Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Catalog link: https://jainqq.org/explore/009362/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ DOOOOOOOD AIR) जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्रीघासीलालबतिविरचितया आचारमणिमञ्जूपाख्यया व्याख्यया समलङ्कृतं (1) श्रीदशवैकालिकसूत्रम् [प्रथमो भाग: अध्ययन 1-5] -नियोजक:र संस्कृत-प्राकृतज्ञ-जैनागमनिष्णात-प्रियव्याख्यानि ___पं. मुनिश्री कन्हैयालालजी महाराजः । 0000000000000 :प्रकाशिका : अखिल-भारत-श्वेताम्बर-स्थानकवासि-जैनशास्त्रोद्धार समितिः राजकोट. द्वितीयं संस्करणम् - 1000 मूल्यम् रु. 10 Page #2 -------------------------------------------------------------------------- ________________ प्र का श क : प्राप्ति स्थान मगनलाल छगनलाल शेठ मानदमंत्री श्री a. भा. वे स्थानकवासी जे न शा द्धा 2 समिति ग्रीन लेज पासे, राजकोट. बीजी आवृत्ति : प्रत 1000 वीर संवत : 2483 विक्रम संवत : 2013 ईस्वी सन् : 157 मु दक : मु द ण स्थान : जयतिलाल देवचंद महेता ज य भा र त छे , ग 2 DI या क व रे शाक मारकीट पासे, राजकोट. Page #3 -------------------------------------------------------------------------- ________________ श्री वर्धमान श्रमण संघना आचार्यश्री पूज्य आत्मारामजी महाराजश्रीए श्री दश वे का ती क सूत्र माटे आपेल सन्म ति 5 त्रा उपरांत पूज्य श्री घासीलालजी महाराजनां बनावेलां बीजा सूरो माटे तेओश्रीनां मंतव्य ते म ज अन्य महत्माओ, महासतीजीओ, अध्यतन पद्धतिवाळा केलेजना प्रोफेसरो तेम ज शास्त्र श्रावकेना अभिप्राय छे. ग्रीन लेज पासे । गरेडीया कुवा रेड राजकोट : सौराष्ट्र. ! श्री. अखिल भारत छे. स्था. जैन शास्त्रोदार समिति, - - - - - - - - - - - - - - Page #4 -------------------------------------------------------------------------- ________________ अत्यार सुधीमां बहार पडेलां शास्त्रो 1 श्री उपासक दशांग सुत्र पहेली आवृती खलास 2 , दशवैकालिक सुत्र भाग-1 पहेली आवृती खलास 3 , विपाक सुत्र पहेली आवृती खलास 4 आचारांग सुत्र भाग-1 पहेली आवृती खलास अनंतकृत पहेली आवृती खलास 6 >> आवश्यक पहेली आवृती खलास , अनुत्तरपपातिक 3-8-0 , दशाश्रुत स्कन्ध 1-0-0 , निरयावलिका सुत्र (भाग 1थी 5) 7-8-0 10 , दशवैकालिक भाग-2 बीजे 7-8-0 11 , उपासकदशांग बीजी आवृती 12 रु आचारांग भाग-2 बीजे 10-00 13 , दशवैकालिक भाग-1 बीजी आवृती 10-0-0 (हालमां छपाय छे.) 1 श्री आचारांग भाग-1 ले बीजी आवृती 2 , विपाक सुत्र >> >> 3 अनंतकृत 4 आवश्यक , उववाई सुत्र , आचारांग भाग-3 7 , 5 सुत्र छुटां पाना छापवा माटे तैयार छे 1 उत्तराध्यायन सुत्र 2 नन्दी सुत्र 3 ज्ञाता सुत्र 4 समवायांग सुत्र 5 प्रश्न व्याकरण सुत्र 6 अनुगद्वार सुत्र 7 रायपणुं सुत्र 8 स्थानांग सुत्र नाटकघाटकेपरना श्रीयुत शेठ माणेकलाल e. महेता तरफथी एक सुत्रनी प्रसिद्धि माटे रू. 3000 त्रण हजार समितिने ता. 10-प-pa7 ने दिने मळ्या छे. ते माटे तेमने आभारी छीए. Page #5 -------------------------------------------------------------------------- ________________ प्रस्तावना. कपायलिप्त कर्मबन्ध से बन्धे हुए संसारी प्राणियों के हितार्थ जगत हितैपी भगवान् श्री वर्धमान स्वामीने श्रुतचारित्ररूप दो प्रकार का धर्म कहा है । इन दोनों धर्म की आराधना करने वाला मोक्षगति को प्राप्त कर सकता है, इसलिये मुमुक्षु को दोनों धर्मों की आराधना अवश्य करनी चाहिये ! क्यों कि-"ज्ञानक्रियाभ्यां मोक्षः" ज्ञान और क्रिया इन दोनों से मोक्ष होता है । यदि ज्ञान को ही विशेषता देकर क्रिया को गौण कर दिया जाय तो वीतरागकथित श्रुतचारित्र धर्म की आराधना अपूर्ण और अपंग मानी जायगी, और अपूर्ण कार्य से मोक्ष प्राप्ति होना सर्वथा असंभव है, एतदर्थं वीतरागमणीत सरल और सुबोध मार्ग में निश्चय और व्यवहार दोनों नयों को मानना ही आवश्यक है । कहा भी है "व्यवहारं विना केचिद् भ्रष्टाः केवलनिश्चयात् । निश्चयेन विना केचित् , केवलं व्यवहारतः ॥ 1 ॥ द्वाभ्यां दृग्भ्यां विना न स्यात् सम्यग् द्रव्यावलोकनम् । यथा तथा नयाभ्यां चे,-त्युक्तं स्याद्वादवादिभिः ॥ 2 ॥ स्याहादके स्वरूप को निरूपण करने वाले भगवानने निश्चय और व्यवहार, इन दोनों को यथास्थान आवश्यक माना है । जैसे दोनों नेत्रों के बिना वस्तु का अवलोकन वरावर नहीं होता है वैसे ही दोनों नयों के विना धर्म का स्वरूप यथार्थ नहीं जाना जा सकता, और इसी कारण व्यवहार नय के विना केवल निश्चयवादी मोक्ष मार्ग से पतित हो जाते हैं और कितनेकव्यवहारवादी केवल व्यवहार को ही मानकर धर्म से च्युत हो जाते हैं। आत्मा का ध्येय यही है कि सर्व कर्मसे मुक्त होकर मोक्ष प्राप्त करना; परन्तु उसमें कर्मों से छुटकारा पानेके लिये व्यवहाररूप चारित्रक्रिया का आश्रय जरूर लेना पडता है, क्यों कि बिना व्यवहार के कर्मक्षय की Page #6 -------------------------------------------------------------------------- ________________ कार्यसिद्धि नहीं हो सकती ! जो ज्ञानमात्रही को प्रधान मानकर व्यवहार क्रिया को उठाते हैं वे अपने जन्म को निष्फल करते है । जैसे पानी में पडा हुआ पुरुष तैरने का ज्ञान रखता हुचा भी अगर हाथ पैर हिलाने रूप क्रिया न करे तो वह अवश्य डूब ही जाता है, जिस प्रकार नाइट्रोजन और ओक्सीजन के मिश्रण विना विजली प्रगट नहीं होती उसी प्रकार ज्ञान के होते हुए भी क्रिया विना मोक्ष की प्राप्ति नहीं होती, इसीलिए भगवानने इस दशवैकालिक सूत्र में मुनिको ज्ञानसहित आचार धर्म के पालन करनेका निरूपण किया है। जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराज साहवने दशवकालिक सूत्र की आचारमणिमञ्जूपा नाम की टीका तैयार करके सर्व साधारण एवं विद्वान् मुनियों के अध्ययन के लिये पूर्ण सरलता कर दी है, पूज्यश्री के द्वारा जैनागमों की लिखी हुई टीकाओं में श्री दशवैकालिक सूत्रका प्रथम स्थान है । इस के दश अध्ययन हैं (1) प्रथम अध्ययन में भगवानने धर्म का स्वरूप अहिंसा, संयम और तप बतलाया है । इसकी टीका में धर्म शब्द की व्युत्पत्ति और शब्दार्थ तथा अहिंसा, संयम और तप का विवेचन विशदरूपसे किया है। वायुकायसंयमके प्रसंग में, मुनि को सदोरकमुखवत्रिका मुखपर वांधना चाहिये इस चात को भगवती सूत्र आदि अनेक शास्त्रों से तथा ग्रन्थों से सप्रमाण सिद्ध किया है। मुनि के लिए निरवध भिक्षा लेनेका विधान है । तथा भिक्षाके मधुकरी आदि छह भेदों का निरूपण किया है। (2) दुसरे अध्ययन में संयम मार्ग में विचरते हुए नवदीक्षित का मन यदि संयम मार्गसे बाहर निकल जाय तो उसको स्थिर करनेके लिये रथनेमि और राजीमती के संवाद का वर्णन है । एवं त्यागी अत्यागी कौन है वह भी समझाया है। (3) तीसरे अध्ययन में संयमी मुनि को पावन (52) अनाची का निवारण बतलाया गया है, क्यों कि पावन अनाचीर्ण संयम के घातक हैं। इन अनाचीणों का त्याग करने के लिये आज्ञा nirdeza hai। Page #7 -------------------------------------------------------------------------- ________________ (4) cauthe adhyayana में-'जो यावन अनाचीर्णों का निवारण करता है वही छह काया का रक्षक हो सकता है' इसलिये छहकाय के स्वरूप का निरूपण तथा उनकी रक्षा का विवरण है । मुनि अयतना को त्यागे यतना को धारण क्रे। यतना मार्ग वही जान सकता है जिसे जीव अजीव का ज्ञान है। जो जीवादि का ज्ञाता है वह क्रम से मोक्ष को प्राप्त करता है। पिछली अवस्था में भी चारित्र ग्रहण करनेवाला मोक्ष का अधिकारी हो सकता है । (5) पांचवें अध्ययन में छहकाया का रक्षण निरवद्य भिक्षा ग्रहण से होता है, अतः भिक्षा की विधि कही गई है। (6) छठवें अध्ययनमें 'निरवद्य भिक्षा लेनेसे अठारह स्थानोंका शास्त्रानुसार आराधन करता है, उन अठारह स्थानों का वर्णन है। उनमें सत्य और व्यवहार भाषा वोलनी चाहिये । (7) सातवें अध्ययन में 'अठारहस्थानों का आराधन करने वाले मुनिको कौनसी भाषा वोलनी चाहिये इसके लिये 4 भापाओं का स्वरूप कहा गया है। उनमें सत्य और व्यवहार भाषा बोलना चाहिये । ___(8) आठवें अध्ययन में-'निरवद्य भाषा बोलनेवाला पांच आचाररूप निधान को पाता है' अतः उस आचाररूप निधान का वर्णन है । ___ (9) नववें अध्ययन में पांच आचार का पालन करने वाला ही विनयशील होता है। अतः विनय के स्वरूप का निरूपण किया है । (10) दशवें अध्ययन में-'पहले कहे हुए नवों अध्ययनों में कही हुई विधिका पालन करने वाला ही भिक्षु हो सकता है' इस लिए भिक्षु के स्वरूप का वर्णन किया है । निवेदक समीर मुनि. Page #8 -------------------------------------------------------------------------- ________________ (श्री दशवकालिकसूत्रका सम्मतिपत्र.) ॥ श्रीचीरगौतमाय न्म्ः॥ सम्मति-पत्रम्. मए पैडियमुणि हेमचंदेण य पंडिय-मूलचन्दवासवारापसा पंडिय-रयण-मुणि-घासीलालेण विरहया सकय हिंदी-भाषाहिं जुत्ता सिरि-दसवेयालिय-नाम सुत्तस्स आयारमणिमंजूसा वित्ती अवलोइया, इमा मणोहरा अस्थि, एत्य सदाणं ऐसयजुत्तो अत्यो वण्णिओ विउजणाणं पाययजणाण य परमोचयारिया इमा: वित्ती दीसइ ! आयारविसए वित्तीकत्तारेण ऐसयपुव्वं उल्लेहो कडो, तहा अहिंसाए सरूवं जे जहा-तहा न जाणंति तेसिं इमाए वित्तीए परमलाहो भविस्सइ, कत्तुणा पत्तेयविसयाणं फुडरूंवेण चण्णणं कडं, तहा मुणिणो अरहत्ता इमाए वित्तीए अवलोयणाओ ऐसयजुत्ता सिज्झइ ! सकयछाया सुत्तपयाणं पयच्छेओ य सुयोहदायगी अत्थि, पत्तेयजिण्णासुणो इमा वित्ती दहन्या । अम्हाणं समाजे एरिसविज-मुणिरयणाणं सम्भावो समाजस्स अहोभग्गं अधि, किं ? उत्तविजमुणिरयणाणं कारणाओ जो अम्हाणं समाजो सुत्तप्पाओ, अम्हकेरं साहिचं च लुत्तप्पायं अत्यि तेसिं पुणोवि उदओ भविस्सइ जस्स कारणाओ भवियप्पा मोक्खस्स जोग्गो भवित्ता पुणो निवाणं पाविही अओहं आयारमणि-मंजूसाए कत्तुणो पुणो पुणो धनवायं देमि॥ वि. सं. 1990 फाल्गुनशुक्लत्रयोदशी मङ्गले उज्झाय-जइण-मुणी, आयारामो (अलवर स्टेट) (पचनईओ) Page #9 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक सूत्रनुं सम्मति पत्र. शमणुं संघना महान आचार्य आगम वारिधि सर्वतन्त स्वतंत्र जैनाचार्य पूज्यश्री आत्मा रामजी महाराजे आपेला सम्मति पत्रने गुजराती अनुवाद. में तथा पति मुनि हेमचंद्रजी ए पंडित मूलचंद व्यास (नानीर मावाह वाळा) द्वारा मळेली पंडित रत्न श्री. घासीलालजी मुनि विरचित संस्कृत अने हिन्दी भाषा सहित श्री दशवैकालिक सूत्रनी आचार मणिमंजूषा टीकानुं अवलोकन कर्युं. आ टीका सुंदर बनी छे. तेमां प्रत्येक शब्दने अर्थ सारी रीते विशेष भाव लईने समाववामां आवेल छे. - तेथी विद्वाने अने साधारण बुद्धिवाळाओ माटे परम उपकार करवावाळी छे. टीकाकारे मुनिना आचार विषयने सारे उल्लेख करेल छे. जे आधुनिक मतावलंबी अहिंसाना स्वरूप ने नथी जाणता, दयामां पाप समजे छे तेमने माटे अहिंसा शुं वस्तु छे तेनुं सारी रीते प्रतिपादन करेल छे. वृत्तिकारे सूत्रना प्रत्येक विषयने सारी रीते समजावेल छे. आ वृत्तिना अवकनथी वृत्तिकारनी अतिशय ग्यता सिद्ध थाय छे. आ वृत्तिमां एक बीजी विशेषता ए छे के मूल सूत्रनी संस्कृत छाया हेवाथी सूत्र, सुत्रनां पद अने पदच्छेद सुबोध दायक बनेल छे. प्रत्येक जीज्ञासुए आ टीकानुं अवलोकन अवश्य करवुं जोईए. वधारे शुं कहेवुं. अमारी समाजमां आवा प्रकारना विद्वान मुनि रननुं देवुं ए समाजनुं अहोभाग्य छे. आवा विद्वान मुनि रत्नना कारणे सुप्तप्राय सुतेले समाज अने लुप्तप्राय एटले लेप पामेलुं साहित्य ए बंनेने फरीथी उदय थशे. जेनाथी भावितात्मा मोक्ष एग्य बनशे अने निर्वाण पदने पामशे. आ माटे अमे वृत्तिकारने वारंवार धन्यवाद आपीए छीए. विक्रम संवत 1990 फाल्गन शुकल. | इई तेरस मंगळवार (अलवर स्टेट) इवजझाय जईशुं सुणी आयारामां पचाईए Page #10 -------------------------------------------------------------------------- ________________ 6 जैनागमवेत्ता जैनधर्मदिवाकर उपाध्याय श्री 1008 श्री आत्मारामजी महाराज तथा न्याय व्याकरण के ज्ञाता परम पण्डित मुनिश्री 1007 श्री हेमचंद्रजी महाराज, इन दोनों महात्माओंका दिया हुआ श्री उपासकदशाङ्ग सूत्रका प्रमाण पत्र निम्न प्रकार है सम्मर्3अवतं सिरि-वीरनिव्वाण संच्छर 2458 आसोई ( पुण्णमासी ) 15 सुकवारो lur3इयाणाओ । * मए मुणिहेमचंदेण य पंडियरयणमुणिसिरि- घासीलालविणिम्मिया सिरिउवासगमुत्तस्स अगारधम्मसंजीवणीनामिया वित्ती पंडियमूलचन्दवासाओ अज्जोवंतं सुया, समीईणं, इयं वित्ती जहाणामं तहा गुणेवि धारेइ, सर्च, अगाराणं तु इमा जीवण (संजमजीवण ) दाई एव अत्थि । वित्तिकत्तुणा मूलमुत्तस्स भावो उज्जुसेलीओ फुडीकओ, अहय उवासयस्स सामण्णविसेसधम्मो, णयसियवायवाओ, कम्म पुरिवाओ, समणोवासयस्स धम्मदढत्ता य, इच्चाइविसया अस्सि फुडरीइओ वणिया, जेण कणो पडिहाए सुहृप्पयारेण परिचओ होइ, तह ईहासदिडिओवि सिरिसमणस्स भगवओ महावीरस्स समए वट्टमाण-भरहवासस्स य कतुणा विसयपयारेण चित्तं चित्तितं पुणो सकयपाढीणं, वहमाणकाले हिन्दीणामियाए भासाए भासी य परमोत्रयारो कडो, इमेण कचुणो अरिहत्ता दीसर, कतुणो एयं कज्जं परमप्पसंसणिज्जमस्थि । पत्तेयजणस्स मज्झत्थभावाओ अस्स सुत्तस्स अवलोयणमईव लाइप्पर्य, अविउ सावयस्स तु ( उ ) इमं सत्यं सव्वस्समेव अस्थि, अओ को अगकोडीसो धन्नवाओ अस्थि, जेहिं अचंतपरिस्समेण जइणजणतोवरि असीमो पारो कडो, अहय सावयस्स वारस नियमा उपत्तेयजणस्स पढणिज्जा अस्थि, जेसिं पहावओ वा गहणाओ आया निव्वाणाहिगारी भवै, तहा भवियन्वयावाओ पुरिसकारपरकमत्राओ य अवस्थमेव दंसणिज्जो, किंबहुणा इमीसे वित्तीए पत्तेयविसयस्स फुडसदेहिं वण्णणं कथं, जै अन्नोवि एवं अम्हाणं पमुत्तप्पाए समाजे विज्जं भवेज्जा तया नाणस्स चरितस्स तहा संघस्स य खिप्पं उदयो भविस्सइ, एवं हं मन्ने ॥ भवईअउवज्झाय - जइणमुणि- आयाराम, पंचनईओ, Page #11 -------------------------------------------------------------------------- ________________ सम्मतिपत्र (भापान्तर) श्री वीर निर्वाण saM0 2458 आसोज शुक्ला (पूर्णिमा) 15 शुक्रवार लुधियाना मैंने और पंडितमुनि हेमचन्दजीने पंडितरत्नमुनिश्री घासीलालजीकी रची हुई उपासकदशांग सूत्रकी गृहस्थधर्मसंजीवनी नामक टीका पंडित मूलचन्द्रजी व्याससे आद्योपान्त सुनी है। यह वृत्ति यथानाम तथागुणवाली-अच्छी ब्नी-है। सच यह गृहस्थोंके तो जीवनदात्रीसंयमरूप जीवनको देनेवाली-ही है। टीकाकारने मूलसूत्र के भावको सरल रीतिसे वर्णन किया है, तथा श्रावकका सामान्य धर्म क्या है ? और विशेप धर्म क्या है ? इसका खुलासा इस टीकामें अच्छे ढंगसे घतलाया है। स्थादादका स्वरूप कर्म-पुरुपार्थ-बाद और श्रावकको धर्मके अन्दर dRr3हता किस प्रकार रखना, इत्यादि विपयोंका निरूपण इसमें bhalIbhA~ti किया है । इससे टीकाकारकी प्रतिभा खूब झलकती है। ऐतिहासिक दृष्टिसे श्रमण भगवान् महावीरके समय जैनधर्म किस जाहोजलाली पर था? और वर्तमान समय जैन धर्म किस स्थितिमें पहुंचा है ? इस विषयका तो ठीक चित्र ही चित्रित कर दिया है। फिर संस्कृत जाननेवालोंको तथा हिन्दीभापाके जाननेवालोंको भी पुरा लाभ होगा, क्योंकि टीका संस्कृत है उसकी सरल हिन्दी करदी गई है। इसके पढनेसे कर्ताकी योग्यताका पता लगता है कि वृत्तिकारने समझानेका कैसा अच्छा प्रयत्न किया है। टीकाकारका यह कार्य परम प्रशंसनीय है । इस सूत्रको मध्यस्थ भावसे पढने वालोंको परम लाभकी प्राप्ति होगी। क्या कहें श्रावकों (गृहस्थों) का तो यह सूत्र सर्वस्व ही है, अतः टीकाकारको कोटिशः धन्यवाद दिया जाता है, जिन्होंने अत्यन्त परिश्रमसे जैन जनताके ऊपर असीम उपकार किया है। इसमें श्रावकके चारह नियम प्रत्येक पुरुपके पढने योग्य हैं, जिनके प्रभावसें अथवा यथायोग्य ग्रहण करनेसे आत्मा मोक्षका अधिकारी होता है । तथा भवितव्यतावाद और पुरुपकार Page #12 -------------------------------------------------------------------------- ________________ 8 पराक्रमवाद हरएको अवश्य देखना चाहिये । कहांतक कहें इस टीकामें प्रत्येक विषय सम्यक् प्रकार से बताये गये हैं । हमारी सुप्तप्राय (सोई हुईसी) समाजमें अगर आप जैसे योग्य विद्वान् फिर भी कोई होंगे तो ज्ञान चारित्र तथा श्रीसंघका शीघ्र उदय होगा, ऐसा मैं मानता हू~ आपका उपाध्याय जैनमुनि आत्माराम पंजावी. ***** इसी प्रकार लाहोर में बिराजते हुए पण्डितवर्य विद्वान् मुनिश्री 1008 श्री भागचन्दजी महाराज तथा पं. मुनिश्री त्रिलोकचन्दजी महाराज के दिये हुए, श्री उपाशकदशाङ्ग सूत्र के प्रमाणपत्रका हिन्दी सारांश निम्न प्रकार है श्री श्री स्वामी घासीलालजी महाराज कृत श्री उपासकदशाङ्ग सूत्रकी संस्कृत टीका व भाषाका अवलोकन किया, यह टीका अतिरमणीय व मनोरञ्जक है, इसे आपने bar3e परिश्रम व पुरुषार्थ से तैयार किया है सो आप धन्यवादके पात्र हैं । आप जैसे व्यक्तियोकी समाजमें पूर्ण आवश्यक्ता है । आपकी इस लेखनी से समाजके विद्वान् साधुवर्ग पढकर पूर्ण लाभ उठायेंगे, टीकाके पढनेसे हमको अत्यानन्द हुवा, और मनमें ऐसे विचार उत्पन्न हुए कि हमारी समाजमें भी ऐसे 2 सुयोग्य रत्न उत्पन्न होने लगे-यह एक हमारे लिये par3e गौरवकी बात है । वि. सं. 1989 मा. आश्विन कृष्णा 13 वार भौम लाहोर. Page #13 -------------------------------------------------------------------------- ________________ श्री ज्ञाताधर्मकथाङ्ग सूत्र की 'अनगार धर्माऽमृतवार्पिणी' टीका पर जैनदिवाकर साहित्यरत्न जैनागमरत्नाकर परमपूज्य श्रद्धेय जैनाचार्य श्री आत्मारामजी महाराजका सम्मतिपत्र लुधियाना, ता. 4-8-51. मैंने आचार्यश्री घासीलालजी म. द्वारा निर्मित 'अनगार-धर्माऽमृत-वर्षिणी' टीका वाले श्री ज्ञाताधर्मकथाङ्ग मूत्रका मुनि श्री रत्नचन्द्रजीसे आद्योपान्त श्रवण किया। यह निःसन्देह कहना par3अता है कि यह टीका आचार्यश्री घासीलालजी म. ने bar3e परिश्रम से लिखी है। इसमें प्रत्येक शब्दका प्रामाणिक अर्थ और कठिन स्थलों पर सार-पूर्ण विवेचन आदि कई एक विशेषतायें हैं । मूल स्थलोंको सरल बनानेमें काफी प्रयत्न किया गया है, इससे साधारण तथा असाधारण सभी संस्कृतज्ञ पाठकों को लाभ होगा ऐसा मेरा विचार है। मैं स्वाध्यायमेमी सज्जनों से यह आशा karU~gA कि वे वृत्तिकारके परिश्रम को सफल बनाकर शास्त्रमें दीगई अनमोल शिक्षायों से अपने जीवनको शिक्षित करते हुए परमसाध्य मोक्षको प्राप्त क्रेण्गे। श्रीमान्जी जयवीर आपकी सेवामें पोष्ट द्वारा पुस्तक भेज रहे हैं और इसपर आचार्यश्रीजी की जो सम्मति है वह इस पत्रके साथ भेज रहे हैं पहुचने पर समाचार देखें। श्री आचार्यश्री आत्मारामजी म. ठाने 6 सुख शान्तिसे विराजते हैं। पूज्य श्री घासीलालजी म. सा. ठाने 4 को हमारी ओरसे वन्दना अर्जेकर मुखशाता पूर्छ । पूज्य श्री घासीलालजी म.जी का लिखा हुआ (विपाकसूत्र ) महा. राजश्रीजी देखना चाहते हैं इसलिये 1 कओण्पी आप भेजने की कृपा करें फिर आपको वापिस भेज देखेण्गे। आपके पास नहीं हो तो जहां से मिले वहांसे 1 कओण्पी जरूर भिजवाने का कष्ट करें, उत्तर जल्द देनेकी कृपा क्रें। योग्य सेवा लिखते र्हें। लुधियाना ता. 4-8-51 निवेदक प्यारेलाल जैन Page #14 -------------------------------------------------------------------------- ________________ पराक्रमवाद हरएकको अवश्य देखना चाहिये । कहांतक कहें इस टीकामें प्रत्येक विपय सम्यक प्रकारसे घताये गये हैं। हमारी सुप्तप्राय (सोई हुईसी) समाजमें अगर आप जैसे योग्य चिढान् फिर भी कोई होंगे तो ज्ञान चारित्र तथा श्रीसंघका शीघ्र उदय होगा, ऐसा मैं मानता है आपका उपाध्याय जैनमुनि आत्माराम पंजावी. 000000000000 इसी प्रकार लाहोरमें विराजते हुए पण्डितवर्य विद्वान् मुनिश्री 1008 श्री भागचन्दजी महाराज तथा पं. मुनिश्री त्रिलोकचन्दजी महाराजके दिये हुए, श्री उपाशकदशाङ्ग सूत्रके प्रमाणपत्रका हिन्दी सारांश निम्न प्रकार है श्री श्री स्वामी घासीलालजी महाराज कृत श्री उपासकदशाङ्ग सूत्रकी संस्कृत टीका व भापाका अवलोकन किया, यह टीका अतिरमणीय व मनोरञ्जक है, इसे आपने bar3e परिश्रम व पुरुषार्थसे तैयार किया है सो आप धन्यवादके पात्र हैं। आप जैसे व्यक्तियोकी समाजमें पूर्ण आवश्यक्ता है । आपकी इस लेखनीसे समाजके विद्वान् साधुवर्ग पढकर पूर्ण लाभ उठावेंगे, टीकाके पढनेसे हमको अस्यानन्द हुवा, और मनमें ऐसे विचार उत्पन्न हुए कि हमारी समाजमें भी ऐसे 2 सुयोग्य रत्न उत्पन्न होने लगे-यह एक हमारे लिये bar3e गौरवकी बात है । वि. सं. 1989 मा. आश्विन कृष्णा 13 चार भौम लाहोर. Page #15 -------------------------------------------------------------------------- ________________ 11 117: 11 जैनागमवारिधि - जैनधर्म दिवाकर - जैनाचार्य - पूज्य श्री आत्मारामजीमहाराजानां पञ्चनद - ( पंजाब ) स्थानामनुत्तरोपपातिकसूत्राणामर्थबोधिनीनामकटीकायामिदम्सम्मतिपत्रम्. आचार्यवर्यैः श्री घासीलालमुनिभिः सङ्कलिता अनुत्तरोपपातिकमूत्राणामर्थवोधिनीनाम्नी संस्कृतवृत्तिरुपयोगपूर्वकं सकलाऽपि स्वशिष्यमुखेनाऽश्रावि मया, इयं हि वृत्तिर्मुनिवरस्य वैदुष्यं प्रकटयति । श्रीमद्भिर्मुनिभिः सूत्राणामर्थान स्पष्टयितुं यः प्रयत्नो व्यधायि तदर्थमनेकशो धन्यवादानन्ति ते । यथा चेयं वृत्तिः सरला सुबोधिनी च तथा सारवत्यपि । अस्याः स्वाध्यायेन निर्वाणपदममीप्सुभिर्निर्वाणपदमनुसरद्भिर्ज्ञान-दर्शन- चारित्रेषु प्रयतमानैर्मुनिभिः श्रावकैश्च ज्ञानदर्शन - चारित्राणि सम्यक सम्माप्याऽन्येऽप्यात्मानस्तत्र प्रवर्तयिष्यन्ते । आशा से श्रीमदाशुकविर्मुनिवरो गीर्वाणवाणीजुषां विदुषां मनस्तोपाय जैनागममूत्राणां सारावबोधाय च अन्येपामपि जैनागमानामित्थं सरलाः सुस्पष्टा वृत्तीधाय तांस्तान् सूत्रग्रन्थान् देवगिरा सुस्पष्टयिष्यति । अन्ते च "मुनिवरस्य परिश्रमं सफलयितुं सरलां सुबोधिनीं चेमां सूत्रवृत्तिं स्वाध्यायेन सनाथयिष्यन्त्यवश्यं सुयोग्या हंसनिभाः पाठकाः । ". इत्याशास्ते विक्रमाब्द 2002 श्रावणकृष्णा प्रतिपदा लुधियाना. ऐसेही : मध्यभारत सैलाना - निवासी श्रीमान् रतनलालजी डोसी श्रमणोपासक जैन लिखते हैं कि : श्रीमान की की हुई टीकावाला उपासकदशांग सेवक के दृष्टिगत हुवा, सेवक अभी उसका मनन कर रहा है यह ग्रन्थ सर्वांगसुन्दर एवम् उच्चकोटि का उपकारक है । उपाध्याय आत्मारामो जैनमुनिः । Page #16 -------------------------------------------------------------------------- ________________ जैनागमवारिधि-जैनधर्मदिवाकर - उपाध्याय - पण्डित-मुनि श्रीआत्मारामजी महाराज (पंजाय) का आचारागसूत्र की आचारचिन्तामणि टीका पर सम्मति-पत्र । __ मैंने पूज्य आचार्यवर्य श्रीघासीलालजी (महाराज)की धनाई हुई श्रीमद् आचारागसूत्र के प्रथम अध्ययन की आचारचिन्तामणि टीका सम्पूर्ण उपयोगपूर्वक सुनी। ___ यह टीका-न्याय सिद्धान्त से युक्त, व्याकरण के नियम से नियद्ध है। तथा इसमें प्रसंग 2 पर क्रम से अन्य सिद्धान्त का संग्रह भी उचित रूप से मालूम होता है। ___टीकाकारने अन्य सभी विषय सम्यक् प्रकार से स्पष्ट किये हैं, तथा प्रौढ विपयों का विशेषरूप से संस्कृत भाषा में स्पष्टतापूर्वक प्रतिपादन अधिक मनोरंजक है, एतदर्थ आचार्य महोदय धन्यवाद के पात्र हैं। ___ मैं आशा करता हू~ कि-जिज्ञासु महोदय इसका bhalIbhA~ti पठन द्वारा जैनागम-सिद्धान्तरूप अमृत पी-पी कर मन को हर्षित करेंगे, और इसके मनन से दक्ष जन चार अनुयोगों का स्वरूपज्ञान पावेण्गे। तथा आचार्यवर्य इसी प्रकार दूसरे भी जैनागमों के विशद विवेचन द्वारा श्वेताम्बर-स्थानकवासी समाज पर महान उपकार कर यशस्वी ब्नेण्गे। वि. सं. 2002 / जैनमुनि-उपाध्याय आत्माराम मृगसर सुदि 1 / __ लुधियाना (पंजाब) -:*:- शुभमस्तु । / बीकानेरवाळा समाजभूपण शास्त्रज्ञ भेरुदानजी शेठिआनो अभिप्राय आप जो शास्त्रका कार्य कर रहे हैं यह बडा उपकारका कार्य है। इससे जैनजनता को काफी लाभ pahu~cegA. (ता. 28-3-56 ना पत्रमाथी) Page #17 -------------------------------------------------------------------------- ________________ श्री उपासकदशाङ्क सूत्र परत्वे जैन समाजना अग्रगण्य जैनधर्मभूषण महान विद्वान संतोए तेमन विद्वान श्रावकोए सम्मतिओ समी छे तेमना नामो नीचे प्रमाणे छे. (1) लुधियाना- सम्बत् 1989, आधिन पूर्णिमा का पत्र, श्रुतमान के .. भंडार आगमरनाकर जैनधर्मदिवाकर श्री 1008 श्री उपाध्याय श्री आत्मारामजी महाराज, तथा न्यायव्याकरणवेत्ता श्री 1007 तच्छिष्य . श्री मुनि हेमचन्दजी महाराज. (2) लाहौर-vi0 saM0 1989 आश्विन वदि 13 का पत्र, पण्डित रन श्री 1008 श्री भागचन्दजी महाराज तथा तच्छिष्य पण्डित रत्न श्री 1007 श्री त्रिलोकचंदनी महाराज. (3) खिचन से ता. 9-11-36 का पत्र, क्रियापात्र स्थविर श्री 1008 श्री भारतरत्न श्री समरथमलनी महाराज. (4) वालाचोर-ता. 14-11-36 का पत्र, परम प्रसिद्ध भारतरन श्री 1008 श्री शतावधानीजी श्री रतनचन्दजी महाराज. (5) बम्बई-ता. 16-11-36 का पत्र, प्रसिद्ध कवीन्द्र श्री 1008 श्री कवि नानचन्द्रजी महाराज. (6) आगरा-ता. 18-11-36, जगत् बल्लम श्री 1008 श्री जैन दिवाकर श्री चौथमलजी महाराज, गुणवन्त गणीजी श्री 1007 श्री साहित्यप्रेमी श्री प्यारचन्दजी महाराज. (7) हैद्राबाद (दक्षिण) ता. 25-11-36 का पत्र, स्थिवरपदभूपित . भाग्यवान पुरुष श्री ताराचन्दजी महाराज तथा प्रसिद्ध पता श्री 1007 श्री सोभागमलजी महाराज. (8) जयपुर-ता. 26-11-36 का पत्र, संप्रदाय के गौरवर्धक शांत स्वभात्री श्री 1008 श्री पूज्य श्री खूबचन्दजी महाराज. (9) अम्बाला-ता. 29-11-36 का पत्र, परम प्रतापी पंजाब केशरी श्री 1008 श्री पूज्य श्री रामजी महाराज. Page #18 -------------------------------------------------------------------------- ________________ निरयापलिकास्त्रका सम्मतिपत्र, आगमवारिधि-सर्वतन्त्रस्वतन्त्र जैनाचार्य-पूज्यश्री आत्मारामजी महाराजकी तरफ का आया हुवा सम्मतिपत्र लुधियाना. ता. 11 नवम्बर 48 श्रीयुत गुलावचन्दजी पानाचंदजी । सादर जयजिनेन्द्र । / पत्र आपका मिला! निरयावलिका विपय पूज्यश्रीजीका स्वास्थ्य ठीक न होने से उनके शिष्य पं. श्री हेमचन्द्रजी महाराजने सम्मति पत्र लिख दिया है आपको भेज रहै हैं ! कृपया एक कोपी निरयावलिका की और भेज दीजिये और कोई योग्य सेवा कार्य लिखते रहें ? ! भवदीय. गुजरमल-बलवंतराय जैन ॥ स्म्म्तिः॥ (लेखक जैनमुनि पं. श्री हेमचन्द्रजी महाराज) सुन्दरबोधिनीटीकया समलङ्कतं हिन्दी-गुर्जरभाषानुवादसहितं च श्रीनिरयालिकासूत्रं मेधाविनामल्पमेधसां चोपकारकं भविष्यतीति सुदृढं मेऽभिमतम् , संस्कृतटीकेयं सरला सुबोधा सुललिता चात एव अन्वर्थनाम्नी चाप्यस्ति । सुविशदत्वात् सुगमत्वात् प्रत्येकदुर्योधपदव्याख्यायुतत्वाच्च टीकपा संस्कृतसाधारणज्ञानवतामप्युपयोगिनी भाविनीत्यभिप्रेमि । हिन्दी-गुर्जरभापानुवादावपि एतद्भाषाविज्ञानां महीयसे लाभाय भवेतामिति सम्यक संभावयामि । जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री घासीलालजी महाराजानां परि अमोऽयं प्रशंसनीयो धन्यवादाहींश्च ते मुनिस्त्त्माः। एवमेव श्रीसमीरमल्लजी-श्री कन्हैयालालजी मुनिवरेण्ययोनियोजनकार्यमपि श्लाध्यं, तावपि च मुनिवरौ धन्यवादाही स्त्ः। सुन्दरप्रस्तावनाविपयानुक्रमादिना समलते सूत्ररलेऽस्मिन् यदि शब्दकोषोऽपि दत्तः स्यात्तहि घरतरं स्यात् । यतोऽस्यावश्यकता sava'pyavepakavidvAMso'nubhavanti / पाठका: सूत्रस्यास्याध्ययनाध्यापनेन लेखकनियोजकमहोदयानां परिश्रमं सफलयिष्यन्तीत्याशास्महे । इति । Page #19 -------------------------------------------------------------------------- ________________ 15 श्रीमान न्यायतीर्थ पण्डित माधवलालजी खीचन से लिखते हैं कि:उन पंडितरन महाभाग्यवंत पुम्पों के सामने उनकी अगाधतत्वगवेपणा के विपय में में नगण्य क्या सम्मति दे सकता हूं। परन्तु : मेरे दो मित्रों ने जिन्होंने इसको कुछ पढा है यहुत सराहना की है वास्तव में ऐसे उत्तम व सबके समझाने योग्य ग्रन्थों की बहुत आवश्यकता है और इस समाज का तो ऐसा ग्रन्थ ही गौरव बढा सकते हैं-ये दोनों ग्रन्थ वास्तव में अनुपम है ऐसे ग्रन्थरत्नों के सुप्रकाश से यह समाज अमावास्या के घोर अन्धकार में दीपावली का अनुभव करती हुई महावीर के अमूल्य वचनों का पान करती हुई अपनी उन्नति में अग्रसर होती र्हेगी। ता. 29-11-36 अम्बाला (पंजाय) पत्र आपका मिला श्री श्री 1008 पंजाब केशरी पूज्य श्री काशीरामजी महाराज की सेवा में पढ कर सुना दिया। आपकी भेजी हुई उपासकदशाङ्ग सूत्र तथा गृहिधर्मकल्पतरु की एक प्रति भी प्राप्त हुई। दोनों पुस्तकें अति उपयोगी तथा अत्यधिक परिश्रम से लिखी हुई हैं, ऐसे ग्रन्थरत्नों के प्रकाशित करवाये की bar3I आवश्यकता है। इन पुस्तकों से जैन तथा अजैन सयका उपकार हो सकता है। आपका यह पुरुपार्थ सराहनीय है। आपका शशिभूपण शास्त्री अध्यापक जैन हाई स्कूल अम्बाला शहर. Page #20 -------------------------------------------------------------------------- ________________ 40.....00 (10) सेलाना-ता. 29-11-36 का पत्र, शास्त्रों के माता श्रीमान् रतनलालनी डोसी. (11) खीचन-ता. 9-11-36 का पत्र, पंडितरत्न न्यायतीर्थ मुश्रावक श्रीयुत् माधवलालजी. ता. 25-11-36 सादर जय जिनेन्द्र आपका भेजा हुवा उपासक दशांग सूत्र तथा पत्र मिला यहां विराजित प्रवर्तक वयोवृद्ध श्री 1008 श्री ताराचंदजी महाराज पण्डित श्री किशनलालजी महाराज आदि ठाणा 14 सुख शांती में विराजमान हैं आपके वहां विराजित जैनशास्त्राचार्य पूज्यपाद श्री 1008 श्री घासीलाल जी महाराज आदि ठाणा नव से हमारी वन्दना अर्ज कर सुख शांति पूछे आपने उपासकदशांग सूत्र के विषय में यहां विराजित मुनिवरों की सम्मती मंगाई उसके विषय में वक्ता श्री सोभागमलजी महाराज ने फरमाया है कि वर्तमान में स्थानकवासी समाज में अनेकानेक विद्वान मुनि महाराज मौजूद हैं मगर जैनशास्त्र की वृत्ति रचने का साहस जैसा घासीलालजी महाराज ने किया है वैसा अन्य ने किया हो ऐसा नजर नहीं आता दूसरा यह शास्त्र अत्यन्त उपयोगी तो यों है संस्कृत प्राकृत हिन्दी और गुजराती भाषा होने से चारों भाषा वाले एक ही पुस्तक से लाभ उठा सकते हैं जैन समाज में ऐसे विद्वानों का गौरव बढे यही शुभ कामना है आशा है कि स्थानकवासी संघ विद्वानों की कदर करना सीखेगा। योग्य लिखें शेष शुभ भवदीय जमनालाल रामलाल कीमती आगरा से: श्री जैनदिवाकर प्रसिद्धवक्ता जगदवल्लभ मुनि श्री चोथमलजी महाराज व पंडितरत्न सुव्याख्यानी गणीजी श्री प्यारचन्द जी महाराज ने इस पुस्तक को अतीव पसन्द की है। Page #21 -------------------------------------------------------------------------- ________________ श्रीमान् न्यायतीर्थ पण्डित माधवलालजी खीचन से लिखते हैं किःउन पंडितरत्न महाभाग्यवंत पुरुपों के सामने उनकी अगाधतत्त्वगवेपणा के विषय में में नगण्य क्या सम्मति दे सकता हूं। परन्तु : मेरे दो मित्रों ने जिन्होंने इसको कुछ पढा है बहुत सराहना की है वास्तव में ऐसे उत्तम व सबके समझाने योग्य ग्रन्थों की बहुत आवश्यकता है और इस समाज का तो ऐसा ग्रन्थ ही गौरव बढा सकते हैं-ये दोनों ग्रन्थ वास्तव में अनुपम है ऐसे ग्रन्थरत्नों के सुप्रकाश से यह समाज अमावास्या के घोर अन्धकार में दीपावली का __ अनुभव करती हुई महावीर के अमूल्य वचनों का पान करती हुई अपनी उन्नति में अग्रसर होती र्हेगी। ता. 29-11-36 अम्बाला (पंजाय) पत्र आपका मिला श्री श्री 1008पंजाव केशरी पूज्य श्री काशीरामजी महाराज की सेवा में पढ कर सुना दिया। आपकी भेजी हुई उपासकदशाङ्ग सूत्र तथा गृहिधर्मकल्पतरु की एक प्रति भी प्राप्त हुई। दोनों पुस्तकें अति उपयोगी तथा अत्यधिक परिश्रम से लिखी हुई हैं, ऐसे ग्रन्थरत्नों के प्रकाशित करवाये की बडी आवश्यकता है । इन पुस्तकों से जैन तथा अजैन सबका उपकार हो सकता है। आपका यह पुरुपार्थ सराहनीय है। आपका शशिभूपण शास्त्री अध्यापक जैन हाई स्कूल अम्बाला शहर. Page #22 -------------------------------------------------------------------------- ________________ शान्त स्वभावी वैराग्य मूर्ति तत्व वारिधि, धैर्यवान श्री जैनाचार्य पूज्यवर श्री श्री 1008 श्री खूबचन्दजी महाराज साहेवने मूत्र श्री उपासक दशाङ्गजी को देखा। आपने फरमाया कि पण्डित मुनि घासीलालनी महाराज ने उपासक दशाग मूत्रकी टीका लिखने में बडा ही परिश्रम किया है। इस समय इस प्रकार प्रत्येक भूत्रोंकी संशोधक पूर्वक सरल टीका और शुद्ध हिन्दी अनुवाद होने से भगवान निग्रन्थों के प्रवचनों के अपूर्व रस का लाभ मिल शकता है. वालाचोर से भारतरत्न शतावधानी पंडित मुनि श्री 1008 श्री रतनचन्दजी महाराज फरमाते हैं कि : उत्तरोत्तर जोतां मूल सूत्रनी संस्कृतटीकाओ रचवामां टीकाकारे स्तुत्य प्रयास कर्यों छे, जे स्थानकवासी समाज माटे मगरुरी लेवा जे, छे, पली करांचीना श्री संवे सारा कागलमां अने सारा टाइपमा पुस्तक छपाची प्रगट कयु छ जे एक प्रकारनी साहित्य सेवा वजाची छे. वम्बई शहेर में विराजमान कवि मुनि श्री नानचन्दजी महाराजने फरमाया है कि पुस्तक सुन्दर है प्रयास अच्छा है। खीचन से स्थविर क्रिया पात्र मुनि श्री रतनचन्दजी महाराज और पंडितरन मुनि सम्रथमलजी महाराज श्री फरमाते हैं कि-विद्वान महात्मा पुरुपोका प्रयत्न सराहनीय है क्या जैनागम श्रीमद् उपासक दशाङ्ग सूत्र की टीका, एवं उसकी सरल सुवोधनी शुद्ध हिन्दी भाषा वडी ही सुन्दरता से लिखी है। Page #23 -------------------------------------------------------------------------- ________________ श्री चीतरागाय नमः ॥ श्री श्री श्री 1008 जैनधर्म दिवाकर जैनागमरस्नाकर श्रीमज्जैनाचार्य श्री पूज्य घासीलालजी महाराज चरणवन्दन स्वीकार हो । ___अपरश्च समाचार यह है कि आपके भेजे हुए 9 शास्त्र मास्टर सोभालालजी के द्वारा प्राप्त हुए, एतदर्थ धन्यवाद! आपश्रीनीने तो ऐसा कार्य किया है जो कि हजारों वर्षों से किसी भी स्थानकवासी जैनाचार्य ने नहीं किया। ____ आपने स्थानकवासीजैनसमाज के ऊपर जो उपकार किया है वह कदापि भुलाया नहीं जा सकता और नहीं भुलाया जा स्केगा। इम तीनों मुनि भगवान महावीर से अथवा शासनदेव से प्रार्थना करते हैं कि आपकी इस वज्रमयी लेखनी को उत्तरोत्तर शक्ति प्रदान करें ता कि आप जैन समाज के ऊपर और भी उपकार करते रहें और आप चिरञ्जीव हो । हम है आप के मुनि वीन उदेपुर. मुनि सत्येन्द्रदेव-मुनि लखपतराय-मुनि पद्मसेन इतवारी बाजार नागपुर ता. 19-12-56 प्रखर विद्वान जैनाचार्य मुनिराज श्री घासीलालजी महाराजद्वारा जो आगमोद्धार हुआ और हो रहा है सचमुच महाराजश्री का यह स्तुत्य कार्य है। हमने प्रचारकजी के द्वारा नौ मूत्रों का सेट देखा और कै मार्मिक स्थलोंको पढा, par3ह कर विद्वान मुनिराजश्री की शुद्ध श्रद्धा तथा लेखनीके प्रति हार्दिक प्रसन्नता फूट प्द्दी। वास्तव में मुनिराज श्री जैन समाज पर ही नहीं इतर समाज पर भी महा उपकार कर रहे हैं । ज्ञान किसी एक समाज का नहीं होता वह सभी समाज की अनमोल निधि है जिसे कठिन परिश्रम से तैयार कर जनता के सम्मुख रक्खा जा रहा है जिसका एक एक सेट हर शहर गांव और घर घर में होना आवश्यक है। साहित्यरत्न मोहनमुनि सोहनमुनि जैन. Page #24 -------------------------------------------------------------------------- ________________ 18 श्रमण संघना प्रचार मंत्री पंजाब केशरी महाराज श्री प्रेमचंदजी महाराज जेओश्री राजकेटमां पधारेला हता त्यारे तेना तरफथी शाने माटे मळेला अभिप्राय. शास्त्रोद्धार समिति तरफथी पूज्यपाद शास्त्र वारिधि पंडितराज स्वामीश्री घासीलालजी महाराजद्वारा शास्त्रोद्धारनुं जे कार्य थई रह्युं छे ते कार्य जेन समाज तेमां खास करीने स्थानकवासी जैन समाजने माटे मूळभूत मोलिक संस्कृतिनी जडने मजबुत करवावाळुं छे. एटला खातर आ कार्य अति प्रशंसनीय छे माटे दरेक व्यक्तिए तेमां यथाशकित भेगी देवानी खास आवश्यकता छे अने तेथी ए भगीरथ कार्य जलदीथी जल्दी संपूर्णपणे पार पाडी शकाय अने जनता कृतज्ञानने लाभ मेळवी शके. दरीयापुरी संप्रदायना पूजय आचार्यश्री ईश्वरलालजी महाराज साहेबना सूत्रे संबंधे विचारे नमामि वीर गिरी सार धीरे पूज्य पाद ज्ञान प्रवरश्री घसीलालजी महाराज तथा पडितश्री कनैयालालजी महाराज आदि थाणा छनी सेवामां- अमदावाद शाहपुर उपाश्रयथी मुनि दयानंदजीना 108 प्रणिपात. आप सर्वे थाणाए सुख समाधिमां हशे निरतर धर्मध्यान धर्माराधनमां लीन हशे. सूत्र प्रकाशन कार्य त्वरीत थाय एवी भावना छे दशवैकालिक तथा आचारांग एक एक भाग अहीं छे टीका खूब सुंदर, सरळ अने पडितजनेने सुप्रिय थई पडे तेवी छे. साथे साथे टका वीनाना मुळ अने अर्थ साथे प्रकाशन थाय ते श्रावकगण तेने विशेष लाभ लई शके अत्रे पूज्य आचार्य गुरूदेवने आंखे मोती उतराव्युं छे अने सारुं छे एज आ शुद 10, मंगळवार ता. 25-10-15 पुनः पुनः शाता ईच्छते, दया मुनिना प्रणिपात. Page #25 -------------------------------------------------------------------------- ________________ 19 दरीयापुरी sa`pradAyanA पडित रत्न भाईचंदजी महाराजना अभिप्राय श्री राणपुर ता. 19-12-1955 पूज्यपाद ज्ञानप्रवर पतिरत्न धृत्य श्री घासीलालजी महाराज आदिमुनिवरोनी सेवामां. आप सर्वां सुख समाधीमां हशे. सूत्र प्रकाशननुं काम सुंदर थै रह्युं छे ते जाणी अत्यंत आनंद. आपना प्रकाशीत थयेलां केटलांक सूत्र जोयां. सुदर अने सरल सिद्धांतना न्यायने पुष्टि करती टीका पंडितरत्नने सुप्रिय थै पडे तेवी छे. सूत्र प्रकाशननुं काम त्वरित पूर्ण थाय अने भावि आत्माओने आत्मकल्याणु करवामां साधनभूत थाय एज अभ्यर्थना. ली. पंडितरत्न माळब्रह्मचारी पू. श्री भाइचंद्र महाराजनी आज्ञानुसार शान्तिमुनीना पायवदन स्वीकारशे, ता. 31-5-56 वीरमगाम गच्छाधिपति पूज्य महाराज श्री ज्ञानचंद्रजी महाराजना संप्रदायना आत्माथी, क्रियापात्र, पंडितरत्न, मुनिश्री समरथमलजी महाराजने अभिप्राय. खीचनथी आवेल ता. 11-2-56ना पत्रथी ध्रित. पूज्य आचार्य घासीलालजी महाराजना हस्तक जे सूत्रानुं लखाण सुंदर अने सरळ भाषामां थाय छे. ते साहित्य पंडित मुनिश्री समरथमलजी महाराज, समय एछा मळवाने कारणे संपूर्ण जोइ शकया नथी. छतां जेटलुं साहित्य जोयु छे, ते बहु ज सारू अने मनन साथे लखायेलुं छे. ते लखाणु शास्त्र आज्ञाने अनुरूप लागे छे. आ साहित्य दरेक श्रद्धाळु जीवाने वांचवा चेआग्य छे. आमां स्थानकवासी समाजनी श्रद्धा, प्ररुपणा अने फ्रसणानी दृढता शास्त्रानुकुळ छे. आचार्य श्री अपूर्व पश्रिम लै समाज उपर महान उपकार करे छे, ली. कीशनलाल पृथ्वीराज मालु मु. खाचन. * Page #26 -------------------------------------------------------------------------- ________________ 20 लींबडी संप्रदायना सदानदी मुनीश्री छेटालालजी महाराजना अभिप्राय श्री वीतरागदेवे-ज्ञानप्रचारने तीर्थंकर नाम गात्र मांधवानुं निमित्त कहेल छे. ज्ञान प्रचार करनार, करवामां सहाय करनार, अने तेने अनुमेदन आपनार ज्ञानाणिय कर्मांने क्षय करी-केवळ ज्ञानने प्राप्त करी परमपदनां अधिकारी अने छे. शास्त्रज्ञ--परम शान्त, अने अप्रमादि पूज्यश्री घासीलालजी महेआराज पते अविश्रान्तपणे ज्ञाननी उपाशना अने तेनी प्रभावना अनेक विकट प्रसंगामां पण करी रह्या छे. ते माटे तेओश्री अनेकश: धन्यवादना अधिकारी छे. वदनिय छेतेमनी ज्ञान प्रभावनानी धगश घणा प्रमादिएने अनुकरणीय छे. जेम पूज्यश्री घासीलालजी महाराज पाते ज्ञानप्रचार माटे अविश्रान्त प्रयत्न करे छे. तेमज शास्त्रोद्धार समितिना कार्यवाहको पण एमां सहाय करीने जे पवित्र सेवा करी रहेल छे. ते पण खरेखर धन्यवादना पूर्ण अधिकारी छे, ए समितिना कार्य करीने मारी एक सुचना छे के : शास्रोद्धारक प्रवर पंडित अप्रमार्दि सत घासीलालजी महाराज जे शास्त्रोद्धारनुं काम करी रहेल छे. तेमां सहाय करवा माटे पडिता विगेरेना माटे जे खर्चा थै रहेल छे. तेने पहोंची वळवा माटे सारूं सरखुं फंड जोईए. एना माटे मारी ए सुचना छे केः -शास्त्रोद्धार समितिना मुख्य कार्यवाहूका,--जो खनी zake te pramukha peAte ane बीजा ए त्रण जणाए गुजरात, सौराष्ट्र, अने कच्छमां प्रवास करी मेम्बरो मनावे अने आर्थिक सहाय मेळवे. जो के अत्यारनी परिस्थिति विषम छे. व्यापारीए, धंधादारीए ने पैसाना व्यवहार साचववा पणु मुश्केल अन्या छे. छतां जे सभावित गृहस्था प्रवासे नीकळे ता जरूर कार्य सफळ करे. एवी मने श्रद्धा छे. आर्थिक अनुकुळता थवाथी शास्त्रोद्धारनुं काम पण वधु सरलताथी थै शके. पूज्यश्री घासीलालजी महाराज ज्यां सुधी आ तरफ विचरे छे त्यां सुधीमां एमनी ज्ञान शकितने जेटले लाभ लेवाय तेटला लै लेवा. कदाच सौराष्ट्रमां वधु वखत रहेवाथी तेमने हवे महार विहरवानी इच्छा थती होय ते शान्तिभाइ शेठ जेवाए विनती करी अमदावाद पधराववा. अने त्यां-अनुकुळता मुज-मे त्रण वर्षनी स्थिरता करावीने तेमनी पासे शास्त्रोद्धारनुं काम पूर्ण करावी लेवुं जोइए. घेआडा वखतमां जामजोधपुरमां शास्त्रोद्धार कमीटी मळवानी छे. ते वखते उपरनी सुचना विचाराय ते ठीक Page #27 -------------------------------------------------------------------------- ________________ फरी शास्त्रोद्धारक पूज्यश्री घासीलालजी महाराजने एमनी आ सेवा अने परम कल्याणकारक प्रवृत्तिने माटे वारंवार अभिनंदन छे. शासननायक देव तेमना शरिरादीने सशकत अने दीर्धायु राखी समाज धर्मनी वधु ने वधु सेवा करी शके. छे अतु. चातुर्मास स्थळ. लींबडी ! सां. 