Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 699
________________ अध्ययन ५ उ. २ गा. ४४-४५-मधादिविरतस्य गुणप्रकटनम् ५४१ मूलम्-एवं तु गुणप्पेही, अगुणाणं च विवजए । तारिसो मरणंतेवि, आराहेइ संवरं ॥४४॥ छाया--एवं तु गुणप्रेक्षी, अगुणानां च विवर्जकः । - तादृशः मरणान्तेऽपि आराधयति संवरम् ॥४४॥ सान्वयार्थः-एवं तु इस प्रकार गुणप्पेही ज्ञानादि गुणोंके ग्रहण करनेमें तत्पर च-और अगुणाणं-प्रमादादि दोपोंका विवज्जए त्यागी तारिसो इस प्रकारका साधु मरणतेवि-मरणान्त-समयमें अवश्य, अथवा मरणान्त कष्ट पड़नेपर भी संवरं चारित्रको आराहेइ-आराधता है-नहीं छोड़ता है ॥४४॥ टीका-'एवं तु' इत्यादि । एवं तु गुणप्रेक्षी-गुणदर्शी ज्ञानादिगुणोपार्जनदत्तचित्त इत्यर्थः, अगुणानां च-प्रमादादिदोषाणां विवर्जकः परित्यजनशीलः तादृशः तथाविधःसाधुर्मरणान्ते-मरणसमये अपिनिश्चयेन संवरं चारित्रम् आराधयति सेवते । यद्वा मरणान्तेऽपि मरणसमक्लेशोपस्थितावपि संवरमाराधयति न परित्यजतीत्यर्थः ॥४४॥ मूलम्-आयरिए आराहेइ, समणे यावि तारिसो। गिहत्था वि णं पूयंति, जेण जाणति तारिसं ॥ ४५ ॥ छाया-आचार्यान् आराधयति, श्रमणान् अपि च तादृशः । ____ गृहस्था अपि तं पूजयन्ति, येन जानन्ति तादृशम् ॥ ४५ ॥ सान्वयार्थ:-तारिसो-पूर्वोक्त गुणवाला साधु आयरिए-आचार्यादिकोंकी अवि य और समणे साधुओंकी भी आराहेइ-आराधना करता है, जेण-जिस 'एवं तु' इत्यादि । इस प्रकार ज्ञानादि-गुणोंके उपार्जनमें लीन, प्रमाद आदि अवगुणोंके त्यागी ऐसे साधु मृत्यु समयमें अवश्य संघरचारित्र-धर्मकी आराधना करते हैं । अथवा मृत्युके समान कष्ट उपस्थित होनेपर भी वे संवरकी आराधना करते हैं, अर्थात् उस समय भी वे संवरका त्याग नहीं करते ॥४४॥ एवं तु० छत्यादि. 2 रीते ज्ञानादि-गुना पानभा सीन, प्रभा माह અવગણના ત્યાગી એવા સાધુઓ મૃત્યુ સમયે અવશ્ય સંવર=ચારિત્ર-ધર્મની આરાધના કરે છે. અથવા મૃત્યુસમાન કષ્ટ ઉપસ્થિત થતાં પણ તેઓ સંવરની આરાધના કરે છે, અર્થાત એ સમયે પણ તેઓ સંવરનો ત્યાગ કરતા નથી. (૪)

Loading...

Page Navigation
1 ... 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725