Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
--
- -
१०
५४२
श्रीदसर्वकालिकम कारणसे गिहत्याविगृहस्थ भी -उसे तारिसं-उस प्रकारका जाणंति= जानते हैं, (अतः उसका) पूयंतिम्चन पात्रादिसे सम्मान करते हैं, तथा साधु भी उसकी प्रशंसा करते हैं ॥४५॥
टीका~'आयरिए' इत्यादि । तादृशः उक्तगुणविशिष्टः साधुः आचार्यान् श्रमणाश्चाप्याराधयति-स्वकीयसंयमोत्कर्पणाऽऽचार्यादीन् मसादयतीत्यर्थः, येन हेतुना गृहस्थाः तं साधु तादृशं तथाविधं जानन्ति तेन कारणेन पूजयन्ति वस्त्रपात्रादिपुरस्कारेण मानयन्ति । 'अपि' शब्देन न केवलं गृहस्थाः किन्तु साधवोऽपि पूजयन्ति-प्रशंसन्तीति मूत्रार्थ ॥४५॥ मूलम् तवतेणे वयतेणे, रूवतेणे य जे नरे।
आयारभावतेणे य, कुबई देवकिविसं ॥४६॥ छाया-तपास्तेनो वास्तेनी, रूपस्तेनश्च यो नरः।
- आचारभावस्तेनथ, कुरुते देवकिल्विपम् ।।४६।। सान्वयार्थ:-जे-जो नरे साधुतवतेणे-तपस्याका चोर-दुसरेकी तपस्याका अपनेमें आरोप करनेवाला, बयतेणे-वचनका चोर-दूसरेके व्याख्यानका अपनेमें आरोप करनेवाला, य-तथा स्वतेणे-रूपका चोर-दूसरेके रूपका अपनेमें आरोप करनेवाला, य और आयारभावतेणे-आचारका चौर-दूसरेके ज्ञानादि आचारोंका अपनेमें आरोप करनेवाला, भावका चोर-जीवादि पदार्थीका जानकार नहीं होने पर भी अपनेको जानकार बतानेवाला होता है, वह देवकिविसं
'आयरिए' इत्यादि । ऐसे साधु आचार्योंकी तथा श्रमणोंकी आराधना करते हैं, अर्थात् आचार्यादिकोंको अपने संयमकी उत्कृष्टतासे प्रसन्न करते हैं, जिससे गृहस्थ भी उन्हें वैसाही उत्कृष्ट समझते और सन्मान करते हैं । केवल गृहस्थ ही उनका सन्मान नहीं करते किन्तु साधु भी उनकी प्रशंसा करता हैं ॥४॥
आयरिए त्याहि. मे साधु-मा, यानी तथा श्रममनी साराधना કરે છે, અર્થાત્ આચાર્યાદિકને પિતાના સંયમની ઉત્કૃષ્ટતાથી પ્રસન્ન કરે છે, જેથી ગૃહસ્થે પણ તેમને એવા જ ઉત્કૃષ્ટ સમજે છે અને તેમનું સન્માન કરે છે. કેવળ ગૃહસ્થ જ એમનું સન્માન નથી કરતા, પરતું સાધુઓ પણ એમની प्रशंसा ४२ छे. (४५)
-