2010 श्रावण वद 13. गुरू. | सदानंदी जैनमुनि छोटालालजी श्री वर्धमान संप्रदायना पूज्य श्री पुनमचंद्रजी महाराजने अभिप्राय शास्त्र विशारद पूज्य आचार्य महाराज श्री घासीलालजी महाराजश्रीए जैन आग उपर जे संस्कृत टीका vagere racela che. te mATe तेओश्री धन्यवादने पात्र छे. तेमणे आग उपरनी स्वतंत्र टीका रचीने स्थानकवासी जैन समाजनुं गौरव वधार्युं छे. आगामे उपरनी तेमनी संस्कृत टीका भाषा अने भावनी दृष्टिए घणी ज सुंदर छे. संस्कृत रचना माधुर्य तेमज अलंकार वगेरे गुणेथी युक्त छे. विद्वानोए तेमज जैन समाजना आचार्यो, उपाध्याये वगेरे ए शास्त्रो उपर रचेली आ संसकृत रचनानी कदर करवी जोईए अने दरेक प्रकारनो सहकार आप जोईए. आवा महान कार्यमां पंडित न पूज्य श्री घसीलालजी महाराज जे प्रयत्न करी रह्या छे ते अलोकिक छे. तेमनुं आगम उपरनी संस्कृत टीका वगेरे रचवानुं भगीरथ कार्य शीध्र सफळ थाय एज शुभेछा साथे. अमदावाद ता. 22-4-56 रविवार मुनि पूर्णचंद्रजी महावीर जयंति खंभात संप्रदायना महासती शारदाबाइ स्वामीने अभिप्राय लखतर ता. 25-4-56 श्रीमान शेठ शांतीलालभाई मंगळदासभाई प्रमुख साहेब अखिल भारत छे. स्था. जैन शास्त्रोद्धार समिति मु. अमदावाद अमे अने देवगुरूनी कृपाए सुखरूप छीए. वि.मां आपनी समिति द्वारा पूज्य आचार्य महाराज श्री घासीलालजी महाराज साहेब जे सुनुं कार्य करे छे ते पैकीनां सुमांथी उपासक दशांग सुत्र, आचारंग सुत्र, अनुत्तरपपातिक सुत्र Page #28 -------------------------------------------------------------------------- ________________ 20 लींबडी संप्रदायना सदानंदी मुनीश्री छोटालालजी महाराजने अभिप्राय श्री वीतरागदेवे-ज्ञानप्रचारने तीर्थकर नाम गोत्र बांधवानुं निमित्त कहेल छे. ज्ञान प्रचार करनार, करवामां सहाय करनार, अने तेने अनुदान आपनार ज्ञानावणिय कर्मने क्षय करी-केवळ ज्ञानने प्राप्त करी परमपदनां अधिकारी अने छे. शास्त्रज्ञ-परम शान्त, अने अप्रमादि पूज्यश्री घासीलालजी महाराज पित अविशान्तपणे ज्ञाननी उपासना अने तेनी प्रभावना अनेक विकट प्रसंगमां पण करी रह्या छे. ते माटे तेओश्री अनेकश: धन्यवादना अधिकारी छे. वंदनिय छेतेमनी ज्ञान प्रभावनानी धगश घणु प्रमादिएने अनुकरणीय छे. जेम पूज्यश्री घासीलालजी महाराज पिते ज्ञानप्रचार माटे अविश्रान्त प्रयत्न करे छे. तेमजशास्त्रोद्धार समितिना कार्यवाहके पण एमां सहाय करीने जे पवित्र सेवा करी रहेल छे. ते पण खरेखर धन्यवादना पूर्ण अधिकारी छे. ए समितिना कार्यकरोने मारी एक सुचना छे के - शासोद्धारक प्रवर पंडित अप्रमादि संत घासीलालजी महाराज जे शास्त्रोद्धारनुं काम करी रहेल छे. तेमां सहाय करवा माटे-पंडिते विगेरेना माटे जे खर्चो थई रहेल छे. तेने पहोंची वळवा माटे सारुं सरखुं फंड जोईए. एना माटे मारी ए सुचना छे के -शास्त्रोद्धार समितिना मुख्य कार्यवाहके जे बनी शके ते प्रमुख पते अने बीजा बे त्रण जणाए गुजरात, सौराष्ट्र, अने कच्छमां प्रवास करी मेम्बरे बनावे अने आर्थिक सहाय मेळवे. जे के अत्यारनी परिस्थिति विषम छे. व्यापारीओ, धंधादारीओने पिताना व्यवहार साचववा पण मुश्केल बन्या छे. छतां जे संभवित गृहस्थ प्रवासे नीकळे ते जरूरी कार्य सफळ करे. एवी मने श्रद्धा छे. आर्थिक अनुकुळता थवाथी शास्त्रोद्धारनुं काम पण वधु सरलताथी थई शके. पूज्यश्री घासीलालजी महाराज ज्यां सुधी आ तरफ विचरे छे त्यां सुधीमां एमनी ज्ञान शक्तिने जेटलो लाभ लेवाय तेटले लई ले. कदाच सौराष्ट्रमां वधु वखत रहेवाथी तेमने हवे बहार विहरवानी ईच्छा थती होय ते शान्तिभाई शेठ जेवाए विनंती करी अमदावाद पधराववा. अने त्यां-अनुकुळता मुज-बे त्रण वर्षनी स्थिरता करावीने तेमनी पासे शास्त्रोद्धारनुं काम पूर्ण करावी लेवुं जोईए. छेडा वखतमां जामजोधपुरमां शास्त्रोद्धार कमीटी मळवानी छे. ते वखते उपरनी सुचना विचाराय ते ठीक Page #29 -------------------------------------------------------------------------- ________________ 23 आत्माओ ज्ञान झरणुओथी आत्मरुप वाडीने विकसीत करशे. धन्य छे आपने अने समितिना कार्यकरने जे समाज उत्थान माटे केईनी पण परवा कर्या वगर ज्ञाननुं दान भव्य आत्माओने आपवा निमित्तरूप थई रह्या छे. आवा समर्थ विद्वान पासेथी संपूर्ण कार्य पुरूं करावशे तेवी आशा छे. एज लि. बरवाळा संप्रदायना विदुषी महासतीजी सेंघीबाई स्वामी ना फरमानथी ली. खोडीदास गणेसभाई-धंधुका स्थानकवासी जैन संघना प्रमुख. अधतन पद्धतिने अपनावनार वडेदरा कलेजना एक विद्वान प्रोफेसरने अभिप्राय. स्थानकवासी संप्रदायना मुनिश्री घासीलालजी महाराज जेनशास्त्रोना संरकृत टीकाबद्ध, गुजरातीमां अने हिन्दीमां भाषांतर करवाना घणु विकट कार्यमां व्यास थयेला छे. शास्त्रो पैकी जे शास्त्रो प्रसिद्ध थयां छे ते हुं जोई शक छुं, मुनिश्री पिते संस्कृत, अर्धमागधी हिंदी भाषाओना निष्णात छे, ए एमने टुंके परिचय करतां सहज जणाई आवे छे. शास्त्रोनुं संपादन करवामां तेमने पिताना, शिष्यवर्गने अने विशेषमां त्रण पंडितेने सहकार मळे छे, ते जोई मने आनंद थये. स्थानकवासी संप्रदायना अग्रेसरेए पंडितेने सहकार मेळवी आपी मुनिश्रीना कार्यने सरळ अने शिष्ट बनाव्युं छे. स्थानकवासी समाजमां विद्वता घणी ओछी छे, ते दिगंबर, मृर्तिपूजक श्वेतांबर वगेरे जैनदर्शनना प्रतिनिधिओना घणा समयथी परिचयमां आवतां हुं विरोधना भय वगर, कही शकुं. पू. महाराजने आ प्रयास स्थानकवासी संप्रदायमां प्रथम छे एवी मारी मान्यता छे. संस्कृत स्पष्टीकरो सारा आपवामां आव्यां छे. भाषा शुद्ध छे एम हुं चोक्कस कही शकुं छुं. गुजराती भाषांतरो पण शुद्ध अने सरळ थयेलां छे. मने विश्वास छे के महाराजश्रीने आ स्तुत्य प्रयासने जेनसमाज उत्तेजन आपशे अने शास्त्रोना भाषांतरने वाचनालयमां अने कुटुंबमां वसावी शकाय ते प्रमाणे व्यवस्था करशे. प्रतापगंज, वडेदरा कामदार केशवलाल हिंमतराम, ता. ra7-2-156 एम. e. Page #30 -------------------------------------------------------------------------- ________________ दशवैकालिक सुत्र विगेरे सु जयां ते सुत्र संस्कृत हिन्दी अने गुजराती भाषा एमां रहेवाने कारणे विद्वान अने सामान्य जनेने घणुंज लाभदायिक छे. ते वांचन घणुंज सुदर अने मने रंजन छे आ कार्यमां पूज्य आचार्यश्री जे अघात पुरूषाथे कार्य करे छे ते माटे वारंवार धन्यवादने पात्र छे आ सुथी समाजने घणु लाभनुं कारण छे हंस समान बुद्धीवाळा आत्माओ रवपरना भेदथी निखालस भावनाए अवलोकन करशे ते आ साहित्य स्थानकवासी समाज माटे अपूर्व अने गौरव लेवा जेवुं छे माटे दरेक भव्य आत्माओने सुचन करुं छुं के आ सुत्र पितापिताना घरमा वसावानी सुंदर तकने चकशे नहि कारण आवा शुद्ध पवित्र अने स्वपरपरा ने पुष्टीरूप सुत्रे मळवा बहु मुश्केल छे. आ कार्यने आपश्री त्था समितिना अन्य कार्यकरे जे श्रम लई रह्या छे तेमा महान निर्जरानुं कारण जोवामां आवे छे ते बदल धन्यवाद एज ली शारदाबाई स्वामी खंभात संप्रदाय बरवाळा संप्रदायना विदुषी महासतीजी मेघीबाई स्वामीने अभिप्राय ध धुका ता 27-1-56 श्रीमान शेठ शान्तीलाल मगळदासभाई प्रमुख a. bha0 0 स्था. जैनशास्त्र उद्धार समिति मु. राजकेट अत्रे बीराजता गुरु गुरुने भडार महासतिजी विदुषी मेघीबाई स्वामी तथा हीराबाई स्वामी आदिठाणा अने सुखशातामां बीराजे छे आपने सुचन छे के अप्रमत अवस्थामां रही निवृत्ति भावने मेळवी धर्मध्यान करशे एज आशा छे विशेषमां अमने पूज्य आचार्य महाराज श्री घासीलालजी महाराजना रचेला सुत्रे भाई पिपट धनजीभाई तरफथी भेट तरीके मळेला ते सु तमाम आघौपान वाचा मनन कर्या अने विचार्या छे ते सुत्र स्थानकवासी समाजने अने वितराग मार्गनी खूबज उन्मत्त बनावनार छे तेमां आपणी श्रद्धा एटली न्याय 25थी भरेली छे ते आपणुं समाज माटे गौरव लेवा जेवुं छे हरस समान Page #31 -------------------------------------------------------------------------- ________________ 25 आ सूत्र नेतां पहेलीज नजरे महाराजश्रीने संस्कृत, अर्धमागधी, हिन्दी तथा गुजराती भाषा उपरना असाधारण काबु जणाइ आवे छे. एक पण भाषा महाराजश्रीथी अजाणी नथी. आपणे जाणीए छीए के ए सूत्रेआ उच्च अने प्रथम केटिना छे. तेनी वस्तु गंभीर, व्यापक अने जीवनने तलस्पशी छे. आटला गहन अने सग्राह्यसूत्रनुं भाषांतर 5 घासीलालजी महाराज जेवा उच्च कएण्टिना मुनिराजने हाथे थाय छे ते आपणा अहेआभाग्य छे. यंत्रवाद अने भौतिकवादना आ जमानामां ज्यारे धर्मभावना आसरती जाय छे एवे वखते आवा तत्त्वज्ञान आध्यात्मिकताथी भरेलां सूत्रानुं सरळ भाषामां भाषांतर दरेक जीज्ञासु, मुमुक्षु अने साधकने मा दर्शीक थई पडे तेम छे. जैन अने जैनेत्तर, विद्वान अने साधारणु माणस, साधु अने श्रावक दरेकने समजण पडे तेवी स्पष्ट, सरळ अने शुद्ध भाषामां सुत्र लखवामां आव्या छे. महाराजश्रीने ज्यारे जोईए त्यारे तेमना आ कार्टीमां संकळायेला जोइए छीए. ए उपरथी मुनिश्रीना परिश्रम अने धगशनी कल्पना करी शकाय तेम छे. तेमनुं जीवन सूत्रामां वणाइ गयुं छे. मुनिश्रीना आ असाधारण कार्यमां पेआताना शिष्यने तथा पडिताना सहकार मळ्या छे. मने आशा छे के जो दरेक मुमुक्षु आ पुस्तकने पोताना घरमां वसावशे अने पेआताना जीवनने साचा सुखने मार्गे वाळशे तेआ महाराजश्रीए उठावेले श्रम सपूर्ण पणे सफळ थशे. * प्रो. रसिलाल कस्तुरचंद गांधी एम. e. एल. एल. मी. धर्मेन्द्रसिंहजी कालेज राजकाट ( सोराष्ट्रे ) मुंबई अने घाटकोपरमां मळेली सभाए भिनासर कोन्फरन्स तथा साधु संमेलनमां मालावेल ठराव. हाल जे वखते श्री श्वेतांबर स्थानकवासी जैन सध माटे आगम-सशा धन अने स्वतंत्र टीकावाळा शास्त्रोद्धारनी अति आवश्यकता छे अने जे महानुभावाए आ वात दीर्घ द्रष्टिथी पहेली पेआताना मगजमां लै ते पार पाडवा महेनत लई रह्या छे तेवा मुनि महाराज पडितरत्न श्री घासीलालजी महाराज के जेएने सादडी अधिवेशनमां सर्वानुमते साहित्य मत्री नीम्या छे. तेओश्रीनी देखरेख नीचे a, भा. वे, स्था. जैन शास्त्रोद्धार समिति जे एक मेटी वगवाळी किंमटी छे तेनी मारफते काम थै रह्युं छे जेने प्रधानाचार्य श्री तथा प्रचार मंत्रीश्री Page #32 -------------------------------------------------------------------------- ________________ 24 muMbaInI be केलेजोना प्रोफेसरोने अभिप्राय. मुंबई ता. 31-3-56 श्रीमान शेठ शांतीलाल मंगळदास प्रमुख : श्री अखिल भारत छे. स्था. जैन शास्त्रोद्धार समिति, राजकेट पूज्याचार्य श्री घसीलालजी महाराजे तेयार करेला आचारांग, दशवकालीक आवश्यक, उपासकदशांग vagere sU ame joyA. A सूवे उपर संस्कृतमां टीका आपवामां आवी छे अने साथे साथे हींदी अने गुजराती भाषांतरे पण आपवामां आव्यां छे. संस्कृत टका अने गुजराती तथा हींदी भाषांतरे जोतां आचार्यश्रीना आ त्रणे भाषा परना एकसरखा असाधारण प्रभुत्वनी सचेट अने सुरेख छाप पडे छे. आ सूत्र ग्रंथमां पाने पाने प्रगट थती आचार्यश्रीनी अप्रतिम विद्वता मुग्ध करी दे तेवी छे. गुजराती तथा हींदीमां थयेला भाषांतरमां भाषानी शुद्धि अने सरळता नेधपात्र छे. एथ विद्वदजन अने साधारण माणस उभयने संतोष आपे एवी एमनी लेखिनीनी प्रतीति थाय छे. 32 सूत्रमांथी हजु 13 सत्रे प्रगट थयां छे. बीजा 7 रात्रे लखाईने तियार थई गयां छे. आ बधां ज सूत्रे ज्यारे एमने हाथे तैयार थईने प्रगट थशे त्यारे जैन सूत्र-साहित्यमां अमूल्य संपत्तिरूप गणुशे एमां संशय नथी. आचार्यश्री आ महान कार्यने जैन समाजने-विशेषत: स्थानकवासी समाजने संपूर्ण सहकार सांपडी रहेशे एवी अमे आशा राखीए छीए. छे. रमणलाल चीमनलाल शाह सेंट झेवियर्स कोलेज, मुंबई. छे तारा रमणलाल शाह सेट्टीया केलेज, मुंबई राजकेटनी धर्मेन्द्रसिंहजी केलेजना केफेसर साहेबने अभिप्राय. जमहाल जागनाथ प्लेट राजकोट, ता 18-4-56 पूज्याचार्य पं. मुनि श्री घासलालजी महाराज आजे जैन समाज माटे एक एवा कार्यमां व्याप्त थएला छे के जे समाज माटे बहु उपयोगी थई पडशे. मुनिश्रीए तैयार करेलां आचारांग, दशवैकालिक, श्री विपाककृत वि. में जयां Page #33 -------------------------------------------------------------------------- ________________ नवाई नथी. अने पू. श्री. घासीलालजीना बनावेलां सत्र जोतां सो केईने खात्री थाय तेम छे के दामोदरदासभाईए तेमज स्थानकवासी समाजे जेवी आशा श्री घासीलालजी म. पासेथी राखेली ते बराबर फळीभूत थयेल छे. श्री वर्धमान शमणुसंधना आचार्य श्री आत्मारामजी महाराजे श्री घासीलालजी महाराजना सूरो माटे खास प्रशंसा करी अनुमति आपेल छे ते उपरथी ज श्री घासीलालजी म. ना सत्रनी उपगितानी खात्री थशे. आ सूत्र विद्यार्थीने, अभ्यासीने तेमज सामान्य वांचकने सर्वने एक सरखी रीते उपयेगी थई पडे छेविद्याथीने तेमज अभ्यासीने मूळ तथा संस्कृत टीका विशेष करीने उपयोगी थाय तेम छे त्यारे सामान्य हिंदी वांचकने हिंदी अनुवाद अने गुजराती वांचकने गुजराती अनुवादथी आखुं सूत्र सरळताथी समाय जाय छे. केटलाकने ए भ्रम छे के सु वांचवानुं आपणुं काम नहि, मूत्र आपणने समजाय नहि. आ भ्रम तदन ओटे छे. बीजा कोईपण शास्त्रीय पुस्तक करतां सूत्रे सामान्य वाचकने पण घणी सरळताथी समजाई जाय छे. सामान्य माणस पण समजी शके तेटला माटे ज भ. महावीरे ते वखतथी लेक भावामां (अर्ध मागधी भाषामां) अंगे बनावेलां छे. एटले के वांचवा तेमज समजवामां घणां सरळ छे. माटे कोई पण वांचकने एने श्रम होय तो ते काढी नांखवो. अने धर्मनुं तेमज धर्मना सिद्धांतनुं साचुं ज्ञान मेळववा माटे सूत्र वांचवाने चूकवुं नहि. एटलुं ज नहि पण जरूरथी पहेलां शत्रोज वांचवा, स्थानकवासीओमां आ श्री स्था. जैन शास्त्रोद्वार समितिए जे काम कर्युं छे अने करी रही छे तेवुं कई पण संस्थाए आज सुधी कर्युं नथी. स्थान शास्त्रोद्धार समितिना छेला रिपोर्ट प्रमाणे बीजे छ सूत्रे लखायेल पडयां che, be सूत्र-अनुगद्वार अने ठाग रस-लखाय छे ते पण थोडा वखतमां तैयार थई जशे. ते पछी बाकीना सूत्रे हाथ धरवामां आवशे. तैयार सु जल्दी छपाई जाय एम इच्छीए छीए अने स्था. बंधुओ समितिने उजन अने सहायता आपीने तेमनां सु घरमां वसावे एम ईच्छीए छीए, "जेन सिद्धान्त" पत्र - मे 1955, Page #34 -------------------------------------------------------------------------- ________________ तथा अनेक अनुभवी महानुभावेए पितानी पसंदगीनी बहार छाप आपी छे अने छेल्लामां छेला वडोदरा युनिवसीटीने फेसर केशवलाल कामदार एम. e. ए पितानुं सविस्तर प्रमाणपत्र आप्युं छे ते शास्त्रोद्धार कमिटीना कामने आ संमेलन तथा केन्फरन्स हार्दिक अभिनंदन आपे छे. अने तेमना कामने ज्यां ज्यां अने जे जे जरूर पडे-पंडितनी अने नाणांनी-पितानी पासेना फंडमांथी अने जाहेर जनता पासेथी मदद मळे तेवी इच्छा धरावे छे. आ शास्त्रो अने टीकाओने ज्यारे आटली बधी प्रशंसापूर्वक पसंदगी मळी छे त्यारे ते कामने मदद करवानी आ केन्फरन्स पितानी फरज माने छे अने जे कांई बुटी होय ते पं. 2. श्री घासीलालजी महाराजनी सानिध्यमां जई, बतावीने सुधारवा प्रयत्न करे. आ कामने टल्ले चढाववा जेवुं कंई पण काम सत्ता उपरना अधीकारीओना वाणी के वर्तनथी न थाय ते जोवा प्रमुख साहेबने भलामण करे छे. (स्था. जैन पत्र ता. 4-5-56) स्वतंत्र विचारक अने निडर लेखक सिद्धांतना तंत्रीश्री शेठ नगीनदास गीरधरलालने अभिप्राय श्री स्थानकवासी शास्त्रोद्धार समिति स्थापीने पू श्री. घासीलालजी महाराजने सौराष्ट्रमां बेलावी तेमनी पासे बत्रीसे रात्रे तैयार करवानी हिलचाल चालती हती त्यारे ते हिलचाल करनार शास्त्रज्ञ शेठ श्री दामोदरदासभाई साथे मारे पत्रव्यवहार चाले त्यारे शेठ श्री दामोदरदासभाईए तेमना एक पत्रमां मने लखेलुं के "आपणुं सूत्रोना मूळ पाठ तपासी शद्ध करी संस्कृत साथ तैयार करी शके तेवा स्थानकवासी संप्रदायमां मुनिश्री घासलालजी म. सिवाय मने कोई विशेष विद्वान मुनि जेवामां आवता नथी. लांबी तपासने अंते में मुनि श्री घासीलालजीने पसंद करेला छे." शेठ श्री दामोदरदासभाई पोते विद्वान हता. शास्त्रज्ञ हता तेम विचारक पण हता. श्रावके तेमज मुनिए पण तेमनी पासेथी शीक्षा वांचन लेता, तेम ज्ञान चर्चा पण करता. एवा विद्वान शेठश्रीनी पसंदगी यथार्थ ज होय एम Page #35 -------------------------------------------------------------------------- ________________ 29 सूत्रना प्रचार करे छे. मुस्लीम लोको पण तेमना पवित्र मनाता ग्रन्थ कुराननुं पशु अनेक भाषामां भाषांतर करी समाजमां प्रचार करे छे. आपणे पैसा पर मेह उतारी भगवानना सिद्धांतना प्रचार करवा माटे तन, मन, धन समर्पण करवां जोइए. अने सूत्र प्रकाशनना कार्यने वधु ने वधु वेग मळे ते माटे सक्रिय प्रयत्न करवा जोइए आवा पवित्र कार्यमां सांप्रदायिक मतभेदे सौए भूली जवा जोईए अने शुद्ध आशयथी थता शुद्ध कार्यने अपनावी लेवुं जोइए. समितिना नियमानुसार रूआ. 251] भरी समीतीना सभ्य बनवुं जोइए. धार्मिक अनेक खातांना मुकाये सूत्र प्रकाशननुं-ज्ञान प्रचारनुं आ खातु सर्वश्रेष्ठ गणावुं जोईए. आ कार्यने वेग आपवानी साथे साथे ए आगमे-भगवाननी ए महावाणीनुं पान करवा पशु आपणे हरहमेश तत्पर रहेवुं जोइए जेथी परम शान्ति अने जीवन ईद्ध मेळवी शकाय. ( स्था. जैन. ता. प-7-56 ) श्री. a. ना. वे. स्था. जैन शास्त्रोद्धार समितिनां प्रमुखश्री वगेरे. राणपुर परम पवित्र सौराष्ट्रनी पुण्य भूमि पर ज्यारथी शान्त-शास्त्रविशारद अप्रमादि पूज्य आचार्य महाराज श्री घासीलालजी महाराजनां पुनित पगलां थया छे त्यारथी घणा लांबा काळथी लागु पडेल ज्ञानावरणुय कर्मोनां पडळ उतारवाने शुभ प्रयास थई रह्यो छे. अने जे प्रवचननी प्रभावना तेओश्री करी रह्या छे ते अनंत उपकारक कामां तमे जे अपूर्व सहाय आपी रह्या छे ते माटे तमेआ सर्वांने धन्य छे अने ए शुभ प्रवृत्तिना शुभ परिणामने जनता लाभ ल्ये छे, मने ते समजाय छे के साधुजी छठे गुणस्थानके हेआय छे. पण पूज्य श्री घासीलालजी महाराज तो बहुधा सातमे अप्रमत गुणुस्थानके ज रहे छे. एवा अप्रमत मात्र पांच-सात साधुए. जो स्थानकवासी जैन समाजमां होय ते समाजनुं श्रेय थतां जराए वार न लागे. समाजाकाशमां स्था. जैन संप्रदायने दिव्य प्रभाकर जळहळी नीकळे. ... णुवा दिन........ श्री शास्त्रोद्धार समितिने म्हारी एक नम्र सुचना छे के-पूज्यश्रीनी वृद्धावस्था छे; अने का प्रणालिम युवानाने शरमावे तेवी छे. तेमने गामेगाम विहार करवा अने शास्त्रोद्धारनुं कार्य करवुं तेमां घणी शारीरिक-मानसिक अने व्यवहारिक मुश्केली वेठवी पडे छे. तेआ काइ चेग्य स्थळ के ज्यांना श्रावके भक्तिवाळा हाय. वाडाना रागना विषथी अलीप्त हेआय एवा कोइ स्थळे शास्त्रोद्धारनुं कार्य पुर्ण थाय त्यां सुधी स्थीरता करी शके एना माटे प्राध करवा नइए. बीजा कोइ एवा स्थळनी अनुकूळता न मळे तेआ छेवट अमदावादमां वैग्य स्थळे रहेवानी सगवडता करी अपाय ते वधु सारूं. म्हारी आ सुचना पर ध्यान आपवा फरी याद आपु छुं. फरीवार पुज्य आचार्यश्रीने अने तेमना सत्कार्यना सहायकाने मारा अभिनंदन पाठवुं छुं ते स्वीकारशेआजी, लि, सहानदी जैनमुनि एटालालजी, Page #36 -------------------------------------------------------------------------- ________________ 28 श्रुत भकित ( पू. आचार्य' श्री ईश्वरलालजी म. सा. नी आज्ञा अनुसार लखनार ) 6. स, ना जैन मुनि श्री दयानंदजी महाराज ता. 23-6-56 शाहपुर, अमदावाद, आजे लगभग 20 वर्षथी श्रद्धेय परमपूज्य, ज्ञान दिवाकर प. मुनिश्री घासीलालजी म. चरम तीर्थंकर भगवान महावीरना अनुत्तर, अनुपम न्याय युक्त, पूर्वापर अविध, स्वपर कल्याणकारक, चरम शीतळ वाणीना द्योतक एवा श्री जिनागम पर प्रकाश पाडे छे. तेओश्री प्राचीन, पोर्वात्य संस्कृदि अनेक भाषाना प्रखर पंडित छे अने जिन वाणीना प्रकाश सस्कृत, गुजराती अने हिंदीमां मूळ शब्दार्थ, टीका, विस्तृत विवरण साथे प्रकाशमां लावे छे ए जैन समाज माटे अति गौरव अने आनंदना विषय छे. भ. महावीर अत्यारे आपणी पासे विद्यमान नथी. पर ंतु तेमनी वाणी रूपे अक्षरदेह गणधर महाराजोए श्रुत पर पराए साचवी राख्या. श्रुत पर ंपराथी सचवातु ज्ञान ज्यारे विस्तृत थवाना समय उपस्थित थवा लाग्युं त्यारे श्री देवद्धिगणि क्षमाश्रमो वल्भीपुर-वळामां ते आगमाने पुस्तको रूपे आरूढ कर्यां, आजे आ सिद्धांत आपणी पासे छे. ते अ मागधी पाली भाषामां छे. त्यारे आ भाषा भगवाननी, देवेआनी तथा जनगणुनी धर्म' भाषा छे. तेने आपणा श्रमण् अने श्रमणीए तथा मुमुक्षु श्रावक श्राविकाए मुखपाठ करे छे; परन्तु तेने मर्थ अने भाव घणा थाडाओ समजे छे. जिनागम ए आपणां श्रद्धेय पवित्र धर्मसूत्र छे. ए आपणी आंखे छे. तेना अभ्यास करवेआ ए आपणी सौनी जैन मात्रनी फरज छे, तेने सत्य स्वरूपे समजाववा माटे आपणां सद्भाग्ये ज्ञान दिवाकर श्री घासीलालजी महाराजे सत्संकल्प कर्यां छे अने ते लिखित सूत्रोने प्रगटावी शास्त्रोद्धार समीती द्वारा ज्ञान परब वहेती करी छे. आवा अनुपम कार्यमां सकळ जैनना सहकार अवश्य हावा घटे अने तेना वधारेमां वधारे प्रचार थाय ते माटे प्रयत्ना करवा घटे. भ. महावीरने गणधर गौतम पूछे छे के हे भगवान; सूत्रनी आराधना करवाथी शुं फळ प्राप्त थाय छे? भगवान तेना प्रति उत्तर आपे छे के श्रुतनी आराधनाथी जीवे.ना अज्ञानना नाश थाय छे. अने तेए ससारना कलेशेथी निवृत्ति मेळवे छे. अने संसार कलेशाथी निवृत्ति अने अज्ञानने नाश थतां माक्ष फळनी प्राप्ति थाय छे. आवा ज्ञान कार्यमां मूर्तिपूजक जैने, दिगबरी अने अन्य धर्मीए हाश अने लाख रूपीया खर्चे छे. हिंदु धर्ममां पवित्र मनाता ग्रंथ गीताना सेंकडो नहिं पण दुजारे टीका ग्रंथा दुनियानी लगभग सर्व भाषाओमां प्रगट थया छे. ईसाई धर्मना प्रचारका तेमना पवित्र धर्मग्रन्थ बाईबलना प्रचारार्थे तेनुं जगतनी सर्व भाषामां भाषांतर करी, तेने पडतर करतां पण घणी ओछी किंमते वेची dha Page #37 -------------------------------------------------------------------------- ________________ 29 che ! sune प्रचार करे छे. मुस्लीम लेके पण तेमना पवित्र मनाता ग्रन्थ कुराननुं पण अनेक भाषाओमां भाषांतर करी समाजमां प्रचार करे छे. आपणे पैसा परने मेह उतारी भगवानना सिद्धांतने प्रचार करवा माटे तन, मन, धन समर्पण करवां जोईए. अने सत्र प्रकाशनना कार्यने वधु ने वधु वेग मळे ते माटे सक्रिय प्रयत्न करवा जोईए आवा पवित्र कार्यमां सांप्रदायिक मतभेदो सोए भूली जवा जोईए अने शुद्ध आशयथी थता शुद्ध कार्यने अपनावी लेवुं जोईए. समितिना नियमानुसार रू. 251 भरी समीतीना सभ्य बनवुं जोईए. धार्मिक अनेक खाताओना मुकाबले सूत्र प्रकाशननुं-ज्ञान प्रचारनुं आ खातुं सर्वश्रेष्ठ गणावुं जोईए. आ कार्यने वेग आपवानी साथे साथे ए आगमे-भगवाननी ए महावाणीनुं पान करवा पण आपणे हरहंमेश तत्पर रहेवुं जोईए जेथी परम शान्ति अने जीवन सिद्धि मेळवी शकाय. (स्था. जैन. ता. प-7-56) श्री. a. भा. . स्था. जैन शास्त्रोद्धार समितिना प्रमुखश्री वगेरे. राणपुर परम पवित्र सौराष्ट्रनी पुण्य भूमि पर ज्यारथी शान्त-शास्त्रविशारद अप्रमादि पूज्य आचार्य महाराज श्री घासलालजी महाराजनां पुनित पगलां थया छे त्यारथी घणा लांबा काळथी लागु पडेल ज्ञानावरणिय कर्मनां पडळ उतारवाने शुभ प्रयास थई रह्यो छे. अने जे प्रवचननी प्रभावना तेओश्री करी रह्या छे ते अनंत उपकारक कार्यमां तमे जे अपूर्व सहाय आपी रह्या छे ते माटे तमे सर्वने धन्य छे अने ए शुभ प्रवृत्तिना शुभ परिणामोने जनता लाभ ये छे. मने ते समजाय छे के साधुजी उठे गुणरथानके होय छे. पण पूज्य श्री घासीलालजी महाराज ते बहुधा सातमें अप्रमत गुणस्थानके ज रहे छे. एवा अप्रमत मात्र पांच-सात साधुओ. जे स्थानकवासी जैन समाजमां होय ते समाजनुं श्रेय थतां जराए वार न लागे. समाजाकाशमां स्था. जैन संप्रदायने दिव्य प्रभाकर जळहळी नीकळे. 5...ण दिन श्री शास्त्रोद्धार समितिने म्हारी एक नम्र सुचना छे के-पूज्यश्रीनी वृद्धावस्था छे; अने कार्यप्रणालिका युवानेने शरमावे तेवी छे. तेमने गामेगाम विहार करवा अने शास्त्रोद्धारनुं कार्य करवुं तेमां घणी शारीरिक-मानसिक अने व्यवहारिक मुश्केली वेठवी पडे छे. ते केई स्थळ के ज्यांना श्रावके भक्तिवाळा होय. वाडाना रागना विषथी अलीप्त होय एवा कोई स्थळे शास्त्रोद्धारनुं कार्य पुर्ण थाय त्यां सुधी स्थीरता करी शके एना माटे प्रबंध कर जोईए. बीजा कोई एवा स्थळनी अनुकुळता न मळे ते छेवट अमदावादमां योग्य स्थळे रहेवानी सगवडता करी अपाय ते वधु सारुं. मारी आ सुचना पर ध्यान आपवा फरी याद आपुं छुं. फरीवार पुजय आचार्यश्रीने अने तेमना सत्कार्यना सहायकने मारा अभिनंदन पाठवुं छुं ते स्वीकारशे. लि. सदानंदी जैनमुनि छोटालालजी. Page #38 -------------------------------------------------------------------------- ________________ 28 श्रुत भकित (पू आचार्य श्री ईश्वरलालजी म. सा. नी आज्ञा अनुसार लखनार) द. सं. ना जैन मुनि श्री दयानंदजी महाराज ता. 23-6-16 शाहपुर, अमदावाद, आजे लगभग 20 वर्षथी श्रद्धेय परमपज्य, ज्ञान दिवाकर 5. मुनिश्री घासीलालजी म. चरम तीर्थकर भगवान महावीरेने अनुत्तर, अनुपम न्याय युक्त, पूर्वापर अविरोध, स्वपर कलयाणकारक, चरम शीतळ वाणीना घातक एवा श्री जिनागम पर प्रकाश पाडे छे. तेओश्री प्राचीन, पीत्य संस्कृतादि अनेक भाषाना प्रखर पंडित छे अने जिन वाने प्रकाश संस्कृत, गुजराती अने हिंदीमां मूळ शब्दार्थ, टीका, विस्तृत विवरण साथे प्रकाशमां लावे छे ए जैन समाज माटे अति गोरव अने आनंदने विषय छे. bha0 महावीर अत्यारे आपणी पासे विद्यमान नथी. परंतु तेमनी वाणुं रूप अक्षरदेह गणधर महाराजेए श्रुत परंपराए साचवी राखे. श्रुत परंपराथी सचवातुं ज्ञान ज्यारे विस्मृत थवाने समय उपसिथत थवा लागे त्यारे श्री देवद्धिगणि क्षमाशमणे वभीपुर-वळामां ते आगमेने पुस्तक रूपे आरूढ कया आजे आ सिद्धांते आपणुं पासे छे. ते अर्ध भागधी पाली भाषामां छे. अत्यार आ भाषा भगवाननी, देवेनी तथा जनगणनी धर्म भाषा छे. तेने आपणुं शमणे अने श्रमणीओ तथा मुमुक्षु श्रावक श्राविकाओ मुखपाठ करे छे; परंतु तेने अर्थ अने भाव घणुं चेडाओ समजे छे. जिनागम ए आपणुं श्रद्धेय पवित्र धर्मसूत्र छे. ए आपणी आंखे छे. तेने अभ्यास करे ए आपणी सौनी-जेन मात्रनी फरज छे. तेने सत्य स्वरूप समजाववा माटे आपणुं सद्भाग्ये ज्ञान दिवाकर श्री घासीलालजी महाराजे सत्सक कर्यो छे अने ते लिखित सूत्रने प्रगटावी शास्त्रोद्धार समीती द्वारा ज्ञान परब वहेता करी छे. आवा अनुपम कार्यमां सकळ जेने सहकार अवश्य हो घटे अने तेने वधारेमां वधारे प्रचार थाय ते माटे प्रयत्नो करवा घटे. bha0 महावीरने गणधर गोतम पूछे छे के हे भगवान, सूत्रनी आराधना करवाथी शुं फळ प्राप्त थाय छे? भगवाने तेने प्रति उत्तर आपे छे के श्रतनी आराधनाथी जीवेना अज्ञानने नाश थाय छे. अने तेओ संसारना कलेशोथी निवृत्ति मेळवे छे. अने संसार कलेशेथी निवृत्ति अने अज्ञानने नाश थतां मोक्ष फळनी प्राप्ति थाय छे. आवा ज्ञान कार्यमां मूर्तिपूजक जैन, दिगंबरे अने अन्य धर्मीओ हजारे अने लाख रूपिया खर्चे छे. हिंदु धर्ममां पवित्र मनाता ग्रंथ गीताना सेंकडे नहि पण हजारे टीका छे दुनियानी लगभग सर्व भाषाओमां प्रगट थया छे, ईसाई धर्मना प्रचारके तेमना पवित्र धर्म ग्रन्थ बाईबलना प्रचारार्थे तेनुं जगतनी सर्व भाषाओमां भाषांतर करी, तेने पडतर करतां पण घणी ओछी किंमते वेची धम. Page #39 -------------------------------------------------------------------------- ________________ 29 सुने प्रचार करे छे. मुस्लीम लेके पण तेमना पवित्र मनाता ग्रन्थ कुराननुं पण अनेक भाषाओमां भाषांतर करी समाजमां प्रचार करे छे. आपणे पैसा पर मेह उतारी भगवानना सिद्धांतने प्रचार करवा माटे तन, मन, धन समर्पण करवां जोईए. अने सत्र प्रकाशनना कार्यने वधु ने वधु वेग मळे ते माटे सक्रिय प्रयत्न करवा जोईए एवा पवित्र कार्यमां सांप्रदायिक मतभेद सोए भूली जवा जोईए अने शुद्ध आशयथी थता शुद्ध कार्यने अपनावी लेवुं जोईए. समितिना नियमानुसार रू. 251 भरी समीतीना सभ्य बनवुं जोईए. धार्मिक अनेक खाताओना मुकाबले सूत्र प्रकाशननुं-ज्ञान प्रचारनुं आ खातुं सर्वश्रेष्ठ गणवुं जोईए. आ कार्यने वेग आपवानी साथे साथे ए आगम-भगवाननी ए महावानुं पान करवा पण आपणे हरहंमेश तत्पर रहेवुं जोईए जेथी परम शांति अने जीवन सिद्धि मेळवी शकाय. ( स्था. जैन. ता. 5-7-56) श्री. a. भा. 2. स्था. जैन शास्त्रोद्धार समितिना प्रमुखश्री वगेरे. राणपुर परम पवित्र सौराष्ट्रनी पुण्य भूमि पर ज्यारथी शान्त-शास्त्रविशारद अप्रमादि पूज्य आचार्य महाराज श्री घासीलालजी महाराजनां पुनित पगलां थया छे त्यारथी घणुं लांबा काळथी लागु पडेल ज्ञानावरणिय कर्मनां पडळ उतारवाने शुभ प्रयास थई रह्यो छे. अने जे प्रवचननी प्रभावना तेओश्री करी रह्या छे ते अनंत उपकारक कार्यमां तमे जे अपूर्व सहाय आपी रह्या छे ते माटे तमे सर्वने धन्य छे अने ए शुभ प्रवृत्तिना शुभ परिणामोने जनता लाभ ल्य छे. मने ते समजाय छे के साधुजी छठे गुणस्थानके होय छे. पण पूज्य श्री घासीलालजी महाराज ते बहुधा सातमें अप्रमत गुणस्थानके ज रहे छे. एवा अप्रमत मात्र पांच-सात साधुओ. जे स्थानकवासी जैन समाजमां होय ते समाजनुं श्रेय थतां जराए वार न लागे. समाजाकाशमां स्था. जैन संप्रदायने दिव्य प्रभाकर जळहळी नीकळे. पण दिन श्री शास्त्रोद्धार समितिने म्हारी एक नम्र सुचन छे के-पूज्यश्रीनी वृद्धावस्था छे; अने कार्यप्रणालिका युवानने शरमावे तेवी छे. तेमने गामेगाम विहार करवा अने शास्त्रोद्धारनुं कार्य करवुं तेमां घणी शारीरिक-मानसिक अने व्यवहारिक मुश्केली वेठवी पडे छे. ते केई येग्य स्थळ के ज्यांना श्रावके भक्तिवाळा होय. वाडाना रागना विषथी अलीप्त होय एवा कोई स्थळे शास्त्रोद्धारनुं कार्य पूर्ण थाय त्यां सुधी स्थीरता करी शके एना माटे प्रबंध करे जईए. बीजा कोई एवा स्थळनी अनुकुळता न मळे ते छेवट अमदावादमां योग्य स्थळे रहेवानी सगवडता करी अपाय ते वधु सारूं. हारी आ सुचना पर ध्यान आपवा फरी याद आपुं छुं. फरीवार पुज्य आचार्यश्रीने अने तेमना सत्कार्यना सहायकने मारा अभिनंदन पाठवुं छुं ते स्वीकारशे. लि. सदानंदी जेनमुनि छोटालालजी. - - - - - - - - - - Page #40 -------------------------------------------------------------------------- ________________ . श्रुत भकित (पू आचार्य श्री ईश्वरलालजी म. सा. नी आज्ञा अनुसार लखनार) 6. सं. ना जन मुनि श्री दयानंदजी महाराज ता. 23-6-56 शाहपुर, अमदावाद आजे लगभग 20 वर्षथी श्रद्धेय परमप, सान दिवाकर प. मुनिश्री घासीलालजी म. चरम तीर्थकर लागवान गावीरना अनुत्तर, अनुपम न्याय युक्त पूर्वापर अविरोध, स्वपर कलाकारक, चरम शीतळ वाणना तक एवा श्री जिनागम पर प्रकाश पाडे छे. तेथी प्राचीन, पर्वात्य संस्कृत अनेक भाषाना प्रखर पंडित छे अने जिन वाणीने प्रकाश संस्कृत, गुजराती अने हिंदीमां मूळ शब्दार्थ, टीका, विरतृत विवरण साथे प्रकाशमां लावे छे ए जैन समाज माटे अति गौरव अने आनंदने विषय छे. bha0 महावीर अत्यारे आपणी पासे विद्यमान नथी, परंतु तेमनी वाणी रे अक्षरदेह गणधर महाराजेए श्रत परंपराए साचवी राख्युं. श्रुत परंपरा सचवातुं ज्ञान ज्यारे विस्मृत थवाने समय उपस्थित थवा लागे त्यारे श्री देवद्विगणि क्षमाथमणे वलभीपुर-वळामां ते आगमने पुस्तक रूपे आरूढ कया आजे आ सिद्धांते आपणे पासे छे. ते अर्धमागधी पाली भाषामां छे. अत्यार आ भाषा भगवाननी, देवानी तथा जनगणनी धर्म भाषा छे. तेने आपण श्रम अने श्रमणीओ तथा मुमुक्षु श्रावक श्राविकाओ मुखपाठ करे छे, परंतु तेने 2मय अने भाव घणु घेडाए समजे छे. जिनागम ए आपणुं श्रद्धेय पवित्र धर्मसूत्र छे. ए आपणी आंखे छे. तेने अभ्यास करे ए आपणी सौन-जैन मात्रनी फरज छे. तेने सत्य स्वरूप समजाववा माटे आपणुं सदभाग्ये ज्ञान दिवाकर श्री घासीलालजी महाराजे सत्सक कर्यो छे अने ते लिखित सूत्रने प्रगटाव शास्त्रोद्वार समीती द्वारा ज्ञान परब वहेती करी छे, आवा अनुपम कार्यमां सकळ जेनेने सहकार अवश्य हाव घटे अने तेना वधारेमां वधारे प्रचार थाय ते माटे प्रयत्न करवा घटे. bha0 महुवीरने गणधर गौतम पूछे छे के हे भगवान, सुत्रनी आराधना करवाथी शुं फळ प्राप्त थाय छे? भगवान तेने प्रति उत्तर आपे छे के श्रतनी आराधनाथी जीवेना ज्ञानने नाश थाय छे. अने तेओ संसारना कलेशथी निवृत्ति मेळवे छे. अने संसार कलेशथी निवृत्ति अने अज्ञानने नाश थतां मोक्ष कुळनी प्राप्ति थाय छे. आ सान कार्यमां मूर्तिपूजक जैन, दिगंबरे अने अन्य धमओ हरे अने लाख रूपिया खर्चे छे. हिंदु धर्ममां पवित्र मनाता ग्रंथ गीताना सेंकडे नहि पण हजार टीका छे दुनियानी लगभग सर्व भाषाओमां प्रगट थया छे. कंई धर्मना प्रचारके तेमना पवित्र धर्मग्रन्थ बाईबलना प्रचारा तेनुं जगतनी सर्व भाषामां भाषांतर करी, तेने पडतर करतां पण घणी ओछी किंमते वेची धर्म Page #41 -------------------------------------------------------------------------- ________________ श्री उपाशक दशांग सुरने माटे अभिप्राय. मूळ सूत्र तथा पू. मुनिश्री घासीलालजीए बनावेल संस्कृत छाया तथा टीका अने हिंदी तथा गुजराती-अनुवाद सहित, प्रकाशक- a. भा. 2. स्थानकवासी जैन शास्त्रोद्धार समिति, गरेडीआ कुवा रेड, ग्रीन लेज पासे, राजकोट. (सौराष्ट्र) पृष्ठ 616 बीजी आवृत्ति बेवडुं (मेटुं) कद, पाकुं पूठुं. जेकेट साथे सने 1956 किंमत रू. 8-8-0 आपणा मूळ बार अंग सूत्रमांनुं उपाशक दशांग ए सातमुं अंग सूत्र छे, एमां भगवान महावीरना दश उपासके श्रावकनां जीवनचरित्रे आपेलां छे तेमां पहेलुं चरित्र आनंद श्रावकनुं आवे छे. आनंद श्रावके जैन धर्म अंगीकार कर्यो अने बारव्रत भगवान महावीर पासे अंगीकार करी प्रतिज्ञा (प्रत्याख्यान) लीधां तेनुं सविस्तर वर्णन आवे छे. तेनी अंतर्गत अनेक विषये जेवा के, अभिगम, लेकालेकस्वरूप, नवतत्व, नरक देवलेक वगेरेनुं वर्णन पण आवे छे. आनंद श्रावके बार व्रत लीधा ते बारे व्रतनी विगत अतिचारनी विगत वगेरे बधुं आपेलुं छे. ते ज प्रमाणे बीजा नव श्रावकेनी पण विगत आपेल छे. आनंद श्रावकनी प्रतिज्ञामां अरिहृत पर्द शब्द आवे छे. मूर्तिपूजक मृर्तिपूजा सिद्ध करवा माटे तेने अर्थ अरिहंतनुं चित्य (प्रतिमा) ए करे छे. पण ते अर्थ तदन खेटे छे. अने ते जग्याए आगळ पाछळना संबंध प्रमाणे तेने ए छेटे अर्थ बंध बेसतुं ज नथी ते मुनिश्री घासीलालजीए तेमनी टीकामां अनेक रीते प्रमाणे आपी साबित करेल छे अने अरिहंत रेफयाउं ने अर्थ साधु थाय छे ते बतावी आपेल छे. आ प्रमाणे आ सत्रमांथी श्रावकना शद्ध धर्मनी माहिती मळे छे ते उपरांत ते श्रावकेनी द्धि, रहेठाणु, नगरी वगेरेना वर्णने उपरथी ते वखतनी सामाजिक स्थिति, रीतरिवाज राजव्यवस्था वगेरे बाबतेनी माहिती मळे छे. एटले आ सूत्र दरेक श्रावके अवश्य वांचवुं जोईए एटलुं ज नहि पण वारंवार अध्ययन करवा माटे घरमां वसाववुं जोईए. पुस्तकनी शरूआतमां वद्धमान श्रमण संघना आचार्यश्री आत्मारामजी महाराजनुं संमति पत्र तथा बीजा साधुओ तेमज श्रावकेना संमति पत्रे आपेला छे, ते सूत्रनी प्रमाणभूततानी खात्री आपे छे. ज जैन सिद्धांत" जान्युआरी, 57 Page #42 -------------------------------------------------------------------------- ________________ 30 " जैन सिद्धांतना" तत्रीश्रीना अभिआमाय, स्थानकवासीओमां प्रमाणुभूत सूत्र बहार पाडनारी आ एकनी एक संस्था छे. अने एना आ छेल्ला रिपेर्ट उपरथी जणाय छे के तेणे घणी सारी प्रगति करी छे ते जोइ आनंद थाय छे. मूळ पाठे, टीका, हिंदी तथा गुजराती अनुवाद सहित सुत्रा बहार पाडवां ए कांइ सहेलुं काम नथी. ए एक महाभारत काम छे अने ते काम आ शास्रोद्धार समिति घणी सफळताथी पार पाडी रही छे ते स्थानकवासी समाज माटे घणा गौरवने विषय छे अने समिति धन्यवादने पात्र छे. समिति तरफथी नवसूत्रे बहार पडी चूकयां छे, हालमां त्रण सूत्रेआ छपाय छे. नव सूत्र लखाई गयां छे अने जंबुद्रीप प्रज्ञप्ति तथा नदीसूत्र तैयार थै रह्यां छे. हालमां मत्री श्री साकरचंद bhAIca'da समितिना काममां ज तेमने आखा वखत गाळे छे अने समितिना कामकाजने घणा वेग आपी रह्या छे. तेमनी खंत माटे धन्यवाद. अने आ महाभारत कामना मुख्य कार्यकर्ता ता छे घासीलालजी महाराज, मूळ पाठेनुं संशाधन तथा संस्कृत करे छे. मुनिश्रीना आ उपकार आखाय स्था. जैन समाज ए उपकारना बदले ते वाळी शकाय तेमज नथी. वयेवृद्ध पडिंत मुनिश्री टीका तेएआश्री ज तैयार उपर घणा महान छे. परंतु आ समितिना मेम्बर बनी, तेना बहार पडेलां सुत्र घरमां वसावी तेनुं अध्ययन करवामां आवे ते ज महाराजश्रीनु थोडुं ऋण अदा कर्युं" गणाय. भगवाने कह्युं छे के पढमं नाळ तो था पहेल ज्ञान पछी दया, दया धर्मने यथार्थ समजवा होय ते भगवाननी वाणीरूप आपणा सूत्र वांचवांज जोइए तेनुं अध्ययन करवुं जोईए अने तेना भावार्थ यथार्थ समजवा जोईए. एटला माटे आ शास्त्रोद्धारसमितिना सर्वां सूत्रेआ दरेक स्था.jaine peAtAnA घरमां वसाववांज जोईए सर्व धर्मीज्ञान आपणा सूत्रामांज समायलुं छे अने सूत्र सहेलाइथी वांचीने समजी शकाय छे, माटे दरेक स्था. जैन आ सूत्र वांचे ए खास जरूरनुं छे. " जैन सिद्धांत" डीसेम्बर- 56 Page #43 -------------------------------------------------------------------------- ________________ श्री उपाशक दशांग सूत्रने माटे अभिप्राय. मूळ सुत्र तथा पू. मुनिश्री घासीलालजीए बनावेल संसकृत छाया तथा टीका अने हिंदी तथा गुजराती-अनुवाद सहित. प्रकाशक- a. भा. 2. स्थानकवासी जैन शास्त्रोद्धार समिति, गरेडीआ कुवा रेड, ग्रीन लेज पासे, राजकोट. (सौराष्ट्र) पृष्ठ 616 बीजी आवृत्ति बेवडुं (मिटुं कद. पाकुं पुछुं. जेकेट साथे सने 1ल्पद किंमत रूआ. 8-8-0 आपणु मूळ बार अंग सुमांनुं उपाशक दशांग ए सातमुं अंग सुत्र छे, एमां भगवान महावीरना दश उपासके श्रावकेनां जीवनचरित्र आपेलां छे तेमां पहेलुं चरित्र आनंद श्रावकनुं आवे छे. आनंद श्रावके जैन धर्म अंगीकार कर्यो अने बारव्रत भगवान महावीर पासे अंगीकार करी प्रतिज्ञा (प्रत्याख्यान) लीधां तेनुं सविस्तर वर्णन आवे छे. तेनी अंतर्गत अनेक वि जेवा के, अभिगम, कालकस्वरूप, नवतत्व, नरक देवलेक वगेरेनुं वर्णन पण आवे छे. आनंद श्रावके बार व्रत लीधा ते बारे व्रतनी विगत अतिचारनी विगत वगेरे बधुं आपेलुं छे. ते ज प्रमाणे बीजा नव श्रावकेनी पण विगत आपेल छे. आनंद श्रावकनी प्रतिज्ञामां अरित वार्द शब्द आवे छे. मूर्तिपूजके मृर्तिआ सिद्ध करवा माटे तेने अर्थ अरिहंतनुं चित्य (प्रतिमा) ए करे छे. पण ते अर्थ तदन खेडे छे. अने ते जग्याए आगळ पाछळना संबंध प्रमाणे तेने ए पेटे अर्थ बंध बेसतुं ज नथी ते मुनिश्री घासीलालजीए तेमनी टीकामां अनेक रीते प्रमाणे आपी साबित करेल छे अने रिहंत वार्द ने अर्थ साधु थाय छे ते बतावी आपेल छे. आ प्रमाणे आ सूत्रमांथी श्रावकने शुद्ध धर्मनी माहिती मळे छे ते उपरांत ते श्रावकेनी अद्धि, रहेठाण, नगरी वगेरेना वर्णने उपरथी ते वखतनी सामाजिक स्थिति, रीतरिवाज राजव्यवस्था वगेरे बाबतेनी माहिती मळे छे. एटले आ सूत्र दरेक श्रावके अवश्य वांचवुं जोईए एटलुं ज नहि पण वारंवार अध्ययन करवा माटे घरमां वसाववुं जोईए. पुस्तकनी शरूआतमां वद्धमान श्रमण संघना आचार्यश्री आत्मारामजी महाराजनुं संमति पत्र तथा बीजा साधुए तेमज श्रावकेना संमति पत्रे आपेला छे, ते सूत्रनी प्रमाणभूततानी खात्री आपे छे. "जेने सिद्धांत" जान्युआरी, 57 Page #44 -------------------------------------------------------------------------- ________________ जेन सिद्धांतना" तंत्रीश्रीने अभिप्राय, स्थानक्वासीओमां प्रमाणभूत स बहार पाडनारी आ एकनी एक संस्था छे. अने एना आ छेला रिपोर्ट उपरथी जणाय छे के ते घणी सारी प्रगति करी छे ते जोई आनंद थाय छे. मूळ पाठ, टीका, हिंदी तथा गुजराती अनुवाद सहित रात्रे बहार पाडवां ए कांई सहेलुं काम नथी. ए एक महाभारत काम छे अने ते काम आ शास्त्रोद्धार समिति घणुं सफळताथी पार पाडी रही छे ते स्थानकवासी समाज माटे घणा गौरवने विषय छे अने समिति धन्यवादने पात्र छे. समिति तरफथी नवसूत्रे बहार पडी चूकया छे. हालमां त्रण सूत्र छपाय छे. नव सूत्रे लखाई गयां छे अने जंबुद्वीप प्रज्ञप्ति तथा नंदीसूत्र तैयार थई रह्या छे. हालमां मंत्री श्री साकरचंद भाईचंद समितिना काममां ज तेमने आखा वखत गाळे छे अने समितिना कामकाजने घणे वेग आपी रह्या छे. तेमनी अ माटे धन्यवाद. अने आ महाभारत कामना मुख्य कार्यकर्ता ते छे वाद्ध पंडित मुनिश्री घासीलालजी महाराज, मूळ पाठनुं संशोधन तथा संस्कृत टीका तेओश्री ज तैयार करे छे मुनिश्रीने आ उपकार आखाय स्था. जैन समाज उपर घणे महान छे. ए उपकारने बदले ते वाळी शकाय तेमज नथी. परंतु आ समितिना मेम्बर बनी, तेने बहार पडेलां सूत्रे घरमां वसावी तेनुं अध्ययन करवामां आवे ते ज महाराजश्रीनुं थोडुं त्राण अदा कर्युं गणाय भगवाने कह्युं छे के घरमां पाप तो त्यां पहेलुं ज्ञान पछी दया, दया धर्म यथार्थ समज होय ते भगवाननी वाणीरूप आपणुं सूत्र वांचवा जोईए तेनुं अध्ययन करवुं जोईए अने तेने भावार्थ यथार्थ समज जोईए. एटला माटे आ शास्त्रोद्धारसमितिना सर्व सूत्रे दरेक स्था जेने पिताना घरमां वसाववा ज जोईए सर्व धर्मज्ञान आपणुं सूत्रामां ज समायेलुं छे अने सूत्र सहेलाईथी वांचीने समजी शकाय छे, माटे दरेक स्था. जैन आ सूत्र वांचे ए खास जरूरनुं छे. जेन सिद्धांत" डिसेम्बर- 56 Page #45 -------------------------------------------------------------------------- ________________ श्री उपाशक दशांग सत्रने माटे अभिप्राय. मूळ सुत्र तथा पू. मुनिश्री घासीलालजीए बनावेल संस्कृत छाया तथा टीका अने हिंदी तथा गुजराती-अनुवाद सहित. प्रकाशक- a. भा.. स्थानकवासी जैन शास्त्रोद्धार समिति, गरेडीआ कुवा रेड, ग्रीन लेज पासे, राजकोट. (सौराष्ट्र) पृष्ठ 616 बीजी आवृत्ति बेवडुं (म) कद. पाकुं पुछुं. जेकेट साथे सने 1956 किंमत रू. 