SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. २ गा. ४४-४५-मधादिविरतस्य गुणप्रकटनम् ५४१ मूलम्-एवं तु गुणप्पेही, अगुणाणं च विवजए । तारिसो मरणंतेवि, आराहेइ संवरं ॥४४॥ छाया--एवं तु गुणप्रेक्षी, अगुणानां च विवर्जकः । - तादृशः मरणान्तेऽपि आराधयति संवरम् ॥४४॥ सान्वयार्थः-एवं तु इस प्रकार गुणप्पेही ज्ञानादि गुणोंके ग्रहण करनेमें तत्पर च-और अगुणाणं-प्रमादादि दोपोंका विवज्जए त्यागी तारिसो इस प्रकारका साधु मरणतेवि-मरणान्त-समयमें अवश्य, अथवा मरणान्त कष्ट पड़नेपर भी संवरं चारित्रको आराहेइ-आराधता है-नहीं छोड़ता है ॥४४॥ टीका-'एवं तु' इत्यादि । एवं तु गुणप्रेक्षी-गुणदर्शी ज्ञानादिगुणोपार्जनदत्तचित्त इत्यर्थः, अगुणानां च-प्रमादादिदोषाणां विवर्जकः परित्यजनशीलः तादृशः तथाविधःसाधुर्मरणान्ते-मरणसमये अपिनिश्चयेन संवरं चारित्रम् आराधयति सेवते । यद्वा मरणान्तेऽपि मरणसमक्लेशोपस्थितावपि संवरमाराधयति न परित्यजतीत्यर्थः ॥४४॥ मूलम्-आयरिए आराहेइ, समणे यावि तारिसो। गिहत्था वि णं पूयंति, जेण जाणति तारिसं ॥ ४५ ॥ छाया-आचार्यान् आराधयति, श्रमणान् अपि च तादृशः । ____ गृहस्था अपि तं पूजयन्ति, येन जानन्ति तादृशम् ॥ ४५ ॥ सान्वयार्थ:-तारिसो-पूर्वोक्त गुणवाला साधु आयरिए-आचार्यादिकोंकी अवि य और समणे साधुओंकी भी आराहेइ-आराधना करता है, जेण-जिस 'एवं तु' इत्यादि । इस प्रकार ज्ञानादि-गुणोंके उपार्जनमें लीन, प्रमाद आदि अवगुणोंके त्यागी ऐसे साधु मृत्यु समयमें अवश्य संघरचारित्र-धर्मकी आराधना करते हैं । अथवा मृत्युके समान कष्ट उपस्थित होनेपर भी वे संवरकी आराधना करते हैं, अर्थात् उस समय भी वे संवरका त्याग नहीं करते ॥४४॥ एवं तु० छत्यादि. 2 रीते ज्ञानादि-गुना पानभा सीन, प्रभा माह અવગણના ત્યાગી એવા સાધુઓ મૃત્યુ સમયે અવશ્ય સંવર=ચારિત્ર-ધર્મની આરાધના કરે છે. અથવા મૃત્યુસમાન કષ્ટ ઉપસ્થિત થતાં પણ તેઓ સંવરની આરાધના કરે છે, અર્થાત એ સમયે પણ તેઓ સંવરનો ત્યાગ કરતા નથી. (૪)
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy