Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 698
________________ - ५४० श्रीदसवैकालिको चतुर्यभक्तादिकं करोति पुनरपि मणीतं गलस्नेहविन्दुकं गृहस्नेह वा भोज्यं, स्नेहावगाहं कृशरादि, गूढस्नेई घृतपूरादिकं, रसंघृतदुग्धादिकं वर्नयति-परित्यजति ॥४२॥ मूलम्-तस्स पस्सह कल्लाणं, अणेगसाहुपइयं । विडलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ॥४३॥ छाया-तस्य पश्यत कल्याणम् , अनेकसाधुपूजितम् । विपुलार्थसंयुक्तं, कीर्तयिष्यामि शृणुत मे ॥४३॥ सान्वयार्थ:-तस्स-उस साधुके अणेगसाहुपूइयं अनेक मुनियोंके वन्दनीय विउलं-मुक्तिपदका साधक होनेसे महान् अत्यसंजुत्तमोक्षरूप अर्थ-पयोजनसे युक्त ऐसे कल्लाणं-कल्याण-संयम-को पस्सह देखो, (और मैं उसके गुणोंका) कित्तइस्सं-वर्णन करूंगा, (तुम) मे=मुझसे सुणेह-मुनो ॥४३॥ टीका-'तस्स' इत्यादि । तस्य-उक्तगुणवतः साधोः अनेकसाधुपूजितंमुनिन्दवन्दितं विपुलं महत् मुक्तिपदसाधकत्वात् , अर्थसंयुक्तम् अर्थः मुमुक्षुणां प्रयोजनं मोक्षलक्षणं तेन संयुक्त संवलितं तत्फलदातृत्वात् , कल्याण नितान्तसुखावहत्वात्संयम पश्यत अवलोकयत भोशिप्याः ! इति शेपः । कीर्तयिष्यामि तद्गुणान् वर्णयिष्यामि मे-मम सकाशात् शृणुत आकर्णयत ॥४३॥ भक्त आदि तप करते हैं, तथा घेवर आदि प्रणीत भोजनको और घी-दूध आदि पुष्टिकर रसीको त्याग देते हैं ॥ ४२ ॥ 'तस्स' इत्यादि। हे शिष्य ! उस उक्तगुणविशिष्ट साधुके अनेक मुनि-समूहसे प्रशंसित, मुक्तिपदका साधक होनेसे महान् , मोक्षरूपी अथेसे युक्त, अनन्त सुखदाता कल्याण अर्थात् संयमको देखो। मैं उसके गुणोंका वर्णन करूंगा, तुम मुझसे सुनो ।। ४३॥ તથા ઘેવર આદિ પ્રણીત ભજનને અને ઘી દૂધ આદિ પુષ્ટિકારક સેને त्यागे छ. (४२) तस्स. त्या शिष्य ! 6 गुणविश या साधुन मन-मुनिસમૂહથી પ્રશંસિત, મુકિતપદને સાધક થવાથી મહાન, મેક્ષરૂપી અર્થથી યુકત, અનંતસુખદાતા કલ્યાણ અર્થાત્ સંચમને જુએ. હું એના ગુણોનું વર્ણન કરીશ, તે તમે સાંભળો (૪૩)

Loading...

Page Navigation
1 ... 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725