8-8-0 आपणुं मूळ बार अंग सूत्रमांनुं उपाशक दशांग ए सातमुं अंग सूत्र छे, एमां भगवान महावीरना दश उपासके श्रावकेनां जीवनचरित्र आपेलां छे तेमां पहेलुं चरित्र आनंद श्रावकनुं आवे छे. आनंद श्रावके जैन धर्म अंगीकार कर्यो अने बारव्रत भगवान महावीर पासे अंगीकार करी प्रतिज्ञा (प्रत्याख्यान) लीधां तेनुं सविस्तर वर्णन आवे छे. तेनी अंतर्गत अनेक विषयो जेवा के, अभिगम, लेकालकस्वरूप, नवतत्व, नरक देवलेक वगेरेनुं वर्णन पण आवे छे. आनंद श्रावके बार व्रत लीधा ते बारे व्रतनी विगत अतिचारनी विगत वगेरे बधुं आपेलुं छे. ते ज प्रमाणे बीजा नव श्रावकेनी पण विगत आपेल छे. आनंद श्रावकनी प्रतिज्ञामां अरिहृत या शब्द आवे छे. मूर्तिपूजक मूर्तिपूजा सिद्ध करवा माटे तेने अर्थ अरिहंतनुं चित्य (प्रतिमा) ए करे छे. पण ते अर्थ तदन खेटे छे. अने ते जग्याए आगळ पाछळना संबंध प्रमाणे तेने ए छेटे अर्थ बंध बेसतुं ज नथी ते मुनिश्री घासीलालजीए तेमनी टीकामां अनेक रीते प्रमाणे आपी साबित करेल छे अने अरिहंत वेपाछुं ने अर्थ साधु थाय छे ते बतावी आपेल छे. आ प्रमाणे आ सूत्रमांथी श्रावकना शुद्ध धर्मनी माहिती मळे छे ते उपरांत ते श्रावकेनी अद्धि, रहेठाण, नगरी वगेरेना वर्णने उपरथी ते वखतनी सामाजिक स्थिति, रीतरिवाज राजव्यवस्था वगेरे बाबतेनी माहिती मळे छे. एटले आ सूत्र दरेक श्रावके अवश्य वांचवुं जोईए एटलुं ज नहि पण वारंवार अध्ययन करवा माटे घरमां वसाववुं जोईए. पुस्तकनी शरूआतमां वर्तमान श्रमण संघना आचार्यश्री आत्मारामजी महाराजनुं संमति पत्र तथा बीजा साधुओ तेमज श्रावकेना संमति पत्रे आपेला छे, ते सूत्रनी प्रमाणभूततानी खात्री आपे छे. जैन सिद्धांत" जान्युआरी, 57 Page #46 -------------------------------------------------------------------------- ________________ - समितिना प्रमुख अने आ घ मुरब्बीश्री, - शेठ शान्तिलाल मंगळदासने टुंक परिचय ( श्री शान्तिलाल मंगळदासने जन्म I. स. 1901 नां ओगष्टनी त्रीजी तारीखे तेमनां मेसाळ चेवडोदरामां थयो हते. विद्यार्थी अवस्थामां ज एमनामां रहेली तिव्र बुद्धि जुदी तरी आवती हती . स. 1919मां अमदावाद केन्द्रमांथी मेट्रीकमां पास थनार प्रथम दस विद्यार्थी एमांना तेओ एक हतां. त्यारबाद I. स. 1923मां अर्थशास्त्र विषय लई तेओ 8. A. थया. ए जमानामां बहु DAM धनिक कुबो उच्च अभ्यासमां रस लेता हता. : ग्रेजयुएट थया बाद तुरतज एमना उपर-धंधानी जवाबदारी आवी पडी. युवान वय, तिव्र बुद्धि, विशाळ वांचन अने मनने तेमने नवीज दृष्टि आपी हती अने तेमनी समक्ष आवता उद्योगना अनेक विकट सवालने तेमणे बहे कुशळताथी उकेलवा मांडया. 1945मां ए अमदावाद मिल मालिक मंडळना प्रमुख बन्या. हिंदना तेमज खास करीने गुजरात-सौराष्ट्रनां वेपारनां प्राण प्रश्नोना तळपदा अभ्यासे मिलमालिक मंडळना प्रमुख तरीकेनी कामगरीने वधु दीपावी. 1948थी हिंदी वेपारी महामंडळना तेओ सभ्य छे अने 1954-पप अने 1स्पप-पदनां वर्ष माटेना देशना आ सौथी मोटा वेपारी महामंडळना तेओ अनुक्रमे उपप्रमुख अने प्रमुख हता. आजे ते गुजरात-सौराष्ट्रने खूबज उपयोगी निवडेली तेमनी असाधारण शकितओने देशव्यापी क्षेत्र मळ्युं छे. 1938-3ल्मां तेओ ईन्टरनेशनल लेबर एनीझेशन ( . . 0) मां भाग लेवा गयेल भारतीय प्रतिनिधि मंडळना तेओ सरकार तरफथी नियुकत थयेल सलाहकार हता. 1946मां अने 1948मां बुरेस अने जीनीवा मुकामे भरायेल . . 0 मां तेओए मालिकाना प्रतिनिधि तरीके अगत्यने भाग लीधो हते. Page #47 -------------------------------------------------------------------------- ________________ रूआ. 10,000 आपनार आद्य मुरब्बीश्री, समितिना प्रमुख दानवीर शेठश्री छे - 1 ' 1. 5 * . * * * * * * मिक शेठ शांति lA la ma ga ii dA sa bha che a ma dAvA da. Page #48 -------------------------------------------------------------------------- ________________ 2 समितिना प्रमुख अने आध su2ख्खी श्री, रोझ रान्तिलाल मगळदासना टुक परिचच श्री शान्तिलाल मओण्ंगळदासना जन्म i. स. 1901 नां 'ओगष्टनी त्रीजी तारीखे तेमनां मोसाळ चारवादामां थया हता. विद्याथी अवस्थामांज एमनामां रहेली तिव्र बुद्धि जुदी तरी आवती हती. i. स. 1919मां अमदावाद केन्द्रमांथी मेट्रीकमां पास थनार प्रथम दस विद्याथी एमांना तेओ एक हतां. त्यारबाद I. स. 1923मां अर्थशास्त्रने विषय लई ते B. A. थया. ए जमानामां बहु चेडां धनिक कुटुंबे ऊच्च अभ्यासमां रस लेता हता. जवाबदारी आवी पडी. नवीज दृष्टि माई ग्रेज्युएट थया आद तुरतज एमना उपर धंधानी युवान वय, तिव्र बुद्धि, विशाळ वांचन अने मनने तेमने हती अने तेमनी समक्ष आवता उद्योगना अनेक विकट सवालेने तेमणे खरुं कुशळताथी उकेलवा मांडया. 1945मां ए अमदावाद मिल मालिक मंडळना प्रमुख बन्या, हिंदना तेमज खास करीने गुजरात-सौराष्ट्रनां वेपारनां प्राण प्रश्नोना तळपदा अभ्यासे मिलमालिक मंडळना प्रमुख तरीकेनी कामगरीने वधु दीपावी. 1948थी हिंदी वेपारी mahAma'DaLanA तेओ सभ्य छे अने 1954-55 अने 1955-56नां वर्ष माटेना देशना आ सौथी मोटा वेपारी mahAma`DaLanA तेए अनुक्रमे उपप्रसुख अने प्रमुख हता आजे ते गुजरात-सौराष्ट्रने खूमज उपयेगी निवडेली तेमनी असाधारण शकितमाने देशव्यापी क्षेत्र मळ्युं छे, 1938-39मां तेओ इन्टरनेशनल लेमर मार्गेनीझेशन (L, 0) मां भाग लेवा गयेल भारतीय प्रतिनिधि मंडळना तेओ सरकार तरफथी नियुक्त थयेल सलाहकार हता. 1946मां अने 1948मां युरेल्स अने जीनीवा मुकामे भरायेल . L, 0, मां तेओए मालिकाना प्रतिनिधि तरीके अगत्यना भाग lIdheA hateA, Page #49 -------------------------------------------------------------------------- ________________ 13 सामान्य नियम छे के श्री अने सरस्वतीने बहु सबंध ता नथी. श्री रतिलाल अने तेमनुं कुटुंब आमां अपवादरूप छे. धनपति होवा छतां ए साहित्य अने संस्कारीताना पूजक छे, एमनी विनम्रता अने सादाइ हज्जुए ए तळवी छे. अनेक शिक्षण संस्थाओ माटे आजे पण ए पेआतानी अनेकविध प्रवृत्तिमांथी समय बचावी ले छे, एज तेमनां विद्याप्रेमना सचाट पुशवा छे. उद्योग OM तेमने वारसामांज मळ्या छे अने ए वारसाने तेमणे आआभाष्ये छे. एमनी दृष्टि आजनां प्रश्नोने वैज्ञानीक रीते छतुवानी ते छे ज पण वती कालने पण तेओ एज वैज्ञानीक अने व्यवहारीक दृष्टिथी निहाळतां होय अने एटले ज ते एमनां संचालन तळे चालती चार मिले कापड उद्योगमां सुंदर प्रतिष्ठ जमावी शकेल छे. आ उपरांत जुदी जुदी व्यापारी प्रवृत्तिए रती घणी कंपनीओमां तेओ टीरकटर तरीके रही चाग्य मार्गदर्शन अने दोरवणी पी रह्या छे. सौराष्ट्र फाइनेन्सीयल ओण्परेशननां तेओ डीरेकटर छे. सौराष्ट्र नल मालिक मंडळमां ते ते तेनी स्थापना थई त्यारथी UA रस दाखवे छे. जी हमश्2AM सुधी सतत पांच पांच वर्ष सुधी तेनां प्रमुखपदे रही तेमणे राष्ट्रनां आ उद्योगनी दरेली सेवाओ खरेखर अभिनदनने चाग्य छे. जैन दद करी रह्या छे. आ उपरांत अनेक जैन ने जैनेतर सामाजीक संस्थाओने सोलार समितिनां तेओ प्रमुख छे. अने तेनी प्रवृत्तिमां घणा उत्साहथी हंमेशां ए सेवाओ आपी रह्या che. * Page #50 -------------------------------------------------------------------------- Page #51 -------------------------------------------------------------------------- ________________ परिवार : अत्यारे तेमना पांच पुत्रे श्री लालचंदभाई, जयचंद्रभाई, नगिनदासभाई, वृजलालभाई अने वलभदासभाई ए पांचे भाईओ तेओश्रीने बहाळे व्यवहार अने व्यापार बराबर सुग्य रीते संभाळी रह्या छे. भागीदारी ? लग्न पछी सां. 1968मां पाछा परदेश गमन थयुं. शरूमां वसनजी नथुभाई कना नामथी पेढी चालती हती तेमां तेओ भागमां भळ्या. तेमांथी वारीया नथुभाई मेघजी, श्री वारीया नथुभाई मुळजी, श्री वारीया हरखचंद कालीदास, केरीया देवजी जीवाभाई तथा शा. वसनजी हीरजीभाई एम पांच भागीदार हता. ते पेढी संवत 1972मां जुदी थई अने श्री वसनजी हीरजी के जे स्वबळे आगळ वध्या हता तेमणे पितानी पेढी शा. वसनजी हीरजीना नामथी जुदी करी अने श. नथुभाई मुळजीना नामथी पेढी खेलवामां वारीया नथुभाई मुळजी जेटलुं ज ही हरखचंदभाईने हिते उपरनी पेढी उपरोकत नामथी एटले के शा. नथुभाई मुळजीना नामथी जे पेढी शरू थई तेना प्राणसमा श्रीयुत हरखचंदभाई तेमना जीवनना अंत सुधी रह्या हता. अत्यारे पण ते नामने श्री नथुभाई मुळजी तेमज श्री हरखचंद कालीदासना वारसे झळहळावी रह्या छे. दूर दूरना देशावरमां एकधारुं लगभग 4प वर्ष थयां कामकाज चाले छे. तेना संचालननी दोर श्री हरखचंदभाईना हाथमां अंत सुधी रही हती अने तेओश्रीना अवसान पछी पण तेमना दोरेला चीला उपर पेढीने व्यवहार सरळ रीते अत्यारे पण चाले छे. अत्यारना सुकानीओए पिताना पूर्वज श्री नथुभाई तथा श्री हरखचंदभाईना अंकित करेल मागे पितानी सफर चालु राखी छे अने ते सदाये अविचळ रहे तेवुं आशिर्वचन केईपण हिन्दी उचार्या विना रही शके नहीं तेवी तेनी उत्तम छाप त्यां पडी छे अने ते नर्युं सत्य ज छे. हदनी शान : वर्षे थयां एकधारुं "बीझनेस" चालतुं होवा छतां एक शाह सेदागरनी जेम नथुभाई मुळजीनी पेढी उत्तरोत्तर कुलती फालती रही छे व्यापारी आंट अने ईज्जतने ए नादर नमुने आजे पण ए ज धीर गंभीरपणे पितानुं कार्य धपाव्ये जाय छे. एकधारी लगभग अडधी सदी थयां चालती आ पेढीने रज मात्र डाघ लाग्युं नथी ते ते सोकेई जाणे छे अने शाह नथुभाई मुळजीनी पुराणुं पेढी Page #52 -------------------------------------------------------------------------- ________________ आद्य मुरख्खीश्री, 34 भाणवड निवासी शेठ harakhaca'da कालीदास वारीयानुं जीवन चरित्र. आ संस्थाने रूआ. 6000] छ हजार जेवी रकमनुं वातवातमां दान आपना, स्व, श्रीमान् हरखचंद कालीदास वारीया भाणवड निवासीनुं टुंक जीवनचरत्र आपवा प्रयास करीए छीए. सूत्रमां तेओश्रीना फोटा आपवा माटे तेएश्री हयातीमां वात थयेल, परंतु ते आ जातनी जाहेरातथी विरूद्ध हता. जे अवसान बाद तेमना सुपुत्रे आगळ पण फोटानी मागणी करी परंतु तेओए तेमना पू. पिताजीना पगले चाली फोटा आपवामां नाराजी बतावी. एटले ए टुंकु जीवन आपीए छीए. आशा छे के आवा उदार अने विचारशील मह जीवनमांथी वाचकाने घणुं मळी रहेशे. अभ्यास : जन्म स्थान : घडेची (आखा ma'DaLa) ता. 25-11-1885 पितानुं नाम : वारीया कालीदास मेघजीभाई. मातानुं नाम : कैशभाइ. भाणवडमां अने परखंदरमां रही फकत जरूर पुरतुं भण्या. परदेशगमनः मात्र khAravaSa~nI वये तेमना काका नथुभाई मेघजीने त्यां जेला खाते अनुभव मेळववा रह्या दरम्यान जेला (श्री. seAmAlIlenDa ) jIbuTI (phrenca लेन्ड) एडन अने ईथीएपीआ तरफ पणु अनुभव मेळव्ये. सेमाली प्रथम भागीदारी : खुलहारमां श्री कालीदास वेलजीना भागमां भळ्या परंतु संवत 1967मां ते दुकान वीटी लीधी अने लग्न माटे स्वदेश आव्या. } लग्न : संवत 1967मां तेमनां लग्न बाजुना गाम गुंदा मुकामे खूब ज प्रतिष्ठित कुटुंब महेता सुंदरजी प्रेमजीना ज्येष्ठ पुत्र भावान सुंदरजीनां सुपुत्री मणीदेत साथे थयां. Page #53 -------------------------------------------------------------------------- ________________ 35 परिवार : अत्यारे तेमना पांचे पुत्रा श्री लालचदभाई, जयचंद्रभाई, नगिनदासभाइ, धृजलालभाई अने वल्लभदासभाइ ए पांचे भाइए तेओश्रीने! खंडाळा व्यवहार अने व्यापार बराबर सुयोग्य रीते स ंभाळी रह्या छे. भागीदारी : आ लग्न पछी सां. 1968मां पाछा परदेश गमन थयुं. शरूमां वसनजी "नथुभाई कांना नामथी पेढी चालती हती तेमां ते भागमां भठ्या. तेमांश्री *वारीया नथुभाई मेघजी, श्री वारीया नथुभाइ मुळजी, श्री वारीया हरखचंद कालीदास, फेरीया देवजी जीवाभाई तथा शा. वसनजी हीरजीभाइ एम पांच भागीदार हता. ते पेढी संवत 1972मां जुदी थई अने श्री वसनजी हीरजी के जे स्वबळे आगळ वध्या हता तेमणे पेआतानी पेढी शा. वसनजी हीरजीना नामथी जुदी करी अने शा. नथुभाइ मुळजीना नामथी पेढी खेआलवामां वारीया नथुभाई मुळजी जेटले ज _, हीस्सा हरखचदभाईने हता उपरनी पेढी : उपरोकत नामथी एटले के शा, नथुभाइ मुळजीना नामथी जे पेढी शरू चर्म तेना प्राणसमा श्रीयुत हरखचंदभाइ तेमना जीवनना अंत सुधी रह्या हता. अत्यारे पण ते नामने श्री नथुभाइ मुळजी तेमज श्री हरखचंद कालीदासना वारसा झळहळावी रह्या छे. दूर दूरना देशावरेमां एकधारू लगभग 45 वर्ष थयां कामकाज चाले छे. तेना संचालननी दोर श्री हरखचंदभाईना हाथमां अंत सुधी रही हती अने तेओश्रीना अवसान पछी पण तेमना दोरेला चीला उपर पेढीने व्यवहार सरळ रीते अत्यारे पण चाले छे. अत्यारना सुकानीओए पेआताना पूर्वज श्री नथुभाई तथा श्री हरखचंदभाईना अंकित करेल मार्गे पेआतानी सफर चालु राखी छे अने ते सदाये अविचळ रहे तेवुं आशिचन केईपणुं हिन्दी उचार्यां विना रही शके नहीं तेवी तेनी उत्तम छाप त्यां पडी अने ते नवुं सत्य ज छे, हन्दुनी शान : वर्षां थयां एकधारू ' खीझनेस' cAlatu'hAvA छतां एक शाह सादागरनी जेम नथुभाई मुळजीनी पेढी उत्तरोत्तर फुलती फालती रही छे व्यापारी आंढ अने ईज्जतना ए नादर नमुने आजे पण ए ज धीर गंभीरपणे peAtAnuM kA धपाव्ये जाय छे. एकधारी लगभग अडधी सदी थयां चालती आ पेढीने रज मात्र डाघ लाग्या नथी ते ता सोकेइ जाणे छे अने शाहु नथुभाई मुळजीनी पुराणी पेढी Page #54 -------------------------------------------------------------------------- ________________ आघ मुरब्बीश्री, भाणवड निवासी शेठ हरखचंद कालीदास वारीयानुं जीवन चरित्र. आ संस्थाने रू. 600 छ हजार जेवी रकमनुं वातवातमां दान आपनार स्व. श्रीमान हरखचंद कालीदास वारीया भाणवड निवासीनुं टुंक जीवनचरित्र अने आपवा प्रयास करीए छीए. सूत्रमां तेओश्रीने फेटे आपवा माटे तेओश्रीनी हयातीमां वात थयेल, परंतु तेओ आ वातनी जाहेरातथी विरूद्ध हता. तेमना अवसान बाद तेमना सुपुत्रे आगळ पण फेटानी मागणी करी परंतु तेओए पण तेमना पू. पिताजीना पगले चाली फोटे आपवामां नाराजी बतावी. एटले तेओश्रीनुं टुंक जीवन आपीए छीए. आशा छे के आवा उदार अने विचारशील महानुभावना जीवनमांथी वाचकोने घणुं मळी रहेशे. जन्म स्थान : घडेची (ओखा मंडळ) ता. 25-11-1885. पितानुं नाम: वारीया कालीदास मेघजीभाई. - मातानुं नाम: केशरबाई. अयास : भाणवडमां अने पोरबंदर परदेशगमनः मात्र बार वर्षनी व अनुभव मेळववा रह्या दर लेन्ड) एडन अने ईथ प्रथम भागीदारी बुलहारमां ते दुकान वीटी लग्न : संवत कुटुंब महेत साथे थयां. Page #55 -------------------------------------------------------------------------- ________________ रूप |श्री लालचंदभाई, जयचंदभाई, नगिनदासभाई, छे ए पांचे भाईओ तेओश्रीने गळे व्यवहार ते संभाळी रह्या छे. 68मां पाछा परेश गमन थयुं. शरूमां वसनजी चालती हती तेमां तेओ भागमां वन्या. तेमांथी वारीया नथुभाई मुळजी, श्री वारीया हरखचंद कालीदास, तथा शा, वसनजी हरजीभाई एम पांच भागीदार हता, जुदी थई अने श्री वसनजी हीरजी के जे स्वछाळे आगळ पेढी शा. वसनजी हीरजीना नामथी जुदी करी अने मिथी पिटी बोलवामां वारीया नथुभाई मुळजी जेटले ज * " थी एटले के शा. नथुभाई मुळजीना नामथी जे पेढी शरू श्रीयुत हरखचंदभाई तेमना जीवनना अंत सुधी रह्या हता. - ' : - "मने श्री नथुभाई मुळजी तेमज श्री हरखचंद कालीदासना : रह्या छे. दूर दृरना देशावरमां एकधारुं लगभग 45 वर्ष थयां - केतेना संचालननी देर श्री हरखचंदभाईना हाथमां अंत सुधी " तेओश्रीना अवसान पछी पण तेमना देरेला चीला उपर पिढीने रीते अत्यारे पण चाले छे. अत्यारना सुकानीओए पिताना पूर्वज तथा श्री हरखचंदभाईने अंकित करेल मागे पितानी सफर चालु ते सदाये अविचळ रहे तेवुं आशिर्वचन केईपण हिन्दी उचार्या नहीं तेवी तेनी उत्तम छाप त्यां पडी छे अने ते नर्युं सत्य ज छे. थयां एकधारुं "बीझनेस' चालतुं होवा छतां एक शह सेदागरनी I मुळजीनी पेढी उत्तरोत्तर फुलती कालती रही छे व्यापारी आंट अने ए नादर नमुने आजे पण ए ज धीर गंभीरपणे पितानुं कार्य य छे. एकधारी लगभग अडधी सदी थयां चालती आ पेढीने रज मात्र { नथी ते ते सोकेई जाणे छे अने शह नथुभाई मुळजीनी पुराण पती Page #56 -------------------------------------------------------------------------- Page #57 -------------------------------------------------------------------------- ________________ परिवारः अत्यारे तेमना पांच पुत्र श्री लालचंदभाई, जयचंद्रभाई, नगिनदासभाई, वृजलालभाई अने वलभदासभाई ए पचे भाईओ तेओश्रीने बहाळे व्यवहार अने व्यापार बराबर सुग्य रीते संभाळी रह्या छे. भागीदारी : लग्न पछी सां. 1968मां पाछा परदेश गमन थयुं. शरूमां वसनजी नथुभाई कांना नामथी पेढी चालती हती तेमां तेओ भागमां भळ्या. तेमां श्री वारीया नथुभाई मेघजी, श्री वारीया नथुभाई मुळजी, श्री वारीया हरखचंद कालीदास, फरीया देवजी जीवाभाई तथा शा. वसनजी हीरजीभाई एम पांच भागीदार हता. ते पेढी संवत 1972मां जुदी थई अने श्री वसनजी हीरजी के जे स्वबळे आगळ वध्या हता तेमणे पितानी पेढी शा. वसनजी हीरजीना नामथी जुदी करी अने शा. मथुभाई मुळजीना नामथी पेढी खोलवामां वारीया नथुभाई मुळजी जेटले ज हसे हरखचंदभाईने हते उपरनी पेढीः उपरोकत नामथी एटले के शा. नथुभाई मुळजीना नामथी जे पेढी शरू थई तेना प्राणसमां श्रीयुत हरखचंदभाई तेमना जीवनना अंत सुधी रह्या हता. अत्यारे पण ते नामने श्री नथुभाई मुळजी तेमज श्री हरखचंद कालीदासना वारसे झळहळावी रह्या छे. दूर दूरना देशावरमां एकधारुं लगभग 45 वर्ष थयां कामकाज चाले छे. तेना संचालननी देर श्री हरखचंदभाईना हाथमां अंत सुधी रही हती अने तेओश्रीना अवसान पछी पण तेमना देरेला चीला उपर पेढीने व्यवहार सरळ रीते अत्यारे पण चाले छे. अत्यारना सुकानीओए पिताना पूर्वज श्री नथुभाई तथा श्री हरखचंदभाईना अंकित करेल मागे पितानी सफर चालु राखी छे अने ते सदाये अविचळ रहे तेवुं आशिर्वचन केईपण हिन्दी उचार्या विना रही शके नहीं तेवी तेनी उत्तम छाप त्यां पडी छे अने ते नर्युं सत्य ज छे. ' हदनी शान : वर्षे थयां एकधारुं "बीझनेस' चालतुं होवा छतां एक शाह सेदागरनी जेम नथुभाई मुळजीनी पेढी उत्तरोत्तर कुलती फालती रही छे व्यापारी आंट अने ईजजतने ए नादर नमुने आजे पण ए ज धीर गंभीरपणे पितानुं कार्य जाय छे. एकधारी लगभग अडधी सदी थयां चालती आ पेढीने रज मात्र जे नथी ते ते सोकेई जाणे छे अने शाह नथुभाई मुळजीनी पुराणी पेढी Page #58 -------------------------------------------------------------------------- ________________ आध मुरब्बीश्री, 34 भाणवड निवासी रोझ हरखचंद कालीदास वारीयानुं जीवन चरित्र. . आ संस्थाने रूआ. 6000] छ हजार जेवी रकमनुं वातवातमां दान आपनार स्व. श्रीमान् हरखचंद कालीदास वारीया भाणवड निवासीनुं टुंक जीवनचरित्र अत्रे आपवा प्रयास करीए छीए. सूत्रमां तेओश्रीना फाट आपवा माटे तेओश्रीनी हयातीमां वात थयेल, परंतु ते आ जातनी जाहेरातथी विरूद्ध हता. तेमना अवसान खाद तेमना सुपुत्रे आगळ पण फोटानी मागणी करी परंतु तेओए पण तेमना पू. पिताजीना पगले चाली फाट आपवामां नाराजी पतावी. एटले तेओश्रीनुं टुंक जीवन आपीए छीए. आशा छे के आवा उदार अने विचारशील महानुभावना जीवनमांथी वाचकने घणुं मळी रहेशे. जन्म स्थान : घडेची (ओखा मंडळ) ता. 25-11-1885. पितानुं नाम : वारीया कालीदास मेघजीभाई. मातानुं नाम : केशरभाई. अभ्यास : भाणवडमां अने पारखंदरमां रही फेंकत जरूर पुरतुं भण्या. परदेशगमनः मात्र khAravaSa~nI वये तेमना काका नथुभाई मेघजीने त्यां जेला खाते अनुभव मेळववा रह्या दरम्यान जेला (ख्री. सेआमालीलेन्ड ) जीमुटी (फ्रेन्च सेआमाली लेन्ड) एडन अने ईथीएपीआ तरफ पण अनुभव मेळव्येआ. प्रथम भागीदारी : खुलहारमां श्री कालीदास वेलजीना भागमां भळ्या परंतु संवत 1967मां ते दुकान वीटी लीधी अने लग्न माटे स्वदेश आव्या. ' लग्न : संवत 1967मां तेमनां लग्न खाजीना गाम गुदा मुकामे खूब ज प्रतिष्ठित कुटुंब महेता सुंदरजी प्रेमजीना ज्येष्ठ पुत्र भावान सुंदरजीनां सुपुत्री मणीबेन साथे थयां. Page #59 -------------------------------------------------------------------------- ________________ परिवार : अत्यारे तेमना पांच पुत्र श्री लालचंदभाई, जयचंद्रभाई, नगिनदासभाई, वृजलालभाई अने वलभदासभाई ए पांचे भाईओ तेओश्रीने बहेने व्यवहार अने व्यापार बराबर सुग्य रीते संभाळी रह्या छे. भागीदारी : लग्न पछी सां. 1968मां पाछा परदेश गमन थयुं. शरूमां वसनजी नथुभाई कना नामथी पेढी चालती हती तेमां तेओ भागमां भाया. तेमां श्री वारीया नथुभाई मेघजी, श्री वारीया नथुभाई मुळजी, श्री वारीया हरखचंद कालीदास, फेरीया देवजी जीवाभाई तथा शा. वसनजी हीरजीभाई एम पांच भागीदार हता. ते पेढी संवत 17रमां जुदी थई अने श्री वसनजी हीरजी के जे स्वबळे आगळ वध्या हता तेमणे पितानी पेढी शा. वसनजी हीरजीना नामथी जुदी करी अने शा. नथुभाई मुळजीना नामथी पेढी खोलवामां वारीया नथुभाई मुळजी जेटले ज हिस्से हरखचंदभाईने हते उपरनी पेढीः उपरोक्त नामथी एटले के शा. नथुभाई मुळजीना नामथी जे पेढी शरू थई तेना प्राणसमा श्रीयुत हरखचंदभाई तेमना जीवनना अंत सुधी रह्या हता. अत्यारे पण ते नामने श्री नथुभाई मुळजी तेमज श्री हरखचंद कालीदासना वारसे झळहळावी रह्या छे. दूर दूरना देशावरमां एकधारुं लगभग 45 वर्ष थयां कामकाज चाले छे. तेना संचालननी देर श्री हरखचंदभाईना हाथमां अंत सुधी रही हती अने तेओश्रीना अवसान पछी पण तेमना देरेला चीला उपर पेढीने व्यवहार सरळ रीते अत्यारे पण चाले छे. अत्यारना सुकानीओए पिताना पूर्वज श्री नथुभाई तथा श्री हरखचंदभाईना अंकित करेल मागे पितानी सफर चालु राखी छे अने ते सदाये अविचळ रहे तेवुं आशिर्वचन केईपण हिन्दी उचार्या विना रही शके नहीं तेवी तेनी उत्तम छाप त्यां पडी छे अने ते नर्युं सत्य ज छे. हन्दनी शान : वर्षे थयां एकधारुं "बीझनेस' चालतुं होवा छतां एक शाह सेदागरनी जेम नथुभाई मुळजीनी पेढी उत्तरोत्तर फुलती कालती रही छे व्यापारी आंट अने ईज्जतने ए नादर नमुने आजे पण ए ज धीर गंभीरपणे पितानुं कार्य धपाव्ये जाय छे. एकधारी लगभग अडधी सदी थयां चालती आ पेढीने रज मात्र डाघ लाग्युं नथी ते ते सोकेई जाणे छे अने शाह नथुभाई मुळजीनी पुराण पेढी Page #60 -------------------------------------------------------------------------- ________________ आघे मुरब्बीश्री, भाणवड निवासी शेठ हरखचंद कालीदास वाहीयानुं जीवन चरित्र, आ संस्थाने रू. 600 छ हजार जेवी रकमनुं वातवातमां दान आपनार स्व. श्रीमान हरखचंद कालीदास वारीया भाणवड निवासीनुं टुंक जीवनचरित्र अने आपवा प्रयास करीए छीए. सूत्रमां तेओश्रीने फेट आपवा माटे तेओश्रीनी हयातीमां वात थयेल, परंतु तेओ आ जातनी जाहेरातथी विरूद्ध हता. तेमना अवसान बाद तेमना सुपुत्र आगळ पण फटानी मागणी करी परंतु तेओए पण तेमना पू. पिताजीना पगले चाली फेटे आपवामां नाराजी बतावी. एटले तेओश्रीनुं टुंक जीवन आपीए छीए. आशा छे के आवा उदार अने विचारशील महानुभावना जीवनमांथी वाचकने घणुं मळी रहेशे. जन्म स्थान : घडेची (ओखा मंडळ) ता. 25-11-1885. पितानुं नाम: वारीया कालीदास मेघजीभाई. मातानुं नाम केशरबाई. अरयास : भाणवडमां अने पिरिबंदरमां रही फकत जरूर पुरतुं भण्या. परदेशगमन मात्र बारवर्षनी वये तेमना काका नथुभाई मेघजीने त्यां जेल खाते अनुभव मेळववा रह्या दरम्यान जेला (ब्री. सेमालीलेन्ड) जीबुटी (कूच सेमाली लेन्ड) एडन अने ईधीएपीआ तरफ पण अनुभव मेळव्ये. प्रथम भागीदारी ? बुलहारमां श्री कालीदास वेलजीना भागमां भळ्या परंतु संवत 1967मां ते दुकान वीटी लीधी अने लग्न माटे स्वदेश आव्या. लग्न : संवत 1967मां तेमनां लगन बाजुना गाम गुदा मुकामे खूब ज प्रतिष्ठित कुटुंब महेता सुंदरजी प्रेमजीना जयेष्ठ पुत्र भेवान सुंदरजीनां सुपुत्री मणीबेन साथे थयां. Page #61 -------------------------------------------------------------------------- ________________ परिवार : अत्यारे तेमना पांच पुत्र श्री लालचंदभाई, जयचंद्रभाई, नगिनदासभाई, वृजलालभाई अने वलभदासभाई ए पांच भाईओ तेओश्रीने बहेबे व्यवहार अने व्यापार बराबर सुयोग्य रीते संभाळी रह्या छे. भागीदारी : लग्न पछी सां. 1968मां पाछा परदेश गमन थयुं. शरूमां वसनजी नथुभाई कां ना नामथी पेढी चालती हती तेमां तेओ भागमां भळ्या. तेमांथी वारीया नथुभाई मेघजी, श्री वारीया नथुभाई मुळजी, श्री वारीया हरखचंद कालीदास, केरीया देवजी जीवाभाई तथा शा, वसनजी हीरजीभाई एम पांच भागीदार हता. ते पेढी संवत 1972मां जुदी थई अने श्री वसनजी हीरजी के जे स्वबळे आगळ वध्या हता तेमणे पितानी पेढी छे. वसनजी हीरजीना नामथी जुदी करी अने शा. नथुभाई मुळजीना नामथी पेढी खेलवामां वारीया नथुभाई मुळजी जेटले ज हीस्से हरखचंदभाईने हता उपरनी पेढीः उपरोकत नामथी एटले के शा. नथुभाई मुळजीना नामथी जे पेढी शरू थई तेना प्राणसमा श्रीयुत हरखचंदभाई तेमना जीवनना अंत सुधी रह्या हता. अत्यारे पण ते नामने श्री नथुभाई मुळजी तेमज श्री हरखचंद कालीदासना वारसे झळहळावी रह्या छे. दूर दूरना देशावरमां एकधारुं लगभग 45 वर्ष थयां कामकाज चाले छे. तेना संचालननी देर श्री हरखचंदभाईना हाथमां अंत सुधी रही हती अने तेओश्रीना अवसान पछी पण तेमना देरेला चीला उपर पेढीने व्यवहार सरळ रीते अत्यारे पण चाले छे. अत्यारना सुकानीओए पिताना पूर्वज श्री नथुभाई तथा श्री हरखचंदभाईना अंकित करेल भागे पितानी सफर चालु राखी छे अने ते सदाये अविचळ रहे तेवुं आशिर्वचन कोईपणुं हिन्दी उचार्या विना रही शके नहीं तेवी तेनी उत्तम छाय त्यां पडी छे अने ते नर्युं सत्य ज छे. हदनी शान : वर्षो थयां एकधारुं बीझनेस" चालतुं होवा छतां एक शाह सेदागरनी जेम नथुभाई मुळजीनी पेढी उत्तरेतर कुलती फालती रही छे व्यापारी आंट अने ईज्जतने ए नादर नमुने आजे पण ए ज धीर गंभीरपणे पितानुं कार्य धपाव्ये जाय छे. एकधारी लगभग अडधी सदी थयां चालती आ पेढीने रज मात्र डाघ लाग्युं नथी ते ते सोकेई जाणे छे अने शाह नथुभाई मुळजीनी पुराणी पेढी Page #62 -------------------------------------------------------------------------- Page #63 -------------------------------------------------------------------------- ________________ रूआ. परप1 आपनार आद्य मुरब्बीश्री, :: : . I, के ठारी हर गे वांद भा इ जे चंद राज के ट. Page #64 -------------------------------------------------------------------------- ________________ 28 . पिताने त्यां नोकरी करी गएल मुनिम के कई पण व्यक्ति कमाई करीने खुबज आगळ आवे, सारा अने संस्कारी थाय व्यवहारमां सवाया थाय तेने त्यां लग्न प्रसंग होय अगर ते सारामां सारा मकने तेणे कर्या होय तेवा प्रसंगे जवानुं थाय त्यारे तेमना आनंदने अवधी थई जते ते वखते तेओनी आंखनुं अमृत जेमणे नजरे नजरे जोयुं हशे ते तेमने जीवन भर नहीं भूले आवी एक महान विभूतिना जीवनने टुंक सार ज आपी शकाय सगेवांग जीवन ते कयांथी लखाय? काळी : जनम्यु ते जवानुं ज ते कुदरतने केम छे तेने आधीन ते सारा नरसा दरेकने थवुं ज पडे संवत 2007 मां तेओश्री 68 वर्षनुं आयुष्य भेगवी क्षणभंगुर देहने छोडी गयेला. परंतु तेमनी सुवास सदाय प्रसरती ज रहेवानी. भाणवड जेवडा नानकडा गाममां अने आसपासना गाममां ज्यां ज्यां तेओ गएला अगर ते तेमनुं कार्यक्षेत्र हतुं त्यां त्यां तेमना अवसानथी सन्नाटे छाई गयेलुं. एमनुं मृत्यु विशवर्षना अंतरने शेक हिय ते शक सर्वत्र आपतुं गयेलुं. नाम ठामना लेभ विना करेलां तेमनां गुप्तदाने एटलां बधां हतां के तेमना जवाथी नाना मेटा दरेकने एक सरखी एट लागती हती. छतां तेओ जीवतर जीवी गयां आवुं धन्य जीवन अने धन्य मृत्यु जेईने आध्यान रौद्रध्यान धरवुं ते करतां तेमना जेवा थवाना प्रयत्न करवा अने तेमना अमर आत्मानी शान्ति माटे प्रार्थना कर्या सिवाय बीजो मार्ग ज कयां छे? * शनि ! शाति !शनि !! Page #65 -------------------------------------------------------------------------- ________________ आद्य मुरब्बीश्री ठारी हरगोवींदभाई जेचंदने क परिचय पु. श्री 1008 घासीलालजी महाराज राजकेट पधारतां प्रातः स्मरणीय स्तवनावली राजकेटना रहीश शुद्ध श्रावक वृतधारी जेचंद अजरामर केकारीना सुपुत्र हरगोविंदकाका तरफथी 2003मां छपाववामां आवी अने ते हिंदभरमां * जाहेरमां मूकी तेने उपग हाल सर्व जेने जेनेतर करी रहेल छे. काका राजकोटमां ज नहि पण सौराष्ट्र, करछ, गुजरात, मुंबई, दील्ही सुधी एक अजोड उत्साही पुरूष छे, एमने प्रजा अने राजा उपर घणज सारे प्रभाव che. vesTarna InDIyA स्टेट एजन्सी अने गुजरात स्टेटस महीकांठा साबरकांठा बनासकांठामां रेसीडेन्सीमां पण काका प्रत्ये घणो ज सारे भाव छे. तेओने धर्म प्रत्ये घणुं ज सारी धगश हेई अंगत खर्चे पिताना घर आंगणे धर्म स्थान माटे पिषधशाळा बंधावी छे तेमज आजी नदीने किनारे विशाळ व्याख्यान भवन होल बे माळने पांच हजार माणसो व्याख्यान सांभळी शके ते बंधावेल छे. उदार दीलना सखी माणस छे. केई पण गरीब गुन्हाहित माणस दाद मागवा आवे तो तरतज बनता उपाये तेमने मदद आपवा वीस कलाक तैयार रहे छे. काकानुं कुटुंब पण घणुं ज धमीठ छे. तेमनां धर्मपत्नि श्रीमती अखंड सौभाग्यवती रूकमणीबेन वहेवारदक्ष प्रेमाळ अने पूर्ण धर्ममां छे. साधु साध्वी प्रत्ये त्यां दरेक कुटुंब सजजन स्नेही अने स्वधर्मीओ महेमाने साथे घणेज सारो उचीत वहेवार राखवामां पुर्ण निष्पन छे. नित्य पितानी धर्म परायणुता प्रत्येज वफादार रहे छे. पु. घासीलालजी महाराज आदी थाणु छ (समीर मुनी, कनैयालाल मुनी, देवमुनी, तपस्वी मांगीलाल, मदनलालजी.) मेवाडथी दामनगरना रहीस दामोदरभाईना आग्रहथी पालनपुर नहि रेकातां तेमणे विहार शरू कर्यो, अने मोरबी मुकामे तपस्वी मदनलालजी अने मांगीलालजीनी 71 उपवासनी तपश्चर्या चातुर्मासमां थयेली जे प्रसंगे राकेटथी हरगोविंदकाका कुटुंब सहित कळ अदमीने दीवसे दर्शनार्थे आव्या अने राजकोट पधारवानी विनंती करी. अने नवेम्बर 1946मां घासीलालजी महाराज राजकोट पधार्या. काकाना व्याख्यान भुवनमां बीराज्या. बने तपसीजी मासखमणनी तपश्चर्या करी. स्थानिक राजकेट सकल संघे घणेज भक्तिभाव बताव्युं अने तागढ खेडाना रहीश जवाहरलालजी उर्फे चांदमलजी भंडारीनी 2002 ता. ra7-1-47ना रोज दीक्षा वसंतपंचमीने दिवसे हेवाथी संघमां वघारे उत्साह आनंद आव्युं. महासुदी एकमथी पांचम सुधी 6 वरघोडाओ jude Page #66 -------------------------------------------------------------------------- Page #67 -------------------------------------------------------------------------- ________________ rU. pa0 आपनार आ मुरब्बीश्री, अ * * - र + * . * ' * * - * ' " आ : '' !' ' मक . छे (स्व. शेठ ध र सी भा इ जीवण भाई se lA pu. Page #68 -------------------------------------------------------------------------- ________________ jude ठेकाणेथी चडया. महा सुदी 4ना दिवसे काकाने घेरथी दीक्षा ओसवने वरघेर राजकोट ठाकर साहेब प्रद्युम्नसिंहजी अने कु. श्री नेसींहजीनी संपूर्ण मददथी राजेश्रीना ठाठने पण वटावी जाय ते रीते सरकारी अने स्टेट बेन्ड पिलीस घेडेस्वार गाडी घोडा मेटर त्था हजारे जैन जैनेतर मानवमेदनी साथे आखा शहेर संदरना रस्ता पर फर्यो हते. पांचमना दिवसे तपगच्छना चांदीना रथमां दीक्षाथीने बेसाडी 4 चार बेल जोडेल रथने काका पिते सारथी बनी हांक्ता हता. बंने दीवसे सेना रूपानां पुल तथा पैसा दिक्षीत उडावी रहेल हता. ठेकाणे ठेकाणे पिलीसे गोठववामां आवेल हती आ सरघस शहेर सदरमां फरी जुबीली बागमां आव्युं अने दस हजार माणसनी हाजरीमां पू श्री घासीलालजीनी जे नेशाय नीचे दीक्षा आपवामां आवी ते प्रसंगे शांति जळवायेली. आ प्रसंगे बंने दीवसेए फटाओ तथा जैन शास्त्रोद्धार समितिनी कमीटीना फटाओ लेवामां आव्या. अने 30-1-47ना दीवसे शास्त्रोद्धारनी मीटींग मळी जेमां काका तरफथी सुत्रने माटे रूपीआ पांच हजारनी भेट मळी ते उपरांत प्रसंगोपात सुत्र माटे जुदी भेट रोकड रकमनी आपवामां आवी छे. तेमज जीवदयाना प्रखर हिमायती पू श्री 1008 जेठमलजी म. नी नेश्राय नीचे तन मन धनथी जीवदयानुं कार्य करे छे अने जीवदयानुं पत्र पिताने खचे छपावी प्रसिद्ध करी हिंदभरमां तेमज युरेप अमेरीका आफ्रीकामां मोकले छे हाल पिते सेवाभावी कार्यनी प्रवृत्ति कायम कर्या करे छे. राजकेटनी फलेर मीलना ओनररी प्रमुख : जेन बोडीगना ओनररी कार्यकर्ता तथा जीवदया मंडळना मंत्री अने ... P. C. A.nA मंत्री, राजकेट शहेरी मंडळना सेक्रेटरी तरीके ओनररी सेवा करी दरेकने पितानी सेवाने साथ आपवामां तन मन धनथी केईनी पण सेवा करवामां कायम tatpara rahe che. Page #69 -------------------------------------------------------------------------- ________________ Adya मुरब्बीश्री मम धारशीभाई जीवनभाइ शाहने परिचय माम धारशीभाई जीवनभाई शाह, जेने ओईल जीनस साथे आ सैकानी शरूआतथी संबंध, पुना साते डीवीझनना जुदा जुदा स्थळेना जुनामां जुना अने अचगय एजन्ट तरीके जाणीता छे. तेने जन्म काठियावाडमां पीपळीया गाममां थयेल. मात्र प्राथमीक केळवणी लई, 11 वर्षनी नानी उंमरे आगळ वधवानी धगश साथे, मात्र खीस्सामां 2 रू. जेटली नजीवी रकम साथे वतन छेडयुं. मुंबई आवी नजी नथुभाईनी पेढीमां एफीस बेथ तरीके नोकरी लीधी, त्यां उत्तरोतर दरेक काममां खंत राखी साव आपतां तेमने पुना मोकलवामां आव्यां. पुनाथी करमाला आवी खभा उपर तेल उपाटी फेरी पण करी अने त्यांना सब एजन्टने एकदम प्रमाण5 सखत काम बतावी, करमाला गाममां तेलनी साडीलरशीप प्राप्त करी धीरे धीरे तेज प्रमाणे महेनत चालु राखतां 1931मां ज्यारे बमशेल अने एस. वी. o. सी. वच्चे भावनी हरीफाई उपडी त्यारे पितानी सतत सेवा बतावी कामशेल पासेथी घडीयाल बक्षीस मेळवी. अने ते लाईनना तमाम कार्यवाहीओनी चहना प्राप्त करी. धीरे धीरे पितानी खंतथी तेवीज एजन्सीओ lIpTana ku. sImenTa ke, AI. sI. AI. vigerenI पण मेळवी पिताना व्यापारनी सारी जमावट करी. सेलापुर डीस्ट्रीकटमां सारा आबरूदार शहेरी तरीके वग तेमज चाहना मेळवी अने लेक्सेवा पण साथे साथे चालु राखी करमाला myu nA presIDanTa थया. सेलापुर डीस्ट्रीकटमां देश हितना अनेक कामोमां तन, मन, धनथी सारी सेवा बजावी. तेनुं खानगी जीवन पण बहु सादुं होवाथी बधा तेने चाहता अने धंधामां पण सारे लाभ मळे अने तेज प्रमाणे सेवाना तथा धमदाना अनेक कार्योमां सारी रकम वापरी. पिताना कुटुंबना वडा तरीके पण कुटुंबीजने, सगां, सबंधीओने दरेक रीते मार्गदर्शन आपी जुदा जुदा धंधा तेमज एजन्सीओ विगेरे मेळवी स्थिरता प्राप्त करवामां घणे परिश्रम ली. यांत्रिक खेतीनी प्रगतीना कार्यसर विलायत जई आव्या, अमेरीका जवा पण धारणा हती. त्यां लंडनमां 147-4ह्ना ज हृदय बंध पडी जतां स्वर्गवास कर्यो. तेमनी पाछळ बहेणुं कुटुंब, घणां सगां तेमज स्नेहीओ सुकी गएल छे. जेओ सर्वने पोतानी मीठी यादगीरी मुकी जीवननुं सार्थक करी gaela che. Page #70 -------------------------------------------------------------------------- Page #71 -------------------------------------------------------------------------- ________________ विषयः 60 द्रव्य-भावकर्मणोः कार्य 353 दशवै0 विपया0 सं. विपयः 31 (2) मृपावादवि0 sva0 243 59 अनुत्तरधर्मस्पर्शे कर्मरजो32 (3) अदत्तादानवि0 sva0248 धुननम् 33 (4) मैथुनवि0 sva0 253 34 (5) परिग्रहवि0 sva0 256 कारणभावः 35 (6) रात्रिभोजनवि0sva0258 61 शुरुध्यानस्वरूपम् 344 36 उपसंहारः 264 62 कर्मरजोधुनने केवलज्ञान37 भिक्षुत्वसिद्धिः 265 दर्शनमाप्तिः 38 (1) पृथिवीकाययतना 274 63 केवलज्ञानदर्शनमाप्ती 39 (2) अप्काययतना 276 लोकालोकज्ञानम् 352 40 (3) तेजस्काययतना 279 64 लोकस्वरूपम् । .41 (4) वायुकाययतना 282 65 अलोकस्वरूपम् . 355 42 (5) वनस्पतिकाययतना 285 66 लोकालोकज्ञाने शैलेशी43 (6) सकाययतना 288 करणमातिः 44 अयतनाया दुःखदफलम् 291 67 शैलेशीकरणप्राप्तौ सिद्धिः 361 45 यतनावतो न पापकमेवन्ध 297 68 सिद्धिमाप्तौ सिद्धस्य लोकाये 46 ज्ञानस्य मुख्यत्वम् 300 शाश्वतत्वम् 362 47 ज्ञानप्राप्त्युपायः 301 69 सिद्धानामूर्ध्वगतिस्वरूपम् 363 48 जीवाजीचज्ञानेन संयम 70 सिद्धावगाहनास्वरूपम् 367 ज्ञानं जीवगतिज्ञानं च 304 71 सुगतेदौलभ्यम् 369 49 जीवगतिज्ञानेन पुण्यादि 72 सुगतेः सौलभ्यम् ज्ञानम् 305 73 उपसंहारः 50 पुण्यस्वरूपम् पञ्चमाध्ययनम् 51 पापस्वरूपम् 314 52 जीवकर्मणोर्वन्धसिद्धिः (प्रथमोद्देशः) 316 74 भक्तपानगवेपणविधिः 375 53 बन्धस्वरूपम् 320 75 गोचोचित्तस्थयोंपदेशः 378 54 मोक्षस्वरूपम् .. 76 गोचर्या गमनविधिः 55 पुण्यादिज्ञाने भोगनिर्वेदः 337 381 77 विषममार्गगमने विराधना 383 56 भोगनिदे संयोगत्यागः 338 / 78 गमने पृथिवीकायादि57 संयोगत्यागे अनगारता यतना 385 प्राप्ति 79 ब्रह्मचर्यव्रतयतना 387 58 अनगारताप्राप्तौ 80 मार्गयतना अनुत्तरधर्मस्पर्शः 340 , 81 गोचया~ कायचेष्टाप्रकारः 393 370 306 Page #72 -------------------------------------------------------------------------- ________________ Area // shriiH|| श्रीदशवैकालिकसूत्रस्य विषयानुक्रमः विपयः पृष्ठ सं. विपयः' पृष्ठ प्रथमाध्यायनम् (1) शय्यातर(23)विचारः166 1 मङ्गलाचरणम् (2) वसतियाचनाविधिः 169 2 अहिंसास्वरूपम् (3) शय्यावरगृहे कल्प्या3 संयमस्वरूपम् कल्प्यविधिः 171 मुखवस्त्रिकाविचारः (4) शय्यातराहारविवेकः 174 4 तपःस्वरूपम् (5) शय्यातरपिण्डग्रहणे 5 धर्ममहिमा दोपा: 179 6 अहिंसा-संयम-तपोविवेकः 82 21 (52) अनाचीर्णत्यागि7 गोचरी विवेकः महपिस्वरूपम् 186 22 अनाचीणत्यागफलम् 95 8 भिक्षामकाराः 191 9 भिक्षायां शिष्यप्रतिज्ञा 100 चतुर्थाध्ययनम् 10 साधुस्वरूपम् 102 23 प्रवचनस्याप्तोपदिष्टत्वम् 195 द्वितीयाध्ययनम् 24 भगवच्छन्दाः 197 11 धैर्यधारणोपदेशः 107 25 पड्जीवनिकाया12 श्रामण्याधिकारि (छज्जीवणिया)-शब्दार्थः 198 लक्षणानि 26 महावीरशब्दार्थः 199 13 त्यागिस्वरूपम् 27 par3अजीवनिकायस्वरूपम् 201 14 कामरागदोषानुचिन्तनम् 116 (1) पृथिवीकायसचित्तता 205 15 कामरागनिराकरणोपायः 130 (2) अप्कायसचित्तता 209 16 त्यक्तभोगाङ्गीकरणे (3) तेजस्कायसचित्तता 212 सपैदृष्टान्तः (4) वायुकायसचित्तता 215 17 रथनेमि प्रति राजीम (5) वनस्पतिकायसचित्तता217 त्युपदेशः 141 (6) त्रसकायवर्णनम् 221 180 रथनेमेधर्म संस्थितिः 146 / 28 पड्जीवनिकायानां दण्ड18 रथनेमे:पुरुषोत्तमत्वसिद्धिः 148 परित्याग: 226 तृतीयाध्ययनम् 29 दण्डपरित्यागस्य सामान्य19 महपिस्वरूपम् 152 विशेपत्वेन द्वैविध्यम् 234 20 मैपणाम् (52) अना- 30 (1) माणातिपातविरमणचीर्णानि 958-185 / स्वरूपम् 113 Page #73 -------------------------------------------------------------------------- ________________ 352 353 355 दशवै0 विषया. सं. विपयः पृष्ठ । सं. सं. विपयः पृष्ट 31 (2) मृपावादवि0 sva0 243, 59 अनुत्तरधर्मस्पर्श कमरजो32 (3) अदत्तादानवि0 sva0248 धुननम् 341 33 (4) मैथुनवि0 sva0 253 60 द्रव्य-भावकर्मणोः कार्य34 (5) परिग्रहवि0 sva0 256 कारणभाव: 343 35 (6) रात्रिभोजनवि0sva0258 61 शुक्लध्यानस्वरूपम् । 344 36 उपसंहारः 264, 62 कमरजोधुनने केवलज्ञान37 भिक्षुत्वसिद्धिः 265 दर्शनप्राप्तिः 38 (1) पृथिवीकाययतना 274 / 63 केवलज्ञानदर्शनमाप्ती 39 (2) अप्काययतना 276 लोकालोकज्ञानम् 40 (3) तेजस्काययतना 279 64 लोकस्वरूपम् 41 (4) वायुकाययतना 282 / 65 अलोकस्वरूपम् .... 