Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ. २ गा. ४६ - तपआदिचोरस्य दोषप्रकटनम्
५४३
किल्वि नामके देवभवको कुबई = करता है, अर्थात् देवलोक में किल्विपिक देवने उत्पन्न होता है ॥ ४६ ॥
टीका- 'तचतेणे' इत्यादि । [१] यो नरः = यः साधुः तपः स्तेनः - तपश्चौरः, अत्र चौर्य परकीयतपोऽपहरणं स्वपूजाद्यर्थ स्वस्मिन्नारोपणम् । स च तपः स्तेनत्रिविधो यथा - स्वयमतपस्त्री कश्चित्साधुः केनचित् 'तपस्वी भवान् ?' इति पृष्टः सन् ‘अहमस्मि तपस्त्री'- ह्यसूचकः प्रथमः (१) । द्वितीयो विनैव तपसा स्वभाबाद् रोगादिकारणान्तरवशाद्वा कृशशरीरः साधुः केनचित् 'किं भवानेव श्रुतपूर्वस्तपस्त्री ?' इति पृष्टः सन् 'साधवस्तपस्विन एव भवन्ति किमनेन प्रश्न ? ' इत्युत्तरप्रदः (२) ।
'तवतेणे' इत्यादि । जो साधु तपके चोर, वचनके चोर, रूपके चोर अथवा आचारके चोर और भावके चोर होते हैं वे देवोंमें उत्पन्न होकरके भी किल्विष ही होते हैं ।
तात्पर्य यह है कि परकी तपस्याको अपनी प्रतिष्ठाके लिए अपनी बताना तपकी चोरी है । [१] तपके चोर तीन प्रकारके हैं(१) किसी अतपस्वी साधुसे किसीने पूछा- 'क्या आप तपस्वी हैं ?" इसके उत्तर में 'हो मैं तपस्वी हूँ' ऐसा कहनेवाला तपचोर है।
(२) विना तपस्या किये रोग आदि किसी कारणसे या स्वभावसे क्षीण शरीर वाले साधुसे किसीने पूछा- क्या आप ही वह तपस्वी हैं, जिनकी कीर्ति पहले हमने सुनी है ? ' ऐसा पूछनेपर 'साधु तो तपस्वी होते ही हैं, यह प्रश्न करना ही वृथा है इस प्रकारका उत्तर देनेवाला तपचोर है ।
तत्रतेणे० छत्याहि ने साधुग्यो तपना चोर, वथनना शोर, ३पना थोर અથવા આચારના ચાર તથા ભાવના ચાર હાય છે, તેઓ દેવેશમાં ઉત્પન્ન થઈને પણ કિલ્લિી જ બને છે.
તાત્પર્ય એ છે કે-પરની તપસ્યાને પાતાની પ્રતિષ્ઠાને માટે પાતાની મતાવવી એ તપની ચારી છે. (૧) તપના ચાર ત્રણ પ્રકારના છે.
(१) अ) अतपस्वी साधुने ओध पूछे है-' आाप तपस्वी हो ? ' तेना उत्तरभां 'डा, हुं तपस्वी छु' सेभ उडेनार तयार छे,
Gr
(૨) તપસ્યા કર્યાં વિના ગાદિ જેવા કઇ કારણે ચા સ્વભાવથી ક્ષીણુ શરીરવાળા સાધુને કઈ પૂછે ‘શું આપ એજ તપસ્વી છે કે જેમની કીતિ અમે પહેલાં સાંભળી છે?' એમ પૂછતાં ‘સાધુ તેના તપસ્વી होय छे, આ પ્રશ્ન કરવા જ વૃથા છે, એવા પ્રકારના ઉત્તર આપનાર તે તપ ચાર છે.