Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 705
________________ - अध्ययन ५ उ. २ गा. ४९-५०-उपसंहारः ५४९ दृष्ट्वा केवलालोकेनाऽऽलोक्य भापितं कथितम्-अर्थत उपदिष्टमित्यर्थः, अतः मेधावी-कृत्याकृत्यविवेककुशलः, अणुमात्रमपि स्वल्पमपि मायामृपा-मायामृपावादं विवर्जयेत् संत्यजेत्-नाऽऽचरेदिति भावः ॥४९॥ मूलम्-सिखिऊण भिक्खेसणसोहिं, संजयाण बुद्धाण सगासे। तत्स्थ भिक्खु सुप्पणिहि-इंदिए, तित्वलज्जगुणवं विहरिनासि-त्तिवेमि ॥५०॥ छाया-शिक्षित्वा भिक्षेपणशोधि, संयतानां युद्धानां सकाशे । तत्र भिक्षुः मुपणिहितेन्द्रियः, तीव्रलज्जागुणवान् विहरेत् । इति ब्रवीमि ॥५०॥ सान्वयार्थः-बुद्धाण सकल तत्वोंके जाननेवाले संजयाण-मुनियों के सगासे समीप भिक्खेसणसोहि-भिक्षाके आधाकर्मादि दोपोंकी शुद्धिको सिक्खिऊण सीखकर तिव्वलज्जगुणवं-अकृत्याचरणमें अत्यन्त लज्जावान् सुप्पणिहिइंदिए-जितेन्द्रिय-एकाग्रचित्तवाला भिक्खु-साधु तत्यवहांभिक्षाकी एपणामें विहरिज्जासि-विचरे-लगे। त्तिवेमिः श्रीसुधर्मास्वामी जंवूस्वामीसे कहते हैं कि जैसा भगवान् महावीर स्वामीने फरमाया है वैसाही मैं तेरेसे कहता हूँ ॥५०॥ । इति पांचवे अध्ययनके दूसरे उद्देशका सान्वयार्थ समाप्त ॥ ५-२ ॥ ।। इति श्रीदशवैकालिकसूत्रके पांचवें अध्ययनका सान्वयार्थ समाप्त ॥५॥ टीका-'सिरिखऊण' इत्यादि। भिक्षुः बुद्धानाम् अवगतसकलतत्त्वानां, संयतानां संयमयतां सकाशे-समीपे भिक्षेपणशोधि-भिक्षागताऽऽधाकर्मादिदोपज्ञानसे जानकर प्रतिपादन किये हैं, इसलिए कार्य-अकार्यके विवेकी श्रमणोंको अणुमात्र भी माया-मृषावादका आचरण नहीं करना चाहिए, अर्थात् मुनि माया-मृपावादका थोड़ा भी सेवन नहीं करें ॥ ४९ ॥ 'सिक्खिऊण' इत्यादि । भिक्षु, तत्त्वके ज्ञानी संयमियोंके समीप પ્રતિપાદન કર્યા છે. તેથી કરીને કાર્ય–અકાર્યના વિવેકી શ્રમણેએ અણુમાત્ર પણ માયા-મૃષાવાદનું આચરણ ન કરવું જોઈએ, અર્થાત્ મુનિ માયા-મૃષાવાદનું ઘેટું पा सेवन न ४२. (४८) સિવિઝન ઈત્યાદિ. તત્વના જ્ઞાની સંયમીઓની સમીપે આધાકર્મ આદિ

Loading...

Page Navigation
1 ... 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725