42 (5) वनस्पतिकाययतना 285, 66 लोकालोकज्ञाने शैलेशी. 43 (6) सकाययतना 288 करणमाप्तिः 357 44 अयतनाया दुःखदफलम् 291 67 शैलेशीकरणप्राप्त सिद्धिः 361 45 यतनावतो न पापकर्मवन्ध 297 68 सिद्धिप्राप्तौ सिद्धस्य लोकाग्रे 46 ज्ञानस्य मुख्यत्वम् 300 शाश्वतत्वम् 47 ज्ञानप्राप्त्युपायः 301 69 सिद्धानामूर्ध्वगतिस्वरूपम् 363 48 जीवाजीवज्ञानेन संयम 70 सिद्धावगाहनास्वरूपम् 367 ज्ञानं जीवगतिज्ञानं च 304 71 मुगतेदालभ्यम् 369 49 जीवगतिज्ञानेन पुण्यादि- 72 सुगतेः सौलभ्यम् 370 ज्ञानम् 305 73 उपसंहारः 373 50 पुण्यस्वरूपम् पञ्चमाध्ययनम् 51 पापस्वरूपम् (प्रथमोद्देशः) 52 जीवकर्मणोर्वन्धसिद्धिः 316 74 भक्तपानगवेपणविधिः 3755 53 बन्धस्वरूपम् 320 / 75 गोचोचित्तस्थैर्योपदेशः 378 54 मोक्षस्वरूपम् 76 गोची गमनविधिः 381 55 पुण्यादिज्ञाने भोगनिर्वेदः 337 77 विपममार्गगमने विराधना 383 56 भोगनिदे संयोगत्यागः 338 78 गमने पृथिवीकायादि57 संयोगत्यागे अनगारता यतना, 385 माप्तिः 79 ब्रह्मचर्यवतयतना 387 58 अनगारतामाप्ती 80 मार्गयतना 391 अनुत्तरधर्मस्पर्शः 340 81 गोची कायचेष्टाप्रकार: 393 s 314 325 Page #74 -------------------------------------------------------------------------- ________________ 44 dazavai. विषया0 सं. विपयः : पृस्स्त्थ्। सं. विषयः पृष्ठ 82 गोचर्या गृहप्रवेशविधिः 399 / 106 कारणेगोचर्याभोजनविधिः477 83 विनाज्ञां द्वारोद्घाटन 107 उपाश्रयागतस्यभोजन विधि:483 निषेधः 108 गोचरीसंजातातिचारा- . 84 गोचों मलमूत्रत्याग लोचनविधिः । 485 विधिः 109 आहारपरिभोगविधिः , 488 85 भिक्षार्थ गृहप्रवेशविधिः 110 सुधादायि-मुधाजीविनी86 भिक्षार्थ स्थितस्य काय. मोक्षावाप्तिः चेशभकार: 404 (द्वितीयोदशः) / 87 गृहस्थगृहे स्थानविधिः । 405 111 आहारपरिभोगविधिः 498 88 भाहारग्रहणविधिः 408 112 समयमर्यादया गोचरी89 संहरणस्य चतुर्भङ्गायः 411 गमनोपदेशः(कालयतना) 501 9. निक्षेपणचतुर्भङ्गन्यः 113 गोचर्या विचरणविवेकः 505 91 संघटनप्रकार: 418 / 114 भिक्षा) गृहप्रवेशविधिः 506 92 पुरस्कमस्वरूपम् 420 93 पुरस्कर्मपिताहारनिषेधः 423 115 पुष्पसंस्पर्शकहस्ताद्भिक्षा-: / . निपेधः 94 पश्चात्कर्मपिताहारनिषेधः 426 116 सचित्ताहारनिषेधः- 513 95 आहारग्रहणविवेकः 427 117 भिक्षाचरणे विवेकोपदेशः518 96 शङ्कितमुद्रिताहारनिषेधः 434 118 भिक्षापहवनिषेधस्तदोपाश्च525 97 दानापोंपकल्पिताहारनिषेधः 119 गुरुपरोक्षेभिक्षापहारहेतुः 527 98 औदेशिकाधाहारनिषेधः 444 120 भिक्षापहारे दोषाः 529 121 मद्यनिषेधः 531 99 औद्देशिकाद्याहारस्वरूपम् 445 122 मद्यपायिनो दोपप्रकटनम् 533 100 पुप्पमिश्रितादिदोपपिता 123 मयादिविरतस्य गुणपकटनम्539 हारनिषेधः 452 124 तपादिचोरस्य दोप101 दुर्गममार्गगमननिषेधः 457 प्रकटनम् 542 102 मालाहृतभिक्षानिषेधः 459 / 125 तपआदिचोरस्य.दुप्फल103 आहारग्रहणविवेकः 463 माप्तिः 104 त्याज्यफलनामानि 465 / 126 मायामृपात्यागोपदेशः 548 105 पानग्रहणविधिः 468 / 127 अध्ययनपरिसमातिः । iti । Page #75 -------------------------------------------------------------------------- ________________ ||shriiviitraagaay nmH|| जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलालप्रतिविरचितया आचारमणिमञ्जूपाख्यया व्याख्यया समलङ्कृतं श्रीदशवैकालिकसूत्रम् मङ्गलाचरणम्. नम्रीभूतपुरन्दरादिमुकुट, भ्राजन्मणिच्छायया, चित्रानन्दकरी सदा भगवतो, यस्याङ्ग्रिलक्ष्मीः परा । यद्विज्ञाननिरन्तसिन्धुलहरी,-मग्नाः स्वकर्मक्षयं, कृत्वाऽनन्तसुखस्य धाम भविनः, प्रापुः श्रये तं जिनम् ॥ 1 ॥ विमलः केव्लाऽऽलोक्,-प्र्भास्ण्भार्भासुर्ः। त्रिजगन्मुकरो धीरो, वीरो विजयतेतराम् ॥ 2 ॥ श्रीसुधर्मा महावीर-लब्धरत्नोज्ज्वलो ग्न्नी। निववन्ध तदुक्ताथै, नमस्तस्मै दयालवे ॥ 3 ॥ अथैतत्करुणालब्ध,-विवेकामृतविन्दुना । दशकालिकव्याख्या, घासीलालेन तन्यते ॥ 4 ॥ Page #76 -------------------------------------------------------------------------- ________________ श्रीदशवेकालिकमत्रे ___ अथ सूत्रमाह- .. म्लम्-धम्मो मंगलमुक्किटं, अहिंसा संजमो त्वो। देवा वि तं नमसंति, जस्स धम्मे सया मणो. ॥ 1 ॥ या-धर्मों मङ्गलमुस्कएम् , अहिंसा संयमस्तपः । देवा अपि तं नमस्यन्ति, यस्य धर्मे सदा मनः ॥ 1 ॥ सान्वयार्थ:-अहिंसा-माणव्यपरोपणका त्याग करने तथा जीवोंकी रक्षा करनेरूप अहिंसा, संजमो संयम और तवोन्तप ( यह) धम्मो-धर्म उत्रिष्टुं उत्कृष्ट-सबसे श्रेष्ठ मंगलं मगल है-कल्याणकारी है। जस्स-जिसका मणोमन सया-सदा-हमेशा धम्मेधर्म में ( लगा रहता है) तं-उसको देवावि देवताभी नमसंतिनमस्कार करते हैं, अर्थात् निरन्तर धर्ममें लीन पाणी देवोंद्वारा भी पूज्य हो जाते हैं ॥ 1 ॥ टीका-'dhammo mNgl-mityaadi| धर्मः परतिपाणिनो दुर्गती पतनाद् रक्षति शुभे स्थाने च स्थापयति यः स तथोक्तः । उक्तञ्च "दुर्गतिप्रसृतान् जन्तून् , यस्माद्धारयते पुनः । - . , धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ 1 ॥ " इति । हिन्दी-भाषानुवाद.. * 'धम्मो मंगल' मित्यादि । जो नरक आदि दुर्गतिमें गिरते हुए प्राणियोंको यचावे और स्वर्ग-मोक्ष आदि शुभस्थानोंमें पहुंचावे उसे धर्म कहते हैं। .. कहा भी है-"दुर्गतिमें par3अते हुए जीवोंकी रक्षा करता है और फिर उन्हें शुभगतिमें पहुंचाता है, इसीसे वह धर्म कहलाता है"॥अर्थात् जो गुती-साषानुवाह. 'धम्मोमंगल' भित्यादि. 2 na24 मा तिमै सत् एल्मान बचावे अने स्वर्ग मेक्ष आदि शुभ स्थानमां पहोंचाडे तेने धर्म कहे छे. कह्युं पण छे के- दुर्गतिमां पडता नी रक्षा करे छे अने पछी तेमने शुभ गतिमां पिओंचाडे छे, तेथी ते धर्म कहेवाय छे. अर्थात दुखेथी Page #77 -------------------------------------------------------------------------- ________________ -- - अध्ययन 1 गा. 1 धर्ममहिमा ___ उत्कृष्टम् उत्तम, मङ्गलं-मङ्गलस्वरूपम् , कस्तादृशो धर्मः ? इत्यत आहाहिंसा संयमस्तप इति । तत्राऽहिंसा नाम हिंसावर्जनं पाणिप्राणरक्षणं तदिच्छा चेति । न हिंसा-अहिंसेति विग्रहे अदिसाया अभावरूपत्वेनाऽवस्तुतया किमपि कार्य प्रति कारणत्वाऽनापत्तिरतोऽहिंसाऽपि भावरूपैव, तेन माणरक्षणमप्यहिंसाशब्दार्थः सिध्यति । ये तु स्वतः परतो वा माणिप्राणरक्षणमहिंसेति न मन्यन्ते ते तु अहिंसाशब्दरहस्यानभिज्ञा एवेति वोध्यम् । दुःखोंसे छुडाकर प्राणियोंको अनन्त सुखकी प्राप्ति कराता है वही धर्म है। धर्म: उत्कृष्ट मङ्गल है । अहिंसा, संयम और तप, ये तीनों उसके लक्षण हैं। अहिंसा हिंसाका त्याग करना अर्थात् प्राणियोंके प्राणोंकी रक्षा करना और उनके प्राणों के रक्षण की इच्छा रखना अहिंसा है। हिंसा के अभाव को अहिंसा कहा जाय तो अहिंसा अभावरूप हो जाय्गी। अभाव किसी कार्य के प्रति कारण नहीं हो सकता, इस कारण अहिंसा से स्वर्ग मोक्ष की प्राप्ति नहीं होगी, अतएव अहिंसा को भावरूप (वस्तुरूप) मानना उचित है, और जय कि वह वस्तुरूप है तो प्राणों की रक्षा करना अहिंसाशब्द का अर्थ सिद्ध हुआ। . जो जीवोंकी रक्षा करने कराने को अहिंसा नहीं मानते वे अहिंसा के यथार्थ तत्वको नहीं जान्ते॥ छेडावीने प्राणीओने अनंत सुखनी प्राप्ति जे करावे छे, ते धर्म छे. धर्म उत्कृष्ट मंगल छे. अहिंसा, संयम अने तप, ए त्रण तेनां लक्षण छे. अहिंसा हिंसाने त्याग करे अथत प्राणीओना प्राणनी रक्षा करवी अने तेमना प्राणेनी रक्षा करवानी ईरछा राखवी ए अहिंसा छे. आ हिंसाना अभावने अहिंसा कहेवामां आवे ते अहिंसा अभाव-25 थई जशे. अभाव कोई कार्यने प्रति कारण थई शकतुं नथी, तेथी करीने अहिंसाथी स्वर्ग मोक्षनी प्राप्ति नहि थाय. एटले अहिंसाने भावरूप (वस्तुरूप) मानवी ज उचित छे. अने जे ते वस्तुरूप छे, ते प्राणेनी रक्षा करवी ए अहिंसा शब्दनो अर्थ सिद्ध थये. , जेओ जीवेनी रक्षा करवी-कराववी एने अहिंसा नथी मानता तेओ अहिंसाना यथार्थ तत्वने जाणता नथी. Page #78 -------------------------------------------------------------------------- ________________ श्रीदवेकालिकमूत्रे उक्तं हि भगवता प्रश्नव्याकरणे प्रथमसंवरद्वारे "इम च णं सत्यजीवरक्खणदयहाए पाययणं भगवया मुकहियं " इत्यादि। ' सकलजीवानां रक्षणं माणव्यपरोपणवारणं प्राणरक्षणोपयोगी व्यापार इति पावत् तदर्थ, दया परदुःखमहाणेच्छा तदर्थ चेदं वचनं भगवता मुकथितमित्यर्थः, .. उक्तश्च दयाशब्दार्थों वाचस्पत्याभिधाने यत्नादपि परमेश, इत्तुं या हदि जायते । इच्छा भूमिमुरश्रेष्ठ ! सा दया परिकीर्तिता ॥ 1 ॥ " इति । तस्मात् सर्वमाणिनां रक्षणं रक्षणेच्छा वेति द्वयमेवाहिंसातत्त्वं स्क्ल्ध्र्म्मूल्न्य्चेति। उक्तश्च संस्तारकमकीर्णकटीकायाम्--- न तहानं न तद्धयानं, न तज्ज्ञानं न तत्तपः । न सा दीक्षा न सा भिक्षा, दया यत्र न विद्यते ॥ 1 ॥ इति । भगवानने प्रश्नव्याकरणके प्रथम संवरदार में कहा है---" समस्त जीवों की रक्षा (मरते हुएको, अपने या दूसरोंके द्वारा बचाना) और दया (दुःखोंसे छुडानेकी इच्छा) के लिए इस प्रवचनका उपदेश दिया है"| - वाचस्पत्य महाकोशमें कहा भी है-" हे भूमिसुरश्रेष्ठ ! प्रयत्नसे पर प्राणियोंके क्लेशको निवारण करनेके लिए हृदयमें जो इच्छा उत्पन्न होती है उसे दया कहते हैं" ॥ 1 ॥ संथारगपइन्नाकी टीकामें कहा है-" वह दान दान नहीं, वह ध्यान भगवाने प्रश्नव्याकरणना प्रथम संवरद्वारमां कह्युं छे के- "बधा जीवोनी रक्षा (मरता अने पिते अथवा बीजाओ द्वारा बचाववा) अने दया (6.खथी छोडाववानी ईरछा)ने माटे आ प्रवचनने उपदेश आपे छे " वाचस्पत्य महाकेशमां पण कह्युं छे के- "हे भूमिसरश्रेष्ठ! प्रयत्न वडे पर प्राणुओना कलेशनुं निवारण करवाने माटे हृदयमां जे ईच्छा उत्पन्न थाय छतेने या 4 छ." ॥ 1 ॥ संथारंगपईन्नानी टेकामां कह्युं छे के- ए दान दान नथी, ए ध्यान - - - Page #79 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा.1 अहिंसास्वरूपम तथा- "मूलं धम्मस्स दया, तयणुगयं sancameva'NudvANaM / सिद्धं जिणिंदसमए, मग्गिजइ तेणिह दयालू ॥ 1 ॥ " इति धर्मरत्नप्रकरणे । भगवतीस्त्रेऽपि पञ्चदशे शतके प्रोक्तम् " तए णं अहं गोयमा ? गोसालस्स मंखलिपुत्तस्स अणुकंपणयाए वेसियायणस्स चालतवस्सिस्स तेयपडिसाहरणट्टयाए एत्य णं अंतरा अहं सीयलियं तेयलेस्सं निसिरामि,जाए सा ममं सीयलियाए तेयलेस्साए वेसियायणस्स बालतवस्सिस्स सा उसिणा तेयलेस्सा पडिहया" इति । ध्यान नहीं, वह ज्ञान ज्ञान नहीं, वह तप तप नहीं, वह दीक्षा दीक्षा नहीं और वह भिक्षा भिक्षा नहीं, जहा~ कि दया नहीं है। अर्थात् दयारहित सय क्रियाएं मिथ्या यानी निष्फल है" ॥ 2 ॥ धर्मरत्नप्रकरणमें भी कहा है-"धर्मका मूल दया है; दयापूर्वक की हुई समस्त क्रियाएं सफल होती हैं, इसलिए जिनेन्द्र के मार्गमें दयावान् ही धर्मका अधिकारी हो सकता है" ॥ 3 ॥ उक्त कथनसे यह स्पष्ट होगया कि मरते हुए प्राणीको बचाना भी अहिंसा है। भगवतीसूत्रके पन्द्रहवें शतकमें भगवान श्रीगौतमसे कहते हैं "हे गौतम ! मंखलिपुत्र गोशालककी अनुकम्पा करनेके लिए मैंने शीतल तेजोलेश्यासे पालतपस्वी वैश्यायनके द्वारा निकाली हुई उपण तेजोलेश्याका तेज शान्त करके उसे ब्चाया। ध्यान नथी, ए ज्ञान ज्ञान नथी, ए तप तप नथी, ए दीक्षा दीक्षा नथी, अने ए भिक्षा भिक्षा नथी के ज्यां दया नथी, अर्थात् दयारहित बधी क्रियाओ मिथ्या एटले निष्फळ छे. " ! 2 छे धर्मरत्नप्रकरणमां पण कह्युं छे के "धर्मनुं मूळ दया छे; दयापूर्वक करेली बधी क्रियाओ सफळ थाय छे, तेथी जीनेन्द्रना मार्गमां दयावान ज धर्मने अधिकारी य श छ. " ॥ 3 ॥ उक्त कथनथी ए स्पष्ट थई गयुं के मरता प्राणने बचाववा ए पण अहिंसा छे. भगवतीसूत्रना पंदरमा शतकमां भगवान श्री गौतमने कहे छे 3-" गौतम ! भासतपस्वी वैश्यायन द्वारा अपामा मावती 8 तेन्लेस्थाना तेजने शीतल तेलेस्याथी शांत करीने मंखलिपुत्र शालकनी उपर दया करवा माटे में तेने बचाव्युं." Page #80 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकमत्रे हे गौतम ! मङ्गलिपुत्रस्य गोगालकस्यानुकम्पनायें वालतपस्विनो वैश्यायनस्य तेजःपतिसंहरणार्थं च मया शीतलां तेजोलेश्यामुद्भाव्य तदीयोप्णा तेजोलेश्या प्रतिहतेत्यर्थः । तत्र 'अणुकंपणट्टयाए ' 'तेयपडिसाहरणट्टयाए ' इति पदद्वयेन गोशालकरक्षणार्थ भगवतस्तेजोलेश्यासमुद्भव इति स्पष्टीभवति । न च रक्षणं यदि धर्मस्तहि स्वसमवसरणे वर्तमानौ सर्वानुभूतिमुनक्षत्रनामानी शिष्यौ किं न भगवता रक्षितौ ? इति वाच्यम् , भगवतः सर्वज्ञतया तयोरायु:समाप्तिसन्दर्शनात् । ननु यथा समाप्तायुपं कोऽपि नैव रसितुं प्रभवति तथा विद्यमानायुपं न कोऽपि हन्तुं शक्नुयात् ? इति चेन्न, त्रिपष्टिशलाकापुरुषान् देवान् यहां यह संदेह हो सकता है कि यदि बचाने में धर्म होता तो भगवान्ने अपने समवसरणमें स्थित सर्वानुभूति और सुनक्षत्र नामक शिष्यों को क्यों न पचाया ? इसका समाधान यह है कि भगवान् सर्वज्ञ थे, इसलिए किसका आयुष्य कितना अवशेष है या समाप्त हो चुका है इसे वे अपने निर्मल केवल ज्ञानसे जानते थे। सर्वानुभूति और सुनक्षत्र शिष्योंका वर्तमान आयुष्य समाप्त हो चुका था। प्रश्न-जैसे वर्तमान आयुष्य समाप्त होने पर कोई किसीको बचा नहीं सकता वैसे ही आयुष्य रहते हुए कोई किसीको प्राणरहित भी नहीं कर सकता? अहीं ए संदेह थई शके छे के जे बचाववामां धर्म थाय छे ते भगवाने पिताना समवसरणमां रहेला सर्वानुभूति अने सुनक्षत्र नामना शिष्योने केम न बचाव्या ? एनुं समाधान ए छे के-भगवान् सर्वज्ञ हता, तेथी तेनुं आयुष्य केटलुं अवशेष रह्युं छे अथवा समाप्त थई चूकयुं छे ते भगवान पिताने निर्मळ केवळ ज्ञानथी जाणता हता. सर्वानुभूति अने सुनक्षत्र शिष्यनुं वर्तमान आयुष्य समाप्त थई चूकयुं हतुं. प्रश्न-जेम वर्तमान आयुष्य समाप्त थवाथी कई कईने बचावी शकतुं नथी; तेमज आयुष्य बाकी होय ते कई कईने प्राणुरहित पण करी शकतुं नथी. Page #81 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 अहिंसास्वरूपम् नारकांय बिहायान्येपां माणिनामायुपः सत्त्वेऽपि विपशस्त्रादिमिरकालमरणसंभवात् , ईदृशस्याकालमरणस्य बहुशः शास्त्रे प्रतिपादितत्वाच, अत एवाऽऽयुपः सत्त्वेऽपि प्राणिनां प्राणव्यपरोपणं संभवतीति ग्रन्थविस्तरभिया विरमामः । एवञ्चाहिंसाशब्दस्योक्तार्थः सुस्पष्ट एव । / अब माणिमाणरक्षणं तदिच्छा चेति द्वयम् 'अहिंसे'-ति सिद्धान्तितम् । अहिंसा-इत्यत्र का नाम हिंसेति चेदुच्यते--. ... ... 'हिंसा नाम प्रमादपारवश्यात् प्राणव्यपरोपणम् । प्रमादश्च मध-विपयकपाय-निद्रा-विकथाभेदात्पञ्चधा, यद्वा अज्ञान-संशय-विपर्यय-राग-द्वेष- उत्तर-एसी शङ्का करना भी उचित नहीं है। क्योंकि विपष्टिशलाकापुरुष, देवता और नारकोंके सिवाय समस्त प्राणियोंकी आयु रहते हुए भी विप शस्त्रं आदि कारणोंसे अकालमृत्यु भी हो सकती है, यह बात शास्त्रसिद्ध है, अत एव आयुष्य के सद्भावमें भी प्राणोंका व्यपरोपण हो सकता है। विस्तार भयसे इस प्रकरणको यहा~ ही समाप्त करते हैं। प्राणिप्राणरक्षण और उसकी इच्छाको अहिंसा कहते हैं। यह सिद्वान्त हुआ। -- अहिंसा शन्द घटक जो हिंसा शब्द है उसका अभिप्राय क्या है ? इस पर कहते हैं-प्रमादके वश होकर प्राणका अतिपात करना हिंसा है। - प्रमाद-(1) मद्य, (2) विपय, (3) कपाय, (4) निद्रा और (5) विकथाके भेदसे पांच प्रकारका, अथवा (1) अज्ञान, (2) संशय, उत्तर-एवी शंका करवी ज उचित नथी, केमके त्रिष्टिशलाकापुरूष, देवता अने नारीओ सिवाय बीजा बधा प्राणुओनुं आयुष्य बाकी होय तो पण विष, शस्त्र, आदि कारणेथी तेमनुं अकाळमृत्यु पण थई शके छे. ए वात शास्त्रसिद्ध छे. एटले आयुष्यने सद्भाव होवा छतां पण प्राणेनुं व्याप छ. वधारे विस्तार नहि करवाने आ प्रकरणने अहीं ज समाप्त करीए छीए. प्राणिप्राणरक्षण अने तेनी ईच्छाने अहिंसा कहे छे ए सिद्धान्त थये. अहिंसा शरदमां जे हिंसा शब्द छे एने अभिप्राय शुं छे? आ संबंधमां कहे छे- प्रमादने वश थईने प्राणने अतिपात करे ते हिंसा छे. - (1) मध, (2) विषय, (3) 4पाय, (4) निद्रा मरे (5) विश्था, ये हे शन प्रभाह पांय प्रार!; अथवा (1) मज्ञान, (2) संशय, (3) विपर्यय, Page #82 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकमृत्रे हे गौतम ! मालिपुत्रस्य गोशालकस्यानुकम्पनार्थ बालतपस्विनो वैश्यायनस्य तेजापतिसंहरणार्थ च मया शीतलां तेजोलेश्यामुद्भाव्य तदीयोप्णा तेजोलेश्या प्रतिहतेत्यर्थः । तत्र 'अणुकंपणहयाए ' 'तेयपडिसाहरणट्टयाए ' इति पदद्वयेन गोशालकरक्षणार्थ भगवतस्तेजोलेश्यासमुद्भव इति स्पष्टीभवति । ___ न च रक्षणं यदि धर्मस्तहि स्वसमवसरणे वर्तमानौ सर्वानुभूतिमुनक्षत्रनामानी शिष्यौ किं न भगवता रक्षितौ ? इति वाच्यम् , भगवतः सर्वज्ञतया तयोरायु:समाप्तिसन्दर्शनात् । ननु यथा समाप्तायुपं कोऽपि नैव रसिंतुं प्रभवति तथा विद्यमानायुपं न कोऽपि हन्तुं शक्नुयात् ? इति चेन्न, त्रिपटिशलाकापुरुषान् देवान् यहां यह संदेह हो सकता है कि यदि यचाने में धर्म होता तो भगवान्ने अपने समवसरणमें स्थित सर्वानुभूति और सुनक्षत्र नामक शिष्यों को क्यों न बचाया ? इसका समाधान यह है कि भगवान् सर्वज्ञ थे, इसलिए किसका आयुष्य कितना अवशेप है या समाप्त हो चुका है इसे वे अपने निर्मल केवल ज्ञानसे जानते थे। सर्वानुभूति और सुनक्षत्र शिष्योंका वर्तमान आयुष्य समाप्त हो चुका था। प्रश्न-जैसे वर्तमान आयुष्य समाप्त होने पर कोई किसीको बचा नहीं सकता वैसे ही आयुष्य रहते हुए कोई किसीको प्राणरहित भी नहीं कर सकता? अहीं ए संदेह थई शके छे के - बचाववामां धर्म थाय छे ते भगवाने पिताना समवसरणमां रहेला सर्वानुभूति अने सुनक्षत्र नामना शिष्यने केम न बचाव्या ? एनुं समाधान ए छे के-भगवान सर्वज्ञ हता, तेथी केनुं आयुष्य केटलुं अवशेष रह्युं छे अथवा समास थई चूक्युं छे ते भगवान पोताना निर्मळ केवळ ज्ञानथी जाणता हता. सर्वानुभूति अने सुनक्षत्र शिष्यनुं वर्तमान आयुष्य समाप्त थई चूक्युं हतुं. प्रश्न-जेम वर्तमान आयुष्य समाप्त थवाथी कई कईने बचावी शकतुं नथी; तेमज आयुष्य बाकी हेय ते केई केईने प्राणुरहित पण करी शकतुं नथी. Page #83 -------------------------------------------------------------------------- ________________ अध्ययन 1 गां. 1 अहिंसास्वरूपम् एवंविधा च हिंसा काययोगस्यं चपलतया सर्वथा परिहर्तुमशक्येति व्य्व्हार्न्य्मात्र्ग्म्या। , भावतो हिंसा-माणव्यपरोपणेच्छालक्षण आत्मनोऽशुद्धपरिणामः, यथामकरनाम्नो जलजन्तुविशेपस्य भूप्रदेशे लब्धजन्मा तण्डुलदघ्नोऽन्तर्मुहूर्त्तायुष्कोऽन्तर्मुहूर्त्तमात्रंगर्भनिवासानन्तरमुत्पादशीलस्तण्डुलाभिधानो मत्स्यविशेषस्तत्र स्थित एनावलोकयति- . मकरोऽयं मत्स्यानशितुं तावत्तुण्डतस्तोयमाकपति, ततश्च जलवेगादाननान्त-समागतेपु प्रचुरतरेषु मीनेषु पश्चात्तानवरुध्याऽऽस्यगतं नीरं निस्सारयोगकी चपलताको सर्वथा दूर करना अत्यन्त कठिन होनेके कारण व्यवहारनयमात्र है। . . (2)भावहिंसा-प्राणोंसे रहित करनेकीइच्छारूप आत्माका अविशुद्ध परिणाम, भावहिंसा कहलाती है। जैसे-मगर नामके जलचर-जीव-विशेषकी भोंह पर बारीक cA~valake समान शरीरवाला एक तन्दुल नामका मत्स्य होता है; वह अन्तर्मुहर्त गर्भमें रहकर जन्म लेता है। उसकी आयु अन्तर्मुहूर्त्तमात्रकी ही होती है । गर्भज होनेके कारण उसको मन होता है। वह वहा~ (भौह पर) बैठा हुआमगरका कृत्य देखता है कि वह मगर जलजन्तुओंको खानेके लिए पहले अपने mu~hameM पानीको खींचता है, फिर पानीके वेगसे आईहुई मछलियों को mu~hameM रोककर जब पानीको निकालता है तब दांतोंके सर्वथा दूर करवी अत्यंत कठिन होवाने कारणे व्यवहारनयमात्र छे. (2) भावहिंसा-प्राणथी रहित करवानी ईच्छारूप आत्माने अविशुद्ध परिणाम ए भावहिंसा कहेवाय छे. . जेमके--मगर नामना एक जळचर प्राणीनी भम्मर पर चेखा जेवा बारीक शरीरवाळे एक तंदुल नामने मत्स्य थाय छे. ए मत्स्य अंतर्मुहूर्त गर्भमां रहीने जन्म ले छे. तेनुं आयुष्य अंतर्मुहूर्त जेटलुं होय छे. ते गर्भज जीव होवाने लीधे तेने मन थाय छे. ते मगरनी भम्मर पर बेठेबेठे मगरनुं कृत्य जुए छे के आ मगर जळमांना जीवने खावाने माटे पहेलां पिताना मोंमां पार्थने खेंचे छे, पछी पाणीना वेगथी आवेली माछल्लीओने महेमां रोकीने ज्यारे पाणीने काढी नांखे छे, त्यारे दांतना छिद्रो द्वारा पाणीनी Page #84 -------------------------------------------------------------------------- ________________ श्रीदशकालिको smRtibhrNsh-योग्दुप्प्न्निधान्-ध्र्मानाद्र्भेदाद्स्स्त्त्विध्ः। सा च हिंसा विविधाद्रव्यतो भावत उभयतथेति, तत्र द्रव्यतो हिंसा-आत्मनो विशुद्धपरिणामस्य सत्वेऽप्यकस्मादनिच्छया जन्तुविराधनं, यथा-भिक्षाचर्यादौ प्रयत्तस्य समितिगुप्यादिधारकस्य चलनार्थ पादोत्याने कृते. एकेन चरणेन तिष्ठतः साधोरुत्यापितचरणतले तदानीं कुतविद्भयाद् दुर्लक्ष्यकारणवशाद्वा वेगेन समागतस्य कस्य चिद् डीन्द्रियादिजन्तोरितस्ततः साधुना तद्रक्षणमयासे कृतेऽपि अकस्माचरणवलसंलपतपा विराधनम् । (3) विपर्यय, (4)राग, (5) द्वेष, (6)स्मृति-भ्रंश, (7) योगदुष्प्रणिपानं, (8) धर्मानादर, के भेदसे आठ प्रकारका है॥ हिंसा तीन प्रकारकी है-(1) द्रव्यहिंसा, (2) भावहिंसा और (3), उभ्य्हिण्सा। (1) द्व्यहिंसा-आत्माके परिणाम विशुद्ध होने पर भी अकस्मात् इच्छाके विना ही जन्तुको पीडा हो जाना द्रव्यहिंसा है, जैसे-आहार विहार आदिमें प्रवृत्त, समिति और गुप्तिके धारण करनेवाले मुनिने जब एक चरण उठाया तो उठाये हुए चरणके नीचे किसी भयसे या अन्य कारणसे कोई द्वीन्द्रिय आदि लघुकाय जीव अचानक नीचे आ जाय और साधु उसकी रक्षा करनेका प्रयत्न भी कर रहे हों, फिर भी अचानक दब जानेसे विराधना होना। इस प्रकारकी हिंसा, शरीरके (4) 2221, (5) 35, (6) भूतिब्रश, (7) योग प्राविधान, (8) भने अनादर, ए भेदे करीने प्रमाद आठ प्रकार छे. सा न 42नी :- (1) यहिसा, (2) वापस, भने (7) मासा. (1) द्रव्यहिंसा-आत्माना परिणाम विशुद्ध होवा छतां अकस्मात ईच्छा विना जंतुओनी विराधना थई जाय ते व्यहिंसा छे. जेमके-आहार विहार आदिमां प्रवृत्त, समिति अने गुणिने धारण करवावाळा मुनिए त्यारे एक पग उपाडे त्यारे उपाडेला पगनी नीचे कांई भयने लीधे अथवा बीजा केई कारणथी कई बेईद्रिय आदि लघुकाय जीव अचानक पग नीचे आवी जाय, अने मुनि एनी रक्षा करवा प्रयत्न पण करी रह्या छे, ते पण अचानक दबाई जवाथी विराधना थाय. आ प्रकारनी हिंसा, शरीरना रोगनी चपलताने Page #85 -------------------------------------------------------------------------- ________________ - % अध्ययन 1 गा. 1 संयमस्वरूपम् शस्त्रादिना तत्पहरणं तदभिलापमात्रं वा रजोरचेतनत्वेन प्राणव्यपरोपणाऽभावेऽपि आत्मन उक्तस्वरूपाऽशुद्धपरिणामोदयाचतुर्गतिभवभ्रमणहेतुर्वन्धो नियतं भवति । उभयतो हिंसा-आत्मनोऽशुद्धपरिणामपूर्वकं प्राणन्यपरोपणं, यथा-केनचिद् व्याधेन मृगनिघांसया शरमक्षेपेण कृतं taddhananam । sNymH| संयमः संयमन सम्यगुपरमण सावधयोगादिति संयमः, स च सप्तदशविधः, समझकर क्रूर परिणामसे मारा, या मारनेका प्रयास किया तो वहा~ रस्सीके अचेतन होने के कारण यद्यपि प्राणोंका व्यपरोपण नहीं हुआ तथापि आत्मामें अशुद्ध परिणामके उदय होनेसे वह भी भावहिंसा है। उस हिंसासे निश्चय ही चतुर्गतिमें परिभ्रमण करानेवाले कर्मोंका पन्ध होता है। (3) उभयहिंसा-अशुद्ध परिणामोंसे जीवका घात करना उभयहिंसा है, क्योंकि इस हिंसामें आत्माके अशुद्ध परिणाम और प्राणोंका नाश दोनों पाये जाते हैं, जैसे-कोई व्याध हरिणको मारनेकी इच्छासे याण चलाता है और उससे उसके प्राणोंका नाश हो जाता hai । sNym। सावद्ययोगसे सम्यक्प्रकारसे निवृत्त होनेको संयम कहते हैं । वह परिणामथी मार्यो, अथवा मारवानो प्रयास कर्यो, ते तेमां देरडुं अचेतन हेवाथी जे के प्राणनुं व्यपरपण थयुं नहि, ते पण आत्मामां अशुद्ध परिणामने उदय होवाथी ए पण भावहिंसा छे. आ हिंसाथी निश्चितपणे चतुतिमां परिभ्रमण करनारां कर्मोने बंध थाय छे. () उभयहिंसा-अशुद्ध परिणामेथी जीवने घात करे ए उभयहिंसा छे; केमके ए हिंसामां आत्माना अशुद्ध परिणाम तथा प्राणुने नाश बन्ने रहेला होय छे. जेमके-कई पारधी हरणने मारवानी इरछाथी बाण छेडे छे अने ए रीते हरणना प्राणुने नाश थई जाय छे. संयम सावद्यगथी सम्यक् प्रकारे निवृत्त थवुं तेने संयम कहे छे. संयम सत्तर Page #86 -------------------------------------------------------------------------- ________________ 10 श्रीवैकालिकमुत्रे दशनान्तरावकाश निर्गतोदकवेगतो यति तदा बहुतरं मीना लघुतरा निस्सरन्त्येव । एवं वहिर्व्रजतस्तान्निरीक्ष्यासौ तण्डुलमत्स्यो मनसि विभावयति - " यदि मम वपुरीदृशं बृहत् स्यात् तर्हि मम मुखान्निर्गन्तुमेकोऽपि मत्स्यो न शक्नुयात्, मया सर्वेऽपि भक्षिता भवेयुः " इति । इत्थं कलुपिताध्यवसायरूपया भावहिंसया स्वकीयमन्तर्मुहूर्त्त प्रमाणमायुष्यं समाप्य त्रयस्त्रिंशत्सागरममाणं नरकायुष्यं निवध्यासौ ( तण्डुलमत्स्यः) तमस्तमा - भिधायां सप्तम्यां नरकपृथिव्यां नारकत्वेन समुत्पद्यते । यद्वा - अल्पीयसि प्रकाशे रज्जुमालोक्य ' व्यालोऽय - मित्यालोचयतः छिद्रों द्वारा पानीके साथ-साथ बहुतसी छोटी मछलियां निकल जाती हैं, तब उन निकलती हुई मछलियोंको देखकर तन्दुलमत्स्य विचारता है कि इस (मगर) के तो दांतोंके छिद्रों द्वारा बहुतसी मछलियां निकल जाती हैं, किन्तु, अगर मेरा शरीर मगरके बराबर bar3A होता तो मैं इनमेंसे एकको भी नहीं निकलने देता सयको भक्षण कर जाता । इस प्रकार वह परम कलुपित अध्यवसायरूप भावहिंसा से तीससागरप्रमाण नरकायुष्य बांधकर अन्तर्मुहूर्त्तकी अपनी आयुष्यको समाप्त करके तमतमा नामकी सातवीं नरकपृथिवीके अन्दर नारकीपनमें उत्पन्न होता है । अथवा जैसे - मन्द मन्द प्रकाशमें किसी हिंसकने रस्सीको सर्प साथे साथे घणीय नानी नानी माछलीओ बहार नीकळी जाय छे. ए नीकळी जती mAchalIene joIne तंदुल मत्स्य विचारे छे के आ मगरना दांतनां छिद्रोनी माटे घणीय माछलीए महार नीकळी जाय छे, परन्तु जे मारू शरीर मगरना जेटलुं माटुं हात ता हुं एमांथी एक पण माछलीने बहार नीकळवा न देतबधीयनुं भक्षण करी जात आ प्रमाणे ए परम कषित अध्यवसायरूप भावहिंसाथी तेत्रीस सागरनुं नरकासुष्य गांधीने अंतर्मुहूतनुं आयुष्य समाप्त करे छे अने तमतमा नामनी सातमी नरकपृथिवीनी अंदर नारकीपो उत्पन्न थाय छे. अथवा जेम-मंद मंद प्रकाशमां कै हिंसके दोरडाने सर्प समजीने क्रूर Page #87 -------------------------------------------------------------------------- ________________ 11 - अध्ययन 1 गा. 1 संयमस्वरूपम् शस्त्रादिना तत्महरणं तदमिलापमानं या रजोरचेतनत्वेन माणव्यपरोपणास्भावेऽपि आत्मन उक्तस्वरूपाऽद्धपरिणामोदयाचतुर्गतिभवभ्रमणहेतुर्वन्धो नियतं भवति । उभयतो हिंसा-आत्मनोऽशुद्धपरिणामपूर्वकं प्राणव्यपरोपणं, यथा-केनचिद् व्याधेन मृगजियांसया शरमक्षेपेण कृतं taddhananam । sNymH| संयमः संयमन सम्यगुपरमण सावद्ययोगादिति संयमः, स च सप्तदशविधः, समझकर क्रूर परिणामसे मारा, या मारनेका प्रयास किया तो वहा~ रस्सीके अचेतन होने के कारण यद्यपि प्राणोंका व्यपरोपण नहीं हुआ तथापि आत्मामें अशुद्ध परिणामके उदय होनेसे वह भी भावहिंसा है। उस हिंसासे निश्चय ही चतुर्गतिमें परिभ्रमण करानेवाले कोका बन्ध होता है। (3) उभयहिंसा-अशुद्ध परिणामोंसे जीवका घात करना उभयहिंसा है, क्योंकि इस हिंसामें आत्माके अशुद्ध परिणाम और प्राणोंका नाश दोनों पाये जाते हैं, जैसे-कोई व्याध हरिणको मारनेकी इच्छासे याण चलाता है और उससे उसके प्राणोंका नाश हो जाता hai। sNym। सावद्ययोगसे सम्यक्प्रकारसे निवृत्त होनेको संयम कहते हैं। वह परिणामथी मार्यो, अथवा मारवानो प्रयास कर्यो, ते तेमां देरडुं अचेतन हेवाथी जे के प्राणनुं व्यपरपण थयुं नहि, ते पण आत्मामां अशुद्ध परिणामने उदय हेवाथी ए पण भावहिंसा छे. आ हिंसाथी निश्चितपणे चतुतिमां परिभ्रमण करनारा कर्मोने बंध थाय छे. (3) उभयंहिसा- अशुद्ध परिणामोथी जीवने घात करे ए उभयहिंसा छे, केमके ए हिंसामां आत्माना अशुद्ध परिणाम तथा प्राणने नाश अने रहेला होय छे. जेमके-कई पारधी हरणने मारवानी ईच्छाथी बाण छेडे छे अने ए रीते हरणना प्राणने नाश थई जाय छे. संयम सावलगथी सम्यक् प्रकारे निवृत्त थवुं तेने संयम कहे छे. संयम सत्तर Page #88 -------------------------------------------------------------------------- ________________ 12 श्रीदशवकालिकम्ने तदुक्तं समवाया) "सत्तरसविहे संजमे पण्णचे तंजहा-(1) पुढवीकायसंजमे (2) आउकायसंजमे (3) तेउकायसंजमे (4) बाउकायसंनमे (5) वणस्सैकायसंजमे (6) वेइंदियसंजमे (7) तेइंदियसंजरे (8) चौरिदियसंजमे (9) पंचिदियसंजमे (10) अजीवकायसंजमे (11) पेहासजमे (12) उवेडासंजमे (13) अबढुटु(परिधावणा)संजमे (14) पमजणासंजमे (15) मणसंजमे (16) वयसंजमे (17) कायसंजमे" इति । छाया-सप्तदशविधः संयमः प्रज्ञप्तस्तद्यथा-(1) पृथिवीकायसंयमः(2) अप्कायसंयमः (3) तेजस्कायसंयमः (4) वायुकायसंयमः (5) वनस्पतिकायसंयमः (6) द्वीन्द्रियसंयमः (7) श्रीन्द्रियसंयमः (8) चतुरिन्द्रियसंयमः (9) पश्शेन्द्रियसंयमः (10) अजीवकायसंयमः (11) मेक्षासंयमः(12)उपेक्षासंयमः (13) अपहत्यसंयमः (14) प्रमार्जनासंयमः (15) मनःसंयमः (16) यासंयमः (17) kaaysNymH। tatra (1) पृथिवीकायसंयमा सचित्तपृयिन्या हस्तपादादिना संघटनादिसतरह प्रकारका है। समवायाङ्गके सतरहवें समवायमें कहा है(1)पृथिवीकायसंयम,(2)अपकायसंयम, (3)तेजस्कायसंयम,(4) वायुफायसंयम, (6) वनस्पतिकायसंयम, (6) दीन्द्रियसंयम, (7) श्रीन्द्रियसंयम, (8) चतुरिन्द्रियसंयम, (9) पञ्चेन्द्रियसंयम, (10) अजीवकायसंयम, (11) प्रेक्षासंयम, (12) उपेक्षासंयम, (13)अपहृत्यसंयम (परिछापनासंयम),(14)प्रमार्जनासंयम, (15)मनःसंयम, (16) वाक्संयम, (17) kaaysNym। (1) पृथिवीकायसंयम हाथ पैर इत्यादिसे सचित्त पृथिवीका संघटन (संघटा) आदिका वर्जन क्र्ना। प्रकार छे. समवायांगना सत्तरमा समवायमां ते प्रकारे कह्या छे. (1) पृथिवीयसयम, (2) 2554आयसयम, (3) 44आयसयम, (4) वायुसयम, (5) वनस्पतियसयम, (6) बान्द्रयसयम, (7) त्रीन्द्रियसंयम, (8) तुशिन्द्रयसयम, (6) 5येन्द्रियसंयम, (10) म यसयम (11) प्रेक्षासयभ, (12) अपेक्षासयभ, (13) मपाहत्यसयम (पपिनासंयम ), (14) प्रभारी नासयम, (15) भन्: संयम, (16) पाइयभ, (17) ययम. (1) पृथिवीकायसंयम-हाथ पग ईत्यादिथी सचित्त पृथिवीनुं संघटन वगेरेने वजेवुं - - - - Page #89 -------------------------------------------------------------------------- ________________ 13 - अध्ययन 1 गा.1 संयमस्वरूपम् विरतिः (2) अप्कायसंयमा सचित्तजलस्य संघटनाधकरणम् , (3) तेजस्कायसंयमः-पचनपाचनादिनिमित्तकाऽनलारम्भनिवर्त्तनम् ; (4) वायुकायसंयमः वस्त्रपात्रव्यजनवक्त्रादिसमुत्पन्नवायुजनितवायुकायोपमर्दननित्तिः , तत्र वस्त्रपात्राणामयतनया निक्षेपणादानप्रक्षेपनिपातनादिकारणवशात् , तथा तेपां (वस्त्रपात्राणां) व्यजनपर्णशाखादीनां च विधूननेन वायुकायविराधनं भवति । अनारतमुखेन संभापणे च तनिर्गतोप्णवायुना तद्विराधनं जायते । (6) वनस्पतिकायसंयमा तरुलतिकादिहरितकायमात्रस्य संघटनादिवर्जनम् । (2) अप्कायसंयम सचित्त जलका संघटा आदि न क्र्ना। (3) तेजस्कायसंयम-पचन पाचन आदि किसी प्रयोजनके लिए अग्निके संघटा आदिका वर्जन क्र्ना। (4) वायुकायसंयम वस्त्र, पात्र, पंखा, फूंक आदिसे उत्पन्न हुए वायुदारा वायुकायकी विराधनाका वर्जन क्र्ना। * वस्त्र, पात्रोंको अयतनासे रखनेसे, अयतनासे लेनेसे, फेंकनेसे, गिरानेसे, तथा वस्त्र, पात्र, पंखा आदिको हिलाकर वायुकायकी उदीरणा करनेसे तथा योलते समय उष्णवायुनिकलनेके द्वारा मुखसे वायुकायकी विराधना होती है। ' (5) वनस्पतिकायसंयम-वृक्ष, लता आदि हरित कायके संघटा 'आदिसे निवृत्त होना। (2) 25अयसयभ-सथित्तराखनु संघटन माहि न 42. (3) तेजस्कायसंयम-रांधवुं, रंधाववुं वगेरे कई प्रजनने माटे अग्निनुं संघटन आदिने वर्जवुं. () वायुकायसंयम-वझ, पात्र, प, कुंक ईत्यादिथी उत्पन्न थयेला वायुद्वारा वायुकायनी विराधना वर्जवी. वस्त्र, पा ईत्यादिने अयतनापूर्वक राखवाथी, अयतनापूर्वक लेवाथी, फेंकवाथी, पाडवाथी, तथा वस्त्र-पात्र-प वगेरेने हलावीने वायुकायनी उदीरणुं करवाथी तथा खेलती वखते मुखना उना वायुथी वायुकायनी विराधना थाय छे. . (5) वनस्पतिकायसंयम-वृक्ष, लता आदि हरितकायना संघटन आदिथी निवृत्त थवुं. Page #90 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकमूत्रे -एवं (6) द्वीन्द्रियादि- (9) पञ्चेन्द्रियपर्यन्तानां सर्वयाऽनुपमर्दनं तत्तसंयमः (10) अजीवकायसंयमा बहुमूल्यवतां वस्त्रपात्रादीनामनुपादानम् , उपादेयवस्त्रपात्रादीनां सयत्नमुपादानं स्थापनं च, (11) मेक्षासंयमा वसतिवस्त्रपात्रादीनां सयतनं सविधि प्रतिलेखनम् , (12) उपेक्षासंयमः संयममार्गे क्लेशमाकलयतो' संयममार्गे मवर्तमानस्य वा स्वात्मनः परस्य वा असंयमदोपान् संयम (6-7-8-9) दीन्द्रियादिसंयम दीन्द्रिय, श्रीन्द्रिय, चतुरिन्द्रिय, और पञ्चेन्द्रिय जीवोंका सर्वथा उपमर्दन न करना तत्तत्संयम, अर्थात् दीन्द्रियसंयम, त्रीन्द्रियसंयम, चतुरिन्द्रियसंयम, पवेन्द्रियसंयम कहलाता है। (10) अजीवकायसंयम बहुत मृत्यवाले घन पात्र आदिका ग्रहण न करना, तथा कल्पनीय वस्त्र पात्र आदि को यतनाके साथ लेना और र्ख्ना। (11) प्रेक्षासंयम वसती, वस्त्र, पात्र, पाट, पाटला आदिका यतनापूर्वक सविधि प्रतिलेखन क्र्ना। . . . (12) उपेक्षासंयम संयममार्गमें अनुकूल प्रतिकूल परिषहोंसे क्लेशका अनुभव करनेवाले, अथवा असंयममें प्रवृत्ति करनेवाले स्वपरकीआत्माको संयमके गुण और असंयमके.दोप समझाकर फिर संयममार्गमें प्रवृत्त (E-7-8-6) द्वन्द्रियाहिसंयम-दीन्द्रय, त्रीन्द्रिय, सतुहिन्द्रिय, 22 पंचेन्द्रिय जीवेनुं सर्वथा उपमन न करवुं, ते ते प्रकारने संयम, अर्थात कन्द्रियसंयम, त्रीन्द्रियसंयम, चतुरिन्द्रियसंचम अने पंचेन्द्रियसंयम उवाय छे. (10) अजीवायसंयम-मूल्यवान वस्त्र पात्र अदिने ग्रहण न करवां, तथा कल्पे तेवां ज वस्त्र पात्र आदिने यतनापूर्वक लेवां तथा राखवां. (11) प्रेक्षासयम-सती, वन, पात्र, पाट, पाटदा त्याहिन य्त्नापूर्वक तथा विधिसर प्रतिलेखन करवां. (12) उपेक्षासंयम-संयममार्गमां अनुकूळ-प्रतिकूळ परिषहेथी स्लेशने अनुभव करनारा, अथवा असंयममां प्रवृत्ति करनारा, स्वपरना आत्माओने संयमने गुण तथा असंयमना देव समजावीने पछी संयममार्गमां Page #91 -------------------------------------------------------------------------- ________________ - - - अध्ययन 1 गी. 1 संयमस्वरूपम् गुणांश्चावयोध्य संयमयोगेषु प्रवर्तनं . संयमसमीपानयनलक्षणं संयमसामीप्यदर्शनमित्यर्थः । यद्वा प्रेक्षासंयमा सकृत्मतिलेखनम् । उपेक्षासंयम:=पुनः पुनः प्रतिलेखनम् । (13) अपहृत्य (परिष्ठापना) संयमा उच्चारादीनां विधिना समुत्सर्गः परिप्ठापनमित्यर्थः । (14) प्रमार्जनासंयम-विधिना वसतिपात्रादेः परिशोधनम् । (15-16-17) मनोवाकायसंयमा अकुशलानां मनोवाक्कायानां निरोधेन कुशलानामुदीरणम् । तत्राऽऽतरौद्रध्यानपरिहारपूर्वकधर्मशुक्लथ्यानंप्रवर्तनं मनःसंयमः । सावधपरिहारपूर्वकनिरवद्यमापणं वाक्संयमः । अयतनापरिकरना । अथवा वस्त्र पात्र आदिके उपभोग करते समय एक बार प्रतिलेखन करना प्रेक्षासंयम है, और वारंवार चारों ओरसे प्रतिलेखन करना उपेक्षासंयम है। . (13) अपहृत्य(परिष्टापना)संयम-यतनापूर्वक उच्चार-प्रस्रवणको त्याग्ना। (14) प्रमार्जनासंयम यतनाके साथ वसती वस्त्र पात्र आदिको pU~janA (प्रमार्जन क्र्ना)| (15) मनःसंयम-अकुशल मनकानिरोध करके कुशल मनकी प्रवृत्ति करना, अर्थात् आर्तध्यान और रौद्रध्यानकात्याग करके धर्म और शुक्लध्यानमें मनको ल्गाना। (16)वचनसंयम अशुभ (सावद्य)वचनकात्यागकर शुभ (निरवद्य) वचन बोल्ना। प्रवृत्ति करवा अथवा वस्त्र-पात्र आदिने उपभोग करती वखते एकवार प्रतिलेखन करवुं ए प्रेक्षासंयम छे, अने वारंवारं चारे बाजुथी प्रतिलेखन करवुं ए उपेक्षासंयम छे. ___(23) अपकृत्य (परिपन1) संयम-यतपूर्ण तथ्या2-असपने परिठववां-त्यजवां. (14) प्रमार्जनासंयम-चतनापूर्वक वसती वझ पात्र आदिने ञोरि (प्रभाइ). (15) मनः संयम-अकुशळ मनने निरोध करीने कुशळ मननी प्रवृत्ति करवी, अर्थात् आध्यान अने रोद्रधानने त्याग करीने धर्मध्यान तथा शुकलध्यानमां मनने लगाडवुं. (16) वचनसंयम-अशुभ वचनने त्याग करीने शुभ वचन बेलवां. Page #92 -------------------------------------------------------------------------- ________________ . श्रीदशवैकालिकसूत्रे 14 -एवं (6) द्वीन्द्रियादि- (9) पञ्चेन्द्रियपर्यन्तानां सर्वयाऽनुपमर्दनं तत्तत्संयमः (10) अनीवकायसंयमा बहुमूल्यवतां वनपात्रादीनामनुपादानम् , उपादेयवखपानादीनां सयत्नमुपादानं स्थापनं च, (11) मेक्षासंयमा वसतिवलपात्रादीनां संयतनं सविधि प्रतिलेखनम् , (12) उपेक्षासंयमा संयममार्गे क्लेशमाकलयतो' संयममार्गे प्रवर्तमानस्य वा स्वात्मनः परस्प वा असंयमदोषान् संयम___(6-7-8-9) दीन्द्रियादिसंयमन्दीन्द्रिय, चीन्द्रिय, चतुरिन्द्रिय, और पञ्चेन्द्रिय जीवोंका सर्वधा उपमर्दन न करना तत्तत्संयम, अर्थात् दीन्द्रियसंयम, त्रीन्द्रियसंयम, चतुरिन्द्रियसंयम, पश्शेन्द्रियसंयम पहलाता है। (10) अजीवकायसंयम बहुत मूल्यवाले वस्त्र पात्र आदिका ग्रहण न करना, तथा कल्पनीय वस्त्र पात्र आदि को यतनाके साथ लेना और र्ख्ना। (11) पेक्षासंयम वसती, वस्र, पात्र, पाट, पाटला आदिका यतनापूर्वक सविधि प्रतिलेखन क्र्ना। (12) उपेक्षासंयम संयममार्गानुकूल प्रतिकूल परिषहोंसे क्लेशका अनुभव करनेवाले, अथवाअसंयममें प्रवृत्ति करनेवाले स्वपरकी आत्माको संयमके गुण और असंयमके.दोप समझाकर फिर संयममार्गमें प्रवृत्त (6-7-8-8) द्वन्द्रियाशियमदीन्द्रय, जान्द्रिय, सतुहिन्द्रिय, मन पंचेन्द्रिय जीवोनुं सर्वथा उपमर्दन न करवुं, ते ते प्रकारने संयम, अर्थात कीन्द्रियसंयम, त्रीन्द्रियसंयम, चतुरिन्द्रियसंचम , अने पंचेन्द्रियसंयम उपाय छे. (10) अछवायसंयम-मूल्यवान वस्त्र पात्र आदिने ग्रहण न करवां, तथा कपे तेवां ज वस्त्र पात्र आदिने थतापूर्वक लेवां तथा राखवां. (11) प्रेक्षासयम--सती, पत्र, पात्र, पाट, पारद त्याहिने य्त्नापूर्वक तथा विधिसर प्रतिलेखन करवां. (12) उपेक्षासंयम-संयममार्गमां अनुकूळ-प्रतिकूळ परिपथी फ्लेशने अनुभव करनारा, अथवा असंयममां प्रवृत्ति करनारा, स्वपरना आत्माओने संयमना गुण तथा असंयमना देव समजावीने पछी संयममार्गमां Page #93 -------------------------------------------------------------------------- ________________ अध्ययन र गा. 1 संयमस्वरूपम् पूर्व वायुकायसंयमविषये प्रोक्तं यत्- 'अनारतमुखेन संभाषणे मुखनिर्गतोष्णवायुना वायुकायविराधनं जायते' इति, तत्र केचिदेवं वदन्ति-आत्मा हि भाषणकाले चतुःस्पर्शवतो भापावर्गणापुद्गलान गृह्णाति तैर्वायुकायस्य विराधना न संभवति तस्यापि चतुःस्पर्शवचादिति. . . तेपामपर्याप्तमेतत्कथनम् , वस्तुतस्तु आत्मा पूर्व चतुःस्पर्शकपुद्गलानेव गृह्णाति किन्तु संभाषणसमये वैजसशरीरं संगृवि भापापुद्गला निस्सरन्तीति तैनसशरीर सम्बन्धेन तेऽस्पर्शवन्तो जायन्ते तस्मादनिवार्या वायुकायविराधना । .. पहले वायुकायसंयममें कहा है कि-बोलते समय मुखसे निकलनेवाली वायुं गर्म होती है और इसी कारण उसले वायुकायके जीवोंकी विराधना होती है। यहां कुछ लोगोंका कहना है कि आत्मा चार स्पर्शवाले भापावर्गणाके पुद्गलोंको ग्रहण करती है और चार स्पर्शचाले पुद्गलों से वायुकायकी विराधना नहीं हो सकती, क्योंकि वायुकायके जीवभी चार स्पर्शवाले होते हैं। उनका यह कथन अधूरा है । यात वास्तव में यह है कि आत्मा ग्रहण तो चार स्पर्शवाले पुद्गलों का ही करती है किन्तु भापण करते समय तैजस शरीरको ग्रहण करके ही भापा-पुद्गल निकलते हैं। तेजस शरीरके सम्बन्धसे भापा-पुद्गल आठ स्पर्शवाले हो जाते हैं, और आठ स्पर्शवाले होने से उनसे वायुकाय आदि की विराधना अवश्य होती है। * पूर्वे वायुकाय-संचमां जे कह्युं छे के खुले मेंढ एलमां मुखमांथी नीकळता गरम वायु वडे वायुकायना जीवोनी विराधना थाय छे. त्यां केटलाक लेकेनुं कहेवुं एवुं छे के आत्मा चार स्पर्शवाळा भायावर्गणना पुद्गलेने ग्रहण करे छे अने चार स्पर्शवाळा पुद्गलथी वायुकायनी विराधना थई शक्ती नथी. केमके वायुकायना जीवो पण चार स्पर्शवाळा होय छे. एमनुं ए कथन अधूरुं छे. वस्तुतः वात एवी छे के आत्मा ग्रहण ते चार स्पर्शवाळा पुदगलोनुं ज करे छे, किंतु बोलती वखते तेजस शरीरने ग्रहण करीने ज भाषा,गले नीकळे छे. तेजस शरीरना संबंधथी भाषा-पुदगल आठ स्पर्शवाळा थई जाय छे, अने आठ स्पर्शवाळा थवाथी, तेनाथी वायुकाय आदिनी विराधना अवश्य थाय che. Page #94 -------------------------------------------------------------------------- ________________ श्रीदर्शवकालिक हारेण यतनापुरस्सरकायप्रवर्तनं कायसंयम इति विवेकः । प्रकारान्तरेणापि संयमः सप्तदशविधः, यथा " पञ्चास्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कपायनयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशमेदः ॥ 