दीसउ ॥२८॥ छाया- शयनासनवस्त्रं वा, भक्तं पानं वा संयतः ।
__ अददतो न कुप्येत्, प्रत्यक्षेऽपि च दृश्यमाने ॥२८॥ पूर्वोक्त विषय को ही विशद करते हुए कहते हैं
सान्वयार्थ:-सयणासणवत्य-शयन-वसति, आसन-पाटलादिक, वख चादर आदि वा अथवा भत्तं आहार व-तथा पाण-पानी आदि किसी भी वस्तुके पचक्खेवि यम्प्रत्यक्ष-सामने पड़ी दीसउदीखने पर भी अदितस्स-नहीं देते हुए गृहस्थ पर संजए साधु न कुप्पेज्जा-कोप न करे, (क्योंकि)-"इच्छा देज परो न वा" देवे न देवे गृहस्थकी मरजी है, ऐसा पूर्व गाथासे संबंध है ॥२८॥
टीका-संयतः शयनासनवस्त्रंशयनं च आसनं च वस्त्रं चेत्येषां समाहारः, तत्र शय्यतेऽस्मिनिति शयनं वसतिः, आस्यते उपविश्यतेऽस्मिन्निति-आसनपीठफलकादिक, वस्यते-आच्छाधते शरीरमनेनेति वस्त्र-शाटकादिकं, भक्तन देवे । यदि न दे तो साधुको ऐसा क्रोध न करना चाहिए कि-' यह कैसा अविवेकी है कि इतना बहत खाद्य स्वाद्य मौजूद होने पर भी साधुको नहीं देता।' यहा 'पंडिए' पदसे सत् और असत्का विवेक प्रगट किया है और उससे मनको जीतना सूचित किया है ॥२७॥
इसीका विस्तार-पूर्वक कथन करते हैं-'सयणा०' इत्यादि।
यदि कोई गृहस्थ शय्या, आसन, वस्त्र, भक्त या पान सामन જે ન આપે તો સાધુએ એ ક્રોધ ન કરવો જોઈએ કે, આ કે અવિવેકી છે કે “આટલાં બધાં ખાદ્ય સ્વાદ્ય હાજર રહેવા છતાં પણ સાધુને આપતા નથી. અહીં gિ શબ્દથી સત્ અને અસતને વિવેક પ્રકટ કર્યો છે, અને તેથી મનને જીતવાનું સૂચિત કર્યું છે. (ર)
मेनु विस्तारपूर्ण ४थन ४३ छ-सयणात्याहि. જે કે હથ શવ્યા, આસન, વસ્ત્ર, ભન યા પાન સામે દેખાતાં