Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीदर्शवेकालिकसूत्रे
टीका - सः किविपदेवः ततोऽपि किल्विदेवभवादपि न्युता=प्रच्युत्य मनुष्यभवेऽपि एलमूकलम् = भाषणश्रवणोभयशक्तिशून्यत्वं, लप्स्यते = प्राप्स्यति, ततोऽपि मृला नरकं तिर्यग्योनिं चा लप्स्यते यत्र = मनुष्यादिभवे बोधिः = सम्यक्त्वं सुदुर्लभा=अतिशयेन दुष्प्रापा भविष्यतीति भावः ॥ ४८ ॥ उपसंहरन्नाह - 'एयं च' इत्यादि ।
५४८
२
३
પ
४
१
मूलम्-एयं च दोसं दद्दृणं, नायपुत्रेण भासियं ।
વ
७
अणुमायंपि मेहावी, मायामोस विवज्जए ॥ ४९ ॥
ܙ
छाया --- एतं च दोपं दृष्ट्वा, ज्ञातपुत्रेण भाषितम् । अणुमात्रमपि मेधावी, माया मृपा विवर्जयेत् ॥ ४९|| सान्वयार्थ :- एयं च = इस पूर्वोक्त प्रकारके दोसंदीप पापको नायपुत्ते = महावीर भगवानने दहूणं केवल ज्ञान से देखकर भासिय= फरमाया है, (अतः) हावी = कृत्याकृत्य में कुशल साधु अणुमायंवि=अणुमात्र थोड़े भी माया - मोसं= कपट और झूठको विवज्जए बरजे न आचरे ॥ ४९ ॥
टीका -- एवं च पूर्वमतिपादितं दोपं पापं गृहीतेऽपि चारित्रे किल्विपिकदेवस्वाद्यापादकलक्षणं ज्ञातपुत्रेण ज्ञातः - सिद्धार्थ भूपस्तस्य पुत्रो ज्ञातपुत्रः = महावीरस्तेन
वह किल्विष देव देव भवसे चवकर मनुष्य भवमें अज (बकरे ) की तरह पोलनेवाला- गूँगा होगा, और फिर नरकगति या तिर्यञ्च गतिको प्राप्त होगा, जहाँ पर बोधि (सम्यक्त्वकी प्राप्ति ) अत्यन्त दुर्लभ है ||४८ || उपसंहार करते हुए कहते हैं-'एयं च' इत्यादि ।
चारित्रको अंगीकार करनेके पश्चात् भी किल्विष - देवत्व की प्राप्ति आदि दोष ज्ञातपुत्र ( सिद्धार्थनन्दन) भगवान् वर्द्धमान स्वामीने केवल એ કિહિવષી દેવ દેવભવથી થવીને મનુષ્ય ભવમાં मन (जरा) नी ખેલનાર-માખડા થશે, અને પછી નરકગતિ યા તિર્યંચ તિને પ્રાપ્ત થશે, કે त्यां बोधि (सभ्यत्वनी प्रति) अत्यंत दुर्लभ छे. (४८)
साररत छे - एयं च० इत्याहि.
ચારિત્રને અગીકાર્યો પછી પણુ કિષિ-દેવત્વની પ્રાપ્તિ આદિ ટ્રાવ
જ્ઞાતપુત્ર ( સિદ્ધા ન દન) ભગવાન્ વર્ધમાન સ્વામીએ કેવળજ્ઞાનથી જાણીને