1 ॥ " इति । तत्र पञ्चास्रवविरमणं-पञ्चास्रवाः माणातिपातादय एतेभ्यो विरमणं-निवृत्तिः (5),पत्रेन्द्रियनिग्रहः तत्तद्विपयेवप्रवर्तनम् , इष्टानिऐपु शब्दादिषु रागद्वेपाकरणमित्यर्थः (10), कपायजया उदयभावममाप्नुवतां क्रोधादीनां चतुर्णी निरोधः, उदयभावं मासानां च तेपां निष्फलीकरणम् (14) दण्डत्रयविरतिः दण्डयतेरत्नत्रयैश्वर्यापहारादसारीक्रियते आत्मा यैरिति दण्डास्तेपां अयं दण्डत्रयं मनो दण्ड-चचोदण्ड-कायदण्ड-लक्षणास्त्रयो दण्डा इत्यर्थः, त्स्माद्विर्तिः-निविः(17)| (17) कायसंयम अयतनाको छोडकर यतनापूर्वक ही कायकी प्रवृत्ति क्र्ना। संयमके सत्तरह भेद दूसरे प्रकारसे भी होते हैं, जैसे-प्राणातिपात आदि पांच आसवोंका विरमण (5), पांच इन्द्रियोंके इष्ट विषयों में राग न करना, अनिष्टविषयों में देपन करना(10), उदयमेंन आए हुए क्रोध आदि चार कपायोंका निरोध करना और उदयमें आये हुएको निष्फल करना, जैसे-क्रोधका उदय होने पर क्षमा रखना, मानका उदय होनेपर मार्दैव भाव रखना, मायाका उदय होने पर सरलता रखना, और लोभकपायका उदय होने पर निर्लोभता धारण करना (14), ज्ञान आदि गुणोंका अपहरण (नाश) करके आत्माको दरिद्र बनानेवाले मनदण्ड वचनदण्ड, और कायदण्डका त्याग करना (17), (17) कायसंयम-अयतनाने त्यजीने यतनापूर्वकज कायानी प्रवृत्ति करवी. संयमना सत्तर भेद बीजे प्रकारे पण थाय छे. जेमके प्राणातिपात आदि पांच आसनुं विरमण (5), पांच इन्द्रियेना ईष्ट विषयमां राग न कर, अनिष्ट विषयमां ठेष न कर (10), उदयमां न आवेला क्रोध आदि रचार कषाने निरोध करे अने उदयमां आवेलाने निष्फळ करवा. जेमके कोधने उदय थतां क्षमा राखवी, मानने उदय थतां मावभाव राख, मायानो उदय थतां राजलता राखवी, अने लेभकषायनो उदय थतां निर्लोभता धारण करवी (14, ज्ञान आदि गुणेनुं अपहरण (नाश) करीने आत्माने दरिद्र बनावनारा मनदंड, वचनद अने कायदडने त्याग कर (17), Page #95 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 मुखवत्रिकाविचारः - अयमाशयः-मुखवत्रिकाधारणं विना भाषणे वायुकायादिविराधनस्य दुरितया मापा सावधा भवतीति । - . एतद्वयाख्याने अभयदेवसूरिणाऽपि-"जीवसंरक्षणतोऽनवद्या भापाभवति, अन्या तु सावधे" त्युक्तम् । 'सुहमकायं अणिजूहित्ताणं' इत्यस्य हि वस्त्रमपोह्य मुखोपरि वस्त्रमदत्त्वे (मवद्ध्वे)त्यर्थः । यदन्वयन्यतिरेकाभ्यां भापाया निरवचत्वं सावद्यत्वं च भवति, भाषाभिव्यक्तिय मुखाद्भवतीति मुखे ध्रियमाणं वस्त्रं 'मुखवत्रिका' शब्देन शास्त्रे व्यवहियते । 'शक' इत्येव वक्तव्ये 'देवेन्द्रो देवराजः' इति विशेपणोक्त्या दिव्यशक्ति.. " तात्पर्य यह है कि मुखवस्त्रिका धारण किये बिना भाषण करनेसे वायुकायकी विराधना अनिवार्य है, अत एव वह भापा सावध है। इसका व्याख्यान करते हुए अभयदेवसूरि लिखते हैं-"जीव संरक्षणतोऽनवद्या भाषा भवति अन्यातुसाव्धा|"-अर्थात् जीवों की रक्षा होनेसे भाषा निरवध होती है और इससे भिन्न (जीवों की घात करने वाली) भाषा सावध होती है। मूल पाठके 'सुहुमकायं अणिजूहित्ताणं' इस पदका अर्थ यह है कि-'मुख पर वस्त्र नधारण करके ' जहा~ वस्त्र धारण नहीं वहा~ भाषा सावध होती है, और जहां वस्त्र धारण होता है वहा~ भाषा निरवद्य होती है। भाषा मुखसे निकलती है, इसलिए मुख पर .धारण किया जानेवाला वस्त्र 'मुखवत्रिका' कहलाता है। मूलमें 'शक' कहनेसे ही इन्द्रका बोध हो सकता था; किन्तु तात्पर्य ए छे के मुखवस्त्रिका धारण कर्या विना भाषण करवाथी वायुकायनी विराधना अनिवार्य छे, तेथी करीने ए भाषा सावद्य छे. एनुं व्याख्यान 42दि मलयहेव सूरि समे छे " जीवसंरक्षणतोऽनवधा भाषा भवति अन्या तु सावधा" अर्थात् यानी 2क्षा यवायी मापा निरषय याय छ भने मेथी . भिन्न ( जीनी घात करवावाळी ) भाषा सावद्य होय छे. मूळ पाठनां 'मुहुमकायं अणिज्जूहिताणं' पहना अर्थ से छे ऽभुष 52 1 न धार करीने, ज्यां वस्त्र धारण नथी, त्यां भाषा सावद्य छे अने ज्यां वस्त्र धारण थाय छे त्यां भाषा निरवद्य छे. भाषा मुखमांथी नीकळे छे तेथी मुख पर धारण करवामां आवनारूं वस्त्र "मुखवस्त्रिका' कहेवाय छे. मूळमां "शाद' कहेवाथी ईन्द्रने बंध थई शकते हतुं, परंतु देवेन्द्र Page #96 -------------------------------------------------------------------------- ________________ श्रीवशवकालिको । मुख्व्स्त्रिकाविचार्ः। ननु मुखोप्णवायुनाऽपि यदि चायुकायविराधनं तहि मुनीनां कथं वायुकायसंयमः? इति चेत् न, यतो भगवता श्रीवीर्यवरेण मुनीनां वायुकायसंयमा मुखवत्रिकावन्धनं प्रतिपादितम् । तद्विना हि श्रीव्याख्यामज्ञप्ती पोडशतमशतकस्य द्वितीयोरेशे ऽभगवता शक्रेन्द्रस्यापि भापणं सावधत्वेन परिकथितं, तथाहि 'गोयमा! जाहेणं सक्के देविंदे देवराया मुहमकार्य अणिहिताणं भासं भासति ताहे णं सके देविदे देवराया सावज भासं भासि। जाहे णं.सके देविदे देवराया सुहुमकायं णिहिताणं भासं भासइ वाहे सके देविदे देवराया असावज्ज भासं भासइ' इत्यादि। ___'गौतम! यदा शक्रो देवेन्द्रो देवराजः सूक्ष्मकायमपोल भाषां भाषते तदा शक्रो देवेन्द्रो देवराजः सावयां मापां भाप्ते। यदा शक्रो देवेन्द्रो देवराजः सूक्ष्मकायं दत्वा भाषां भापते तदा शक्रो देवेन्द्रो देवराजः असावधां भाषां भापते' इति संस्कृतम् । मुखवस्त्रिकाविचार. जब मुखसे निकलनेवाली वायुसे वायुकाय की विराधना होती है, तो मुनि वायुकायका संयम कैसे पाल सकते हैं ? इस प्रश्न का उत्तर यही है कि वायुकायके संयमके लिए ही तीर्थकर गणधर भगवान्ने मुखपस्त्रिका धारण करना बताया है। भगवतीसूत्र सोलहवें शतक के दूसरे उद्देशमें भगवानने विना मुखवत्रिकाके इन्द्र महाराजके भाषणको भी सावद्य बताया है; यथा-"गोयमा !" इत्यादि । मुखवस्त्रिकाविचार जे मुखमांथी निकळनारा वायुथी वायुकानी विराधना थाय छे, ते मुनि वायुकायने संयम केवी रीते पाळी शके छे? ए प्रश्नने उत्तर ए छे के वायुकायना संयमने माटे ज तीर्थकर गणधर भगवाने मुखवस्त्रिका धारण करवानुं बताव्युं छे. भगवती-सूत्रना सेळमा शतकना बीजा उद्देशमां मुखवस्त्रिका विनाना छन्द्र भडाना लापने पय् मावाने सावध मताव्यु छ:- 'गोयमाऽत्या. Page #97 -------------------------------------------------------------------------- ________________ : अध्ययन 1 गा. 1 मुखवस्त्रिकाविचार: पुनरपि --- << मुखे बांधी ते मुंहपती, देठे पाटो धारी । - अति हेठी दाढी थई, जोतर गले निवारी ॥ 1 ॥ 65 एक काने धजसम कही, खंधे पछेर्3I ठाम । hr3e खोसी कोथली, नावे पुण्यने काम ॥ 2 ॥ " इति । ( श्रावक - भदासकृते हितशिक्षारा से pR0 38 paM0 16 ) "सुलभ बोधी जीवर्3A, मांडे निज पटकर्म । साधु जन मुख मोंपती, बांधी है जिन धर्म ॥ 1 ॥ " ( मुनिलब्धिविजयकृते हरिवलमच्छीरा से pR0 73 दोहा 5 ) और भी कहा है- " मुखे यांधी ते मुंहपती, हेठे पाटो धारी । अति हेठी दाढी धई, जोतर गले निवारी ॥ 1 ॥ एक काने धज सम कही, खंधे पछेडी ठाम । केडे खोसी कोथली, नावे पुण्यने काम " ॥ 2 ॥ ( श्रावक - ऋपभदास कृत हितशिक्षारासे pR0 38 पं. 16) 'सुलभ-योधी जीवडा, मांडे निज पट-कर्म । साधुजन मुख मोंपती बांधी है जिन-धर्म " ॥ 1 ॥ (हरिखलमच्छीरास मुनिलब्धिविजयकृत pR0 73 दोहा 5) << वळी कह्यु छे के इत् सुखे गांधी ते मुहपती हुंके याटा धारो, अति हैठी दाढी थै. जातर गळे निवारी. एक काने धज सम कही, धे पछेडी ठाम, हेड पोसी अथणी, नावे एयने अभ, " (1) (2) ( श्राप - ऋपाहास-धृत 'हित-शिक्षा-शस ' पृष्ठ 38 5. 16) "सुझल गोधी लवडा, भांडे नि षट् साधु जन मुख मैंपती बांधी है जिन धम छ (1) ( हरिणत-भरछी - रास-मुनि सम्धिविन्न्य धृत पृष्ठ 73, दोहा). .21 Page #98 -------------------------------------------------------------------------- ________________ - श्रीदशकालिकसूत्रे मत्त्वेऽपि तस्य मुखपत्रिकाधारणाभावे यदि सावधा भाषा वर्हि औदारिकशरीरधारिणां का वार्ने ? ति धनितम् । ___ सा च मुखपत्रिका वायुकायादिमाणिमाणसंरक्षणोपयोगि-मुखोपरिबन्धनीय -मुखपरिमित-सदोरकाऽष्टपुटवस्रखण्ड विशेपः । अत्रायं सङ्ग्रहः "वाउकायाइरपखह, बज्झई जं सया मुहे। सदोरहपुडं वत्यं, चुत्ता सा मुहबस्थिया ॥ 1 ॥ मुहमाणा नईलिंग, सव्यसनमकारणं । पसत्यभारणापुर्3I-देऊ य मुहत्यिया ॥ 2 ॥ " इति । देवेन्द्र और देवराजविशेषणों का देना यह सिद्ध करता है किजब दिव्य शक्तिमान होने पर भी मुखवस्त्रिका न धारण करने से उसकी भाषा सावध होती है तो औदारिक-शरीर-धारियों की बात ही क्या है? उनकी भाषा अवश्य ही सावध होगी। वह मुखवस्त्रिका वायुकाय आदिके प्राणियोंकी रक्षाके लिये उपयोगी, मुख पर पांधने योग्य, मुखके बरावर डोरा सहित आठ पुटवाला, वस्त्रका खण्डविशेष है। यहां संग्रहगाथाए~ हैं-'वाउ' इत्यादि, अर्थात्-वायुकाय आदिकी रक्षाके लिये जो सदा मुख पर 'बाधा जाती है, वह डोरासहित आठ पुटवाला वस्त्र "मुखवस्त्रिका" कहलाता है ॥ 1 ॥ वह मुखवत्रिका मुख-प्रमाण होती है, 'यह मुनिका चिह्न सव संयमका कारण तथा प्रशस्त भावना की वृद्धिका कारण है ॥ 2 ॥ अने देवराज विशेषणे ए सिद्ध करे छे के जे दिव्य शक्तिमान हवा छता पण मुखवस्त्रिका न धारण करवाथी एनी भाषा सावद्य थाय छे ते दारक शरीरधारीओनी वात ज शी ? एनी भाषा पण जरूर ज सावध ज थाय ए मुखवझिका वायुकाय आदिना प्राणीओनी रक्षाने माटे उपयोगी मुख पर बाधवा ए ग्य, मुखनी बराबर, देरासहित आठपुटवाळा वस्त्रना 5 विशेष छे माडी सब थामा छ-'वाउ0'त्या अर्थातवायुकाय आदिनी रक्षाने माटे जे सदा मुख पर बांधवामां आवे छे, ते देरासहित आठपुटवाळुं वस्त्र "मुखाक' कहेवाय छे (1) ए मुखवस्त्रिका मुख-प्रमाण होय छे ए मुनिनुं चिहन सर्व संयमनुं कारणु तथा प्रशस्त भावनानी वृद्धिनु कारण che (2) Page #99 -------------------------------------------------------------------------- ________________ adhyayana 1 gA. 1 मुखवत्रिकाविचारः पुनरपि "मुखे बांधी ते मुंहपती, हेठे पाटो धारी। * अति हेठी दादी थई, जोतर गले निवारी ॥ 1 ॥ "एक काने धजसम कही, खंधे पछेर्3I ठाम । ker3e खोसी कोथली, नावे पुण्यने काम ॥ 2 ॥ " इति । (श्रावक-ऋपभदासकृते हितशिक्षारासे pR0 38 paM0 16) " मुल्लभ वोधी जीवर्3A, मांडे निज पटकर्म । साधु जन मुख मोपती, वांधी है जिन-धर्म ॥ 1 ॥ " ( मुनिलब्धिविजयकृते हरिवलमच्छीरासे pR0 73 दोहा 5) और भी कहा है " मुखे यांधी ते मुंहपती, हेठे पाटो धारी। अति हेठी दाढी थई, जोतर गले निवारी ॥ 1 ॥ एक काने धज सम कही, खंधे पछेडी ठाम । केडे खोसी कोथली, नावे पुण्यने काम" ॥ 2 ॥ (श्रावक-ऋपभदास-कृत हितशिक्षारासे pR0 385 16) . "सुलभ-योधी जीवडा, मांडे निज पट-कर्म । ... साधुजन मुख मोंपती बांधी है जिन-धर्म" ॥ 1 ॥ (हरिवलमच्छीरास-मुनिलब्धिविजयकृत pR0 73 दोहा 5) वळी कह्युं छे के मुखे बांधी ते मुंहपती हेठे पाटे धारी, मति ही हादी 49. नत2 गणे निवारी. (1) एक काने धज सम कही, खधे पछेडी ठाम, 3 मोसी थी, नावे पुश्यन म." (2) (श्राव-महास-कृत 'ति-शिक्षा-सस' 4 38 5. 16) "सुसमाधी 71, भांड निपट-भ. साधु जन मुख मेंपती बांधी है जिन-धम (1) (.रिण-भरछी-रास-भुमि वियत . 04 73, डोडा 5). Page #100 -------------------------------------------------------------------------- ________________ 22 श्री दशकालिको ननु भापणसमये इस्तेनापि यत्रमादाय मुखाच्छादने उक्तजीवरक्षा निर्वाहवि किमन्यदापि मुखवत्रिकावन्धनेन ? इति चेदुप्यते-- न केवलं भापणसमय एव जीवविराधनासंभवः, यतो इस्तेन समादाय मुखाच्छादने जीवरक्षा संभवेत् , किन्तु दीर्घश्वासनिःश्वासाभ्यां, जृम्भातः, स्वमावादकस्मादपि च, तथा निद्रावस्थायां मुखव्यादानाच तत्सम्भव इति न इस्तेन मुखोपरि यत्रं धारयन्तः सम्यग् जीवरक्षां सर्वदा कर्तुं ममवन्ति, वनेण मुखमाषणय भसप्तस्यापि निद्रायां पार्श्वपरिवर्तनेन वापसरणे सति क उपायस्तदानीं सूक्ष्म यहा~ यह आशङ्का की जा सकती है कि जय बोलनेका काम परे तर्व हाथमें कपडा लेकर मुंह ढंक लेनेसे वायुकाय आदि जीवोंकी रक्षा हो सकती है, जय योलते नहीं उस समय भी मुखवत्रिकाबांध रखनेसे क्या लाभ है ? : '. इसका उत्तर यह है कि केवल योलते समय ही मुखसे हवा नहीं निकलती जिससे हाथमें वस्त्र लेकर मुंह ढंक लेनेसे जीवोंकी रक्षा हो जाय्। किन्तु दीर्घ श्वासोच्छ्वास लेनेसे, जंभाई लेनेसे, स्वभावसे, a. स्मात् , तथा निद्रावस्था में मुख खुला रहनेसे भी हवा निकलती है। अतएव मुख पर हाथसे वस्त्र लगानेसे जीवोंकी सम्यक प्रकार सर्वदा रक्षा नहीं हो स्क्ती। वस्त्रसे mu~ha दओण्क कर सोया हुवा व्यक्ति नींद में करवट (पसवाडा) यदलता है तब वस्त्र खिसक जाता है। उस समय सूक्ष्म, अहीं एवी आशंका करी शकाय छे के ज्यारे बेलवानुं काम पडे त्यारे हाथमां कपडुं लईने मों ढांकी लेवाथी वायुकाय आदि नी रक्षा थई शके छे. त्यारे बोलता न होईए, त्यारे पण मुखवस्विका बांधी राखवाथी छे सास छ? एने उत्तर ए छे के केवळ बेलती वखते ज मुखमांथी हवा नीकळती नथी के जेथी हाथमां लै लईने मों ढांकी लेवाथी जीनी रक्षा थई जाय. किन्तु दीर्ध श्वाच्छवास लेवाथी, बगासुं खावाथी, स्वभावथी, अकसमात तथा निद्रावस्थामां महे खुल्लुं रहेवाथी पण हवा नीकळे छे तेथी मों पर हाथ वडे वस लगाडवाथी जीवनी सम्यक् प्रकारे सर्वदा रक्षा थई शकती नथी. वस्त्रथी डुं ढांकीने सूतेली व्यक्ति उंघमां ज्यारे पासुं बदलावे छे त्यारे वस्त्र खसी Page #101 -------------------------------------------------------------------------- ________________ - - - अध्ययन 1 गा.:1 मुखवस्त्रिकाविचारः 23 / व्यापिसम्पातिमजीवसचित्तरजाप्रवेशवारणार्थ , दीर्घोष्णनिःश्वासोच्छ्वासजनितवायुकायविराधनापरिहाराय च । . तथा चोक्तं योगशास्त्रे तृतीयप्रकाशे सप्ताशीतितमश्लोकस्य स्वोपझविवरणे हेमचन्द्राचार्येण "मुखवस्त्रमपि सम्पातिमजीवरक्षणादुष्णमुखवातविराध्यमानयायघायुकायजीवरक्षणान्मुखे dhUlipravezarakSaNAcopayogI"ti / 'तथा चोत्तराध्ययनसूत्रे तृतीयाध्ययने श्रीलक्ष्मीवल्लभीयायां नवमगाथाव्याख्यायां सप्तमनिहबोदाहरणेऽपि .." तथा सम्पातिमाः सत्त्वाः; सूक्ष्माश्च व्यापिनोऽपरे । . : तेपो रक्षानिमित्तं च, विज्ञेया मुखवत्रिका ॥ 1 ॥ " इति । व्यापी और संपातिम जीव तथा सचित्त रज आदि मुखमें जानेसे कैसे रुक सकते हैं ?, तथा दीर्घश्वासोच्छवाससे होनेवाली वायुकायकी विराधना का क्योंकर परिहार हो सकता है ? इन्हें रोकने का उपाय ही क्या है ? हेमचन्द्राचार्य कहते हैं "मुखवस्त्र0" इत्यादि___अर्थात् "मुग्ववस्त्र, संपातिम जीवोंकी रक्षा करता है, मुख से । निकलने वाले उष्ण वायु द्वारा विराधित होनेवाले याह्य वायुकायके जीवोंकी रक्षा करता है, तथा mu~hameM धूली नहीं घुसने देता, इसलिये वह उपयोगी है|" * उत्तराध्ययन सूत्र के तीसरे उद्देशकी टीकामें कहा है-" सन्ति" इत्यादि,.. अर्थात् "संपातिम, सूक्ष्म और व्यापी जीवोंकी रक्षाके लिये मुख्जाय छे. ते समये - सूक्षमव्यापि अने संपतिम जीव तथा सचित्त रज आदि, मुखमां जवाथी केवी रीते शेकाई शके ? तथा दीर्ध श्वाच्छवासथी थनारी, वायुकायनी - विराधनाने केवी रीते परिहार थई शके ? तेने रोकवाने ष्पाय छ ? भन्यायार्य छ 3 "मुखवस्त्र" त्याह.. अर्थात् -मुख संपतिम जीवोनी रक्षा करे छे, मुखथी नीकळता उष्ण वायु द्वारा विरोधित थता वायुकायने जीनी रक्षा करे छे, तथा मुखमां धूळ पैसा हेतु नथी, तथा उपयोगी छे." . सत्ताध्ययन सूचना प्री देशनी घुछ "सन्ति" त्या. मात-"पातिभ, : सूक्ष्म : भने व्याधी वाना. 2क्षाने . भाट भुमपनि.. Page #102 -------------------------------------------------------------------------- ________________ - - 22 श्री दवैकालिको ननु भापणसमये इस्तेनापि वस्त्रमादाय मुखाच्छादने उक्तजीवरक्षा निर्वैति किमन्यदापि मुखवस्त्रिकावन्धनेन ? इति चेदुप्यते न केवलं भापणसमय एच जीवविराधनासंभवः, यतो हस्तेन समादाय मुखाच्छादने जीवरक्षा संभवेत् , किन्तु दीर्घधासनिम्यासाभ्यां, जृम्भातः, स्वमायादकस्मादपि च, तथा निद्रावस्थायां मुखव्यादानाच तत्सम्भव इति न हस्तेन मुखोपरि वस्त्रं धारयन्तः सम्यग् जीवरक्षां सर्वदा फतु ममवन्ति, वस्त्रेण मुखमाणप प्रमुप्तस्यापि निद्रायां पार्धपरिवर्त्तनेन वनापसरणे सति क उपायस्तदानीं सुक्ष्म , यहा~ यह आशङ्का की जा सकती है कि जप बोलनेका काम परे तब हाथमें कपडा लेकर मुंह ढंक लेनेसे वायुकाय आदि जीवोंकी रक्षा हो सकती है, जय योलते नहीं उस समय भी मुखवत्रिका बांध रखनेसे क्या लाभ है ? इसका उत्तर यह है कि केवल पोलते समय ही मुखसे हवा नहीं निकलती जिससे हाथमें वस्त्र लेकर मुंह ढक लेनेसे जीवोंकी रक्षा हो जाय्। किन्तु दीर्घ श्वासोच्छ्वास लेनेसे, जंभाई लेनेसे, स्वभावसे, अकस्मात् , तथा निद्रावस्था में मुख खुला रहनेसे भी हवा निकलती है। अतएव मुख पर हाथसे वस्त्र लगानेसे जीवोंकी सम्यक प्रकार सर्वदा रक्षा नहीं हो स्क्ती। वस्त्रसे mu~ha DhA~ka कर सोया हुवा व्यक्ति नींद में करवट (पसवाडा) बदलता है तब वस्त्र खिसक जाता है। उस समय सूक्ष्म, अहीं एवी आशंका करी शकाय छे के ज्यारे बोलवानुं काम पडे त्यारे हाथमां कपडुं लईने महे ढांकी लेवाथी वायुकाय आदि नी रक्षा थई शके छे. ज्यारे बोलता न होईए, त्यारे पण मुखवस्त्रिका बांधी राखवाथी छे सास छ ? एने उत्तर ए छे के केवळ बोलती वखते ज मुखमांथी हवा नीकळती नथी के जेथी हाथमां वसा लईने महे ढांकी लेवाथी छनी रक्षा थई जाय. किन्तु दीर्ध श्वा छुवास लेवाथी, बगासुं खावाथी, स्वभावथी, अकस्मात तथा निद्रावस्थामां महे खुल्लुं रहेवाथी पण हवा नीकळे छे तेथी महे पर हाथ वडे वस लगाडवाथी जीवेनी सम्यक् प्रकारे सर्व रक्षा थई शकती नथी वस्त्रथी ओं ढांकीने सूतेली व्यक्ति उघमां ज्यारे पासुं बदलावे छे त्यारे वस्त्र खसी Page #103 -------------------------------------------------------------------------- ________________ 25 अध्ययन 1 गा. 1 मुखवत्रिका विचारः ध्यायविरचित-सर्वार्थसिद्धि-टीकायां तृतीयाध्ययनेऽप्येवमेव । एवं विशेषा- . वश्यकवृहद्वृत्तावप्युक्तम् । किञ्चाऽऽगमनिरोधोऽपि तेषां ( अबद्धमुखवत्रिकाणां) दुर्वार एवं, तथाहि -भगवतीसूत्रे द्वितीयशतकस्य प्रथमोद्देशके स्कन्दकानगारस्यानशनकाले 'नमो: त्यु णं' पाठविधौ--- "पुरत्याभिमुहे संपलियंकनिसण्णे करयलपरिग्गहियं दसनहं सिर- . सावत्तं मत्थए अंजलिं कटु एवं वयासी" इत्याधुक्तम् , . . तत्राञ्जलिबद्धस्य करद्वयस्य शिरसि स्थापने पद्मासनसंस्थः स्कन्दकोऽनगारः कथं तन्मते 'नमोत्यु णं' पाठमनास्तमुखेन व्यधात् । अनादृतमुखेन हि मुनयो न भापन्ते, तथाविधभापणस्याऽऽगममतिपिद्धत्वात् । पाध्यायरचित सर्वार्थसिद्धि नामकी तीसरे अध्ययनकी टीकामें भी इसी प्रकार कहा है और ऐसेही विशेपावश्यक वृहपृत्तिमें भी कहा है। जो मुख पर मुखवस्त्रिका नहीं बांधते, उनके मतमें आगम-विरोध अनिवार्य है। भगवतीसूत्र 2 za0, 120 में स्कन्दक अनगारके अनशन समय में नमोत्युणं' के पाठकी विधिमें कहा है-"पुरत्या0" इत्यादि। इसमें विचारणीय विपय यह है कि अञ्जलि बांध कर दोनों हाथ सिर पर धर कर पद्मासन लगाकर पूर्व दिशाकी ओर मुख करके पैठे हुवे स्कन्दक अनगारने 'नमोत्यु णं' पाठ खुले मुखसे कैसे उच्चारण किया, क्योंकि दोनों हाथ सिर पर रखे हुए थे। और खुले मुखसे तो मुनि योलते नहीं, क्योंकि ऐसा योलना तो शास्त्रसे निषिद्ध है। सर्वार्थसिद्धि नामनी त्रीजा अध्ययननी टीकामां पण एवुं ज कह्युं छे, एवी ज रीते विशेषावश्यक ब्रहदवृत्तिमां पण कह्युं छे. . जेओ मुख पर मुखवस्त्रिका बांधता नथी, तेमना मतमां आगम-विरोध अनिवार्य छे. भगवतीसूत्र 2 श. 1 u. मां स्कंदक अनगारना अनशन समयमां 'नमोत्थु णं न पानी विधिमा 4घुछ-"पुरत्था0" याह. . एमां विचारणीय विषय ए छे के अंजलि बांधीने, बेउ हाथ शिर पर " धारण करीने, पद्मासन लगावीने, पूर्व दिशा तरफ मुख करीने बेठेला स्कंदक सनगारे 'नमोत्यु णं' पार्नु मुसा भुणे वी शत अभ्यारण्य थु ? भो 6 हाथ माथा पर राखेला हता. अने खुले मुखे ते मुनि बेले नहि, कारण के एम बोलवुं शास्त्रथी निषिद्ध che. Page #104 -------------------------------------------------------------------------- ________________ श्रीदशवेकालिक सूत्रे ओघनिर्युक्तौ द्वादशाधिकसप्ततम ( 712 ) - गाथाऽप्येवमेव बोधयति" संपाविमरयरेणु, - पमज्जणा चयंति मुहपत्ति । नासं मुहं च बंधै, वीए सहि पमज्जेतो ॥ 712 ॥ " " संपातिमरजो रेणुममार्जनार्थं वदन्ति मुखपत्रीम् । नासिकां मुखं च बध्नाति, तया वसतिं प्रमार्जयन ॥712 ॥ इति संस्कृतम् । वसति ममार्जयता घ्राणे मुखे चैतद्वयेऽपि मुखपत्रिका बन्धनीया, अन्यदा मुख एवेत्याशयः, अन्यथा भगवतीमुत्राद्यनेकागमविरोधापत्तिर्दुर्नारा स्यात् । एवमेव प्रवचनसारोद्वारे प्रयोविंशत्यधिकपञ्चशततमगाथा विद्यते, तथा प्रकरणरत्नाकरस्यापि तृतीयभागे, उत्तराध्ययन सूत्रस्य कमलसंयमोपाविका समझनी चाहिये " ॥ 1 ॥ ओ नियुक्ति 712 वीं गाधामें कहा है-" संपातिम* " इत्यादि । अर्थात् "संपातिम जीव, सचित्त रज तथा रेणुकी रक्षा करने के लिये मुखवत्रिका का कथन करते हैं। और जय वसतिकी प्रमार्जना करे तब नाक और मुख दोनों बांधे । " 24 अर्थात् अन्य समयमें सिर्फ मुखही बांधे, यह तात्पर्य हुआ, अन्यथा भगवतीसूत्र आदि अनेक आगमोंका विरोध अनिवार्य होगा । इसीप्रकार प्रवचनसारोद्धारको 523 वीं गाथामें कहा है। तथा प्रकरणरत्नाकर के तीसरे भागमें, फिर उत्तराध्ययन सूत्रकी कमलसंयमो समन्न्वी मेध" (1) मोधनियुक्ति 712 भी गाथामा उधुं छे - संपातिम0 त्याहि अर्थात्" सपातिम जीव, चित्त रज, तथा रेशुनी रक्षा करवाने माटे मुखत्रिकानुं कथन करे छे. अने ज्यारे वसतिनी प्रमाना करे त्यारे नाक अने मुख गांधे. " अर्थात् अन्य समयमां सिर्फ मुखज खांधे, ए तात्पर्याय थयुं, अगर एवुं अर्थ नहीं करवामां आवे ते भगवतीसूत्र आदि अनेक आगमेआने विरीय अनिवाय आवशे एवीज रीते प्रवचनसाराद्धारनी पर3 मी गाथामां कह्यु` छे तथा प्रकरणरत्नाकरना त्रीजा भागमां, अने उत्तराध्ययन सूत्रनी कमलस यमे पाचायरचित Page #105 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 मुखयस्त्रिकाविचारः 27 दानसूत्रस्य व्याख्यायां तट्टीकाकारेण हरिभद्रसूरिणाऽभिहितम्___ "अयं च प्रकृतसूत्रायः अवग्रहादहिःस्थितो विनेयोऽर्दावनतफायः करद्वयगृहीतरजोहरणो वन्दनायोधत एवमाह-इच्छामि-अभिलपामि हे क्षमाश्रमण ! वन्दितं नमस्कार कर्वे भवन्तमिति गम्यते " इत्यादि । ___ अत्र 'करदयगृहीतरजोहरणः' इति पिशेपणं कथयता हरिभद्रसूरिणा 'मुखोपरि मुखवत्रिकावन्धनं भगवदमिमेत मिति मकटीकृतम् , अन्यथा क्षमाश्रमणसूत्रोचारणकाले करद्वयस्य रजोहरणग्रहणे प्रतिबद्धतया मुखोपरि मुखपत्रिकास्थापनस्योपायान्तरासम्भवात् क्षमाश्रमणदानमेव निविपयं स्यात् । अनाहतमुखेन तु मुनीनां भापणमेवाऽऽगममतिपिद्धमिति नात्र केपाश्चिद्विवादः । / 'किञ्च क्षमाश्रमणदाने सम्बोधनशब्दपयोगे गुरोः स्वाभिमुखीकरणार्थ सविश्रमणदान सूत्रकी व्याख्या व्याख्याकार हरिभद्रसूरिने भी कहा है" अयं" इत्यादि, यहा~ "दोनोंहाधोंमें रजोहरण लेकर" ऐसा कहनेवाले हरिभद्रसूरिने यह प्रगट किया है कि मुख पर मुखवत्रिका घांधनेकी भगवानकी आज्ञा है । अन्यथा जब दोनों हाथोंमें रजोहरण ले लिया तब मुख पर मुखचत्रिका धारण करनेके लिए अन्य उपाय असंभव है। और खुले मुख योलनेसे क्षमाश्रमण देना ही व्यर्थ हो जाय्गा। साधुओंको खुले मुखसे बोलना शास्त्रविरुद्ध है, इस विषयमें किसीको विवाद नहीं है। दूसरी यात यह है कि क्षमाश्रमणदानमें 'हे क्षमाश्रमण !' इस सम्बोधनका प्रयोग किया है। इसलिए गुरुको अपनी ओर अमिमुख करने के लिए सूत्रनी व्याख्यामां व्याख्याकार हरिभद्रसूरिए पण कह्युं छे के " इत्यादि. . अहीं "बेउ हाथमां रजोहरण लईने एम कहेतां हरिभद्रसूरिए एम प्रकट कर्युं छे के मुख पर मुखवस्त्रिका बांधवानी भगवाननी आज्ञा छे. नहि ते जे बेउ हाथमां रहरण लई लीधे एटले मुख पर मुखवझिका धारण करवाने माटे अन्य उपाय असंभवित छे, अने खुले सुखे बेलवाथी क्षमाश्रमण आपवानुं ज व्यर्थ जानी जय. साधुओए खुले मुखे बोलवुं ए शास्त्रविरूद्ध छे, ए संबंधमां ते केईने वांधो नथी. बीजी वात ए छे के क्षमाशमणुदानमां "हे क्षमाश्रमण ए संबोधनने प्रवेग कहे छे. तेथी करीने गुरूने पितानी तरफ अभिमुख करवाने माटे विशेष-प्रयतन-पूर्वक स्पष्ट Page #106 -------------------------------------------------------------------------- ________________ - श्रीदशकालिकसने किञ्च-अन्तकृशागपप्ठे वर्गेऽतिमुक्ताव्ये पञ्चदशाध्ययने " तए णं ऐमुत्ते फुमारे भगवं गोयम एवं पयासी-यह भंते ! तुम्भे जाणं अहं तुभ भिक्खं दवावेमि त्ति कटु भगवं गोयमं अंगुलीए गेण्हइ, गिण्हित्ता जेणेव सए गेहे तेणेव उवागए" इत्यभिहितम् । तत्र भिक्षाचया~ गतस्य गौतमस्वामिनो भिक्षापात्रधारणपतिवदैकहस्तारणलित्वं सुतरामेव सिद्धम् । इतरस्य तु करस्याद्गुलौ अतिमुक्तकुमारेण गृहीतायां सत्यां तस्य भगवतो गौतमस्वामिनो इस्तेन मुखोपरि मुखबखिराधारणं नोपपद्यते, सूक्ष्मन्यापिसम्पातिमजीवसचित्तरजामवेशादिवारणाय तदानीमपि मुखवत्रिकाधारणमावश्यकमेव । किश्चावश्यके 'इच्छामि खमासमणो ! वंदिर' इत्यादि-क्षमाश्रमण--- अन्तकृतदशागके 6 वर्गमें 'अतिमुक्त' शीर्षक पन्द्रहवें अध्ययनमें कहा है-"तए णं इत्यादि । ___ इस कथनसे भिक्षाचरी (गोचरी) के लिए गये हुवे गौतमस्वामीने हाथमें भिक्षाका पात्र लिया था, यह बात स्वयं सिद्ध है और दूसरे हाथ की अंगुली अतिमुक्त कुमारने पकर्3a ली थी। इस प्रकार जब दोनों हाथ गौतमस्वामीके रुंधे hue the to मुखयस्त्रिका नहीं रही होगी। किन्तु सूक्ष्म, व्यापी, संपातिम जीव तथा-सचिच रजका प्रवेश रोकनेके लिए मुखवस्त्रिकाकी उस समय भी आवश्यकता थी। आवश्यक सूत्र में "इच्छामि खमासमणो! वंदिउ~" इत्यादि क्षमा भन्तत:शाना k तु 'अतिमुक्त' 2064 562मा अध्ययनमा 4 छ 'तए णं त्यादि आ कथन मुजब भिक्षाचरी (गोचरी) ने माटे गएला गौतम स्वामीए हाथमा शिक्षानुं पात्र लीधुं हतुं ए वात स्वयंसिद्ध छे अने बीजा हाथनी आंगळी अतिमुकत कुमारे पकडी लीधी हती ए प्रकारे जे गौतम स्वामीना बेउ हाथ रेकाई गया हता, ते ते वखते हाथवडे मुखवझिका मुख पर केवी रीते राखी होय? किन्तु सुहम, व्यापी, सापतिम छे तथा सचित्त रजनो प्रवेश रेकवाने माटे ए समये पण मुखवस्त्रिकानी आवश्यकता हती मावश्य:-सूत्रमा 'इच्छामि खमासमणो वंदिउ' त्या समाश्रमदान Page #107 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 मुखवस्त्रिकाविचारः दानसूत्रस्य व्याख्यायां तट्टीकाकारेण हरिभद्रसूरिणाऽभिहितम्-~ " अयं च प्रकृतसूत्रार्थः-अवग्रहादहिःस्थितो विनेयोऽनितकायः करद्वयगृहीतरजोहरणो वन्दनायोधत एवमाह-इच्छामि-अभिलपामि हे क्षमाश्रमण ! वन्दितुं नमस्कारं कर्जु भवन्तमिति गम्यते " इत्यादि । __ अत्र 'करद्वयगृहीतरजोहरणः' इति विशेषणं कथयता हरिभद्रसूरिणा 'मुखोपरि मुखवत्रिकावन्धनं भगवदभिमेत मिति प्रकटीकृतम् , अन्यथा क्षमाश्रमणसूत्रोचारणकाले करद्वयस्य रजोहरणग्रहणे प्रतिवद्धतया मुखोपरि मुखवत्रिकास्थापनस्योपायान्तरासम्भवात् क्षमाश्रमणदानमेव निर्विपयं स्यात् । अनास्तमुखेन तु मुनीनां भाषणमेवाऽऽगममतिपिद्धमिति नात्र केपान्य्चिद्विवाद्ः। . किञ्च क्षमाश्रमणदाने सम्बोधनशब्दप्रयोगे गुरोः स्वाभिमुखीकरणाथै सविश्रमणदान सूत्रकी व्याख्या व्याख्याकार हरिभद्रसरिने भी कहा hai___ "अयं" इत्यादि, - यहा~ "दोनोंहाथोंमें रजोहरण लेकर" ऐसा कहनेवाले हरिभद्रसूरिने __ यह प्रगट किया है कि मुख पर मुखचस्त्रिका पांधनेकी भगवानकी आज्ञा है। अन्यथा जब दोनों हाथोंमें रजोहरण ले लिया तब मुख पर मुखवत्रिका धारण करनेके लिए अन्य उपाय असंभव है । और खुले मुख घोलनेसे क्षमाश्रमण देना ही व्यर्थ हो जाय्गा। साधुओंको खुले मुखसे बोलना शास्त्रविरुद्ध है, इस विषयमें किसीको विवाद नहीं है । दूसरी यात यह है कि क्षमाश्रमणदानमें 'हे क्षमाश्रमण!' इस सम्बोधनका प्रयोग किया है। इसलिए गुरुको अपनी ओर अभिमुख करने के लिए सूत्रनी व्याख्यामां व्याख्याकार हरिभद्रसूरिए पण कह्युं छे के, ईत्यादि. . अहीं "बेउ हाथमां रहरण लईने एम कहेता हरिभद्रसूरिए एम प्रकट कर्युं छे के मुख पर मुखवस्त्रिका बांधवानी भगवाननी आज्ञा छे. नहि ते बेउ हाथमां रहरण लई लीधे एटले मुख पर मुखवस्त्रिका धारण करवाने माटे अन्य उपाय असंभवित छे, अने खुले मुखे बोलवाथी क्षमाशमणुं आपवानुं ज व्यर्थ बनी जाय. साधुओए खुले मुखे बोलवुं ए शास्त्रविरूद्ध छे, ए संबंधमां ते कईने वांधो नथी. बीजी वात ए छे के क्षमाशमणुदानमां "हे क्षमाश्रम" ए संबंधननो प्रयोग कहे छे. तेथी करीने गुरूने पितानी तरफ अभिमुख करवाने माटे विशेष-प्रयत्न-पूर्वक स्पण Page #108 -------------------------------------------------------------------------- ________________ 28 श्रीदशवकालिकस्त्रे शेपमयत्नपूर्वकोचैःस्वरेण सुस्पष्टोचारणं विधेयमस्ति न स्वव्यक्तध्वनिनेत्युपायान्तरेण मुखावरणस्य फर्जुमशक्यतयोक्तजीवविराधना परिहर्जुमशक्यैव । - अन्यच्च तत्रैव क्षमाश्रमणदाने गुरुनिदेशानन्तरम्-"अहोकायं, कायसंफासं" इत्यस्य व्याख्यायां तेनैव हरिभद्रसूरिणा व्याख्यातं, तथाहि__ "ततः शिप्यो नैपेधिक्यां भविश्य गुरुपादान्तिकम् , निधाय तत्र रजोहर-णम् , तत् (रजोहरणं) ललाटं च कराभ्यां संस्पृशन्निदं भणति-अधस्ताकायः अधःकाय: पादलक्षणस्तमधःकार्य प्रति कायेन-निजदेहेन संस्पर्शः कायसंस्पर्शस्त करोमि, एतच्चानुनानीते-"ति । तत्र संमिलितकरद्वयेन रजोहरण-ललाटयोः संस्पर्श सति ' अहोकायं, कायसंफासं' इत्यस्योचारणं मुखवत्रिकावन्धनं विना नोपपघते, हस्तेन मुखोपरि मुखवत्रिकास्थापन तदानीं न संभवति, इस्तद्वयस्यापि रजोहरणललाटसंस्पशेभतिबद्धत्वात् । अपि च-ज्ञाताधर्मकथासूत्रे चतुर्दशाध्ययनेविशेषप्रयत्नपूर्वक स्पष्ट उच्चारण करनेकीआवश्यकता है। अन्यक्तभाषासे संयोधन करना संभव नहीं है। इस प्रकार जब दूसरे उपायसे मुख नहीं ढंका जा सका तो उल्लिखित जीवोंकी विराधना अनिवार्य है। इसके सिवाय इसी क्षमाश्रमणदानमें गुरुकी आज्ञाके अनन्तर "अहोकायं कायसंफासं" इसका उच्चारण मुखवस्त्रिका बांधे विना नहीं हो सकता और हाथसे मुख पर मुखवत्रिकाधारण करना उस समय संभव नहीं है, क्योंकि दोनों हाथ रजोहरणको ग्रहण करके ललाटमें लगाये जाते हैं। ज्ञाताधर्मकथागसूत्रके चौदहवें अध्ययनमें कहा है-"तएणं" इत्यादि। उच्चारण करवानी जरूर छे. अव्यकत भाषाथी संबोधन करवानो संभव नथी. ए रीते जे बीजा उपायथी मुख नथी ढांकी शकाय ते उपर लख्या मुजब जीवोनी विराधना थया विना रहे नहि. ए उपरांत ए क्षमाश्रमणदानमां सनी माज्ञानी पछी 'अहोकाय, कायसंफास' मेनुयार भुमश्रिमांध्या विना थई शकतुं नथी. अने ए समये हाथथी मुखवस्त्रिका धारण करवानुं संभवित नथी, कारण के बेउ हाथ जेहरणने ग्रहण करीने कपाळे अडाडवाना डाय. ज्ञ्याताध्यां। सूत्रना योहमा अध्ययनमा घुछ - तए णं त्या. Page #109 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 मुखवस्त्रिकाविचारः 029 "तएणं ताओ अजाओ पोटिलाए एवं चुत्ताओ समाणीओ दोवि * कने ठाइंति, ठाइत्ता पोहिलं .एवं बयासी-अम्हे णं देवाणुप्पिए ! समणीओ निगंधीओ जाव गुत्तवंभयारिणीओ, नो खलु कप्पइ अम्हं एयप्पयारं . कनेहिवि निसामित्तए किमंग पुण उवदिसित्तए वा" इत्यायुक्त्म्। '.. .. ... पोट्टिलया भिक्षार्थ स्वगृहमनुपविष्टास साध्वीषु -काचित् पति - वशीकर्तुं चूर्णयोग-मन्त्रयोगादिकानुपायान् पृष्टा सती कर्णी पिधाय-पोवाच-हे. देवानुमिये! __वयं: श्रमण्यो निन्थ्यो यावद् गुप्तब्रह्मचारिण्यः स्मः, नो खलु कल्पते अस्माक... मेतत्यकारं कर्णाभ्यामपि निशामयितुं किमङ्ग पुन्रुप्देस्स्त्तुमित्य्र्थ्ः। - लोके हि अनुचितवार्ताश्रवणसमये झटिति कर्णपिधानं हस्ताभ्यामेव विधीयमानं दृश्यते तस्मात् साव्या हस्ताभ्यां को पिधाय मतिवचनदाने मुखवत्रिका: धारणं वन्धनं विना नोपपद्यते, तदभावे vaayukaayaadijiivviraadhnaa'vshymbhaavinii| " अर्थात्-"पोटिलाके घरमें साध्वियों भिक्षाके लिए गी। उसने अपने पतिको वश करनेके लिए एक साध्वीसे चूर्णयोग और 'मंत्रयोग आदि उपाय पूछे। तय साध्वीने तत्काल दोनों कान मूंद कर कहा-हे देवानुप्रिये! हम निर्ग्रन्थ आर्यिका हैं यावत् गुप्तब्रह्मचारिणी हैं। ऐसी यात सुनना "भी हमें नहीं कल्पता तो उपदेश देनेकी बात ही क्या है ?" . . - अनुचित बात सुनते समय लोकमें भी झटपट हाथोंसे कान मूंदना देखा जाता है । ऐसी हालतमें दोनों हाथोंसे दोनों कान मूंद लेने पर विना मुखवत्रिका यांधे उत्तर देना युक्त नहीं हो स्क्ता। यदि मुखवत्रिका के वांधे विना उत्तर दिया तो वायुकार्य आदि.जीवोंकी विराधना अवश्य हुई। . अथ-पिफ्रिलाना घरमां साध्वीओ भिक्षा माटे गई. तेणे पिताना पतिने वश करवाने माटे एक साध्वीने चूर्णग अने मंत्रग आदि उपाय पूछया, त्यारे साध्वीए तत्काळ " बेउ काने हाथ मूकीने कह्युं- हे देवानुप्रिये!'एमे निथ आयिका छीए. तेमज यावतुं गुप्तब्रह्मचारिणी छीए. आवी वात सांभळवी पण अमने कपती नथी ते पछी उपदेश आपवानी तो वात ज शी ?" * अनुचित वात सांभळती वखते लेकेमां पण झटपट हाथथी कान ढांकवामां आवे एवुं जोवामां आवे छे. एवी हालतमां बेउ हाथथी बेउ कान ढांकी लेतां, मुखवस्त्रिका बांध्या विना उत्तर 'आप युकत नथी होते. जे सुखवस्त्रिका बांध्या विना उत्तर आपवामां आवे ते वायुकाय आदि जीनी विराधना मवश्य थाय. Page #110 -------------------------------------------------------------------------- ________________ - - श्रीदशवकालिको किश्च-मुखवत्रिकावन्धनमन्तरेण पट्कायविराधना दुप्परिहार्या, तथादिमुखे सूक्ष्मसवित्तरजामवेशेन पृथिवीकायस्य, वृष्टयादिनशात्सचित्तजलकणानामाकस्मिकनिपातेन धूमिकायाः प्रवेशेन वाऽपकायस्य, तया यत्र कुत्रापि स्फुलिङ्गा उत्पतन्ति ताऽऽकस्मिकसूक्ष्मस्फुलिङ्गनिपातेन तेजस्कायस्य, मुखस्योप्णवासनिवासाभ्यां वाधवायुकायस्य, 'जत्थ जल तत्व वर्ण' इतिप्रामाण्याजलनान्तरीयकतया मुखे सचित्तजलविन्दुनिपातेनैव वनस्पतिकायस्यापि, तथा सम्पातिम-व्यापि-सूक्ष्म-जीवसम्पातेन प्रसकायस्य विराधना भवतीति । किश्च मुखवखिकावन्धने प्रमादवतः पट्कायविराधना दुर्वारा, यतः प्रति मुखवस्त्रिकाके यांचे यिना पटकायकी विराधनाका परिहार नहीं हो स्क्ता। मुख में सूक्ष्म सचित्त रजका प्रवेश होनेसे पृथ्वीकायकी विराधना होती है। यरसा होने पर सचित्त जलकणोंके अकस्मात ही मुखमें चले जानेसे अथवा मुखमें घूअर के चले जाने से अप्कायकी विराधना होती है। इधर-उधर ur3अनेवाली अग्निकीचिनगारी कदाचित् मुखमें घुसजाय तो तेजस्कायकी हिंसा होती है । मुखसे निकलती हुई गर्म सांससे बाल वायुकायकी विराधना होती है। 'जहा~ अपूकाय है वहा~ वनस्पतिकाय भी होता है" (जत्थ जलं तत्थ वणं) इस प्रमाणसे मुखमें सचित्त जल गिरनेसे ही वनस्पति कायकी विराधना होती है। तथा संपातिम, व्यापी और सूक्ष्म जीवोंके घुसनेसे प्रसकायकी भी विराधना होती है। - मुखवखिकाके यांधने में जो साधुप्रमादी होता है उसको षटकायकी मुखवझिका बांध्या विना पर्कायनी विराधनाने परिहार नथी थई शकतो. मुखमां सूक्ष्म सचित्त रजने प्रवेश थवाथी पृथ्वीकायनी विराधना थाय छे. (1). वरसाद पडतां सचित्त जलक अकस्मात मुखमां जवाथी अथवा मोढामां झाकळ जवाथी अपकायनी विराधना थाय छे (2) अही-तहीं उडती अग्निनी चिणगोरी कदाच मुखमां पेसी जाय तो तेजस्कायनी हिंसा थाय छे (3) सुखमांथी नीकळता गरम श्वासथी बाहा वायुकायनी विराधना थाय छे (4) ज्यां अपकाय छे त्यां वनस्पति हाय पाय छे' (जत्थ जल तत्य वर्ण) से प्रभाथी भुसभा सथित रस पडवाथी वनस्पतिकायनी पण विराधना थाय छे (5). तथा संपातिम, व्यापी अने सूम छ पेसी जवाथी त्रसकायनी पण विराधना थाय छे (6) सुखवस्त्रिका बांधवामां जे साधु प्रमादी होय छे तेने स्कायनी विराधना Page #111 -------------------------------------------------------------------------- ________________ - मध्ययन 1. गा. 1 मुखपत्रिकाविचार: * लेखनकालेऽन्वस्मै तत्मत्याख्यानदानेऽपि प्रतिलेखनोपयोगाभावेन प्रमाददोषाविष्टः सन् पट्कायविराधको भवतीति भगवतोत्तराध्ययनसूत्रे प्रतिपादितम् , तथाहि' ' . "पडिलेहणं कुणतो, मिहो कहं कुणै जणवयकहं वा। " , देह व पचक्खाणं वाएइ सयं पडिच्छइ वा ॥ 1 ॥ .. पुढवी-आउकाए,तेऊ-वाज-वणस्सइ-तसाणं । . पडिलेहणापमत्तो, छण्हंपि विराहओ होइ ॥ 1" इति । ... तर्हि का वार्ता ये मुखवत्रिकावन्धनमन्तरेण तिष्ठन्ति तेपां प्रमाददोपस्त: जनितपंट्कायविराधना नापतेत् ? आगमे हि मुखवस्त्रिकावन्धनपरित्यागे dopa'bAhulyaM प्रदर्शितं तच मागे प्रतिपादितम् । . इत्थं च यथा नौकादौ सूक्ष्मेऽपि मुपिरे सति नद्यादौ तन्निमज्जनान्महवी विराधना अवश्य लगेगी क्योंकि भगवानने उत्तराध्ययनसूत्र में कहा है ..कि-"प्रतिलेखन करने में जो साधु प्रमादी है तथा प्रतिलेखनके समय साधु परस्पर यातें करे, जनपद आदिकी कथा करे, पचक्खाण देवे, यांचे अथवा पंचावे तो वह पट्कायका विराधक होता है" तो जोमुखवस्त्रिका - यांचे विना रहते हैं उनको प्रमाद-दोपतथा प्रमादजन्य पटकायकी विराधनाका दोप कैसे नहीं लगेगा ? अर्थात् जरूर ल्गेगा। मुखवस्त्रिकाके नहों यांधने में आगमोंमें जो बहुतसे दोप कहे हैं वे तो पहले प्रतिपादित कर ही चुके हैं। - इस प्रकार जैसे नावमें छोटासा छेद होनेपर नदी आदिमेंडूयजानेसे अवश्य थाय छे केमके भगवाने उत्तराध्ययनसूत्रमां कह्युं छे के " प्रतिलेखन करती वखते जे साधु परस्पर वार्तालाप करे, देशकथा आदि कथा करे, पचकखाणुं करावे, पिते वांचे अने वंचावे ते ते पकायने विराधक थाय छे जे एम छे ते जे मुखवस्त्रिका बांध्या वगर रहे छे अने प्रमादेदेष अने प्रादजन्य पकायनी विराधनाने देव केम नहीं लागे ? अर्थात् अवश्य लागे. मुखवश्वका . नहीं बांधवामां आगमां देव. बताव्या छे ते ते पहेलां कही चुक्या छीए ए प्रकारे जेम नावमां नानुं, छिद्र पडवाथी ते नदी आदिमां डूबी Page #112 -------------------------------------------------------------------------- ________________ 32 श्रीदने कालिक डानिः, अल्पीयस्या अपि दीरककणिकाया भक्षणे माणानामेव नाशः, त्रिकस्येपदंशनेऽपि सकलशरीरव्यथनम्, कण्टकाग्रमात्रे वाणाप्रमात्रे च कचिदते निखाते सकलाङ्गपीडा, नेत्रेऽणुतरस्यापि रजःकणस्य निपाते नेत्रोपघातः, नासिकाग्रमात्रे स्वल्पेऽपि देहभागे छिन्ने समग्रशरीरशोभोपघातः, स्वल्पेनाऽप्याधाकर्मादिसिक्थेन मिश्रितेऽन्नादौ पूर्तिकर्मदो पदूषितमाहारजातं भवति, स्वल्पेऽपि निवचनसन्देहे सर्वचारित्रनाशी जायते, तथैव स्वल्पेऽपि काले मुखत्रत्रिकाबन्धनोपेक्षया पकायविराधनायां सत्यां चातुर्मासिकमायश्चित्ताधिकारितापत्तिः । तथा चोक्तं निशीथसूत्रे द्वादशोदेशकेऽष्टमसूत्रादारभ्य द्वादशसूत्रं यावत् महान हानि होती है, छोटीसी हीराकी कनीका भक्षण करनेसे प्राणोंका ही नाश होता है, चिच्छूके थोर्3आसा काट खानेसे सारे शरीरमें व्यथा होती है, कांटे या तीरकी जरासी नोंक किसी अंगमें घुस जाय तो सब अंगमें pIr3A होने लगती है, A~khameM छोटीसी किरकिरी घुस जानेसे A~kha में तकलीफ होती है, जरासी नाक कट जानेसे सब शरीरकी सुन्दरता नष्ट हो जाती है। आधाकर्म आदि. आहारका एक भी सीध मिल जाने से सब आहार पूतिकर्मदोष से दूषित हो जाता है, जिनवचनों में तनिक भी सन्देह करने से समस्त चारित्रका नाश हो जाता है, वैसे ही थोर्3I देर भी मुखरित्रका बांधने की उपेक्षा करनेसे पट्कायकी विराधना होती है, अतः चातुर्मासिक प्रायश्चित्त लगता है । निशीथसूत्र के बारहवें उद्देशके आठवें सूत्र से बारहवें सूत्रतकमें कहा है-" जे भिक्खू0 " इत्यादि, जवाथी भारे हानि थाय छे, नानी सरखी हीरा कणीनुं भक्षण करवाथी प्राणना नाश थाय छे, वींछी जरा करडवाथी आखा शरीरमां व्यया थाय छे, कांटा या तीरनी नानी सरखी अणी केई अंगमां पेसी जवाथी आखा मगमां पीडा थवा लागे छे, आंखमां नानुं सरखुं कह्युं पेसी जवाथी आंखमां तकलीफ थाय छे, नानुं सरखुं नाक कपाई जवाथी आखा शरीरनी सुंदरता नष्ट- थई जाय छे, आधाक आदि आहारनुं एक पण कछु मळी जवाथी मधेआ आहार पृतिक दोषथी दूषित थई जाय छे, जिनवचनामां लगार पण सदेह करवाथी समस्त चारित्रना नाश थै जाय छे, तेम थाडा वखत पण मुखवस्त्रिका खांधवानी उपेक्षा करवाथी षट्कायनी विराधना थाय छे. तेथी चातुर्मासिक प्रायश्चित्त लागे छे, निशीथसूत्रना खारमां उद्देशना आठमा सूत्रथी खारमा सूत्र सुधीभांम्धुं छेडे ' जे भिक्खू0 ' त्याहि, P Page #113 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा: 1 मुखवत्रिकाविचारः : "जे भिक्खू0 पुढवीकायस्स कलमायमवि समारंभइ, समारंभंतं वा साइजि। एवं जाव वणस्सैकायस्स आवजइ चाउम्मासियं परिहारहाणं" . .. पुनरपि निशीयभाष्ये संयमघातद्वारे महिकायकाययतनाथ मोक्तम् __"वासचाणावरिया गिकारणे ठंति, कज्जे जतणाए । '. hatya'cchigulisaNNA, पोत्तरिया व भासति ॥ 1 ॥ इति । (नि. भाष्य u. 19 गा. 57) छाया- वर्षात्राणारता निष्कारणे तिष्ठन्ति, कार्ये यतनया । / हस्ताक्ष्पगुलीसझा, पोतान्त एव भापन्ते ॥ 1 ॥ ' इति । .: चूर्णिकारेण "पोत्तरिया व भासंति" इति पदस्य चूणौ~ हस्तभ्रुवादिसङ्केतेन यदि साधवो नारगच्छन्ति तदाऽवश्यवक्तव्ये सति "मुहपोत्तियांतरिया जयगाए भासंति" इति प्रतिपादितम् । अनेनं स्पष्टं सिध्यति-पत् मुखवत्रिका साधनां मुखे पूर्व पद्धाऽऽसीदिति, तेनैव कारणेन 'मुखपोतान्त एव यतनया मन्द-मन्दं भापन्ते ' इत्युक्तम् । ... फिरभी निशीथ सूत्रके भाष्यमें संयमघात नामक द्वारके अन्दर धूअर आदि अप्कायकी यतनाके लिए कहा है 'वासत्ताणा' इत्यादि, . इस गाथामें आये हुए 'पोत्तेतरिया व भासंति' इस पदकी चूर्णि करते समय चूर्णिकारने कहा है-अगर साधु हाथ A~kha आदिके इशारेसे नहीं समझ सके और बोलना ही जरूरी समझे तो 'मुखवस्त्रिकाके अंदर ही यतनासे (धीरे-धीरे) घोले' इससे स्पष्ट सिद्ध होता है कि साधुओंके मुख पर मुखवस्त्रिका पहले गांधी हुई थी, इसी कारणको लेकर ही 'मुखवस्त्रिकाके अंदर ही यतनासे (धीरे धीरे) चोले' ऐसा कहा है। वळी निशीथसूत्रना भाग्यमां "संयमघात" नामना द्वारमां झाकळ आदि मायनी यतना ती मते घुछ 'वासत्ताणा.' त्या, आथी स्पष्ट सिद्ध थाय छे के साधुओना मुख पर मुखवस्त्रिका बांधेली डती. मा 2942 सीधे 'पोतंतरिया व भासंति' मा पनी यूणि 42तां चूर्णिकारे कह्युं छे के- "साधु ईशाराथी न समजे अने बोलवुं ज पडे ते सुखवस्त्रिकानी अंदर ज चेतनाथी bele" Page #114 -------------------------------------------------------------------------- ________________ 32 श्रीदर्शने कात्रे हानिः, अल्पीयस्या अपि हीरककणिकाया भक्षणे माणानामेव नाशः, विकस्येपदंशनेऽपि सकलशरीरव्यथनम् कण्टकाग्रमात्रे वाणाप्रमाने च कचिदङ्गे निखाते सकलाङ्गपीडा, नेत्रेऽणुतरस्यापि रजःकणस्य निपाते नेत्रोपघातः, नासिकाग्रमात्रे स्वल्पेऽपि देहभागे छिन्ने समग्रशरीरशोभोपघातः, स्वल्पेनाऽप्याधाकर्मादिसिक्वेन मिथितेऽनादौ पूतिकर्मदो पदूपितमाहारजातं भवति, स्वल्पेऽपि जिनवचनसन्देहे सर्वचारित्रनाशो जायते, तथैव स्वल्पेऽपि काले मुखखिकाबन्धनोपेक्षया पट्कायविराधनार्यां सत्यां चातुर्मासिकप्रायश्चित्ताधिकारितापतिः । तथा चोक्तं निशीथसूत्रे द्वादशो देशकेऽष्टमसूत्रादारभ्य द्वादशसूत्रं यावत् 1 महान् हानि होती है, छोटीसी हीराकी कनीका भक्षण करनेसे प्राणोंका ही नाश होता है, विच्छूके थोर्3आसा काट खानेसे सारे शरीरमें व्यथा होती है, कांटे या तीरकी जरासी नोंक किसी अंगमें घुस जाय तो सब अंगमें pIr3A होने लगती है, A~khameM छोटीसी किरकिरी घुस जाने से A~kha में तकलीफ होती है, जरासी नाक कट जानेसे सब शरीरकी सुन्दरता नष्ट हो जाती है । आधाकर्म आदि आहारका एक भी सीध मिल जाने से सब आहार पूतिकर्मदोष से दूषित हो जाता है, जिनवचनों में तनिक भी सन्देह करनेसे समस्त चारित्रका नाश हो जाता है, वैसे ही थोर्3I देर भीमुखका बांधने की उपेक्षा करनेसे पटकायकी विराधना होती है, अतः चातुर्मासिक प्रायश्चित्त लगता है । निशीथसूत्र के यारहवें उद्देशके आठवें सूत्र से बारहवें सूत्रतकमें कहा है- " जे भिक्खू0 " इत्यादि, जवाथी भारे हानि थाय छे, नानी सरखी हीरा कणीनुं भक्षण करवाथी प्राणुंना नाश थाय छे, वींछी जरा करडवाथी आखा शरीरमां व्यया थाय छे, कांटा या तीरनी नानी सरखी अणी काई अंगमां पेसी जवाथी आखा मगमां पीडा चवा लागे छे, आखमा नानुं सरखुं कशुं पेसी जवाथी आंखमां तकलीफ थाय छे, नानुं सरखुं नाक कपाई जवाथी आखा शरीरनी सुंदरता नष्ट थई जाय छे, आधाक आदि आहारनुं एक पणु कण मळी जवाथी मधे आहार पृतिक दोषथी दूषित थई जाय छे, जिनवचनामां लगार पण स क्रेह करवाथी समस्त चारित्रने नाश थै जाय छे, तेम थाडा वखत पण मुखवस्त्रिका खांधवानी उपेक्षा करवाथी षट्कायनी विराधना थाय छे तेथी चातुर्मासिक प्रायश्चित्त लागे छे, निशीथसूत्रना खारमा उद्देशना आठमा सूत्रथी खारमा सूत्र सुधीभांछे ऽजे भिक्खू0 ' त्याहि, Page #115 -------------------------------------------------------------------------- ________________ अध्ययन 1 गां. 1 मुखवस्त्रिकाविचारः वेति भावः । तस्मात्-मुखोपरि मुखवत्रिकावन्धनं सकलजैनागमप्रतिपाद्यमिति सिद्धम् । एवं च भगवतीमूत्रे 'सुहुमकायं अणिज्जूहिताणं' इति वाक्यस्य सूक्ष्मकार्य=मुखवत्रिकाम् 'अणिज्जहित्ताऽअपोह्य परित्यज्य-अवध्वेत्यर्थो वोध्या, एवमन्यत्राऽप्यूहनीयम् । ___ यत्तु-आचाराङ्गसूत्रे उच्छ्वासादिकाले मुखपिधानोपदेशेन मुखवत्रिका करेणैव धारणीया न तु दोरकेणेति तत्तत्समये एव मुखवस्त्रिकया घ्राणमुखादिपिधानं विधेयमिति च प्रतीयते, दोरकावलम्बन मुखवत्रिकायाः सदा धारणीयत्वे तु पुनर्मुखपिधानोपदेशो व्यर्थः स्यादिति बदन्ति तदज्ञानमूलम् । आचाराङ्गआज्ञाभंगमें गुरुतर प्रायश्चित्त देना युक्त ही है । इसलिये यह सिद्ध हुआ कि मुख पर मुखयस्त्रिका बांधना सय जैनशास्त्रोंमें प्रतिपादन किया गया है । इस प्रकार भगवती-सूत्रके 'सुहुमकायं अणिजूहित्ताणं' वाक्यका अर्थ यह समझना चाहिये कि 'मुखवत्रिकाका त्याग करके अर्थात् नं ..यांध क्र्के|' ऐसा सब जगह समझना चाहिए। . ... प्रश्न-आचाराङ्गास्त्रमें उच्छास आदि लेते समय मुख ढंकने का उपदेश दिया है। इससे यह प्रतीत होता है कि मुखवस्त्रिका हाथमें ही रखनी चाहिए डोरेसे नहीं bA~dhanI चाहिए, अमुक-अमुक समय पर ही जय उच्छ्वास आदि आवे तय ही नाक या मुख ढंक लेना चाहिए। डोरेसे मुखवस्त्रिका धारण करना उचित हो तो पुनः मुख ढंकनेका उपदेश व्यर्थ हो जाय्गा। भंगमां गुत्र प्रायश्चित्त आवे छे. ए रीते सिद्ध थयुं के मुख पर मुखवस्त्रिका बांधवी एवुं बधां जैनशास्त्रोमां प्रतिपादन करेलुं छे. एटला भाटे भगवती-सूत्रना 'मुहुमकायं अणिज्जूदित्ताणं से वायनार्थ सम समायो " 'भुभवन्निआनी त्या शनेअर्थात् न मांधीन.' 1 . प्रभार 'मधी या सभा . . प्रश्न-आचारांग-सूत्रमां उच्छवास आदि लेती वखते मुख ढांकवाने उपदेश आपे छे. एथी एम प्रतीत थाय छे के मुखवस्त्रिका हाथमां ज राखवी जोईए, देराथी बांधवी जोईए नहि. अमुक अमुक समये ज ज्यारे उछुवास आदि आवे त्यारे ज नाक चा मुख ढांकी लेवुं जोईए, देराथी मुखवंऐंका 'pA25 42वी सिताय तो पछी पुन: भुण इपानी पहेश व्यर्थ य ... Page #116 -------------------------------------------------------------------------- ________________ . श्रीदशकालिको किञ्च विधिमपानन्थे चारित्रातिचारमायभित्ताधिकारे मुखवखिकामन्तरेग भापणनिषेधः प्रतिपादितः । किञ्च पूर्वोक्तदिशा पट्कायविराधकस्य तद्विराधनावर्जनपरकभगवदानामा दोपप्रसङ्गः । / तथा च सति अविधिविधानं, ततो मिथ्यात्वं, तस्माचारित्रविराधना, वतत्र दीर्घसंसारित्वं प्रपद्येत, अत एवाऽऽनामक गुरुतरमायश्चित्तं प्रदर्शितम् । उक्तं हि bRhatkalpabhApye"avarAhe लहुगयरो, आणाभंगंमि गुमतरो किरणु ? / / आणांए चिय चरणं, तभंगे कि न भग्गं तु? ॥ 1 ॥ " इति। सर्वमेव चारित्रं भगवदाज्ञायामेव व्यवस्थितम् , अतस्तो मूलोत्तरगुणादिकं वस्तु किं न भग्नम् ? अपि तु सर्वमपि मनमिति हेतोस्तत्र गुरुतरमायवित्तं युक्तमे फिर 'विधिप्रपा' नामके ग्रन्थमें भी चारित्रके अतिचारोंका प्रायश्चित्त कहते समय मुखचस्त्रिकाके चिना पोलनेका स्पष्ट निषेध किया गया है। तथा-पूर्वोक्त रीतिसे पटकायकी विराधना करनेवालेको भगवानकी "पटकायकी विराधनाका त्याग करना" इस आज्ञाके भंग करनेका दोष लगता है । यह दोप लगनेसे अविधिका विधान, अविधिका विधान करनेसे मिथ्यात्व, मिथ्यात्वसे चारित्रकी विराधना और चारित्रकी विराधनासे दीर्घसंसारित्वकी प्राप्ति होती है । इसीसे आज्ञाभंगका गुरुतर प्रायश्चित्त लगता है। बृहत्कल्पभाष्यमें कहा है-"अवराहे" इत्यादि. समस्त चारित्र भगवानकी आज्ञामें ही है। भगवानकी आज्ञाका भंग होने पर मूलगुण उत्तरगुण आदि सभी नष्ट हो जाते हैं । अतः वली "विधिप्रपा' नामना ग्रन्थमां पण चरित्रनां अतिचारेनी शुद्धिना प्रकरणमां मुखवस्त्रिका वगर बोलवाने निषेध कर्युं छे! तथा-पूर्वोक्त रीतिथी षकायनी विराधना करनारने भगवाननी षकायनी विराधनानो त्याग करे" आ आज्ञाने भंग करवाने देष लागे छे. आ दोष लागवाथी अविधिनुं विधान, अविधि-विधानथी मिथ्यात्व, मिथ्यात्वथी चारित्रनी विराधना अने चारित्रनी विराधनाथी दीर्धसंसारित्यनी प्राप्ति थाय छे. एथी आज्ञाभंगनुं गुरूतर प्रायश्चित्त लागे छे, 165माध्यमा प्रयुं - 'अवराहे त्या समस्त चारित्र भगवाननी आज्ञामां ज रहेलुं छे. भगवाननी आज्ञाने भंग थवाथी मूळगुण उत्तरगुण आदि बधुं नष्ट थई जाय छे. तेथी आज्ञा Page #117 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 मुखवस्तिकाविचारः वेति भावः । तस्मात्-मुखोपरि मुखवत्रिकावन्धनं सकलजैनागमप्रतिपायमिति सिद्धम् । एवं च भगवतीमूने 'सुहुमकायं अणिज्जूहित्ताणं' इति वाक्यस्य सूक्ष्मकार्य-मुखवत्रिकाम् 'अणिज्जू हित्ताऽअपोह्य परित्यज्य अवद्ध्वेत्यर्थों योध्या, एवमन्यत्राऽप्यूहनीयम् । ___यतु-आचारागसूत्रे उच्छ्वासादिकाले मुखपिधानोपदेशेन मुखवत्रिका करेणैव धारणीया न तु दोरकेणेति तत्तत्समये एव मुखवस्त्रिकया घ्राणमुखादि-पिधान विधेयमिति च प्रतीयते, दोरकावलम्वेन मुखवस्त्रिकायाः सदा धारणीयत्वे तु पुनर्मुखपिधानोपदेशो व्यर्थः स्यादिति बदन्ति तदज्ञानमूलम् । आचारागआज्ञाभंगमें गुम्तर प्रायश्चित्त देना युक्त ही है । इसलिये यह सिद्ध हुआ कि मुख पर मुखवस्त्रिका बांधना सब जैनशास्त्रों में प्रतिपादन किया गया है। इस प्रकार भगवती-सत्रके 'सुहुमकायं अणिहिताणं' चाक्यका अर्थ यह समझना चाहिये कि 'मुखवत्रिकाका त्याग करके अर्थात् नं यांध क्र्के|' ऐसा सब जगह समझना चाहिए। . __.. प्रश्न-आचारागसूत्र में उच्वास आदि लेते समय मुख ढंकने का उपदेश दिया है । इससे यह प्रतीत होता है कि मुखवस्त्रिका हाथमें ही रखनी चाहिए डोरेसे नहीं bA~dhanI चाहिए, अमुक-अमुक समय पर ही जय उच्छास आदि आवे तय ही नाक था मुख ढंक लेना चाहिए। डोरेसे मुखवस्त्रिका धारण करना उचित हो तो पुनः मुख ढंकनेका उपदेश 'व्यर्थ हो जाय्गा। भंगमां गुरुतर प्रायश्चित्त आवे छे. ए रीते सिद्ध थयुं के मुख पर मुखवस्त्रिका बांधवी एवुं बधां जैनशास्त्रोमां प्रतिपादन करेलुं छे. एटला भाटे सशक्ती-सूत्रना 'मुहुमकायं अणिजहिताणं' से वायनी मथ मेम समस्या 'जोईए के "मुखवस्त्रिकाने त्याग करीने अर्थात् न बांधीने." एज प्रमाणे गधा यामे सभा.. प्रश्न-आचारांग-सूत्रमां उच्छवास आदि लेती वखते मुख ढांकवाने उपदेश आपे छे. एथी एम प्रतीत थाय छे के मुखवस्त्रिका हाथमां ज राखवी जोईए, देराथी बांधवी जोईए नहि. अमुक अमुक समये ज ज्यारे उच्छवास आदि आवे त्यारे ज नाक या मुख ढांकी लेवुं जोईए; दोराथी मुखवस्त्रिका 'धारण करवी उचित होय ते पछी पुनः मुख ढांकवाने उपदेश व्यर्थ थई जशे. Page #118 -------------------------------------------------------------------------- ________________ 34 - - * श्रीदनकालिको किञ्च विधिमपाग्रन्थे चारित्रातिचारमायश्रिताधिकारे मुखवलिकामन्तरेण भापणनिषेधः प्रतिपादितः । किञ्च पूर्वोक्तदिशा पट्कायविराधकस्य तद्विराधनावर्जनपरकमगवदाशामा दोपप्रसङ्गः । तथा च सति अविधिविधान, ततो मिथ्यावं, तस्माचारित्रविराधना, ततध दीघसंसारित्वं प्रपद्येत, अत एवाऽऽसामगकगुरुतरमायश्चित्तं प्रदशितम् । उक्तं हि वृहत्कल्पभाप्ये" अवराहे लहुगयरो, आणाभंगंमि गुरुतरो किह्न्नु। आणाए चिय चरणं, तभंगे कि न भग्गं तु ? ॥ 1 ॥ " इति। सर्वमेव चारित्रं भगवदाज्ञायामेव व्यवस्थितम् , अतस्तो मूलोतरगुणादिक वस्तु किं न भग्नम् ? अपि तु सर्वमपि भग्नमिति हेतोस्तत्र गुरुतरप्रायश्चित्तं युक्तमे फिर 'विधिप्रपा' नामके ग्रन्थमें भी चारित्रके अतिचारोंका प्रायश्चित्त कहते समय मुखवस्त्रिकाके विना योलनेका स्पष्ट निषेध किया गया है। तथा-पूर्वोक्त रीतिसे पटकायकी विराधना करनेवालेको भगवानकी "पटकायकी विराधनाका त्याग करना" इस आज्ञाके भंग करनेका दाष लगता है। यह दोप लगनेसे अविधिका विधान, अविधिका विधान करनेसे मिथ्यात्व, मिथ्यात्वसे चारित्रकी विराधनाऔर चारित्रकी विरा धनासे दीर्घसंसारित्वकी प्राप्ति होती है । इसीसे आज्ञाभंगका गुरुतर प्रायश्चित्त लगता है। वृहत्कल्पभाप्यमें कहा है-"अवराहे" इत्यादि, समस्त चारित्र भगवानकी आज्ञामें ही है। भगवानकी आज्ञाका भंग होने पर मूलगुण उत्तरगुण आदि सभी नष्ट हो जाते हैं । अतः वली विधिप्रपा' नामना ग्रन्थमां पण चारित्रनां अतिचारनी शुद्धिमां प्रकरणमां मुखवस्त्रिका वगर बेलवाने निषेध कर्युं छे! - तथा-पूर्वोक्त रीतिथी षट्यायनी विराधना करनारने भगवाननी पायानी विराधनानो त्याग करे" आ आज्ञाने भ ग करवाने देष लागे छे आ दोष लागे वाथी अविधिनुं विधान, अविधि-विधानथी मिथ्यात्व, मिथ्यात्वथी चारित्रनी विराधना अने चारित्रनी विराधनाथी दीर्घ संसारित्यनी प्राप्ति थाय छे एथी आज्ञाभागनुं गुरूतर प्रायश्चित्त लागे छे 485माध्यमा 4धु छ- 'अपराहे' या. समस्त चारित्र भगवाननी आज्ञामां ज रहेलुं छे भगवाननी आज्ञाने भंग थवाथी मूळगुण उत्तरगुण आदि बधुं नष्ट थई जाय छे. तेथी आज्ञा Page #119 -------------------------------------------------------------------------- ________________ अध्ययन 1 गां. 1 मुखवस्त्रिकाविचारः वेति भावः । तस्मात् - मुखोपरि मुखवत्रिकाबन्धनं संकलजैनागमप्रतिपाद्यमिति सिद्धम् । एवं च भगवतीमूत्रे 'सुहुमकायं अणिज्जूहित्ताणं' इति वाक्यस्य सूक्ष्मकार्य=मुखवस्त्रिकाम् 'अणिज्जू हित्ता ' = अपोद्य परित्यज्य = अवद्ध्वेत्यर्थो वोध्यः, एवमन्यत्राऽप्यूहनीयम् । य - आचाराङ्गसूत्रे उच्छ्वासादिकाले मुखपिधानोपदेशेन मुखवत्रिका करेणैव धारणीया न तु दोरकेणेति तत्तत्समये एव मुखवत्रिकया घ्राणमुखादि- पिधानं विधेयमिति च प्रतीयते, दोरकावलम्बेन मुखवस्त्रिकायाः सदा धारणीयत्वे तु पुनर्मुखपिधानोपदेशो व्यर्थः स्यादिति वदन्ति तदज्ञानमूलम् । आचाराङ्ग .35 आज्ञाभंग में गुरुतर प्रायश्चित्त देना युक्त ही है । इसलिये यह सिद्ध हुआ कि मुख पर मुखत्रिका बांधना सय जैनशास्त्रों में प्रतिपादन किया गया है। इस प्रकार भगवती सूत्रके 'सुमकार्य अणिजूहित्ताणं' वाक्यका "अर्थ यह समझना चाहिये कि ' मुखवत्रिकाका त्याग करके अर्थात् नं - बांध करके । ' ऐसा सब जगह समझना चाहिए । प्रश्न- आचाराङ्गसूत्रमें उच्छ्वास आदि लेते समय मुख ढकने का उपदेश दिया है । इससे यह प्रतीत होता है कि मुखवस्त्रिका हाथमें ही रखनी चाहिए डोरेसे नहीं bA~dhanI चाहिए, अमुक-अमुक समय पर ही जब उच्छ्रास आदि आवे तब ही नाक या मुख Dha~ka लेना चाहिए। डोरेसे मुखवस्त्रिका धारण करना उचित हो तो पुनः मुख ढंकनेका उपदेश 'व्यर्थ हो जायगा । " भगमां गुरुतर प्रायश्चित्त आवे छे. ए रीते सिद्ध थयुं के मुख पर मुखस्त्रिका बांधवी एवुं बधां जैनशास्त्रोमां प्रतिपादन करेलु छे. एटला भाटे भगवती सूत्रा 'मुहुमकार्य अणिज्जू हित्ताणं' मे वाउयनो अर्थ शेभ समन्व * जोइए के ' मुखवश्रिकाने त्याग करीने अर्थात् न खांधीने ऽएज प्रमाणे ऽगंधी या सभवु. प्रश्न-आचारांग-सूत्रमां उच्छ्वास आदि लेती वखते मुख ढांकवाने उपदेश आप्या छे, एथी एम प्रतीत थाय छे के मुखवस्त्रिका हाथमां ज राखवी जोईए, दोराथी बांधवी जोइए नहि. अमुक अमुक समये ज ज्यारे उच्छ्वास आदि आवे त्यारे ज नाक या मुख ढांकी लेवुं जोईए; दाराथी मुखवचिंका - धारण करवी उचित हाय ते पछी पुनः सुख ढांकवाना उपदेश न्य थै .जशे. Page #120 -------------------------------------------------------------------------- ________________ - - * श्रीवभवेकालिकमले किञ्च विधिमपानन्थे चारित्रातिचारमायभित्ताधिकारे मुखवलिकामन्तरेण भापणनिषेधः प्रतिपादितः । किञ्च पूर्वोक्तदिशा पट्कायविराधकस्य तद्विराधनाव नपरकमगवदाशामा दोपप्रसङ्गः । तथा च सति अविधिविधान, ततो मिथ्यात्वं, तस्माधारित्रविराधना, ततध दीर्घसंसारित्वं प्रपद्येत, अत एवाऽऽशाभगकर्जुश्रुतरमायश्चित्तं प्रदर्शितम् । उक्तं हि vRhatkalpabhApye"avarAhe लहुगयरो, आणाभंगमि गुमतरो किरणु । आणाए चिय चरणं, तभंगे कि न भग्गं तु ? ॥ 1 ॥ " इति। सर्वमेव चारित्रं भगवदाज्ञायामेव व्यवस्थितम् , अतस्तद्भो मृलोतरगुणादिक वस्तु किं न भनम् 1 अपि तु सर्वमपि भन्ममिति हेतोस्तत्र गुरुतरमायश्रित्तं युक्तमे फिर 'विधिप्रपा' नामके अन्धमें भी चारित्रके अतिचारोंका प्रायश्चित्त कहते समय मुखयस्त्रिकाके विना योलनेका स्पष्ट निषेध किया गया है। ... तथा-पूर्वोक्त रीतिसे पट्कायकी विराधना करनेवालेको भगवानकी "पट्कायकी विराधनाका त्याग करना" इस आज्ञाके भंग करनेका दाष लगता है। यह दोप लगनेसे अविधिका विधान, अविधिका विधान करनेसे मिथ्यात्व, मिथ्यात्वसे चारित्रकी विराधनाऔर चारित्रकीविरा धनासे दीर्घसंसारित्वकी प्राप्ति होती है। इसीसे आज्ञाभंगका गुरुतर प्रायश्चित्त लगता है। वृहत्कल्पभाष्यमें कहा है-"अवराहे" इत्यादि, समस्त चारित्र भगवानकी आज्ञामें ही है। भगवानकी आज्ञाका भंग होने पर मूलगुण उत्तरगुण आदि सभी नष्ट हो जाते हैं । अतः वली विधिप्रपा नामना ग्रन्थमां पण चारित्रनां अतिचारनी शुद्धिना प्रकरणमां मुखवस्त्रिका वगर बलवाने निषेध कर्युं छे ! तथा-पूर्वोक्त रीतिथी पकायनी विराधना करनारने भगवाननी "षट्रकनी विराधनाने त्याग करे " आ आज्ञाने भंग करवाने दोष लागे छे. आ दोष लाग वाथी अविधिनुं विधान, अविधि-विधानथी मिथ्यात्व, मिथ्यात्वथी चारित्रनी विराधना अने चारित्रनी विराधनाथी दीर्घ संसारित्यनी प्राप्ति थाय छे एथी आज्ञाभंगनुं गुरूतर प्रायश्चित्त लागे छे. 17465माध्यमा घुछ- 'अपराहे त्या. समस्त चरित्र भगवाननी आज्ञामां ज रहेलुं छे. भगवाननी आज्ञाने भंग थवाथी मूळगुण उत्तरगुण आदि बधुं नष्ट थई जाय छे. तेथी आज्ञा Page #121 -------------------------------------------------------------------------- ________________ अध्ययन 1 गां. 1 मुखवखिकाविचारः वेति भावः । तस्मात् मुखोपरि मुखबखिकाबन्धनं सकलजैनागमप्रतिपाद्यमिति सिद्धम् । एवं च भगवतीमूत्रे 'सुहुमकार्य अणिज्जूद्दित्ताणं' इति वाक्यस्य सूक्ष्मकार्य= मुखवस्त्रिकाम् 'अणिज्जू हित्ता' =अपोद्य परित्यज्य = अवध्वेत्यर्थो वोध्यः, एवमन्यत्राऽप्यूहनीयम् । यचु - आचाराङ्गसूत्रे उच्छ्वासादिकाले मुखपिधानोपदेशेन मुखवत्रिका करेणैव धारणीया न तु दोरकेणेति तत्तत्समये एव मुखवत्रिकया घ्राणमुखादि- पिधानं विधेयमिति च प्रतीयते, दोरकावलम्बेन मुखवत्रिकायाः सदा धारणीयत्वे तु पुनर्मुखपिधानोपदेशो व्यर्थः स्यादिति वदन्ति तदज्ञानमूलम् । आचाराङ्ग .35 आज्ञाभंग में गुरुतर प्रायश्चित्त देना युक्त ही है । इसलिये यह सिद्ध हुआ कि मुख पर मुखका बांधना सय जैनशास्त्रों में प्रतिपादन किया गया है। इस प्रकार भगवती-सूत्रके 'सुहमका अणिजूहित्ताणं' वाक्यका "अर्थ यह समझना चाहिये कि 'मुखवखिकाका त्याग करके अर्थात् नं ..बांध करके । ' ऐसा सब जगह समझना चाहिए । प्रश्न- आचाराङ्गसूत्रमें उच्छास आदि लेते समय सुख Dha~kane का उपदेश दिया है। इससे यह प्रतीत होता है कि मुख्यस्त्रिका हाथमें ही रखनी चाहिए डोरेसे नहीं bA~dhanI चाहिए, अमुक-अमुक समय पर ही जब उच्छ्रास आदि आवे तब ही नाक या मुख Dha~ka लेना चाहिए। डोरे से मुखस्त्रिका धारण करना उचित हो तो पुनः मुख ढकनेका उपदेश 'व्यर्थ हो जायगा । भगमां गुरुतर प्रायश्चित्त आवे छे. ए रीते सिद्ध थयुं के मुख पर मुखवस्त्रिका मांधवी एवुं अधां जैनशास्त्रोमां प्रतिपादन करेलुं छे. एटला भाटे भगवती-सूत्रना 'मुहुमकार्य अणिजूहित्ताणं' से वाक्यो अर्थ शुभ समन्व जोइए के ' मुखवग्निकाना त्याग करीने अर्थात् न खांधीने, मेज प्रमाणे गधी ग्यामे समन्युं. > प्रश्न-आचारांग-सूत्रमां उच्छ्वास स्मादि उपदेश आप्या छे. एथी एम प्रतीत थाय छे के जोइए, दोराथी बांधवी एइए नहि. अमुक अमुक आदि आवे त्यारे ज नाक चा मुख ढांकी लेवुं जोइए; दोराथी मुखर्वाएका * धारण करवी उचित हाय ते पछी पुनः मुखढांकवाना उपदेश न्य थई जशे. लेती वखते मुख ढांकवाना मुखवस्त्रिका हाथमां ज राखवी समये ज ज्यारे ` उच्छ्वास Page #122 -------------------------------------------------------------------------- ________________ - .. श्रीदशकालिको किञ्च विधिमपानन्ये चारित्रातिचारमायभित्ताधिकारे मुखवत्रिकामन्तरेण भाषणनिपेधः मतिपादितः । किञ्च पूर्वोक्तदिशा पट्कायपिराधकस्य तद्विराधनावर्ननपरकभगवदाशामा doppshH। तथा च सति अविधिविधान, ततो मिथ्यावं, तस्माचारित्रविराधना, ववश्व दीघसंसारित प्रपद्येत, अत एवाऽऽज्ञामनकरीगुरुवरमायबित्तं प्रदर्शितम् । उक्तं हि vRhatkalpamApye"avarAhe लगयरो, आणाभंगंमि गुमतरो किरणु । आणाए चिय चरणं, तम्भंगे किं न भग्गं तु? ॥ 1 ॥ " इति। सर्वमेव चारित्रं भगवदामायामेव व्यवस्थितम् , अतस्तदो मूलोत्तरगुणा वस्तु किं न भग्नम् 1 अपि तु सर्वमपि भममिति हेतोस्तत्र गुरुतरमायश्रित्तं र फिर 'विधिप्रपा' नामके ग्रन्थमें भी चारित्रके अति प्रायश्चित्त कहते समय मुखवस्त्रिकाके विना घोलनेका स्पष्ट नि गया है। तथा-पूर्वोक्त रीतिसे पटकायकी विराधना करनेवालेको "पटकायकी विराधनाका त्याग करना" इस आज्ञाके भंग लगता है। यह दोप लगनेसे अविधिका विधान, अवि करनेसे मिथ्यात्व, मिथ्यात्वसे चारित्रकी विराधना और धनासे दीर्घसंसारित्वकी प्राप्ति होती है । इसीसे A. प्रायश्चित्त लगता है। बृहत्कल्पभाष्यमें कहा है-"अवराहे" इत्यादि समस्त चारित्र भगवानकी आज्ञामें ही है। भंग होने पर मूलगुण उत्तरगुण आदि सभी पक्षी विधिया' नामना अन्यमा 5 . प्रकरणमां मुखवस्त्रिका वगर बलवानो निषेध कर्म था-पूर्वोक्त रीतिथी षयनी विरा विराधनाने त्याग करे" आ आज्ञाने भ वाथी अविधि विधान, अविधि-विधानथी अने चारित्रनी विराधनाथी दीर्धसंसार गुरूतर प्रायश्चित्त लागे छे. बृहत्क5भाष्यमां कह्युं छे- " समस्त चारित्र भगवाननी आ भंग थवाथी मूळगुण उत्तरगुण Adi che Page #123 -------------------------------------------------------------------------- ________________ adhyayana 1 gA. 1 मुखवस्त्रिकाविचारः सादियतनाया अनुपपत्तेः । - अनेन सूत्रेण 'उच्छ्वासादिकाले आस्यकपोपकपरिपिधानं पाणिना विधेय मिति बोधयतो भगवतस्तात्पर्य मुखवत्रिकया पिधाने कल्पयन्तः पण्डिताभिमानिन एवमनुयोक्तव्याः-'पाणि' शब्दस्य मुखवस्विकारूपोऽर्थः किं वाच्यो लक्ष्यो व्यङ्गयो वा ? / नायः, अभिधाशक्तिग्राहकव्याकरणकोशादिभिरुक्तार्थालाभात् , 'पञ्चशाखः शयः पाणि'-रित्यमरकोशव्याख्यायां पञ्च शाखा इवागुलयोऽस्येति 'पञ्चशाखा, शेतेऽस्मिन् सर्वमिति शयः, ('पुसि' 3321211) घः' पणायमुख ढंक लेनेपर भी नाकसे निकलनेवाले उच्छास आदिकी यतना नहीं हो स्क्ती। / इस सूत्रसे ऽउच्छ्वास लेते समय आस्यक और पोपक (मलद्वार)को हाथसे ढंक लेना चाहिए,' ऐसा. भगवान् यताते हैं, फिरभी नामधारी पंडित 'मुखवस्त्रिकासे ढंकना चाहिए' ऐसा अर्थ निकालते हैं । उनसे हम पूछते हैं कि तुम हाथका अर्थ मुखवत्रिका करते हो सो वह अर्थ वाच्य है, या लक्ष्य है या व्यङ्गय है । पहला पक्ष तो ठीक नहीं है, क्योंकि अमिधा शक्तिके ग्राहक व्याकरण कोश आदिकोंमें यह अर्थ नहीं मिल्ता। अमरकोशमें हाथके तीन नाम दिये हैं-(1) पञ्चशाख (2) शय और (3) पाणि । व्याख्यामें बताया है कि शाखा जैसी pA~ca अंगुलिया~ होती हैं इसलिए इसे पञ्चशाख कहते हैं। उसमें सब वस्तुए~ सोती (रखी जाती) हैं इसलिए शय कहते हैं। उससे सब लेनदेन लेवा छतां पण नाकथी नीकळनार उद्घास आदिनी यतना थई शकती नथी. - आ सूत्रथी उच्छवास लेती वखते आस्यक अने पिषक (मलदार) ने हाथथी ढांकी लेवुं जोईए एम भगवान् बतावे छे; छतां पण नामधारी पंडित मुखवस्त्रिकाथी ढांकवुं जोईए ए अर्थ काढे छे. एमने अमे पूछीए छीए के तमे हाथनो अर्थ मुखवस्त्रि करे छे, ते ए अर्थ वाच छे, या लक्ष्य छे के व्यंग्य छे? पहेलो पक्ष ते बराबर नथी कारण के अभिधा शक्तिना ग्राहक व्याकरणे केश आदिमां ए अर्थ नथी मळतुं. अमरकेशमां हाथनां तय नाम मान्य छे. (1) यशाम, (2) शय मन (3) पाणि. व्यायामा बताव्युं छे के शाखा जेवी पांच आंगळीओ होय छे तेथी तेने "पंचशाख" 49 छे. सभी मधा वस्तुमा सूमे (रामपामा भावे) तथा ते ऽशय" Page #124 -------------------------------------------------------------------------- ________________ श्रीदशवेकालिकसूत्रे 36 सूत्रपाठी हि तावदेवं विद्यते 1 " से भिक्खू वा 2 उस्सासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे चा जंभाप्रमाणे वा उद्योए वा वायनिसग्गं वा करेमाणे पुण्यामेव आसयं वा पोसयं वा पाणिणा परिपेहिप्ता तओ संजयामेव ऊससिज चा जाव चायनिसगं वा करेज्जा" (सूत्र 109) इति । chAyA"sa भिक्षुर्वा2 उच्छ्वसन् वा, निःश्वसन् वा, कासमानः (कासं कुर्वन्) वा, क्षुवन् (क्षुतं कुर्वन्) वा, जृम्भमाणो वा, उहिरन् वा, ((अधिष्ठानेन) वातनिसर्गे वा कुन पूर्वमेव आस्यकं वा पोषकं वा पाणिना परिविधाय ततः संयत - एत्र उच्छ्वसेद् वा यावद् वातनिसर्गे वा कुर्यात्." इति संस्कृतम् । - अत्र "आसयं" इति लक्षणाटच्या घाणस्यापि बोधकम्, "उस्सास माणे वा नीसासमाणे वा छीयमाणे चा" इति पदानि लक्षणायां तात्पर्यग्राहकाणि । 'आसयं' इत्यस्य मुखमात्रपरत्वे तु पाणिना तत्परिविधानेऽपि घाणजन्योच्छ्रवा उत्तर-ऐसा प्रश्न करना अज्ञानता है। आचाराङ्ग सूत्रका पाठ ऐसा है" भिक्षु श्वासोच्छ्रास लेते समय, खांसते समय, छींकते समय, जंभाते समय, डकारते समय तथा अधोवायुका त्याग करते समय, पहले मुख अथवा मलद्वारको हाथसे Dha~kakara फिर यतनापूर्वक श्वास लेवे यावत् अधोवायुका त्याग करे " / यहा~ 'आस' (मुख) पद लक्षणाके द्वारा घाणकाभी बोधक है। 'उस्सासमाणे वा निस्सासमाणे वा छीयमाणे वा' ये पद लक्षणामे तात्पर्यके ग्राही हैं । 'आस' पदसे केवल मुखका अर्थ लिया जाय तो हाथसे उत्तर-एवा प्रश्न करवा अज्ञानता छे. आचारांग-सूत्रने पाठे एवे छे " भिक्षु पासा श्र्वास लेती वखते, उधरस खाती वखते, छींकती वखते, गासुं खाती वखते, ओडकार खाती वखते तथा अधेवायुना त्याग करती वखते, पहेलां सुख अथवा मळद्वारने हाथथी ढांकीने पछी चतनापूर्वक श्वास ले चावता अधेवायुना त्याग करे." सही 'आस' (भुभ ) शब्द लक्षणुआद्वारा घ्राणुना पण आधक छे. ' उस्सासमाणे वा निस्सासमाणे वा छीयमाणे वा' मे हो लक्षणाभां तात्यर्यनां ग्राही छे. बलवं शब्दथी केवळ सुखने अथ लेवामां आवे तेआ हाथथी मुख ढांकी Page #125 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 मुखवस्त्रिकाविचारः सादियतनाया अनुपपत्तेः । - अनेन सूत्रेण 'उच्छ्वासादिकाले आस्यकपोपकपरिपिघानं पाणिना विधेय' मिति बोधयतो भगवतस्तात्पर्य मुखवस्त्रिकया पिधाने कल्पयन्तः पण्डितामिमानिन 'एवमनुयोक्तव्याः-'पाणि' शब्दस्य मुखबस्विकारूपोऽर्थः किं वाच्यो लक्ष्यो व्यङ्गयो वा? / नायः, अभिधाशक्तिग्राहकव्याकरणकोशादिमिरुक्तार्यालामात् , 'पञ्चशाखः शयः पाणि'-रित्यमरकोशव्याख्यायां पञ्च शाखा इबागुलयोऽस्येति पञ्चशाखा, शेतेऽस्मिन् सर्वमिति शयः, ('पुंसि' 2321211) घः' पणायमुख ढंक लेनेपर भी नाकसे निकलनेवाले उच्छास आदिकी यातना नहीं हो स्क्ती। . इस सूत्रसे ऽउच्वास लेते समय आस्यक और पोपक (मलदार)को हाथसे ढंक लेना चाहिए,' ऐसा भगवान बताते हैं, फिरभी नामधारी पंडित 'मुखवस्त्रिकासे ढंकना चाहिए' ऐसा अर्थ निकालते हैं। उनसे हम पूछते हैं कि तुम हाथका अर्थ मुखपत्रिका करते हो सो वह अर्थ वाच्य है, या लक्ष्य है या व्यङ्गय है ? / पहला पक्ष तो ठीक नहीं है, क्योंकि अमिधा शक्तिके ग्राहक व्याकरण कोश आदिकोंमें यह अर्थ नहीं मिल्ता। अमरकोशमें हाथके तीन नाम दिये हैं-(1) पञ्चशांख (2) शय और (3) पाणि । व्याख्यामें बताया है कि शाखा जैसी pA~ca अंगुलिया~ होती हैं इसलिए इसे पञ्चशाख कहते हैं। उसमें सब वस्तुए~ सोती (रखी जाती) हैं इसलिए शय कहते हैं। उससे सब लेनदेन लेवा छतां पण नाकथी नीकळनार उश्वास आदिनी यतना थई शकती नथी. * आ सूत्रथी उच्छवास लेती वखते आस्थक अने पिषक (मलदार) ने होथथी ढांकी लेवुं जोईए एम भगवान बतावे छे; छतां पण नामधारी पंडित सुखस्टिकाथी ढांकवुं जोईए ए अर्थ काढे छे. एमने अमे पूछीए छीए के तमे हाथने artha mukhavazvika kare che, te e artha vacce che, yA लक्ष्य छे के व्यंग्य छे? पहेले पक्ष ते बराबर नथी कारण के अभिधा शक्तिना ग्राहक व्याकरण केश आदिमां ए अर्थ नथी मळतो. अमरकोशमां हाथनां त्रण नाम माया छे. (1) पयशाम, (2) शय मन (3) पायि. व्यायामा बताव्युं छे के आ जेवी पांच आंगळीओ हेय छे तेथी तेने "पंचशाख" कहे छे. एमां बधी वस्तुओ सूए (शखवामां आवे) छे तेथी तेने "शय' Page #126 -------------------------------------------------------------------------- ________________ श्रीदनवैकालिको न्त्यनेनेति पाणिः 'पण व्यवहारे स्तुती च' इत्यस्मा 'अशिपणाप्योगडायलको च' (u0 4.133) इतीं , 'आयप्रत्ययस्य लुक चे-ति व्यु. स्पादनेन तत्र करवाचकत्वस्यैव लाभाच । नापि द्वितीयः, मुख्यार्थकरकरणकपिधानतात्पर्यस्य निर्वाधेन तात्पर्यानुपपतिरूपलक्षणावीजस्याभावात् । / नापि तृतीयः, मुख्यातिआत्पर्यकत्वेनैवककरण पायुपिधानस्यापरकरेप मुखघ्राणपिधानस्य चोपपत्या व्यद्गायार्थ मुखरस्त्रिकातात्पर्यकत्वकल्पनाया अनावश्यकत्वात् , अनौचित्याच । वायुनिसर्गानन्तरं क्षुते जायमाने पायुनिर्गतवायुआदि व्यवहार होते हैं अतः उसे पाणि कहते है। "अशिपणाय्यो रुस यलुकौच" (u044133) इस सूत्रसे 'इण' होताहै और 'आय' प्रत्ययका लुक होता है । ऐसी व्युत्पत्ति करनेसे 'kara'kA वाचक ही होता है। दूसरा भी पक्ष (लक्ष्य अर्थ मानना) ठीक नहीं है । लक्ष्य अर्थ वहां माना जाता है जहा~ मुख्य (शान्दिक) अर्थ लेने में किसी प्रकारकी बाधा आती हो । यहा~ पर 'हायसे ढंक कर ऐसा अर्थ करने में कोई बाधा नहीं आती, इसलिए लक्षणा नहीं हो सकती, अतः यह लक्ष्यार्थभी नहीं है। तीसरा (व्यङ्गय अर्थ मानना) भी पक्ष बाधित है। जय प्रधान अर्थ लेनेसे एक हाथसे मलदार ढंकना और दूसरे हाथसे नाक-मुखका ढंकना युक्त है तो व्यगय अर्थ (मुखवस्त्रिकाके तात्पर्यकी कल्पना करना) अना वश्यक और अनुचित है। अघोवायु निकलते ही किसीको छोंक आन कहे छे. ते वडे बधे लेणदेण वगेरेने वहेवार थाय छे तेथी एने "पाणि" कहे छे अशिपणाप्यो रुडायलमौ च (u04|133) मे सूत्रयी इण थाय छ । ' मा प्रत्ययने सु थाय छे. एवी व्युत्पत्ति करवाथी घर ने वाचक ज बने छे बीजो पक्ष पण ( लक्ष्य अर्थ मानवे ) बराबर नथी लय अर्थ मानवामां आवे छे के ज्यां मुख्य (शाब्दिक) अर्थ लेवामां कई बाधा आवे. अहीं "हाथथी ढांकीने ' ए अर्थ करवामां के बधा अ नथी, तेथी लक्षण थई शकती नथी, एटले ए लक्ष्य अर्थ पण नथी. - त्रीजो पक्ष ( व्यग्य अर्थ मान) पण बाधित छे. ज्यारे प्रधान अय लेवाथी एक हाथथी मळद्वार ढांकवुं अने बीजा हाथे नाक- मुखने 4 चत छे ते व्यंग्याथे ( मुख वस्त्रिकाने तात्पर्यनी कल्पना करी छे अने अनुचित छे. अधीवायु नीकळती वखते ज केईने छींक आवता हशे ते Page #127 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा, 1 मुखवसिकाविचारः संध्या मुखवत्रिकया मुखघ्राणपिधानस्यानौचित्पमापामरमतीतमेव । पाणिशब्देऽजहल्लक्षणात्ति स्वीकृत्य 'पाणिस्थितमुखवखिकये त्यर्थकल्पनेऽपि नोक्तानौचित्यदोपनिस्तारः । अपिच-आस्यक-पोपकैतदुभयपरिपिधाने पाणिनेत्येकमेव साधनमुक्तं, तत्र पाणिस्थितमुखवत्रिकयेत्यर्थाङ्गीकारे दीर्घोच्छ्वासादीनामघोषायुनिसर्गस्य च योगपद्ये सति कयमेकयैव पाणिस्थितया मुखवत्रिकया युगपदेव घ्राणं मुखं पायुश्चाऽऽवरीतुं शक्यत इति "पाणिणा परिपेहित्ता" इति भगवद्वाक्यस्यानुपपत्तिआनच 'एकपाणिस्थितया मुखवत्रिकयाऽऽस्यकम् , अपरपालगे तो उसी अधोवायुवासित मुखवत्रिकासे 'मुख' और नाक मूंदना बिलकुल अनुचित है और इस अनौचित्यको हरेक समझ सकता है। यदि 'पाणि' शब्दमें अजहल्लक्षणा वृत्ति मानकर 'पाणि' (हाथ) से पाणिमें स्थित मुखवस्त्रिका अर्थ लोगे तो भी अनौचित्य दोष नहीं हट स्क्ता। दूसरी यात यह है कि मुख और मलदार ढंकनेका पाणिरूप एक ही साधन बताया है। यदि इसका अर्थ मुखवस्त्रिका किया जाये तो जब एक ही साथ अधोवायु और दीर्घ उच्छ्वास आवेगा तब एक ही मुखवत्रिका मलद्वार पर लगाई जावेगी या मुंहपर ? और यदि साथ ही छौंक भी आयगी तो वहीं नाकमें कैसे लगाई जावेगी? क्योंकि एक मुखवस्त्रिकासे एक साथ ही सय द्वार नहीं ढोंके जा सकते । अत: 'पाणिणा परिपेहित्ता' यह भगवानका वचन.ठीक नहीं बैत्थेगा.| यदि ऐसा समाधान करना चाहो कि एक हाथकी मुंहपत्तीसे मुंह और दूसरे ए अधेवायुथी वासित सुखत्रिकाथी मुख अने नाक ढांकवां ए बिलकुल अनुचित छे. अने ए अनचित्यने सौ कई समजी शके छे. पाणि सभा ARREARN वृत्ति मानान, 'O' (82) थी - पाणिमां स्थित मुखत्रिकाने अर्थ लेशे ते पण अनौचित्य देव दूर थई शकते - नथी. बीजी वात ए छे के मुख अने मळद्वार ढांकवानुं पाणिरूप एकज साधन * बताव्युं छे. जे एने अर्थ मुखवझिका करवामां आवे ते ज्यारे एकी साथे * अधेवायु अने दीर्ध उच्छवास आवशे त्यारे एक ज मुखवझिका मळद्वार पर लगाडवामां आवशे के मुख पर? अने जे साथे ज छीक पण आवशे ते ते - नाक पर केवी रीते लगाडवामां आवशे? कारण के एक मुखवस्त्रिकाथी एक साये .या दार दी आस्त्ति नथी. तेथी 'पाणिणा परिपेहिता' माननु = वचन बराबर बंध बेसशे नहि. जे एवुं समाधान करवा ईच्छे के एक हाथनी Page #128 -------------------------------------------------------------------------- ________________ श्रीदकालिको न्त्यनेनेति पाणिः 'पण व्यवहारे स्तुती च ' त्यस्मात् 'अशिपणाय्योरडायलको च' (u04|133) इतीं , 'आयप्रत्ययस्य लुक चे'-ति व्युस्पादनेन तत्र करवाचकत्वस्यैव लाभाच । / नापि द्वितीयः, मुख्यार्थफरफरणकपिधानतात्पर्यस्य निर्वाधेन तात्पर्यानुपपत्तिरूपलक्षणायीजस्याभावात् । / नापि तृतीयः, मुख्यार्थतात्पर्यकत्वेनैवककारेण पायुपिधानस्यापरकरेग मुखघ्राणपिधानस्य चोपपत्या व्यद्गवार्थमुखयस्त्रिकातात्पर्ययत्वाल्पनाया अनावश्यकत्वात् , अनौचित्याच । वायुनिसर्गानन्तरं क्षुते जायमाने पायुनिर्गतवायुआदि व्यवहार होते है अतः उसे पाणि कहते है। "अशिपणाप्यो रुडाथलुकौच" (u04|133) इस सूत्रसे 'इण' होता है और आय' प्रत्ययका लुक होता है। ऐसी व्युत्पत्ति करनेसे 'kara'kA पाचक ही होता है। दूसरा भी पक्ष (लक्ष्य अर्थ मानना) ठीक नहीं है । लक्ष्य अर्थ वहा~ माना जाता है जहा~ मुख्य (शान्दिक) अर्थ लेनेमें किसी प्रकारकी बाधा आती हो । यहा~ पर 'हाथसे ढंक कर' ऐसा अर्थ करने में कोई याधा नहीं आती, इसलिए लक्षणा नहीं हो सकती, अतः यह लक्ष्यार्थ भी नहीं है। तीसरा (व्यङ्गय अर्थ मानना) भी पक्ष बाधित है । जय प्रधान अप लेनेसे एक हाथसे मलद्वार ढंकना और दूसरे हाथसे नाक-मुखका ढेंकना युक्त है तो व्यङ्गय अर्थ (मुखवत्रिकाके तात्पर्यकी कल्पना करना) अना घश्यक और अनुचित है। अधोवायु निकलते ही किसीको छोंक - कहे छे ते वडे बधे लेणदेण वगेरेने वहेवार थाय छे तेथी एने "पाणि" कहे छे अशिपणाय्यो रुडायलुकौ च (u04|133) मे सूत्रथी इण थाय छ भन आय प्रत्यय लुक् थाय छे मेवा व्युत्पत्ति पायी कर नो पाय: 04 भने । - बीजे पक्ष पण ( लक्षय अर्थ मान) बराबर नथी लक्ष्य अर्थ : मानवामां आवे छे के त्यां मुख्य ( शाब्दिक ) अर्थ लेवामां कई प्रका आवा आवे. अहीं "हाथथी ढांकीने ' अर्थ करवामां कई बाधा अने नथी. तेथी लक्षण थई शकती नथी, एटले ए लक्ष्य अर्थ पण नथी. - त्रीजो पक्ष ( व्यग्य अर्थ मान) पण बाधित छे लेवाथी एक हाथथी मळद्वार ढाकवुं अने बीजा हाथे नाक-मुखने छे ज्यारे प्रधान cakta che, to व्यग्याथे (मुखवस्त्रिकाना तात्पर्यनी कल्पना करवी) अनावर अने अनुचित छे. अआवायु नीकळती वखते ज केईने छींक आववा लागे Page #129 -------------------------------------------------------------------------- ________________ - 'अध्ययन 1 गा. 1 मुखवखिकाविचारः संसृष्टया मुखवत्रिकया मुखघ्राणपिधानस्यानौचित्यमापामरमतीवमेव । पाणिशब्देजहल्लक्षणाति स्वीकृत्य 'पाणिस्थितमुखवत्रिकये त्यर्थकल्पनेऽपि नोक्तानौचित्यदोपनिस्तारः । अपिच-आस्यक-पोपफइतदुभयपरिपिघाने पाणिनेत्येकमेव साधनमुक्तं, तत्र पाणिस्थितमुखवत्रिकयेत्यागीकारे दीर्घोच्छ्वासादीनामधोवायुनिसर्गस्य च योगपये सति कयमेकयैव पाणिस्थितया मुखवत्रिकया युगपदेव घाणं मुखं पायुवाऽऽवरीतुं शक्यत इति "पाणिणा परिपेहित्ता" इति भगवद्वाक्यस्यानुपपत्तिःसनच 'एकपाणिस्थितया मुखवत्रिकयाऽऽस्यकम् , अपरपालगे तो उसी अधोवायुवासित मुखवस्त्रिकासे 'मुख' और नाक मूंदना बिलकुल अनुचित है और इस अनौचित्यको हरेक समझ सकता है। यदि पाणि शब्दमें अजहल्लक्षणा वृत्ति मानकर 'पाणि (हाथ) से पाणिमें स्थित मुखवस्त्रिका अर्थ लोगे तो भी अनौचित्य दोप नहीं हट सकता । दूसरी बात यह है कि मुख और मलदार ढंकनेका पाणिरूप एक ही साधन यताया है। यदि इसका अर्थ मुखवस्त्रिका किया जावे तो जय एक ही साथ अधोवायु और दीर्घ उच्छ्वास आवेगा तप एक ही मुखवत्रिका मलद्वार पर लगाई जावेगी या मुंहपर ? और यदि साथ ही छोंक भी आयगी तो वही नाकमें कैसे लगाई जावेगी? क्योंकि एक मुखवत्रिकासे एक साथ ही सय द्वार नहीं DhA~ke जा सकते । अत: 'पाणिणा परिपेहित्ता' यह भगवानका वचन.ठीक नहीं बैत्थेगा। यदि ऐसा समाधान करना चाहो कि एक हाथकी मुंहपत्तीसे मुंह और दूसरे ए अधेवायुथी वासित मुखवझिकाथी मुख अने नाक ढांकवां ए बिलकुल अनुचित छे. अने ए अनचित्यने सो केई समजी शके छे. ने ' ' 2048i ASEAR पृत्ति भानान, ' पय् () था पाणिमां स्थित मुखवस्त्रिकानो अर्थ लेशे ते पण अनोचित्य दोष दूर थई शकते नथी. बीजी वात ए छे के मुख अने मळद्वार ढांकवानुं पाणिरूप एकज साधन बताव्युं छे. जे एने अर्थ मुखवस्त्रिका करवामां आवे ते ज्यारे एकी साथे अंधेवायु अने दीर्ध उश्वास आवशे त्यारे एक ज मुखवस्त्रिका मळद्वार पर लगाडवामां आवशे के मुख पर? अने ए साथे ज ठीक पण आवशे ते ते नाक पर केवी रीते लगाडवामां आवशे? कारण के एक मुखवस्त्रिकाथी एकी साथे गांद्वार दिः आस्र्दि नथा, तेथी 'पाणिणा परिपेहित्ता' से समपाननु वचन बराबर बंध बेसशे नहि. जे एवुं समाधान करवा ईच्छे के एक हाथनी Page #130 -------------------------------------------------------------------------- ________________ 28 श्रीकालिकमुत्रे न्त्यनेनेति पाणिः ' पण व्यवहारे स्तुतौ च' इत्यस्मात् 'अशिपणारयोग. डायलुकौ च ' ( u0 4 133 ) इतीणू, 'आयप्रत्ययस्य लुक् चे ऽति व्युस्पादनेन तत्र करवाचकत्वस्यैव लाभाच्च । नापि द्वितीयः, मुख्यार्थकरकरणकविधानतात्पर्यस्य निर्वाधेन तात्पर्यानुषपत्तिरूपलक्षणावीजस्याभावात् । नापि तृतीयः, मुख्यार्थतात्पर्यकत्वेनैवककरेण पायुपिधानस्यापरकरेग मुखप्राणपिधानस्य चोपपत्त्या व्यद्धार्थमुखयस्त्रिकातात्पर्यकत्वकल्पनाया अनावश्यकत्वात्, अनौचित्याच । वायुनिसर्गानन्तरं क्षुते जायमाने पायुनिर्गतत्रायुआदि व्यवहार होते हैं अतः उसे पाणि कहते है । "अशिपणाय्यो कडायलुकौ च" (u0 4 / 133) इस सूत्र se 'iN' होता है और 'आय' प्रत्ययका लुक होता है । ऐसी व्युत्पत्ति करनेसे 'कर' का वाचक ही होता है। दूसरा भी पक्ष (लक्ष्य अर्ध मानना) ठीक नहीं है । लक्ष्य अर्थ वहा~ माना जाता है जहा~ मुख्य (शाब्दिक अर्थ लेनेमें किसी प्रकार की बाधा 'आती हो । यहा~ पर 'हाथ से Dha~ka कर' ऐसा अर्थ करने में कोई बाधा नहीं आती, इसलिए लक्षणा नहीं हो सकती, अतः यह लक्ष्य अर्थ भी नहीं है। " > तीसरा (व्यङ्गय अर्थ मानना) भी पक्ष वाधित है। जब प्रधान अर्थ लेनेसे एक हाथसे मलद्वार Dha~kanA और दूसरे हाथसे नाक-मुखका ढकना युक्त है तो व्यङ्गय अर्थ (मुखवत्रिकाके तात्पर्यकी कल्पना करना) अनावश्यक और अनुचित है । अधोवायु निकलते ही किसीको छींक आने कहे छे. ते वडे छाधा लेणदेणु वगेरेना वहेवार थाय छे तेथी एने पाणि कहे छे. अशिपणाय्यो रुडायलुकौ च (u0 4 / 133) मे सुत्रथी इणू थाय छेने आय प्रत्ययने छु थाय छे. एवी व्युत्पत्ति करवाथी s ना वाचक ज मने छे. बीजो पक्ष पण ( लक्ष्य अर्थ मानवे ) खराखर नथी लक्ष्य अथ त्यां मानवामां आवे छे के ज्यां मुख्य ( शाब्दिक ) अ लेवामां कोई प्रकारनी आधा आवे. अहीं ' हाथथी ढांकीने ऽएवा अर्थ करवामां काई खाधा आवती नथी, तेथी लक्षणा थै शकती नथी, अटले ए लक्ष्य अर्थ पण नथी. त्रीजो पक्ष ( व्यंग्य अर्थ मानवा ) पण माधित छे ज्यारे प्रधान अ लेवाथी एक हाथथी मळद्वार ढांकवुं अने खीजा हाथे नाक-मुखने ढांकवुं युक्त छे ते व्यंग्या ( सुखसिकाना तापनी कल्पना करवी ) अनावश्यक अने अनुचित छे. अआवायु नीकळती वखते ज केईने छ फ्र-आववा Page #131 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 मुखवत्रिकाविचारः संसथ्या मुखवत्रिकया मुखध्राणपिधानस्यानौचित्यमापामरमतीतमेव । पाणिशन्देऽजहल्लक्षणाति स्वीकृत्य 'पाणिस्थितमुखवस्त्रिकये त्यर्थकल्पनेपि नोक्तानौचित्यदोपनिस्तारः । अपिच-आस्यक पोपकैतदुभयपरिपिधाने पाणिनेत्येकमेव साधनमुक्तं, तत्र पाणिस्थितमुखवत्रिकयेत्याङ्गीकारे दीर्घोच्छ्वासादीनामघोवायुनिसर्गस्य च योगपये सति कयमेकयैव पाणिस्थितया मुखवत्रिकया युगपदेव घाणं मुखं पायुधाऽऽवरीतुं शक्यत इति "पाणिणा परिपेहिता" इति म्ग्व्द्वाक्य्स्यानुप्प्त्तिः|न्च् 'एकपाणिस्थितया मुखरखिकयाऽऽस्यकम्, अपरपालगे तो उसी अधोवायुवासित मुखवस्त्रिकासे 'मुख' और नाक मूंदना बिलकुल अनुचित है और इस अनौचित्यको हरेक समझ सकता है। ___ यदि 'पाणि शब्दमें अजहल्लक्षणा वृत्ति मानकर 'पाणि' (हाथ) से पाणिमें स्थित मुखवस्त्रिका अर्थ लोगे तो भी अनौचित्य दोष नहीं हट स्क्ता। दूसरी बात यह है कि मुख और मलद्वार ढंकनेका पाणिरूप एक ही साधन बताया है। यदि इसका अर्थ मुखवस्त्रिका किया जाये तो जय एक ही साथ अधोवायु और दीर्घ उच्छ्वास आवेगा तब एक ही मुखवस्त्रिका मलद्वार पर लगाई जावेगी या mu~hapara ? और यदि साथ ही छींक भी आयगी तो वही नाकमें कैसे लगाई जावेगी? क्योंकि एक मुखवस्त्रिकासे एक साथ ही सब द्वार नहीं ढोंके जा सकते । अतः 'पाणिणा परिपेहिता' यह भगवानका वचन.ठीक नहीं बैत्थेगा.| यदि ऐसा समाधान करना चाहो कि एक हाथकी मुंहपत्तीसे मुंह और दूसरे ए अधेवायुथी वसित मुखत्रिकाथी सुख अने नाक ढांकवां ए बिलकुल अनुचित छे. अने ए अनोचित्यने सो केई समजी शके छे. नेपाथि' शमै आन्गारु वृत्ति भानीन, 'पायि (4) थी पाणिमां स्थित मुखवचिकाने अर्थ लेशे ते पण अनौचित्य देव दूर थई शकते नथी. बीजी वात ए छे के मुख अने मळद्वार ढांकवानुं पाणिरूप एकज साधन बताव्युं छे. जे एने अर्थ मुखवकिआ करवामां आवे ते ज्यारे एकी साथे अधेवायु अने दीर्ध उच्छवास आवशे त्यारे एक ज सुखत्रिका मळद्वार पर लगाडवामां आवशे के मुख पर? अने जे साथे ज छींक पणुं आवशे ते ते नाक पर केवी रीते लगाडवामां आवशे? कारण के एक मुखत्रिकाथी एकी साये गया दार इन् आस्त्ति नथी. तेथी 'पाणिणा परिपेहिता ने मनपानक् वचन बराबर बंध बेसशे नहि. जे एवुं समाधान करवा ईच्छे के एक हाथनी Page #132 -------------------------------------------------------------------------- ________________ 38 श्रीदर्शने कालिकसू न्त्यनेनेति पाणिः ' पण व्यवहारे स्तुतो च' इत्यस्मात् 'अशिपणायोरु. डायलकौ ' ( u0 4 133 ) इतीन्, 'आयप्रत्ययस्य लुक् चे ऽति घ्युस्पादनेन तत्र करवाचकत्वस्यैव लाभाच । नापि द्वितीयः, मुख्यार्थ करकरणकविधानतात्पर्यस्य निर्वाधेन तात्पर्यानुपपतिरूपलक्षणावीजस्याभावात् । नापि तृतीयः, मुख्यार्थतात्पर्यकत्वेनैवकफरेण पायुपिधानस्यापरकरेण मुखप्राणपिधानस्य चोपपत्त्या व्यद्रयार्थमुखवखिका तात्पर्यकत्वकल्पनाया अनावश्यकत्वात्, अनौचित्याच । वायुनिसर्गानन्तरं क्षुत्ते जायमाने पायुनिर्गतवायुआदि व्यवहार होते हैं अतः उसे पाणि कहते है। "अशिपणाय्यो रुडायलुको च" ( u0 4 / 133) इस सूत्र se 'iN' होता है और 'आय' प्रत्ययका लंक होता है। ऐसी व्युत्पत्ति करने से 'कर' का वाचक ही होता है। दूसरा भी पक्ष (लक्ष्य अर्ध मानना) ठीक नहीं है । लक्ष्य अर्थ वहा~ माना जाता है जहा~ मुख्य (शाब्दिक अर्थ लेनेमें किसी प्रकारकी बाधा 'आती हो । यहा~ पर 'हाथसे Dha~ka कर' ऐसा अर्थ करने में कोई बाधा नहीं आती, इसलिए लक्षणा नहीं हो सकती, अतः यह लक्ष्य अर्थ भी नहीं है। " तीसरा (व्यङ्ग्य अर्थ मानना) भी पक्ष बाधित है । जब प्रधान अर्थ लेनेसे एक हाथसे मलद्वार Dha~kanA और दूसरे हाथसे नाक-मुखका ढकना युक्त है तो व्यङ्गय अर्थ (मुखवत्रिकाके तात्पर्यकी कल्पना करना) अनावश्यक और अनुचित है। अधोवायु निकलते ही किसीको छींक आने कहे छे. ते वडे बधा लेणदेणु वगेरेना वहेवार थाय छे तेथी एने पाणि' कहे छे. अशिपणाग्यो रुडायलुकौ च (u0 4 / 133) मे सूत्रथी इणू थाय छे भने आय प्रत्ययो लुक् थाय छे. शेवी व्युत्पत्ति उरवाथी कर नो वाजने छे. खीजो पक्ष पण ( लक्ष्य अर्थ मानवे') खराखर नथी, लक्ष्य अ त्यां मानवामां आवे छे के ज्यां मुख्य ( शाब्दिक ) अर्थ लेवामां कोई प्रकारनी माधा आवे. अहीं ' हाथथी ढांकीने ऽएवा अर्थ करवामां काई डाधा आवती नथी, तेथी लक्षणा थै शकती नथी, एटले ए लक्ष्य अर्थ पण नथी. त्रीजो पक्ष ( व्यंग्य अर्थ मानवे ) पण खाधित छे. ज्यारे प्रधान अ लेवाथी एक हाथथी मळद्वार ढांकवुं अने बीजा हाथे नाक-सुखने ढांकवुं युक्त छे तेआ व्यंग्यार्थ ( मुखवकिआना तानी कल्पना करवी ) अनावश्यक ane anucita che. adheAvAyu nIkaLatI vakhate ja kAIne a t. ' Page #133 -------------------------------------------------------------------------- ________________ 'adhyayana 1 gA. 1 मुखबस्त्रिकाविचारः संमृष्टया मुखवत्रिकया मुख्घ्रान्न्पिधान्स्यानौचित्य्मापाम्र्म्तीव्मेव्। . पाणिशन्देऽजहल्लसणाइति स्वीकृत्य 'पाणिस्थितमुखवत्रिकये' त्यर्थकल्पनेऽपि नोक्तानौचित्यदोषनिस्तारः । अपिच-आस्यक-पोपतिदुभयपरिपिधाने पाणिनेत्येकमेव साधनमुक्तं, तत्र पाणिस्थितमुखवस्त्रिकयेत्यागीकारे दीर्घोच्छ्वासादीनामघोवायुनिसर्गस्य च योगपये सति कयमेकयैव पाणिस्थितया मुखवत्रिकया युगपदेव घ्राणं मुखं पायुधाऽऽवरीतुं शक्यत इति "पाणिणा परिपेहिता" इति भ्ग्व्द्वाक्य्स्यानुप्प्तिः|न्च् 'एकपाणिस्थितया मुखवत्रिकयाऽऽस्यकम् , अपरपालगे तो उसी अधोवायुवासित मुखवत्रिकासे 'मुख' और नाक मूंदना बिलकुल अनुचित है और इस अनौचित्यको हरेक समझ सकता है। यदि 'पाणि शन्दमें अजहरक्षणा वृत्ति मानकर 'पाणि' (हाथ) से पाणिमें स्थित मुखवस्त्रिका अर्थ लोगे तो भी अनौचित्य दोप नहीं हट सकता । दूसरी बात यह है कि मुख और मलद्वार ढंकनेका पाणिरूप एक ही साधन यताया है। यदि इसका अर्थ मुखवस्त्रिका किया जाये तो जप एक ही साथ अधोवायु और दीर्घ उच्छ्यास आवेगा तब एक ही मुखवत्रिका मलद्वार पर लगाई जावेगी या मुंहपर ? और यदि साथ ही छौंक भी आयगी तो वही नाकमें कैसे लगाई जावेगी? क्योंकि एक मुखवत्रिकासे एक साथ ही सव द्वार नहीं ढोंके जा सकते । अत: 'पाणिणा परिपेहित्ता' यह भगवानका वचन.ठीक नहीं बैत्थेगा। यदि ऐसा समाधान करना चाहो कि एक हाथकी mu~hapattIse मुंह और दूसरे ए अधेवायुथी वासित मुखत्रिकाथी मुख अने नाक ढांकवां ए बिलकुल अनुचित छे. अने ए अनौचित्यने सो केई समजी शके छे. ने 'पा' शभा आर्गेआ! वृत्ति भानीन, 'पाल' () था पाणिमां स्थित मुखवस्त्रिकाने अर्थ लेशो ते पण अनचित्य देव दूर थई शकते नथी. बीजी वात ए छे के मुख अने मळद्वार ढांकवानुं पाणिरूप एकज साधन बताव्युं छे. जे एने अर्थ मुखवझिका करवामां आवे ते ज्यारे एकी साथे अहेवायु अने दीर्घ उच्छवास आवशे त्यारे एक ज मुखवस्त्रिका मळद्वार पर लगाडवामां आवशे के मुख पर? अने ए साथे ज छींक पण आवशे ते ते नाक पर केवी रीते लगाडवामां आवशे? कारण के एक मुखवस्त्रिकाथी एकी साधे मां दार ढां शतै नथी. तेथी 'पाणिणा परिपेहिता' भवाननु वचन बराबर बंध बेसशे नहि. जे एवुं समाधान करवा I छे के एक हाथनी Page #134 -------------------------------------------------------------------------- ________________ मुख्यार्थतात्यायमुखयस्त्रिकाता जायमाने पायुनिया श्रीदनकालिको न्स्पनेनेति पाणिः 'पण व्यवहारे स्तुती च' इत्यस्मात् 'अशिपणाग्यो डायलको च' (u0 43133) इतीण , 'आयप्रत्ययस्य लुकचे-ति व्युस्पादनेन तत्र करयाचकत्वस्यैव लाभाच । नापि द्वितीयः, मुख्यार्थकरकरणकपिधानतात्पर्यस्य निर्वाधेन तात्पर्यानुपपत्तिरूपलक्षणायीजस्याभावात् । . . नापि तृतीयः, मुख्यार्थतात्पर्यकत्वेनैवकारेण पायुपिधानस्यापरकरेग मुखप्राणपिधानस्य चोपपत्या व्यगाथार्थमुखयस्त्रिकातात्पर्यकत्वकल्पनाया अनापश्यकत्वात् , अनौचित्याच । वायुनिसर्गानन्तरं भुते जायमाने पायुनिर्गतवायु आदि व्यवहार होते हैं अतः उसे पाणि कहते है। "अशिपणाग्यो रुडायलुकौच" (u04133) इस सूत्रसे 'इण' होता है और 'आय' प्रत्ययका लुफ होता है । ऐसी व्युत्पत्ति करनेसे 'kara'kA वाचक ही होता है। . . दूसरा भी पक्ष (लक्ष्य अर्थ मानना) ठीक नहीं है। लक्ष्य अर्थ वहा~ माना जाता है जहा~ मुख्य (शान्दिक) अर्थ लेने में किसी प्रकारकी बाधा आती होयहा~ पर "हायसे ढंक कर' ऐसा अर्थ करने में कोई बाधा नहीं आती, इसलिए लक्षणा नहीं हो सकती, अतः यह लक्ष्यार्थभी नहीं है। : तीसरा (व्यङ्गय अर्थ मानना) भी पक्ष वाधित है । जय प्रधान अर्थ लेनेसे एक हाथसे मलद्वार ढंकना और दसरे हाथसे नाक-मुखका ढेंकना युक्त है तो व्यङ्गय अर्थ (मुखवत्रिकाके तात्पर्यकी कल्पना करना) अना वश्यक और अनुचित है । अधोवायु निकलते ही किसीको छोंक आने कहे छे. ते वडे बधे लेणदेण वगेरेने वहेवार थाय छे तेथी एने "पाणि" कहे छे. अशिपणाग्यो रुडायलको च (u0 4 / 133) मे सूत्रथी इणू थाय छ भने आय प्रत्ययन लुक थाय छे. मेवा व्युत्पत्ति 32पाथी कर ना पाय 21 मत छ. बीजो पक्ष पणु ( लक्ष्य अर्थ मान) बराबर नथी. लक्ष्य अर्थ त्यां मानवामां आवे छे के ज्यां मुख्य ( शाब्दिक ) अर्थ लेवामां कोई प्रकारनी बाधा आवे. अहीं "हाथथी ढांकीने " ए अर्थे करवामां कई बाधा आवती नथी, तेथी लक्षण थई शकती नथी, एटले ए लक्ष्य अर्थ पण नथी. त्रीजो पक्ष ( व्यंग्य अर्थ मानवो ) पण बाधित छे. ज्यारे प्रधान अर्थ लेवाथी एक हाथथी मळद्वार ढांकवुं अने बीजा हाथे नाक-मुखने ढांकवुं "युक्त छे ते व्यंग्याथे ( मुखस्त्रिकाना तात्पर्यनी कल्पना करवी) अनावश्यक अने अनुचित छे. अहेवायु नीकळती वखते ज कोईने छ -आववा 8 , - Page #135 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 मुखवस्तिकाविचारः संसृष्टया मुखवत्रिकया मुखघ्राणपिधानस्यानौचित्यमापामरमतीतमेव । पाणिशब्देऽजहल्लक्षणात्ति स्वीकृत्य 'पाणिस्थितमुखवत्रिकये' त्यर्थकल्पनेऽपि नोक्तानौचित्यदोपनिस्तारः । अपिच-आस्यक-पोपकैतदुभयपरिपिधाने पाणिनेत्येकमेव साधनमुक्तं, तत्र पाणिस्थितमुखवत्रिकयेत्यर्थाङ्गीकारे दीर्घोच्छ्वासादीनामघोवायुनिसर्गस्य च योगपये सति कयमेकयैव पाणिस्थितया मुखवखिकया युगपदेव घाणं मुखं पायुश्चाऽऽवरीतुं शक्यत इति "पाणिणा परिपेहिता" इति भगवद्वाक्यस्यानुपपत्तिआनच 'एकपाणिस्थितया मुखवत्रिकयाऽऽस्यकम् , अपरपालंगे तो उसी अधोवायुवासित मुखवत्रिकासे 'मुख' और नाक मूंदना बिलकुल अनुचित है और इस अनौचित्यको हरेक समझ सकता है। यदि 'पाणि' शब्दमें अजहल्लक्षणा वृत्ति मानकर 'पाणि' (हाथ) से पाणिमें स्थित मुखवस्त्रिका अर्थ लोगे तो भी अनौचित्य दोप नहीं हट स्क्ता। दूसरी बात यह है कि मुख और मलद्वार ढंकनेका पाणिरूप एक ही साधन यताया है। यदि इसका अर्थ मुखवस्त्रिका किया जाये तो जप एक ही साथ अघोवायु और दीर्घ उच्छ्वास आवेगा तब एक ही मुखवस्त्रिका मलद्वार पर लगाई जावेगी या मुंहपर ? और यदि साथ ही छौंक भी आयगी तो वहीं नाकमें कैसे लगाई जावेगी? क्योंकि एक मुखपत्रिकासे एक साथ ही सब द्वार नहीं ढोंके जा सकते । अतः 'पाणिणा परिपेहित्ता' यह भगवान्का वचन.ठीक नहीं बैत्थेगा.| यदि ऐसा समाधान करना चाहो कि एक हाथकी मुंहपत्तीसे मुंह और दूसरे ए अधेवायुथी वासित मुखवस्त्रिकाथी मुख अने नाक ढांकवां ए बिलकुल अनुचित छे. अने ए अनोचित्यने सो कई समजी शके छे. नेपाणि' शमां ASEAN पृत्ति मानीन, 'पा' (82) था पाणिमां स्थित सुखचिकाने अर्थ लेशो ते पण अनोचिय दोष दूर थई शको नथी. बीजी वात ए छे के मुख अने मळद्वार ढांकवानुं पाणिरूप एकज साधन बताव्युं छे. जे एने अर्थ मुखवस्त्रिका करवामां आवे ते ज्यारे एकी साथे अंधेवायु अने दीर्घ उच्छवास आवशे त्यारे एक ज मुखवोइ मळद्वार पर लगाडवामां आवशे के मुख पर? अने साथे ज छींक पण आवशे ते ते नाक पर केवी रीते लगाडवामां आवशे? कारण के एक मुखत्रिकाथी एकी साधे मां दार ढइअ रै नथा. तेथी 'पाणिणा परिपेहित्ता' समपाननु वचन बराबर बंध बेसशे नहि. जे एवुं समाधान करवा ईच्छे के एक हाथनी Page #136 -------------------------------------------------------------------------- ________________ श्रीदनौकालिको न्स्यनेनेति पाणिः 'पण व्यवहारे स्तुती च' इत्यस्मात् 'अशिपणाग्योगडायलुको च' (u0 4.133 ) इतीण , 'आयप्रत्ययस्य लुक चे'-ति व्युस्पादनेन तत्र करवाचकत्वस्यैव लाभाच । / ___ नापि द्वितीयः, मुख्याकरकरणकपिधानतात्पर्यस्य निर्वाधेन तात्पर्यानुपपत्तिरूपलक्षणावीजस्याभायात् । . नापि तृतीयः, मुख्याधतात्पर्यकत्वेनेयककरण पायुपिधानस्यापरकरेण मुखघ्राणपिधानस्य चोपपत्त्या न्यद्यार्थमुखयस्त्रिकातात्पर्यकत्वकल्पनाया अनाघश्यकत्वात् , अनौचित्याच । घायुनिसर्गानन्तरं क्षुते जायमाने पायुनिर्गतवायुआदि व्यवहार होते हैं अतः उसे पाणि कहते है। "अशिपणाय्यो रुडायलुकौच" (u04|133) इस सूत्रसे 'iN' होता है और 'आय' प्रत्ययका लुक होता है । ऐसी व्युत्पत्ति करनेसे 'kara'kA वाचक ही होता है। __दूसरा भी पक्ष (लक्ष्य अर्थ मानना) ठीक नहीं है । लक्ष्य अर्थ वहा~ माना जाता है जहा~ मुख्य (शाब्दिक अर्थ लेनेमें किसी प्रकारकी बाधा आती हो । यहा~ पर 'हाथसे ढंक कर' ऐसा अर्थ करने में कोई बाधा नहीं आती, इसलिए लक्षणा नहीं हो सकती, अतः यह लक्ष्यार्थ भी नहीं है। " तीसरा (व्यङ्गय अर्थ मानना) भी पक्ष याधित है । जब प्रधान अर्थ लेनेसे एक हाथसे मलदार ढंकना और दूसरे हाथसे नाक-मुखका ढंकना युक्त है तो व्यङ्गय अर्थे (मुखवत्रिकाके तात्पर्यकी कल्पना करना) अना वश्यक और अनुचित है । अधोवायु निकलते ही किसीको छींक आने कहे छे. ते वडे बधे लेणदेण वगेरेने वहेवार थाय छे तेथी एने पाणि" कहे छे. अशिपणाय्यो रुडायलकौ च (u0 4 / 133) मे सूत्रथी iN थाय छ भने आय प्रत्ययती लुक थाय छे. सेवी व्युत्पत्ति 32वाथी कर न वाय: मने छ. बीजे पक्ष पण ( लक्ष्य अर्थ मानवे ) बराबर नथी लक्ष्म अर्थ त्यां मानवामां आवे छे के ज्यां मुख्य ( शाब्दिक ) अर्थ लेवामां कोई प्रकारनी 'बाधा आवे. अहीं "हाथथी ढांकीने ' ए अर्थ करवामां कई बाधा आवती नथी, तेथी लक्षण थई शकती नथी, एटले ए लक्ष्य अर्थ पण नथी. त्रीजो पक्ष ( व्यंग्य अर्थ मानव) पण बाधित छे. जयारे प्रधान अर्थ लेवाथी एक हाथथी मळद्वार ढांकवुं अने बीजा हाथे नाक-मुखने ढांकवुं "युक्त छे ते व्यंग्याथे (मुखवस्विकाना तात्पर्यनी कल्पना करवी ) अनावश्यक अने अनुचित छे. अधेवायु नीकळती वखते ज केईने छींक आववा लागे ते Page #137 -------------------------------------------------------------------------- ________________ अध्ययन :1 गा. 1 मुखवस्त्रिकाविचारः तापत्तिः, अन्यथा परिधानवस्त्रावृतपोपकावरणोपदेशस्य वैयर्थ्यापत्तिरित्युभयथापि न दोपनिस्तारः । तस्माव-"आसयं वा पोसयं वा पाणिणा परिपेहिता" इति भगवद्वाक्यस्य 'मुखवत्रिका करेणैव धारणीया नतु दोरकेणे'-त्यर्थकल्पनं साहसमात्रम् । मम तु सूक्ष्मव्यापिसम्पातिमवायुकायादिजीवविराधनापरिहारार्थ बद्धमुखवत्रिकस्योच्छ्वासादिकाले मुखोद्गतवायुवेगेन मुखतो दोरकावलम्बिततदपगमसम्भावनायाः सत्वेन तनिवारणाय मुखवखिकाऽऽवृतस्यापि मुखस्य पाणिना परिपिधानमावश्यकमेव । एवं परिधानवस्वाऽऽतस्यापि पोपकस्य परिपिधानं विधेयमेव, उच्छ्वासादीनां yogapa''yogapadye वा एकेन करेण घ्राणमुखपिधानम्, फिर आवरण करनेका उपदेश व्यर्थ हो जाय्गा। अतएव " आसयं वा पोसयं वा पाणिणा परिपेहिता" इस भगवद्वाक्य का यह अर्थ निकालना कि-'मुखवस्त्रिका हाथ ही में रखनी चाहिए डोरेसे मुख पर नहीं यांधना चाहिए,' ऐसी कल्पना करना साहसमात्र है। हमारे मतसे सूक्ष्म, व्यापी, संपातिम तथा वायुकाय आदि जीवोंकी विराधनासे पचनेके लिए मुखपत्रिका ba~dhI हुई होने पर भी उच्छ्वास आदिके समय मुखसे निकलने वाले वायुके वेगसे मुखवस्त्रिकाके खिसक जानेकी संभावना रहती है, इसलिए उस संभावनाको दूर करनेके वास्ते मुखवत्रिकासे आवृत मुखको फिर हाथसे आवृत करना.आवश्यक है। इसी प्रकार चोलपट्ट होने पर भी अधोवायुके दिपयमें समझना चाहिए । उच्छ्वास आदि यदि एक ही साथ हो तो एक हाथसे मुख नहि ते आवृतने फरी आवरण करवानो उपदेश व्यर्थ बनी जशे. तेथी करीने 'आसयं वा पोसयं वा पाणिणा परिपेहिता' गे मापवायना मेवा अर्थ काढवे के "मुखवस्त्रिका हाथमां ज राखवी जोईए, देराथी मुख पर बांधवी न जोईए एवी कल्पना करवी ए साहसमात्र छे. : * अमारे मते सूम, व्यापी, संपतिम तथा वायुकाय आदि जीवेनी विराधनाथी बचवा माटे मुखवस्त्रिका बांधी होवा छतां उच्छवास आदिने समये मुखथी नीकळता वायुना वेगथी मुखवस्त्रिका खसी जवानी संभावना रहे छे. तेथी ए संभावनाने दूर करवाने माटे मुखवस्त्रिकाथी ढांकेला मुखने पण हाथथी ढांकवानी आवश्यकता छे. ए ज रीते चलपट्ट होवा छतां पण अधेवायुना विषयमां समजवुं. उच्छवास आदि जे एकी साथे ज थाय ते एक हाथथी Page #138 -------------------------------------------------------------------------- ________________ यो श्रीशवेकालिक णिस्थितया पावकिया पोषकं परिपिधाये' त्यर्थाङ्गीकारेण समाधानं सुत्रकमिति वाच्यम्, सकृदुचरितन्यायविरोधेन तादृशार्थकल्पनायाः कर्तुमशक्यत्वात् । - किञ्च तेपामयौगपद्येऽपि पायुपिधायकत्राखण्डे मुखवखिकात्वकल्पनं परमभ्रान्तिमूलम्, मुखपाय्योरैक्याभावात् । अनारतस्यैव मुखादेरावरणे तात्पर्यसवे परिपिधायेत्यत्र परीत्युपसर्गमयोगस्याऽऽनर्थक्यापत्ति, अपिपूर्वकादपि ल्यपूप्रत्ययसिद्धेः । किञ्च - ' भातस्य पुनरावरणं व्यर्थमेवेति हेतोरनाहतस्यैवावरणार्थमयमुपदेश:' इति वदतस्तव हस्तवत्रिकाधारकस्य मते पोपकस्य परिधानवसनानावरणीयहाथ के पायुवसे मलदार ढक लेवेंगे, सो ठीक नहीं है । 'सबरितन्याय' से ऐसी कल्पना करना शक्य नहीं है । अधोवायु और छोंक आदि एक साथन भी हों तो भी अधोवायुकी यतना करने वाले वस्त्रको मुखवखिका कहना भारी भूल है, क्योंकि मुख और मलद्वार एक चीज नहीं है- दोनों अलग अलग हैं। यदि खुले मुख बोलनेका तात्पर्य हो तो ' परिपेहित्ता' पदमें 'परि' उपसर्ग व्यर्थ हो जायगा, क्योंकि 'अप' उपसर्गपूर्वक धातुसे भी ल्यप् प्रत्यय होता है। ' Dha~ke हुएको फिर DhA~kanA वृधा ही है, इसलिए बगैर Dha~ke हुए को Dha~kaneke लिए यह उपदेश दिया है। यदि हाथमें mu~hapatti रखने वाले ऐसा कहेंगे तो यह सिद्ध हो जायगा कि उनका मलद्वार सदा अनावृत ( उघर्3A हुआ ) रहता है । नहीं तो आवृत मुहपत्तिथी सुख अने बीजा हाथना पायुवसथी मळद्वार ढांकी लेवाशे, ते ते मराणर नथी, अरशु है सकृदुचरितन्यायथा मेची अडचना 42वी शस्य नथी. अधवायु अने छीक आदि एकी साथे न होय तेपण अधवायुनी पतना करनारा वज्रने मुखवस्त्रिका कहेवी ए मेटी भूल छे, कारण के मुख अने मळद्वार एक चीज नथी. बेउ अलग अलग छे. जो खुल्ले मुखे खेलवानुं तात्पर्य हाय तो परिपेहित्ता शमां परि उपसर्ग व्यर्थ यह नशे आयु में अपि उपसर्ग पूर्वक धातुथी पण sa~yak प्रत्यय थाय छे * ढांकेलाने फरीथी ढांकवुं ए वृथा छे, तेथी ढांकया वगरनाने ढांकवाने माटे आ उपदेश आप्या छे. '-जो हाथमां मुहुपत्ती राखनार एम कहेशे ते एम सिद्ध थशे के एनुं मुळद्वार सदा अनावृत ( उधाडु ) rahe che Page #139 -------------------------------------------------------------------------- ________________ .41 adhyayana:1 gA. 1 मुखवस्त्रिकाविचारः तापत्तिः, अन्यथा परिधानवस्त्रावृतपोपकावरणोपदेशस्य चयापत्तिरित्युभयथाऽपि न दोपनिस्तारः । तस्मात-"आसयं चा पोसयं वा पाणिणा परिपेहित्ता" इति भगवद्वाक्यस्य 'मुखवत्रिका करेणैव धारणीया नतु दोरकेणे'-त्यर्थकल्पनं साहसमात्रम् । __. मम तु सूक्ष्मव्यापिसम्पातिमवायुकायादिजीवविराधनापरिहारार्थ बद्धमुखवत्रिकस्योच्छ्वासादिकाले मुखोद्गतवायुवेगेन मुखतो दोरकावलम्बिततदपगेमसम्भावनायाः सत्वेन तनिवारणाय मुखवत्रिकाऽऽवृतस्यापि मुखस्य पाणिना परिपिधानमावश्यकमेव । एवं परिधानवस्वाऽऽकृतस्यापि पोपकस्य परिपिधान विधेयमेव, उच्छ्वासादीनां योगपनेऽयोगपद्ये वा एकेन करेण प्राणमुखपिधानम् , फिर आवरण करनेका उपदेश व्यर्थ हो जाय्गा। अतएव " आसयं वा पोसयं वा पाणिणा परिपेहिता" इस भगवद्वाक्य का यह अर्थ निकालना कि-'मुग्ववस्त्रिका हाथ ही में रखनी चाहिए डोरेसे मुख पर नहीं बांधना चाहिए, ऐसी कल्पना करना साहसमात्र है। हमारे मतसे सूक्ष्म, व्यापी, संपातिम तथा वायुकाय आदि जीवोंकी विराधनासे बचनेके लिए मुखचत्रिका ba~dhI हुई होने पर भी उच्छ्वास आदिके समय मुखसे निकलने वाले वायुके वेगसे मुखयस्त्रिकाके खिसक जानेकी संभावना रहती है, इसलिए उस संभावनाको दूर करनेके वास्ते मुखवस्त्रिकासे आवृत मुखको फिर हाथसे आवृत करना आवश्यक है। इसी प्रकार चोलपट्ट होने पर भी अधोचायुके दिपयमें समझना चाहिए । उच्छ्वास आदि यदि एक ही साथ हो तो एक हाथसे मुख नहि ते आतने फरी आवरण करवाने उपदेश व्यर्थ बनी जशे. तेथी करीने "आसयं वा पोसयं वा पाणिणा परिपेहिता' में भगवायना मेवा अर्थ काढवे के "मुखवस्त्रिका हाथमां ज राखवी जोईए, देराथी मुख पर बांधवी न जोईए" एवी कल्पना करवी ए साहसमात्र छे. : - अमारे मते सूफम, व्यापी, संपतिम तथा वायुकाय आदि नी विराधनाथी बचवाने माटे मुखवस्त्रिका बांधी होवा छतां उच्छवास आदिने समये मुखथी निकळता वायुना वेगथी मुखवस्त्रिका खसी जवानी संभावना रहे छे. तेथी ए संभावनाने दूर करवाने माटे मुखवस्त्रिकाथी ढांकेला मुखने पण हाथथी ढांकवानी आवश्यकता छे. ए ज रीते एलपट्ट होवा छतां पण अधेवायुना विषयमां समजवुं. उश्वास आदि जे एकी साथे ज थाय ते एक हाथथी Page #140 -------------------------------------------------------------------------- ________________ श्रीवश्वकालिको अपरेण पायुपिधानं विधेयमिति भावः । पाणिनेत्यत्रैकवचनमपि पाणित्यनातायन्वयविवक्षयेत्युभयपाणियोपकरपेडप्यनुकूलमेव । किन पाणिशन्दस्य मुख्यार्यवाधाऽमायेन मुख्यायाधमृलिका लक्षणापि नाही. करणीया भवति । तथा चोक्तमूक्ष्मव्यापिपभृतिविविधजीवहिंसावारणाय सदेव सदोरकमुखपत्रिकाधारण नैतत्सूत्रतो विरुध्यते, किन्तु परिपिधायेत्पत्र परिशब्द प्रयोगेण भगवान् मुखवखिकापिहितस्यैव मुखस्य पिधानमावेदयतीत्यलं पल्लवितेना __केचित्तु-'विपाकसूत्रे मृगापुत्राध्ययने-"तएणं सामिया देवी तक सगडियं अगुकड्ढेमागी2 जेणेव भूमिघरे तेणेव उवागच्छति, उवाग: और नाक टैंक ले और दूसरे हायसे अधोवायुकी यतना क्रे। .. ___ "पाणिणा" यद्यपिएक वचन है तथापिपाणित्वजातिमें अन्वय होनस दोनों हाथोंका योधक होता है, इसलिए हमारे मतके अनुकूल ही है। यहा~ 'पाणि' शब्दके मुख्य अर्थमें बाधा नहीं है अतः लक्षणा मा मानने योग्य नहीं है, क्योंकि लक्षणा वहीं होती है जहा~ मुख्य अथ पाधा आती हो। इसलिए उक्त सूक्ष्म व्यापी वगैरह विविध जीवांका विराधनासे बचने के वास्ते सदैव डोरा सहित मुखवत्रिका मुख पर bA~dhanA इस सूत्रसे विरुद्ध नहीं है। परन्तु 'परिपेहित्ता' में 'पार उपसर्गके प्रयोगसे प्रगट है कि महावीर प्रभुने mu~hapatti से पिहित (टक हुए) मुखको पुनः पिधान करना प्रतिपादित किया है। कोई कोई ऐसा कहते हैं कि विपाकसूत्रमें मृगापुत्रके अध्ययनम मुख अने नाक ढांकी लेवा अने बीजा हाथथी अवायुनी यतना करवी. पाणिणाने 45यन तो पाविततिम सत्य वाथी 27 हाथने बोधक थाय छे तेथी अमारे मते ते शब्द अनुकूळ ज छे. अहीं ज शब्दना मुख्य अर्थमां बाधा नथी तेथी लक्षण पण मानवा एग्य नथी, कारण के लक्षण त्यां थाय छे के ज्यां मुख्य अर्थमां बधा आवता हाय. तेथी करीने उक्त सूम, व्यापी वगेरे विविध जीवनी विराधनाथी बचवा माटे सदैव रेरा साथे मुखवस्त्रिका बांधवी ए सूत्रथी विरूद्ध नथी. पण परिपेदिता मडी परि. सन प्रयोगथी 255 थाय छमहावीर प्रभु अपत्तिथी पिहित (ढांकेला) मुखने पुनः पिधान करवानुं प्रतिपादित कर्युं छे. कोई कोई एम कहे छे के विपाकसूत्रमां मृगापुत्रना अध्ययनमां लख्युं के Page #141 -------------------------------------------------------------------------- ________________ 43 - अध्ययन 1 गा.. 1 मुखवत्रिका विचार च्छित्ता चउप्पुडेणं चत्येणं मुहं बंधमाणी भगवं गोयम एवं वयासि-तुम्भेविणं भंते ! मुहपोत्तियाए मुहं बंधेह । तए पां से भगवं गोयमे मियाए देवीए एवं वुत्ते समाणे मुहपोतियाए मुहं बंधै" इत्युक्तं, तस्यायमाशय:मृगापुत्रं दर्शयितुं प्रत्ता मृगादेवी भूमिगृहद्वारोद्घाटनकाले दुर्गन्धाघ्राणवारणाय चतुप्पुटेन वरेण स्त्रमुखं वध्नती भगवन्तं गौतमं जगाद-हे भदन्त ! त्वमपि मुखपोतिकया मुखं वधान, ततः स भगवान् गौतमो मृगादेव्यैवमुक्तः सन् मुखपोतिकया मुखं बध्नाति (स्म) इति । इदमनेन मुस्पष्टं प्रवीयते-गौतमस्वामिनो मुखोऽपरि मुखवत्रिका बद्धा नासीत् किन्तु हस्त एव धृतेत्ति, अत एव मृगादेवी दुर्गन्धाप्राणप्रतिवन्धाय "तुम्भेवि णं भंते! मुहपोतियाए मुहं बंधेह" इति प्रार्थितवतीत्याहु: तन्न सम्यक्-उप्णमुखवायुतः सम्पातिममुक्ष्मव्यापिजीवानां रक्षणार्थ ऐसा.लिखा है-"तए णं साग इत्यादि। इसका आशय यह है कि मृगादेवी जय मृगापुत्रको आहार देनेके लिए भोयरेके किवार्3a खोलने लगी तय नाकमें दुर्गन्ध आनेका निवारण करनेके लिए चार par3अवालावस्त्र मुख पर यांधकर भगवान गौतमस्वामीसे कहने लगी-'हे भदन्त । आप भी मुखस्त्रिकासे मुख वांध लीजिये। मृगादेवीका कथन सुनकर भगवान गौतम मुग्ववत्रिकासे मुख यांधते हैं (बांध लिया)| 'इससे यह बिलकुल स्पष्ट है कि पहले गौतमस्वामीके * मुख पर मुखस्त्रिका नहीं बंधी हुई थी, किन्तु हाथमें थी, इसीसे मृगादेवीने मुखवत्रिका यांधनेकी प्रार्थना की थी । उनका यह कहना ठीक नहीं है, क्योंकि मुखकी उषण चायुसे संपातिम, सूक्ष्म और व्यापी जीवोंकी रक्षा करनेके लिए तथा बाह्य वायुकायकी 'तए णं सा' त्यादि. भेना माशय में छे , भृगाहेवी न्यारे मारने 2 देवाने माटे भयरानां कमाड खेलवा लागी त्यारे नाकमां दुध आवती निवारवाने माटे चार पडवाळुं वस्त्र मुख पर बांधीने भगवान गौतम स्वामीने कहेवा लागी के हे भदन्त! आप पण मुखवस्त्रिकाथी मुख बांधी ले. मृगादेवीनुं कथन सांभळीने भगवान गौतम मुखवस्त्रिकाथी मुख बांधे छे ( बांधी लीधुं. ) आथी ए तद्दन स्पष्ट थाय छे के पहेलां गौतम स्वामीना मुख पर मुखवस्त्रिका बांधेली नहाती, किंतु हाथमां हती, तेथी मृगादेवीए मुखवस्त्रिका बांधवानी प्रार्थना करी हती. एमनुं ए कहेवुं बराबर नथी, कारण के मुखना उष्ण वायुथी संपातिम, सूकम अने व्यापी जीनी रक्षा करवाने माटे तथा बाह्य वायुकायनी Page #142 -------------------------------------------------------------------------- ________________ श्रीवशवेकालिकस् 42 अपरेण पायुपिधानं विधेयमिति भावः । पाणिनेत्यत्रैकवचनमपि प्यनुकूलमेव । पाणिस्त्रजातान्त्रयविवक्षयेत्युभयपाणिबोधकत्वे' किश्च पाणिशब्दस्य मुख्यार्थबाधाऽभावेन मुख्यार्थबाधमूलिका लक्षणापि नाही- करणीया भवति । तथा चोक्तमृक्ष्मव्यापिमभृतिविविधजीवहिंसावारणाय सदेव सदोरकमुखवत्रिकाधारणं नैतत्सूत्रत विरुध्यते, किन्तु परिविधायेत्यत्र परिशदप्रयोगेण भगवान् मुखवस्त्रिकापिहितस्यैव मुखस्य पिधानमावेदयतीत्यलं पल्लवितेन । हेय् - 'विपाकसूत्रे मृगापुत्राध्ययने- "तपणं सा मिया देवी तं क सगडियं अगुरुड्ढेमा गीर जेणेव भूमिघरे तेणेव उवागच्छति, उवागाउर नाक Dha~ka le aura दूसरे हाथ से अधोवायुकी यतना करे । ""पाणिणा" यद्यपि एक वचन है तथापि पाणित्वजातिमें अन्वय होने से दोनों हाथोंका बोधक होता है, इसलिए हमारे मतके अनुकूल ही है। यहा~ 'पाणि' शब्दके मुख्य अर्थ में बाधा नहीं है अतः लक्षणा भी मानने योग्य नहीं है, क्योंकि लक्षणा वहीं होती है जहा~ मुख्य अर्थ में बाधा आती हो। इसलिए उक्त सूक्ष्म व्यापी वगैरह विविध जीवोंकी विराधनासे बचने के वास्ते सदैव डोरा सहित मुखवत्रिका मुख पर bA~dhanA इस सूत्र विरुद्ध नहीं है । परन्तु परिपेहिता' में 'परि' उपसर्गके प्रयोगसे प्रगट है कि महावीर प्रभुने mu~hapatti से पिहित ( Dha~ke हुए) मुखको पुनः पिधान करना प्रतिपादित किया है। 6 कोई कोई ऐसा कहते हैं कि विपाकसूत्रमें मृगापुत्रके अध्ययनमें मुख अने नाक ढांकी लेवां अने बीजा हाथथी अधावायुनी चतना करवी. पाळिळा ए के एकवचन छे तेपण पाणित्व जातिमां अन्वय थवाथी बेउ हाथना बाधक थाय छे तेथी अमारे मते ते शब्द अनुकूळ ज छे. अहीं पाळि शब्दना मुख्य अर्थमां बाधा नथी तेथी लक्षणा पण मानव चेग्य नथी, कारण के लक्षणा त्यां थाय छे के ज्यां मुख्य अर्थमां खाधा आवती हाय. तेथी करीने उक्त सूक्ष्म, व्यापी वगेरे विविध वानी विराधनाथी खचवाने माटे सदैव दारा साथे मुखषिका बांधवी ए सूत्रथी विरूद्ध नथी. परन्तु परिपेदित्ता अस्त् परि. उपसर्गना प्रयोगथी स्पष्ट थाय छे है महावीर अनु सुद्धांत्तथी पिहित (ढांकेला) मुखने पुनः पिधान करवानुं प्रतिपादित कर्युं छे. काई काई एम कहे छे विपाकसूत्रमां मृगापुत्रना अध्ययनमां लख्युं che Page #143 -------------------------------------------------------------------------- ________________ - adhyayana 1 gA.-1 मुखवस्त्रिकाविचारः च्छित्ता चउप्पुडेणं वत्येणं मुहं बंधमाणी भगवं गोयमंएवं वयासि-तुम्भेविणं भंते ! मुहपोत्तियाए मुहं बंधेह । तएणं से भगवं गोयमे मियाए देवीए एवं वुत्ते समाणे मुहपोतियाए मुहं बंधह" इत्युक्तं, तस्यायमाशय:मृगापुत्रं दर्शयितुं प्रत्ता मृगादेवी भूमिगृहद्वारोद्घाटनकाले दुर्गन्धाघ्राणवारणाय चतुप्पुटेन वस्त्रेण स्वमुखं वध्नती भगवन्तं गौतमं जगाद-हे भदन्त ! त्वमपि मुखपोतिकया मुखं वधान, ततः स भगवान गौतमो मृगादेव्यैवमुक्तः सन् मुखपोतिकया मुखं वध्नाति (स्म) इति । इदमनेन मुस्पष्टं प्रतीयते-गौतमस्वामिनो मुखोपरि मुखवत्रिका पद्धा नासीत् किन्तु इस्त एव धृतेति, अत एव मृगादेवी दुर्गन्धाघाणपतिवन्धाय "तुम्भेविण भंते! मुहपोतियाए मुहं बंधेह" इति प्रार्थितवतीत्याहुः' तन्न सम्यक्-उप्णमुखवायुतः सम्पातिममूक्ष्मव्यापिजीवानां रक्षणार्थ ऐसा.लिखा है-"तए णं सा" इत्यादि। इसका आशय यह है कि मृगादेवी जब मृगापुत्रको आहार देनेके लिए भोयरेके किवार्3a खोलने लगी तय नाकमें दुर्गन्ध आनेका निवारण करने के लिए चार par3अथालावस्त्रमुख पर बांधकर भगवान् गौतमस्वामीसे कहने लगी-'हे भदन्त । आप भी मुखवस्त्रिकासे मुख बांध लीजिये। मृगादेवीका कथनसुनकर भगवान गौतम मुखस्त्रिकासे मुख यांधते हैं __ (बांध लिया)| 'इससे यह विलकुल स्पष्ट है कि पहले गौतमस्वामीके मुख पर मुखवस्त्रिका नहीं बंधी हुई थी, किन्तु हाथमें थी, इसीसे मृगादेवीने मुखपत्रिका बांधनेकी प्रार्थना की थी । उनका यह कहना ठीक नहीं है, क्योंकि मुखकी उपण वायुसे संपातिम, सूक्ष्म और व्यापी जीवोंकी रक्षा करनेके लिए तथा बाह्य वायुकायकी "तए णं सा' या. सेना माशय मे छे मावा न्यारे भृगापुत्रने माडार देवाने माटे भेंयरानां कमाड खोलवा लागी त्यारे नाकमां दुर्गध आवती निवारवाने माटे चार पडवाळुं वस्त्र मुख पर बांधीने भगवान गौतम स्वामीने कहेवा लागी के- हे भदन्त! आप पण मुखवस्त्रिकाथी मुख बांधी ले. मृगादेवीनुं कथन सांभळीने भगवान गौतम मुखवस्त्रिकाथी मुख बांधे छे ( बांधी लीधुं. ) आथी ए तद्दन स्पष्ट थाय छे के पहेलां गौतम स्वामीना मुख पर मुखवस्त्रिका बांधेली नहती, किन्तु हाथमां हती, तेथी मृगादेवीए मुखवस्विका बांधवानी प्रार्थना करी हती. एमनुं ए कहेवुं बराबर नथी, कारण के मुखना उष्ण वायुथी संपातिम, सूक्षम अने व्यापी जीवेनी रक्षा करवाने माटे तथा बाह्य वायुकायनी Page #144 -------------------------------------------------------------------------- ________________ श्रीवनकालियो -- अपरेण पायपिधान विधेयमिति भावः । पाणिनेत्यप्रेकवचनमपि पाणित्वनातारवयविवक्षयेत्युभयपाणिवोपकर प्यनुकूलमेव । किश्च पाणिशब्दस्य मुख्यार्यवाधाऽमावेन मुख्यायाधमलिका लक्षणापि नाहीकरणीया भवति । तथा चोक्तममन्यापिमभृतिविविधनीयरिसावारणाय सदेव सदोरकमुखपत्रिकाधारण नेतत्सूत्रतो विरुध्यते, किन्तु परिपिधायेत्पत्र परिसद प्रयोगेण भगवान् मुखवस्तिकापिहितस्यैव मखस्य पिधानमावेदयतीत्यलं पल्लाबाना केचितु-'विपाकसूत्रे मृगापुत्राध्ययने-"तपणं सामिया देवी तक सगडियं अगुकड्ढेमागी2 जेणेव भूमिघरे तेणेव उवागच्छति, उचान: और नाक ढंक ले और दूसरे हायसे अघोचायुकी यतना क्रे। .. "पाणिणा" यद्यपिएकवचन हैतथापि पाणित्वजातिमें अन्वय हान दोनों हाथोंका योधक होता है, इसलिए हमारे मतके अनुकूल ही ह यहा~ 'पाणि' शब्दके मुख्य अर्थमें बाधा नहीं है अतः लक्षणा मानने योग्य नहीं है, क्योंकि लक्षणा वहीं होती है जहा~ मुख्य अथ : पाधा आती हो। इसलिए उक्त सूक्ष्म व्यापी वगैरह विविध जावाका विराधनासे यचने के वास्ते सदैव डोरा सहित मुखवत्रिका मुख पर bA~dhanA इस सूत्रसे विरुद्ध नहीं है। परन्तु 'परिपेहित्ता' में पार उपसर्गके प्रयोगसे प्रगट है कि महावीर प्रभुने mu~hapatti से पिहित (ढक हुए) मुखको पुनः पिधान करना प्रतिपादित किया है। ____ कोई कोई ऐसा कहते हैं कि विपाकसूत्रमें मृगापुनके अध्ययनम मुख अने नाक ढांकी लेवां अने बीजा हाथथी अधेवायुनी थना करवी. पाणिणाने मेवयन छ तपशु पालिवनतिमा मन्वय पाथी हाथने बेधक थाय छे तेथी अमारे मते ते शब्द अनुकूळ ज छे. महापाणि शहना भुध्य अर्थमा आधा नथी तथा दक्ष paY मानवा चग्य नथी, कारण के लक्षणा त्यां थाय छे के ज्यां मुख्य अर्थमां बाधा आवती हाय. तेथी करीने उत सूम, व्यापी वगेरे विविध जीनी विराधनाथी बचवाने माटे सदैव दारा साथे मुखवास्त्रिका बांधवी ए सूत्रथी विरूद्ध नथी. परन्तु परिपेहिता महा परि. 6सन प्रयोगथा 55 थाय छ, महावीर प्रभु सहपतिथी पिहित (ढांकेला) मुखने पुनः पिधान करवानुं प्रतिपादित कर्युं छे. कोई कई एम कहे छे के विपाकसूत्रमां मृगापुत्रना अध्ययनमां लख्युं che Page #145 -------------------------------------------------------------------------- ________________ 'adhyayana 1 gA. 1 मुखवस्त्रिकाविचारः किञ्च दुर्गन्धाघ्राणवारणोद्देशेनापि तत्मार्थना नोपपद्यते, मुखमात्रबन्धने कृतेऽपि घ्राणेन्द्रियस्याऽनावरणेन तदुद्देशसिद्धयसंम्भवादिति मुखमात्रे बन्धनान्वयतात्पयस्यानुपपत्त्या तत्समीपवर्तिनि घ्राणेऽपि लक्षणात्त्या तात्पर्यमिति गम्यते । लक्षणाश्रयणस्याऽऽवश्यकत्वादेवाऽऽचारागसूत्रेऽपि "सें भिक्खू बार उस्सासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उहोए वा वायनिसग्ग वा करेमाणे पुन्वामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता" इत्यादिपाठः संगच्छते, तत्राप्यास्यकशब्दे लक्षणाभयणाऽभावे तु पाणिनाऽऽस्यकपरिपिधाने सति तज्जन्योच्छ्वासादियतनाया उपपत्तावपि प्राणजन्योच्छ्वासनिश्वासातयतनाया अनुपपत्त्या तेपामागमविरोधः मुस्पष्ट एव । लिए मुख यांधनेकी प्रार्थना करना युक्त नहीं है, क्योंकि मुख यांध लेने पर भी दुर्गन्धका आना नहीं रुक सकता, अतः यहा~ मुख vA~dhanekA अर्थ अयुक्त होनेसे मुखके समीपवर्ती नासिका vA~dhanekA तात्पर्य लक्षणासे विदित होता है । लक्षणाका आश्रय लेना आवश्यक होनेसे ही आचारागसूत्रका "से भिक्खू vA0" इत्यादि पाठ ठीक बैठता है । .. वहा~ पर भी यदि आसयं' (मुख) शब्दमें लक्षणाका आश्रय न लिया जाय तो हादसे मुख ढंक लेने पर मुखजन्य उच्छ्चास निश्वास आदिकी यतना संभव हो सकती है किन्तु घ्राणजन्य उच्छ्वास-नि:श्वास छौंककी यतना नहीं हो स्क्ती। अतः उन लोगोंके मतमें आगमसे विरोध होना स्पष्ट है। पिसवा देवाने माटे सुख बांधवानी प्रार्थना करवी युक्त नथी. कारण कै मुख बांधी लेवा छतां दुर्गध आववानुं रोकी शकातुं नथी. एटले अहीं मुख बांधवाने अर्थ अयुक्त होवाथी सुखनी निकट आवेलुं नाक बांधवानुं तात्पर्य लक्षणथी विदित थाय छे. लक्षणाने आश्रय ले आवश्यक हेवाथी ज आचारांग सूत्रने "से भिक्खू वा." त्याहि 12 मध से छे. तमा पने आसयं (भुम) शभा क्षयानो मात्रय अपामा न मावे ते हाथथी मुख ढांकी लेतां मुखजन्य उच्छवास नि:श्वास आदिनी यतना संभवित थई शके छे, किंतु प्राणुजन्य उद्घास-नि:श्वास छींकनी यतना थई शकती नथी. एटले ए लेकना मतमां आगमथी विरोध थाय che e spaSTa che. Page #146 -------------------------------------------------------------------------- ________________ 44 श्रीदर्शवकालिकमंत्रे घाटवायुकायरतार्थ च मुखरखिकायन्धनस्य सकलजेनागमतात्पर्यविषयतया मुखवत्रिका बद्धा नासीदिति कल्पनं तापन्मिध्यात्यविलसितं सफलागमविरुद्ध च । इदमत्र तत्त्वम्-दुर्गन्धामाणयारणाय 'मुहं बंधेह' इति प्रार्थनाऽनुपपन्ना, मुखेन गन्धग्रहणानुपपत्तेः, तस्मादत्र 'मुह ' शब्दो न मुखमात्रपरः किन्तु यथा 'गगायां घोपः' इत्यत्र गहाशब्दस्य मवाहरूपे शक्याथे (मुख्यार्थे) घोषान्वयतात्पर्यानुपपत्या तत्समीपवर्तिनि तीरे लक्षणारत्या तात्पर्यमिति मन्यते, तथा मुखे वद्धाया एव तस्याः पुनस्तत्रैव बन्धनार्थमार्थना निष्फलतया नोपपते, रक्षा करनेके लिए मुखवत्रिका यांधना सय जैन-आगमोंमें तात्पर्यरूपसे विधान किया गया है, इसलिए उनके मुख पर मुखवस्त्रिका नहीं बंधी थी ऐसा कहना मिथ्यात्वका ही प्रताप है और सय शास्त्रोंसे विरुद्ध है। तात्पर्य यह है कि दुर्गन्धसे बचनेके लिए मुख घांधनेकी प्रार्थना उचित नहीं है, क्योंकि मुखसे गन्धका ग्रहण नहीं होता। अतएव यहा~ मुखसे केवल मुखही अर्थ नहीं है। जसे "गंगाम घोप (अहीरोंकी वसती) है। इस वाक्यसे ऐसा मतलय नहीं निकल सकता कि गंगाकी बीचधारमें अहीरोंकी वसती है, क्योंकि ऐसा होना अनुपपन्न है । अतएव जव चाक्यके मुख्य (शान्दिक) अर्थमें वाधा आती हो तय लक्षणासे दूसरा मतलब लेना पडता है कि-गंगाके किनारे अहीरोंकी वसती है। इसीप्रकार मुखवस्त्रिकाका जय पहलेसे बंधी हुई है तब पुनः बांधनेकी प्रार्थना व्यर्थ पडती है, तथा दुर्गन्ध नाकमें न घुसने देनेके रक्षा करवाने माटे मुखवस्त्रिका बांधवी एवुं बधां जैन-आगममां तात्पर्यरूपे विधान करवामां आव्युं छे. तेथी एमना मुख पर मुखवस्त्रिका बांधेली रहेती एम कहेवुं ए मिथ्यात्वने ज प्रताप छे अने बधां शास्त्रोथी विरुद्ध छे. तात्पर्य ए छे के दुर्गधथी बचवाने माटे मुख बांधवानी प्रार्थना उचित नथी, कारण के मुखथी गंधनुं ग्रहण थतुं नथी. एटले अहीं मुखथी केवळ मुखने ज अर्थ थतो नथी. जेम "गंगामां शेष (अहीरेनी वसती) छे" ए वाकयथी ए मतलब नथी नीकळी शकती के गंगानी वच्चे पाणीना प्रवाहमां अहीनी वसती छे, केमके एम हवुं अनुपपन छे एटले के ज्यारे वाक्यना मुख्य (शाब्दिक अर्थमां बाधा आवे छे त्यारे लक्षणथी बीजी मतलब लेवी पडे छे, के गंगाने किनारे अहीनी वसती छे. ए रीते मुखवाचिका जे पहेलेथी बांधी राखेली छे ते पुनः बांधवानी प्रार्थना व्यर्थ काने छे. तथा दुर्गध नाक * न Page #147 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 मुखवस्त्रिकाविचारः 45 - किञ्च दुर्गन्धात्राणवारणोदेशेनापि तत्मार्थना नोपपद्यते, मुखमात्रबन्धने कृतेऽपि घ्राणेन्द्रियस्याऽनावरणेन तदुद्देशसिद्धय संम्भवादिति मुखमात्रे बन्धनान्वयतात्पस्यानुपपच्या तत्समीपवर्तिनि घ्राणेऽपि लक्षणाच्या तात्पर्यमिति गम्यते । -लक्षणाश्रयणस्याऽऽवश्यकत्वादेवाऽऽचारास्त्रेऽपि " से भिक्खू बार उस्सासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उहोए वा वायनिसगं वा करेमाणे पुव्वामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता" इत्यादिपाठः संगच्छते, तत्राप्यास्यकशब्दे लक्षणाथरुस्भावे तु पाणिनास्स्स्यकपरिपिधाने सति तज्जन्योच्छ्वासादियतनाया उपपत्तावपि घ्राणजन्योच्छ्वासनिःश्वाससुतयतनाया अनुपपत्त्या तेपामागमविरोधः सुस्पष्ट एव । लिए मुख बांधनेकी प्रार्थना करना युक्त नहीं है, क्योंकि मुख यांध लेने पर भी दुर्गन्धका आना नहीं रुक सकता, अतः यहा~ मुख bA~dhanekA अर्थ अयुक्त होनेसे मुखके समीपवर्ती नासिका bA~dhanekA तात्पर्य लक्षणासे विदित होता है । लक्षणाका आश्रय लेना आवश्यक होनेसे ही आचारागसूत्रका " से भिक्खू vA0 " इत्यादि पाठ ठीक बैठता है । वहा~ पर भी यदि ' आसयं ' (मुख) शब्दमें लक्षणाका आश्रयन लिया जाय to hAthase mukha Dha~ka lene para mukhajanya उच्छ्वास निःश्वास आदिकी यतना संभव हो सकती है किन्तु घ्राणजन्य उच्छ्वास- निःश्वास अरात् यतना नहीं हो सकती । अतः उन लोगोंके मतमें आगमसे विरोध होना स्पष्ट है । पेसवा देवाने माटे मुख बांधवानी प्राथना करवी युक्त नथी. कारण के मुख बांधी लेवा छतां दुर्गंध आववानुं री शकातु नथी. एटले अही सुख खांधवाने अ अयुक्त हावाथी सुखनी निकट आवेलुं नाक खांधवानुं ताप लक्षलुआथी विदित थाय छे. लक्षणाना आश्रय लेवा आवश्यक हवाथी ज आचारांग सूत्रने " से भिक्खू vA0 " धत्याहि पाह णराणर बंध मेसे छे. मां ने आसयं (मुख) शब्दमां सक्षयानो माश्रय सेवाभां न भावे ते हाथथी सुख ढांकी लेतां मुखजन्य उच्छ्वास नि:श्वास अआदिनी मृतना संभवत थई शके छे, किंतु घ्राणुजन्य उच्छ्वास-नि:श्वास छींकनी .यतना थई शकती नथी. एटले ए लेकेआना मतमां आगमथी विरोध थाय che e spaSTa che. Page #148 -------------------------------------------------------------------------- ________________ 44 श्रीदशवकालिकम्ने याह्मवायुकायरक्षार्थ च मुखपत्रिकायन्धनस्य सकलजैनागमतात्पर्यविषयतया मुखवखिका बद्धा नासीदिति फल्पनं तापन्मिध्यावविलसित सकलागमविरुदं च । इदमत्र तत्त्वम्-दुर्गन्धाघ्राणवारणाय 'मुहं थंधेह' इति प्रार्थनाऽनुपपन्ना, मुखेन गन्धग्रहणानुपपत्तेः, तस्मादत्र 'मुह ' शब्दो न मुखमात्रपरः किन्तु यथा 'गङ्गायां घोपः' इत्यत्र गहाशब्दस्य प्रवाहरूपे शक्याये (मुख्याफे) घोषान्वयतात्पर्यानुपपत्त्या तत्समीपवत्तिनि तीरे लक्षणारत्या तात्पर्यमिति मन्यते, तथा मुखे वद्धाया एव तस्याः पुनस्तत्रैव बन्धनार्थमार्थना निष्फलतया नोपपयते, रक्षा करनेके लिए मुखवत्रिका यांधना सय जैन-आगमोंमें तात्पर्यरूपसे विधान किया गया है, इसलिए उनके मुख पर मुखवस्त्रिका नहीं बंधी थी' ऐसा कहना मिथ्यात्वका ही प्रताप है और सय शास्त्रोंसे विरुद्ध है। तात्पर्य यह है कि दुर्गन्धसे बचनेके लिए मुख पांघनेकी प्रार्थना उचित नहीं है, क्योंकि मुखसे गन्धका ग्रहण नहीं होता। अतएव यहा~ मुखसे केवल मुखही अर्थ नहीं है। जसे "गंगामें घोप (अहीरोंकी वसती) है। इस वाक्यसे ऐसा मतलय नहीं निकल सकता कि गंगाकी बीचधारमें अहीरोंकी वसती है, क्योंकि ऐसा होना अनुपपन्न है। अतएव जय वाक्यके मुख्य (शाब्दिक) अर्थमें वाधा आती हो तय लक्षणासे दूसरा मतलय लेना पडता है कि-गंगाके किनारे अहीरोकी वसती है। इसीप्रकार मुखवस्त्रिकाका जब पहलेसे बंधी हुई है तष पुनः बांधनेकी प्रार्थना व्यर्थ पडती है, तथा दुर्गन्ध नाकमें न घुसने देनेके रक्षा करवाने माटे मुखवस्त्रिका बांधवी एवुं बधां जेन-आगममां तात्पर्यरूपे विधान करवामां आव्युं छे. तेथी एमना मुख पर मुखवस्त्रिका खाधेली नहोती एम कहेवुं ए मिथ्यात्वने ज प्रताप छे अने बधां शास्त्रोथी विरूद्ध छे. तापी ए छे के दुर्ग थी बचवाने माटे मुख बांधवानी प्रार्थना उचित नथी, कारण के मुखथी गंधनुं ग्रहण थतुं नथी एटले अहीं सुखथी केवळ मुखने ज अर्थ थतो नथी. जेम "गंगामां शेष ( आहीनी वसती ) छे" ए वाकयथी एवी मतलब नथी नीकळी शकती के गंगानी वच्चे पाणीना प्रवाहमां आहीरनी वसती छे, केमके एम होवुं अनुपपन्न छे एटले के ज्यारे वाकयना मुख्य (शाब्दिक अर्थमां बाधा आवे छे त्यारे लक्षणथी बीजी मतलब लेवी पडे छे, के गंगाने किनारे अहीरेनी वसती छे. ए रीते मुखवचिका जे पहेलेथी बांधी राखेली छे ते पुनः बांधवानी प्रार्थना व्यर्थ बने छे. तथा दुर्गध नाक : न Page #149 -------------------------------------------------------------------------- ________________ अध्ययन 1 गाः 1 मुखवस्त्रिका विचारः 45 किञ्च दुर्गन्धाघ्राणचारणोद्देशेनापि तत्मार्थना नोपपद्यते, मुखमात्र बन्धने कृतेऽपि घ्राणेन्द्रियस्याऽनावरणेन तदुद्देशसिद्धय संम्भवादिति मुखमात्रे बन्धनान्वयतात्पत्रयेर् तत्समीपवर्तिनि प्राणेऽपि लक्षणावृत्त्या तात्पर्यमिति गम्यते । लक्षणाश्रयणस्याऽऽवश्यकत्वादेवाऽऽचाराङ्गसूत्रेऽपि "से भिक्खू bA2 उस्सासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उट्टो वा वायनिसगं वा करेमाणे पुन्वामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता" इत्यादिपाठः संगच्छते, तत्राप्यास्यकशब्दे लक्षणाथयणाभावे तु पाणिनाऽऽस्यकपरिपिधाने सति तज्जन्योच्छ्वासादियतनाया उपपत्तावपि प्राणजन्योच्छ्वासनिःश्वासमुवयतनाया अनुपपत्त्या सेपामागमविरोधः सुस्पष्ट एव । लिए मुख बांधनेकी प्रार्थना करना युक्त नहीं है, क्योंकि मुख बांध लेने पर भी दुर्गन्धका आना नहीं रुक सकता, अतः यहा~ मुख bA~dhanekA अर्थ अयुक्त होनेसे मुखके समीपवर्ती नासिका bA~dhanekA तात्पर्य लक्षणासे विदित होता है । लक्षणाका आश्रय लेना आवश्यक होनेसे ही आचारागसूत्रका " से भिक्खू vA0 " इत्यादि पाठ ठीक बैठता है । वहा~ पर भी यदि ' आसयं' (मुख) शब्द में लक्षणाका आश्रय न लिया जाय to hAthase mukha Dha~ka lene para mukhajanya उच्छ्वास निःश्वास आदिकी पतना संभव हो सकती है किन्तु घ्राणजन्य उच्छ्वास- निःश्वास छोंकी यतना नहीं हो सकती । अतः उन लोगोंके मतमें आगमसे विरोध होना स्पष्ट है । पेसवा देवाने माटे मुख बांधवानी प्रार्थना करवी सुक्त नथी. कारण के मुख आंधी लेवा छतां दुर्गंध आववानुं की शकातुं नथी. एटले अहीं मुख खधवाना अ अयुक्त डावाथी मुखनी निकट आवेलुं ना खांधवानुं तात्प लक्षाथी विदित थाय छे. लक्षणाना आश्रय लेवा आवश्यक हावाथी ज आचारांग सूत्रने " से भिक्खू vA0 " धत्याहि पाह णराणर गंध से छे. मां ने आसयं (मुख) शण्डमा सक्षयानो आश्रय सेवामां न भवे ता हाथथी मुख ढांकी लेतां मुखजन्य उच्छ्वास नि:श्वास आदिनी चुतना संभवत थई शके छे, किंतु घ्राणुजन्य उच्छ्वास-नि:श्वास छींकनी पंचतना थई शकती नथी. एटले ए लेकेआना मतमां भागमथी विधि थाय che e spaSTa che. Page #150 -------------------------------------------------------------------------- ________________ श्रीदवेकालिको नन्वेवं मुखयस्त्रिका भातु बन्धनीया तथापि दोरकस्य बन्धने निवन्धनताऽऽगमतो न लभ्यते, तथा च तत्मान्तभागेनापि बन्धनं मुसम्पादम्, अलमेतेन दोरकपरिग्रहेणेति चेन, मुखयस्त्रिकायन्धनस्य शास्त्रप्रतिपाघतायां सिद्धायां तत्राल्पमेव दोरकमपेक्ष्य निरवद्यमकारेण तद्वन्धनसिद्धौ सत्यां चारित्रमालिन्यापादकप्रकारान्तराश्रयणस्यानौचित्यात्, मुखवत्रिकामान्तभागेन शिरःपञ्चादागे न्यूनतावशाद्रन्थिविरहमाप्ताचिताधिकतन्मानरल्पनायामुत्सूत्रप्ररूपणापत्तेश्य । किञ्च-मुखोपरि मुखवत्रिकाया बन्धन दोरकेणेव समुचितं भगवदभिप्रेतंच, प्रश्न-उक्त प्रकारसे मुख पर मुग्वयस्त्रिका bA~dhanA तो सिद्ध हुआ किन्तु डोरा लगाकर vA~dhanA आगममें कहीं नहीं पाया जाता। इसलिए मुखवस्त्रिकाके छोर (पल्ला) से भी use bA~dha sakate हैं, डोराको क्या आवश्यकता है? उत्तर-उनका यह कथन ठीक नहीं है। क्योंकि जब यह सिद्ध हो चुका कि आगममें मुखवत्रिकाका bA~dhanA प्रतिपादित किया गया है ता छोटेसे डोरेसे निर्दोपतापूर्वक चन्धनकी सिद्धि होने पर चारित्रका मलिन करने वाले दूसरे तरीके काममें लानाअनुचित है। मुखवत्रिका छोरसे, सिरके पीछे न्यूनताके यशसे गांठ न लगा सकनेसे मुख वस्त्रिकाके उचित प्रमाणसे अधिककी कल्पना करनी पडेगी, और ऐसा कल्पना करनेसे उत्सूत्रप्ररूपणाका दोष ल्गेगा। दूसरी बात यह है कि डोरेसे ही मुख पर मुखवत्रिका बांधना प्रश्न-e प्रकारे मुख पर मुखवस्त्रिका बाधवानुं ते सिद्ध थयुं, परतुं दरे लगावीने बाधवानुं आगममां कयाय मळी आवतुं नथी तेथी करीने मुख वस्त्रिकाना छेडाथी पण तेने बाधी शकाय छे. देरानी शी आवश्यकता छे उत्तर-एनुं कथन बराबर नथी, कारण के जे ए सिद्ध थई चूकयु के आगममां मुखवस्त्रिका बाधवानुं प्रतिपादित करवामां आव्युं छे ते नाना सरखा दोराथी निर्दोषतापूर्वक बंधननी सिद्धि थतां चारित्रने मलिन करनारे बीजो प्रकार काममां ले ए अनुचित छे, मुखवस्त्रिकाना छेडाथी शिरनी पाछळ जनताने कारणे गाठ न बांधी शकावाथी मुखवस्विकाने उचित प्रमाणुथी वधारे लांबी राखवानी कल्पना करवी पडशे, अने एवी कल्पना करवाथी उसूरप्ररूपणने दोष लागशे बीजी वात ए छे के देराथी ज मुख पर मुखवस्विका बांधवी ucita che Page #151 -------------------------------------------------------------------------- ________________ adhyayana 1 gA.. 1 मुखबलिकाविचारः 47 लोके हि बन्धनं गुणेनैव प्रसिद्धं तत्रापि यथायोग्यमेव सूत्रदोरकादयस्तदर्थमादीयन्ते, यथा पुष्पपुस्तकवसनादिवन्धनार्थी यथाक्रमं मृदुमेव दोरकमुपादत्ते । किञ्च-सामाचारीग्रन्थे-"मुखवत्रिका प्रतिलेख्य मुखे बद्ध्वा प्रतिलेखयति रजोहरणम्" इत्युक्तं देवचन्द्रसूरिणाऽपि । अत्र मुखवत्रिकाया बन्धनक्रियाकर्मत्वेन प्रतिपादनात् तदौचित्याच सा दोरकरूपमनुरूपं करणमपेक्षत एव । तत्मान्तभागेन ग्रन्थिदाने तु तत्र करणत्वकल्पनं देवचन्द्रसूरिविरुद्धमयुक्तं च, कर्मत्व-करणत्वयोविरोधात् । उचित है और यही यात भगवानको भी इष्ट है । लोकमें किसी वस्तुका yA~dhanA डोरेसे ही प्रसिद्ध है। उसमें भी यथायोग्य सूत्रका डोरा आदि bA~dhaneke काम में लाये जाते हैं, jaise phala, pustaka yA kapar3A bA~dhane वाले क्रमशः कोमल डोरेको ही काममें लाते हैं। . . सामाचारी ग्रन्थ में देवचन्द्रसूरिने लिखा है-"मुखवस्त्रिका प्रतिलेख्य मुखे बद्ध्वा प्रतिलेखयति रजोहरणम् । " इस वाक्य में मुखवत्रिकाको bA~dhanerUpa क्रियाका कर्म यताया है और वह उचित भी है। इसलिये वह (क्रिया) मुखचत्रिकाके अनुरूप डोरारूप करणकी अपेक्षा रखती है। तात्पर्य यह है कि जब मुखबस्त्रिका कर्म है तब करण भी कोई होना चाहिये और वह करण अर्थात् जिससे यांधनारूप क्रिया होती है, डोरा ही होना चाहिए|गाण्त्थ् लगानेमें करणत्वकी कल्पना करना देवचन्द्रसरिसे विरुद्ध है और अयुक्त है, क्योंकि कर्मत्व और करणत्वका विरोध है। अने ए ज वात भगवानने पण ईष्ट छे. लोकोमां कोई वस्तुने बांधवानुं कार्य देराथी ज प्रसिद्ध छे. तेमां पण यथाग्य सूतरने घेरे वगेरे बांधवाना काममां लेवामां आवे छे, जेमके फूल, पुस्तक या कपडुं बांधनारा क्रमशः कमळ देराने ज काममां ले छे. ___सामायारी थमा देवयन्द्रसूरिश्मे ज्यु छ: " मुखवत्रिका प्रतिलेख्य मुखे वध्या प्रतिलेखयति रजोहरणम्" वायमा मुमक्षिआने dhA35 जियानु कर्म बताव्युं छे. अने ते उचित पण छे. तेथी करीने ए (क्रिया) मुखवस्त्रिकाने अनुरूप दरारूप करणनी अपेक्षा राखे छे. तात्पर्य ए छे के जे मुखवस्त्रिका कर्म छे ते करण पण होवुं जोईए अने ए करण अर्थात जेवडे बांधवारूप क्रिया थाय che te dere ja have जोईए. गांठ बांधवामां करणत्वनी कल्पना करवी ए वयसरिथी vi35 छ. मन मयुत छ, 2 3 4भव भने 429पना virodha che. Page #152 -------------------------------------------------------------------------- ________________ श्रीदर्शने कालिकमुत्रे नवेचं मुखखिका भवतु वन्धनीया तथापि दोरकस्य बन्धने निबन्धनवा स्स्गमतो न लभ्यते, तथा च तत्मान्तभागेनापि बन्धनं सुसम्पादम्, अन्यमेतेन दोरकपरिग्रहेणेति चेन्न, मुखवत्रिकाबन्धनस्य शास्त्रमतिपाद्यतायां सिद्धायां तत्रा-ल्पमेव दोरकमपेक्ष्य निरवयमकारेण तन्धनसिद्धी सत्यां चारित्रमालिन्यापादकमकारान्तराश्रयणस्यानौचित्यात् मुखवत्रिकामान्तभागेन शिरःपचाद्भागे न्यूनठावशाद्रन्थिविरहमाप्ताबुचिता धिकतन्मानकल्पनायामुत्त्ररूपणापत्ते । किञ्च मुखोपरि मुत्रिकाया बन्धनं दोरकेणैव समुचितं भगवद चि 46 - प्रश्न- उक्त प्रकारसे मुख पर मुखयस्त्रिका bA~dhanA तो सिद्ध हुआ किन्तु डोरा लगाकर bA~dhanA आगममें कहीं नहीं पाया जाता। इसलिए मुखवत्रिक के छोर (पल्ला) से भी use bA~dha sakate हैं. डोराकी क्या आवश्यकता है ? उत्तर- उनका यह कथन ठीक नहीं है । क्योंकि जब यह सिद्ध हो चुका कि आगम मुखवत्रिकाका bA~dhanA प्रतिपादित किया गया है तो छोटेसे डोरेसे निर्दोपतापूर्वक बन्धनकी सिद्धि होने पर चारित्रको मलिन करने वाले दूसरे तरीके काममें लाना अनुचित है। मुखचत्रिकाके छोरसे, सिरके पीछे न्यूनताके यशसे गांठ न लगा सकने से mukha'vatrikAke उचित प्रमाणसे अधिककी कल्पना करनी पडेगी, और ऐसी कल्पना करने से उत्सूत्रप्ररूपणाका दोष लगेगा । दूसरी बात यह है कि डोरेसे ही मुख पर मुखवत्रिका बांधना प्रश्न-e प्रकारे मुख पर मुखवस्त्रका मांधवानुं ते सिद्ध थयुं, परन्तु देरा लगावीने खांधवानुं आगममां कयांय मळी आवतु नथी, तेथी करीने मुख वज्रकाना छेडाथी पण तेने बांधी शकाय छे. देवानी शी आवश्यकता छे. उत्तर-एनुं कथन खराखर नथी; कारण के जे ए सिद्ध थई चूकयुं के आगममां सुखस्त्रिका मांधवानुं प्रतिपादित करवामां आव्यु छे ते नाना सरखा दोराथी निर्देवता पूर्वक अंधननी सिद्धि थतां चारित्रने मलिन करनारा खीजा प्रकार काममां लेवा ए अनुचित छे, मुखस्रिकाना छेडाथी शिरनी पाछळ न्यूनताने कारणे गांठ न बांधी शकावाथी मुखषिकाने उचित प्रमाणुथी वधारे '(लांबी) राखवानी कल्पना करवी पडशे, अने एवी कल्पना करवाथी उत्सूत्र प्ररूपणाना देष लागशे, श्रीजी वात ए छे के दोराथी ज मुख पर मुखसिका बांधवी ucita che Page #153 -------------------------------------------------------------------------- ________________ adhyayana 9 gA. 1 मुखवनिका विचारः लोके हि बन्धनं गुणेनैव प्रसिद्धं तत्रापि यथायोग्यमेव सूत्रदो रकादयस्तदर्थमादीयन्ते, यथा पुष्पपुस्तकवसनादिवन्धनार्थी यथाक्रमं मृदुमेव दोरकमुपादत्ते । किञ्च - सामाचारीग्रन्थे - "मुखचस्त्रिकां प्रतिलेख्य मुखे बद्ध्वा प्रतिलेखयति रजोहरणम्" इत्युक्तं देवचन्द्रसूरिणाऽपि । अत्र मुखवस्त्रिकांया बन्धनक्रियाकर्मत्वेन प्रतिपादनात् तदौचित्याच्च सा दोरकरूपमनुरूपं करणमपेक्षत एव । तत्प्रान्तभागेन ग्रन्थिदाने तु तत्र करणत्वकल्पनं देवचन्द्रसूरिविरुद्धमयुक्तं च, कर्मत्व- करणत्वयोर्विरोधात् । 47 उचित है और यही बात भगवानको भी इष्ट है। लोकमें किसी वस्तुका bA~dhanA ढोरेसे ही प्रसिद्ध है। उसमें भी यथायोग्य सूत्रका डोरा आदि bA~dhane के काम में लाये जाते हैं, जैसे फूल, pustaka yA kapar3A bA~dhane वाले क्रमशः कोमल डोरेको ही काम में लाते हैं । सामाचारी ग्रन्थ में देवचन्द्रसूरिने लिखा है- "मुखवत्रिकां प्रतिलेख्य मुखे बद्ध्वा प्रतिलेख्यति रजोहरणम् । " इस वाक्य में मुखवत्रिकाको bA~dhanerUpa क्रियाका कर्म बताया है और वह उचित भी है। इसलिये वह : (क्रिया) मुखवत्रिकाके अनुरूप डोरारूप करणकी अपेक्षा रखती है। तात्पर्य यह है कि जब मुखवस्त्रिका कर्म है तब करण भी कोई होना चाहिये और वह करण अर्थात् जिससे bA~dhanArUpa क्रिया होती है, डोरा ही होना चाहिए। गांठ लगानेमें करणत्वकी कल्पना करना देवचन्द्रसूरि से विरुद्ध है और अयुक्त है, क्योंकि कर्मत्व और करणत्वका विरोध है। * भने मे वात भगवानने पण ईष्ट che. leAkeAmAM kai vastune बांधवानुं काय हाराथी 4 प्रसिद्ध छे. तेमां पण यथाया सूतरने देश वगेरे खांधवाना काममां लेवामां आवे छे, जेमके फूल, पुस्तक या कपडुं बांधनारा क्रमश: कमळ ढाराने ज काममां ले छे, साभायारी ग्रंथभां हेवयन्द्रसूरि सभ्यु छे: " मुखवस्त्रिकां प्रतिलेख्य मुखे वद्ध्वा प्रतिलेखयति रजोहरणम् " मे वाश्यां भुणवस्त्रिआने गांधवाय डियानु कम बताव्युं छे. अने ते उचित पण छे. तेथी करीने ए (क्रिया) मुखवस्त्रिकाने अनुरूप द्वारारूपकरणनी अपेक्षा राखे छे, तात्पर्य ए छे के जे मुखवस्तिका कर्मो छे तेआ करण पण हावुं जोइए अने ए करण अर्थात जेवटे मांधवारूप क्रिया थाय छे ते देश ज हावा जोइए. गांठे आंधवामां करणत्वनी कल्पना करवी ए देवचन्द्रसूरिथी विरूद्ध छे अने अयुक्त छे, कारण के कर्मांत्व अने करणत्वना virodha che. Page #154 -------------------------------------------------------------------------- ________________ - श्रीदनकालिको मुखवत्रिकावन्धनार्य कर्णयुगले गरेण छिद्रकरणं तु अतीवाऽज्ञानविन म्भिवम्, छिद्रकरणस्य शास्त्रानुक्ततया शखमयोगसाध्यतया दुष्करतया च तदपेक्षया निरवद्यत्वेन दोरकाश्रयणस्यैयाचिच्यात् । / नन्वेचं दोरकाश्रयणे सदोरकमुखवत्रिकाधारकाणां भाषणकाले मुखोत्पतितजलकणैराभूताया. मुखवत्रिकायामचिस्थानतया संमृच्छिमजीवा उत्पधेरन् , इस्तेन मुखपत्रिकाधारणे तु न तयाविनीयोत्पत्तिसम्भवः, तथा च दोरकपखिरी दुराग्रहमात्रमिति चेन, मुखोत्पन्ननलकणानां भगवता जीपोत्पत्तिस्थानत्रयाऽनुत मुखवस्त्रिका yA~dhaneke लिए-कानों में छेद कर लेना तो bar3I भारी अज्ञानता है। क्योंकि साधुपनेके लिए किसी अवयवको छेदना शालों में निषिद्ध है और शस्त्रसाध्य होनेसे दुष्कर भी है। उसकी अपेक्षा निर्दोषरूपसे डोरेका आश्रय लेना ही उचित है। . . प्रश्न-डोरेका आश्रय लेनेसेडोरा सहित मुखवत्रिका मुख पर धारण करनेवालोंकीमुखवस्त्रिका भापण करते समय मुखसे निकलनेवाले पानी के कणोंसे गीली हो जायगी और गीली होनेसे अशुचिस्थान हो जानेके कारण vahA~saMmRcchima जीवओण्की उत्पत्ति होगी। हाथमे मुखवत्रिकाधारण करनेसे संमूच्छिम जीवोंकी उत्पत्ति नहीं हो स्क्ती। इसलिए डोराका ग्रहण करना दुराग्रहमात्र है। उत्तर-ऐसा कहना उचित नहीं है। क्योंकि मुखसे निकलने वाल जलके कणोंको भगवान्ने जीवोत्पत्तिका स्थान नहीं बताया है। ऐसा भी मुखवझिक बांधवाने माटे कानमां छिद्र पडावी लेवा छे ते भारे अज्ञानता छे, कारण के साधुपणाने माटे कोई अवयवने छेदवुं शास्त्रमां निषिद्ध छे अने शासाध्य होवाथी दुष्कर पण छे. एने बदले निर्दोष रूपे देराने आश्रय ले ज उचित छे. प्रश्न-दोराने आश्रय लेवाथी दरान्सहित मुखवश्विका मुख पर पार करनाराओनी सुखस्टिकर भाषण करती वखते मुखमांथी नीकळता पाणीना कथी भीनी थै जशे अने भीनी थवाथी अशुचिस्थान थई जवाने कारणे त्यां समृमि नी उत्पत्ति थशे. हाथमां मुखवस्त्रिका धारण करवाथी संमर्णिम जीवोनी उत्पत्ति थती नथी. तेथी करीने देरानुं ग्रहण करवुं ए दुराग्रह थाय छे. उत्तरएम कहेवुं उचित नथी, कारण के मुखथी नीकळतां जळनां कणने भगवाने जीत्पत्तिनुं स्थान बताव्युं नथी, एम पण न कही शकाय Page #155 -------------------------------------------------------------------------- ________________ अध्ययन 1 गाः 1 मुखवत्रिकाविचारः त्वात् । न चैतेपां जलकणानां खेलांशतयाऽशुचिस्थानतया वा जीवोत्पत्तिस्थानत्वं प्रतीयत इति वाच्यम् , तत्र खेलांशतापती तेन्तिमूलकत्वात् । वैद्यकशास्त्रे हि खेलस्य मुखजलकणानां च भेदः मुस्पष्टः, तथाहि खेलशब्दः श्लेप्मण्य वर्तते, आमाशयो, हृदयं, कण्ठः, शिरः, सन्धयथैतानि श्लेप्मणः स्थानानि, तथाचोक्तं भावप्रकाशे. "आमाशयेऽय हृदये, कण्ठे शिरसि स्न्धिस्सु। . स्थानेप्वेषु मनुष्याणां, श्लेष्मा तिष्ठत्यनुक्रमात् । / " इति, . अस्य स्वरूपं धर्मायोक्ताः सुश्रुतसंहितायां यथा. "प्रलेप्मा श्वेतो गुरुः स्निग्धः, पिच्छलः शीत एव c। मधुरस्त्वविदग्धः स्याद् , 'विदग्धो लवणः स्मृतः । " इति, नहीं कहना चाहिए कि वे जलकण खेलके अंश हैं, इसलिए अशुचिस्थान हैं और अशुचिस्थान होनेसे जीवोत्पत्तिके स्थान हैं। क्योंकि उन जलकणोंको खेल (कफ) का अंश समझना भ्रान्तिमूलक है । 'खेल' शन्दका अर्थ श्लेष्म है। आमाशय, हृदय, कंठ, सिर और सन्धिया~ श्लेष्म के स्थान __ हैं। भावप्रकाश में लिखा है... आमाशयेऽथ हृदये, कण्ठे शिरसि स्न्धिस्सु॥ स्थानेप्वेषु मनुप्याणां, श्लेष्मा तिष्ठत्यनुक्रमात् ॥ 1 ॥ अर्थात्- "आमाशय, हृदय, कण्ठ, शिर और संधिभागः इन स्थानों में मनुष्यों को अनुक्रम से कफ रहता है|" सुश्रुतसंहितामें श्लेष्मका स्वरूप और गुण इस प्रकार यताये haiNke e जळकण खेल (कफ) ना अंशरूप होय छे अने तेथी अशुचिस्थान छे अने अशुचिस्थान होवाथी उत्पत्तिनां स्थान छेए जळकमां कफने अंश समजे ए ब्रान्तिमूलक che. 34 zabdane arthe helma che. आमाशय, हृदय, कठ, शिर अने संधि ए तेमनुं स्थान छे. भावप्रकाशमां लख्युं छे के... आमाशयेऽथ हृदथे, कण्ठे शिरसि सन्धिषु । . स्थानेप्चेषु मनुष्याणां, प्रलेप्मा तिप्ठत्यनक्रमात । / अथात-"आमाशय हृदय कंठ शिर अने संधिभाग ए स्थानमां मनुने . मनुभथी 45 2 छ." सुश्रुतसंहितामां लेग्सनुं स्वरूप अने गुण आ प्रकारे बताव्या छे - .. 1. विदग्ध-पका या जला हुआ। . - - Page #156 -------------------------------------------------------------------------- ________________ 48 - श्रीदर्शकालिको मुखवत्रिकाबन्धनार्थ फर्णयुगले शस्त्रेण छिद्रकरणं तु अतीवाऽज्ञानविम्भिवम् , छिद्रकरणस्य शास्त्रानुसतया शस्त्रमयोगसाध्यतया दुष्करतया च तदपेक्षया निरवद्यत्वेन dorakAzrayaNasyaiA~cityAt / नन्वेवं दोरकाश्रयणे सदोरकमुखवस्त्रिकाधारकाणां भाषणकाले मुखोत्पवितजलकणैराईभूतायां. मुखवत्रिकायामशुचिस्थानतया संमूच्छिमजीवा उत्पधेरन् , हस्तेन मुखवत्रिकाधारणे तु न तथाविधजीवोत्पत्तिसम्भवः, तया च दोरकपरिग्रहो दुराग्रहमात्रमिति चेन्न, मुखोत्पन्ननलकणानां भगवता जीवोत्पत्तिस्थानतयाऽनुक्त मुखवस्त्रिका pA~dhaneke लिए-कानों में छेद कर लेना तो bar3I भारी अज्ञानता है । क्योंकि साधुपनेके लिए किसी अवयवको छेदना शास्त्रों में निषिद्ध है और शस्त्रसाध्य होनेसे दुष्कर भी है। उसकी अपेक्षा निर्दोषरूपसे डोरेका आश्रय लेना ही उचित है। . प्रश्न-डोरेका आश्रय लेनेसे डोरा सहित मुखवत्रिका मुख पर धारण करनेवालोंकीमुखयस्त्रिका भापण करते समय मुखसे निकलनेवाले पानी के कणोंसे गीली हो जायगी और गीली होनेसे अशुचिस्थान हो जानेके कारण vahA~samUcchima जीवोंकी उत्पत्ति होगी। हाथमें मुखवत्रिकाधारण करनेसे संमूच्छिम जीवोंकी उत्पत्ति नहीं हो स्क्ती। इसलिए डोराका ग्रहण करना दुराग्रहमात्र है। उत्तर-ऐसा कहना उचित नहीं है। क्योंकि मुखसे निकलने वाले जलके कणोंको भगवान्ने जीवोत्पत्तिका स्थान नहीं बताया है। ऐसा भी । मुखवझिक बांधवाने माटे कानमां छिद्र पडावी लेवा ए ते भारे अज्ञानता छे, कारण के साधुपणाने माटे कई अवयवने छेदवुं शास्त्रमां निषिद्ध छे अने शासाध्य होवाथी दुष्कर पण छे. एने बदले निर्दोष रूपे देराने आश्रय ले ज उचित छे. प्रश्न-देराने आश्रय लेवाथी देरा-सहित मुखवकिआ मुख पर धारण करनाराओनी मुखवस्त्रिका भाषण करती वखते मुखमांथी नीकळता पाणीना कळथी भीनी थै जशे अने भीनी थवाथी अशुचिस्थान थई जवाने कारणे त्यां संमूरिछम जीवनी उत्पत्ति थशे. हाथमां मुख्यवस्विका धारण करवाथी संमूर्णिम जीवोनी उत्पत्ति थती नथी. तेथी करीने हेरानुं ग्रहण करवुं ए दुराग्रह थाय छे. - उत्तर-एम कहेवुं उचित नथी, कारण के मुखथी नीकळतां जळनां कोने भगवाने जीत्पत्तिनुं स्थान बताव्युं नथी, एम पण न कही शकाय Page #157 -------------------------------------------------------------------------- ________________ अध्ययन गाः 1 मुखबविकाविचारः सात् । न चैतेषां जलकणानां खेलांशतयाऽचिस्यानतया वा जीवोत्पत्तिस्थान पतीयत इति वाच्यम् , तत्र खेलांशतामतीतेमन्तिमूलकत्वात् । वैधकशावे हि खेलस्य मुखनलकणानां च भेदः मुस्पष्टः, तथाहि खेलशब्दः श्लेष्मण्यर्थे वर्तते, आमाशयो, हृदयं, कण्ठः, शिरः, सन्धयथैतानि श्लेप्मणः स्थानानि, तथाचोक्तं भावप्रकाशे. "आमाशयेऽय हृदये, कण्ठे शिरसि स्न्धिस्सु। . स्थानेवेषु मनुष्याणां, श्लेष्मा तिष्ठत्पनुक्रमात् ॥ " इति, अस्य स्वरूपं धर्मायोक्ताः सुश्रुतसंहितायां यथा . "श्लेप्मा श्वेतो गुरुः स्निग्धः, पिच्छला शीत एव च । ... मधुरस्त्वविदग्धः स्याद् , 'विदग्धो लवणः स्मृतः ॥ " इति, नहीं कहना चाहिए कि वे जलकण खेलके अंश हैं, इसलिए अशुचिस्थान हैं और अशुचिस्थान होनेसे जीवोत्पत्तिके स्थान हैं। क्योंकि उन जलकणोंको खेल (कफ) का अंश समझना भ्रान्तिमूलक है । 'खेल' शन्दका अर्थ श्लेष्म है। आमाशय, हृदय, कंठ, सिर और सन्धिया~ श्लेष्म के स्थान हैं। भावप्रकाश में लिखा है आमाशयेऽथ हृदये, कण्ठे शिरसि सन्धिषु । स्थानेप्वेपु मनुष्याणां, श्लेष्मा तिष्टत्यनुक्रमात् ॥ 1 ॥ अर्थात्- " आमाशय, हृदय, कण्ठ, शिर और संधिभागा इन * स्थानों में मनुष्यों को अनुक्रम से कफ रहता है|" सुश्रुतसंहितामें श्लेष्मका स्वरूप और गुण इस प्रकार यताये हैं-- के ए जळकण खेल (कफ) ना अंशरूप हेय छे अने तेथी अशुचि-स्थान छे अने अशुचिस्थान होवाथी त्पत्तिनां स्थान छे. ए जळकमां कफने मश सभरवा मे मन्तिभूस छ, खेल सपनो मर्थ बेभ छ. मामाशय, हृदय, कंठ, शिर अने संधि ए तेमनुं स्थान छे. भावप्रकाशमां लख्युं छे के आमाशयेऽथ हृदये, कण्ठे शिरसि सन्धिषु । स्थानेप्वेषु मनुष्याणां, श्लेष्मा विप्ठत्यनुक्रमाद । / अर्थात- आमाशय हृदय कंठ शिर अने संधिभाग ए स्थानेमां मनुष्यने अनुकमथी कफ रहे छे." * . सुश्रुतसंहितामां लेम्पनुं स्वरूप अने गुण आ प्रकारे बताव्या छे - :.' 1. विदग्ध-पका या जला हुआ। Page #158 -------------------------------------------------------------------------- ________________ .. ' . श्रीदशकालिकाले मुखजलस्य तु रसनामूलं तदग्रभागतिद्वयमुत्पत्तिस्थानम् , इदं च चर्वितस्यान्नस्य पिण्डीभवने कण्ठनलिक्रयाश्योनयने पाचने च निमित्तम् । अत एवं योगचिन्तामणौ प्रथमाध्याये "रसाऽमृङमांसमेदोऽस्थिमज्जाशुक्राणि धातवः । इत्युक्त्वा कस्य धातोः किं मलम् ? इति पदर्शयिहं पुनरभिहितम्" निवानेत्रकपोलानां जलं पित्तं च रक्षकम् ," इत्यादि । श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीत एव c। मधुरस्त्वविदग्धः स्याद्, विदग्धो लवणः स्मृतः ॥ 1 अर्थात्-श्लेष्म (कफ) सफेद, गुरु, चिकना, पिच्छल और शीत होता है । नहीं जला हुआ या कचा कफ मधुर होता है और पका या जला हुआ नमकीन होता है । मुखजलके केवल दो उत्पत्तिस्थान हैं-(1) जिहाका मूल और (2) जिहाका अग्रभाग । यह मुखजल चबाये हुए अन्नको पिण्ड बनाने तथा कण्ठकी नलीके नीचे लेजाने तथा पचानेका कारण है। इसीसे योग चिन्तामणि ग्रन्थके प्रथम अध्यायमें "रसामुदमांसमेदोऽस्थिमज्जाशुक्राणि धातवः" ऐसा कह कर किस धातुका क्या मल है, सो बतानेके लिए फिर कहा है-"जिहानेकपोलानां, जलं पित्तं च रकम् । अर्थात् श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीत एव च । मधुरस्त्वविदग्धः स्यात् विदग्धो लवणः स्मृतः ॥ - मात- म (46) सह, zu3, यि, पिछभने शात डाय छ. नहि बळे या का कफ मधुर होय छे अने पाके चा बळे कफ खारा सत्य छे." मुखजळनां मात्र बे उत्पत्ति स्थान होय छे : (1) जील्लानुं मूळ अने (र) जहा (जीभ)ने अग्रभाग. ए सुखजळ चावेला अने पिंड बनाववानुं तथा कंठनी नळीनी नीचे लई जवानुं तथा पचाववानुं कारण छे. तेथी - शिन्तामणि थाना प्रथम अध्यायमा रसामृड्मांसमेदोऽस्थिमज्जाशक्राणि धातक: एम कहीने कई धातुने का मळे छे ते बताववाने माटे पछी कह्युं छे के जिहानेकपोलानां जलं पितं च रजकम् । अर्थात् - नेत्र भने डते Page #159 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 मुखवस्त्रिकाविचारः 51 जिहानेत्रकपोलानां जलं रसधातोर्मलं, रखकं पित्तं रुधिरस्य मलमिति तदर्थः । इत्थं जिअर्कपोलदेशे जायमानं जलं मुखजलं, तदीयकणिका एव भाप का कदाचिद वहिरुत्पतन्तीति विशदीभवति, श्लेप्मा तु न कस्यचिद् 'धातोर्मलं, स हि दोपत्रयान्तःपातित्वात्तत्स्वरूपम्, अत एव योगचिन्तामणी मथमाध्याये धातुमलतः पृथकृत्य दोपत्रयोपादानं कृतं यथा शारीरकप्रकरणे - " कलाः सप्ताशयाः सप्त धातवः सप्त तन्मलाः । सप्तोपधातवः सप्त त्वचः सप्त प्रकीर्त्तिताः ॥ 1 ॥ त्रयो दोपा नवशते, स्नायूनां सन्धयस्तथा । दशाधिकं च द्विशतमथ्नां च द्विशतं मतम् ॥ 2 ॥ सप्तोत्तरं मर्मशतं, शिराः सप्तशतं तथा । चतुर्विंशतिराख्याता, धमन्यो रसवाहिकाः ॥ 3 ॥ मांसपेश्यः समाख्याता, नृणां पञ्चशतं बुधैः । अत्रि च विशत्यधिकः, कण्डराचैव पोडश ॥ 4 ॥ . नृदेहे दश रन्ध्राणि, नारीदेहे प्रयोदश । एतत्समासतः प्रोक्तं विस्तरेणाधुनोच्यते ॥ 5 ॥ " इति । जीभ, नेत्र और गालका जल रसधातुका मल है तथा रंजक पित्त रुधिरका मल है। इसप्रकार जीभ और गालोंमें उत्पन्न होनेवाला जल मुखका जल कहलाता है और उसीकी कणिका भाषण करते समय कभी-कभी बाहर निकल जाती है, यह बात स्पष्ट है । श्लेष्मा किसी धातुका मल नहीं है, वह तीन दोपोंमेंसे एक दोष है, इसीसे योगचिन्तामणिमें धातुओंके मलोंसे पृथक करके तीन दोष अलग बताये हैं, देखो शारीरक प्रकरण 'कलाः सप्ताशयाः" इत्यादि श्लोक 5 / 88 रस धातुना मल छे तथा रजक पित्त रूधिरने मल छे, ए रीते जीभ अने गालमां उत्पन्न थनारू जल मुखनुं जल कहेवाय छे अने तेनी कणिका भाषण करती वखते काइ-फाइ वार महार नीकळी जाय छे ते वात स्पष्ट छे, श्लेष्म कै धातुने मल नथी, ते त्रण देशमांना एक देव छे. तेथी वैचिन्ता मणिमां धातुना मलेआथी जूदा पाडीने त्रण दोष अलग खतावेला छे. जु शारीरक प्रकरणे es 07: #HART: " Sule 218 4. Page #160 -------------------------------------------------------------------------- ________________ श्रीदशनैकालिकस मुखेजलस्य तु रसनामूलं तदग्रभागश्रेतिद्वयमुत्पत्तिस्थानम् इदं च चर्वितस्यान्नस्य पिण्डीभवने कण्ठनलिकयाऽधोनयने पाचने च निमित्तम् । अत एव योगचिन्तामणौ प्रयमाध्याये 50 "रसादमांसमेदोऽस्थिमज्ञाशुकाणि धातत्रः । इत्युक्त्वा फस्य धातोः किं मलम् ? इति मदर्शयितुं पुनरभिहितम् - " जिहानेत्रकपोलानां जलं पित्तं च रझकम्, " इत्यादि । श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीत एव च । मधुरस्त्वविदग्धः स्याद्, विदग्धो लवणः स्मृतः ॥ 1 अर्थात् - श्लेष्म (कफ) सफेद, गुरु, चिकना, पिच्छल और शीत होता है । नहीं जला हुआ या कच्चा कफ मधुर होता है और पका या जला हुआ नमकीन होता है । मुखजलके केवल दो उत्पत्तिस्थान हैं - (1) जिहाका मूल और (2) जिहाका अग्रभाग । यह मुखजल चचाये हुए अन्नको पिण्ड बनाने तथा कण्ठको नलीके नीचे लेजाने तथा पचानेका कारण है । इसीसे योगचिन्तामणि ग्रन्थके प्रथम अध्यायमें "रसादमांसमेदोऽस्थिमज्जाशुक्राणि धातवः " ऐसा कह कर किस धातुका क्या मल है, सो बतानेके लिए फिर कहा है- " जिह्वानेत्रकपोलानां, जलं पित्तं च रञ्जकम् "" I अर्थात् लेप्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीत एव च । मधुरस्त्वविदग्धः स्यात् विदग्धो लवणः स्मृतः ॥ श्मर्थात् " श्लेष्म ( 43 ) सह, gu3, थिङलो, पिच्छस भने शीत होय छे. नहि मळेलेआ चा काचा कर्मधुर हाय छे अने पाका या अळेला कफ खारा होय छे मुखजळनां मात्र बे उत्पत्ति स्थान हाय छे: (1) जील्लानुं मूळ अने (2) जीह्वा (जीभ)ना अग्रभाग. ए मुखजळ चावेला अन्ननेआ पिंड बनाववानुं तथा कंठनी नळीनी नीचे लई जवानुं तथा पचाववानुं कारण छे. तेथी येगयिन्ताम्धि ग्रंथना प्रथम अध्यायभां रसासृद्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः एम कहीने कै धातुने कयेआ मळ छे ते बताववाने माटे पछी कह्युं छे के जिहानेत्रकपोलानां जलं पित्तं च रञ्जकम् । अर्थात् कुल नेत्र भने गासर्नु जस Page #161 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 मुखवस्त्रिकाविचारः शब्दानुपादानात् । वस्तुतस्तु निष्ठीवनशब्दस्य भावल्युडन्ततया प्रक्षेपणात्मकनिरसनक्रियावाचिलं युक्तम् , अतएच--- "रक्तनिष्ठीवनं दाहो, मोहश्छदन-विभ्रमौ । मलापः पिटिका हप्णा, रक्तमाते ज्वरे नृणाम् ॥ " इति, रक्तवरलक्षणं मतिपादयता माधवनिदानकृता निर्गमनेऽप्यर्थे निष्ठीवनशब्दः प्रयुक्तः । कवलीकृतस्य द्रव्यस्य मुखान्निरसनेऽपि निष्ठीवनत्वमुक्तं, भावप्रकाशे यथा__" वातपित्तकफनस्य गव्यस्य कवलं मुखे । अर्थ निःक्षिप्य संचळ, निष्ठीवेत् कवले विधिः ॥ " इति, तिव्याकबराख्ये वैद्यकग्रन्थे पञ्चमाध्याये प्रथमप्रकरणेऽपि जिहामूलतो निष्ठीवनका वास्तविक अर्थ है क्षेपण करना, या त्याग्ना। इसीसे 'माध वनिदान' कर्ताने रक्तज्वर के लक्षण बताते समय निकलनेके अर्थमें निष्टीचन शब्दका प्रयोग किया है रक्तनिष्ठीवन दाहो, mohshchiinvibhrmau| प्रलापः पिटिका तृष्णा, रक्तमा ज्वरे नृणाम् ॥ 1 ॥ भावप्रकाशमें कौर (कवल)के बाहर निकालनेको निष्ठीवन कहा hai"vAtapitta" इत्यादि, "तिन्य अकबर" नामक यूनानी वैधक ग्रन्थमें भी जिहाके मूलसे मुखजलकी उत्पत्ति स्पष्टरूपसे बताई गई है "जीभकी jar3अमें एक मांसकालोयडा है जिसमेंसेलुआय औरमुखका पानी निकलता है और जोभको तर रखता है और खानेकी चीजोंमें मिला करता है|" तथा अर्थ छे-क्षेपण करवुं या त्यागवुं. तेथी माधवनिदान" कतए रक्तवरनां लक्षणे बतावती वखते नीलवाना अर्थमां निष्ठीवन शब्द प्रयोग कर्यो छे : रक्तनिष्ठीवनं दाहो, मोहश्छईनविभ्रमौ । प्रलाप: पिटिका तृष्णा, रक्तमा ज्वरे नृणाम् ॥ 1 ॥ भावप्रकाशमां केळीयानुं बहार नीकाळवुं अने निष्ठीवन कहेल छे -- * वातपित्त त्यादि. "तिष्ण अकबूरनामक चूनानी वैवक ग्रंथमां पण जील्लाना मूलमांथी । मुखजलनी उत्पत्ति स्पष्टरूपे बतावी छे. जीभना मूळमां मांसने लागे छे = जेमांथी लुआब अने मुखनुं पाणी नीकळे छे अने जीभने तर राखे che ane w -. Page #162 -------------------------------------------------------------------------- ________________ श्रीदशकालिको एवं च मुखजलस्य खेलतो भेदः स्पष्ट एव । न च खेलशन्दस्य निष्ठीवनायकतया निष्ठीवनात्मके मुखजले खेलशन्दमत्या तस्यापि जीवोत्पत्तिस्थानत्वं दुर्वारमेवेति वाच्यम् , निष्ठीव्यते-निरस्यते अतिप्यते यत्तनिष्ठीवनमिति निपू. कात् 'टी निरसने' इति धातो हुलकात् कर्मणि ल्युटि निप्पन्नस्य निष्ठीवनशब्दस्य योगेन मुखनिर्गतपदार्थमा प्रयोगों भवति, एवं च निष्ठीवनशब्दस्यैव भक्षिप्तखेलापर्थकत्वं सिध्यति न तु खेलशब्दस्य निष्ठीवनार्थकलम् , तया च मुखनिर्गतनलकणेषु न जीवोत्पत्तिसिद्धिः, जीवोत्पत्तिस्थानपरिगणने निष्ठीवन इस प्रकार स्पष्ट है कि मुखका जल श्लेष्मसे भिन्न है। प्रश्न-'खेल' शब्दका अर्थ 'थूक' है, और थूक तथा मुखजल एक ही है । अतः मुखजलमें खेल शब्दकी प्रवृत्ति होनेसे वह जीवोत्पत्तिका स्थान होगा ही। उत्तर-ऐसा कहना ठीक नहीं है। क्योंकि 'निष्ठीवन' शब्द 'ni'upasargapUrvaka 'ठी निरसने' धातुसे बना है। अतः मुखसे निकलने वाला कोई भी पदार्थ निष्ठीवन कहलाता है। इससे यह सिद्ध होता है कि त्यागा हुआ खेल आदि निष्ठीयन कहला सकता है किन्तु निष्ठीवन 'खेल' नहीं कहला स्क्ता। इसलिए मुखसे निकलने वाले जलकर्णाम जीवोत्पत्तिकी सिद्धि नहीं होती, क्योंकि जीवोत्पत्तिके स्थानोंमे 'निष्ठीवन' शब्द नहीं दिया है । वास्तवमें निष्ठीवन शब्द भावल्युडन्त होनेसे प्रक्षेपणरूप निरसन क्रियाका वाची है, ऐसा मानना युक्त है। अर्थात् - ए रीते स्पष्ट थाय छे के मुखनुं जल ए श्लेष्मथी भिन्न छे. प्रश्न-बेल' शब्दने अर्थ "घूंक छे, अने चूंक तथा मुखजल एक ज छे. एटले मुखजलमां खेल शब्दनी प्रवृत्ति थवाथी ते जीत्पत्तिनुं स्थान थशे ज. उत्तर-एम कहेवुं बराबर नथी निष्ठीवन शब्द "नि'-उपसर्ग-पूर्वक ग्रीव निरसने धातुथी अन्य छ. मेरो भुपया नीता at all ilana कहेवाय छे. तेथी एम सिद्ध थाय छे के त्यागेलो खेल आदि निष्ठीवन कही शकाय छे. परतु निकीवन "खेल नथी कही शकाते. तेथी मुखथी नीकळता जलकणेमां त्तिनी सिद्धि थती नथी, कारण के जीत्पत्तिनां स्थानमां निकीवन शब्द आवे नथी. वस्तुतः निकीवन शब्द भावघुडन होवाथी प्रक्षेपणुरूप निरसन क्रियाने वाचक छे. एम मानवुं युक्त छे. अर्थात् निष्ठीवनने वास्तविक Page #163 -------------------------------------------------------------------------- ________________ __ अध्ययन 1 गा. 1 मुखवस्तिकाविचारः अत्र " सब्वेसु चेव असुइट्टाणेसु" इत्यस्य " सर्वेपु चैव अशुचिस्थानेषु" इति संस्कृतम् , अशुचीनां स्थानानि अभूचिस्थानानि तेषु अनुचिस्थानेषु, यत्रानेकेपामशुचीनामुचारादीनां स्थितिस्तत्रेत्यर्थः । अयमाशयः-यथा पृथिव्यादीनां परकायशस्वेण परिणतत्वे सति सचित्तत्वमपंगच्छति तयोचारादीनां मस्रवणादिसाङ्कर्ये सति संमृच्छिमजीवोत्पत्तिस्थानत्वापंगमः स्यादिति शिष्यशङ्कासंभावनायां तनिरसनार्थमेव पृथक्कृत्येदमुक्तम्----"सब्वेसु चैव असुइट्टाणेसु" इति, न त्वत्रानुक्तानामचीनां स्थानेषु, इति तदाशयः । एतेनोचारादीनां संमृच्छिमनीवोत्पत्तिस्थानत्वादेव तत्साकर्येऽपि तादृशजीवोत्पत्ति: यहा~ सब अशुचियोंके स्थानोंसे तात्पर्य यह है कि जहा~ उच्चार आदि अनेक अशुचियोंकी स्थिति हो वह स्थान । मतलब यह कि-परकाय शस्त्रसे परिणत होने पर पृथिवीकाय आदि अचित्त हो जाते हैं, उसी प्रकार जब उच्चार आदि प्रस्रवण आदिके साथ मिल जाते हैं, तब उनमें संमूच्छिम जीवोंको उत्पन्न करनेकी शक्ति रहती है या नहीं ? शिष्यके ऐसे प्रश्नकी संभावना होने पर खुलासा करनेके लिए अलग कहा है कि "सब ashucisthaanoNmeN|" इस वाक्यका "उक्त * अशुचियोंके स्थानोंके सिवाय अन्य स्थानोंमें" यह अर्थ नहीं है। उपर्युक्त कथन करनेसे यह स्वयं सिद्ध हो गया कि जब उच्चार आदि संमृच्छिम : जीवोंकी उत्पत्तिके स्थान हैं तब उन स्थानोंमेंसे यदि दो या तीन आदि मिल जावें तो भी वे जीवोंकी उत्पत्तिके स्थान र्हेण्गे। अतएव जो लोग .. अहीं सर्व अशुचिओनां स्थानेनुं तात्पर्य ए छे के ज्यां उच्चार आदि अनेक अशुचिओनी स्थिति होय ते स्थान. मतलब ए छे के-परकाय शबथी परित थतां पृथिवीकाय आदि अचित्त थई जाय छे, ए रीते ज्यारे उच्चार आदि प्रसवण आदिनी साथे मळी जाय छे, त्यारे तेमां समृमि ने उन्न करवानी शकित रहे छे के नहि ? शिष्यना एवा प्रश्ननी संभावना होवाथी खुलासो करवाने माटे जूदुं कह्युं छे के "सर्व अशुचिस्थानेमां." आ वाकयने अर्थ " उकत अशुचिओनां स्थान सिवाय अन्य स्थाने मां" नथी. उपर मुजब कथन करवाथी ए स्वर्यासिद्ध थिई गयुं के जे उचार आदि संमूर्णिम नी उत्पत्तिनां स्थान छे ते ए स्थानमां जे बे या त्रण आदि मळी जाय तो पण ते जीवोनी उत्पत्तिनां स्थाने रहेशे. तेथी करीने जे लोके एम कहे छे के प्रेकित अर्थ करवाथी Page #164 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रे मुखजलोत्पत्तिः स्पष्टुं प्रतिपादिता । शरीरविज्ञाने च मुखजलस्य पाचनशक्तिमत्त्वं प्रकटितम् । अशुचिस्थानतया मुखजलस्य जीवोत्पत्तिस्थानत्वापादनं तु सर्वथा निमलमेव, तथाहि-यावन्ति जीवोत्पत्तिस्थानानि सन्ति तानि मज्ञापनासूत्रे निर्दिष्टानि, यथा___" उच्चारेसु वा पासवणेसु वा खेलेसु चा सिंघाणपसु वा वंतेसु वा पित्तेसु वा पूयेसु वा सोणिगसु वा सुसु वा सुफपुग्गलपरिसाडेसु वा विगयजीवकलेचरेसुवा धीपुरिससंजोएसुवा गरनिन्द्वमणेसु वासवेसु चेव असुइटाणेलु, एत्थ णं समुच्छिममणुस्सा संमुच्छंति" इति । 'शरीर विज्ञान' नामक ग्रन्थमें मुखजलके विपयमें लिखा है कि उसमें पचानेकी शक्ति होती है। 'अशुचिस्थान होनेसे मुखजल जीवोत्पत्तिका स्थान है ऐसा कहना विलकुल वेजर्3a है । जीवोत्पत्तिके जितने स्थान हैं उन सयका निर्देश प्रज्ञापनासूत्रमें किया है " उच्चारेसु वा" इत्यादि, अर्थात् " उच्चार (विष्टा) में, प्रस्रवण (भूत्र)में, कफमें, नाकके मैलमें, कैमें, पित्तमें, पीवमें, खून में, शुक्रमें, शुक्रपुद्गलपरिशाट (शुष्क शुक्र पुद्गलोंके फिर भीने होने ) में, प्राणीकी लाशमें, स्त्रीपुरुपके संयोग, नगरकी गटरमें, इन सय अशुचियोंके स्थानों में संमृच्छिम मनुष्य उत्पन्न होते हैं । " खावानी शी जेमां मळ्या करे छे. " अने " शरीरविज्ञान" नामना ग्रंथमां अखजलना विषयमां लख्युं छे के एमां पचाववानी शक्ति होय छे. - अशचिस्थान होवाथी मुखजल जीत्पत्तिनुं स्थान छे एम कहेवुं बिलकुल अमलक छे छत्पत्तिनां जेटलां स्थाने छे ए बधांने निर्देश प्रज्ञापना-सूत्रमां शछ : उच्चारेसु वा त्याल्त्. " yA2 (विटा)भां, प्रखपा (पिसा)मा, भा. नाना वीटभी, वमन-सटीमां, पित्तभा, 53मां; सीमा, शु-वीय भां, शक्रपदगलरिशटमां (शुक्रना सुकायेला पुदगल भीना थवामां छे. प्रार्थना मडदामां, स्त्री पुरूषना समागममां, नगरनी खाळो (गटर)मां, ए बधां अशचिनां स्थानमां संमूविंछम मनुष्य उत्पन्न थाय che." Page #165 -------------------------------------------------------------------------- ________________ adhyayana 1 gA. 1 मुखवस्त्रिकाविचारः - अत्र " सच्चेसुं चैव असुइट्टाणेसु " इत्यस्य " सर्वेषु चैव अशुचिस्थानेषु " इति संस्कृतम्, अशुचीनां स्थानानि अशुचिस्थानानि तेषु अशुचिस्थानेषु, पाशुचीनाचारादीनां स्थितिस्तत्रेत्यर्थः । 55 अयमाशय: - यथां पृथिव्यादीनां परकायशस्त्रेण परिणतत्वे सति सचित्तत्वमपगच्छति तयोचारादीनां मस्रवणादिसाङ्कर्ये सति संमूच्छिम जीवोत्पत्तिस्थानत्वापगमः स्पादिवि शिष्यांसंभावनायां निरसनार्थमेव पृथक्कुत्येदमुक्तम्- "सव्वेसु चैव असुट्टासु " इति न स्वत्रानुक्तानामशुचीनां स्थानेपु, इति तदाशयः । एतेनोच्चारादीनां मूच्छिमजीवोत्पत्तिस्थानत्वादेव तत्साङ्कर्येऽपि तादृशजीवोत्पत्ति यहा~ सब अशुचियों स्थानोंसे तात्पर्य यह है कि जहा~ उच्चार आदि अनेक अशुचियोंकी स्थिति हो वह स्थान । मतलब यह कि - परकाय शस्त्रसे परिणत होने पर पृथिवीकाय आदि अचित्त हो जाते हैं, उसी प्रकार जब उच्चार आदि प्रस्रवण आदिके साथ मिल जाते हैं, तब उनमें संमूच्छिम जीवोंको उत्पन्न करनेकी शक्ति रहती है या नहीं ? शिष्यके ऐसे प्रश्नकी संभावना होने पर खुलासा करने के लिए अलग कहा है कि "सव अशुचिस्थानों में|" इस वाक्यका " उक्त * अशुचियोंके स्थानोंके सिवाय अन्य स्थानों में " यह अर्थ नहीं है। उपर्युक्त कुधन करने से यह स्वयं सिद्ध हो गया कि जब उच्चार आदि संमूच्छिम : जीवों की उत्पत्तिके स्थान हैं तब उन स्थानोंमेंसे यदि दो या तीन आदि - मिल जायें तो भी वे जीवों की उत्पत्तिके स्थान र्हेण्गे। अतएव जो लोग अहीं स अर्थाएनां स्थानानुं तात्पर्य ए छे के ज्यां उच्चार आदि अनेक अशुचिओनी स्थिति हाय ते स्थान. 3 मतल" ए छे के-परकाय शस्त्रथी परिणत थतां पृथिवीकाय आदि अचित्त थई न्वय छे, ए रीते ज्यारे उच्चार दि प्रस्रवण आदिनी साथे मळी जाय छे, त्यारे तेमां sa'mUrchimane उत्पन्न करवानी शकित रहे छे के हेइ ? शिष्यना एवा प्रश्ननी सभावना हावाथी खुलासो करवाने माटे जादु कह्यु छे के " स अचिस्थानमां. " आ वाकयने अर्थ उकत चिमनां स्थाना सिवाय अन्य स्थाने मां " एवा नथी. उपर मुजब कथन करवाथी ए स्वयंसिद्ध थै गयु के ने उच्चार आदि samRIima जीवानी उत्पत्तिनां स्थान छे ते ए स्थानामां जे बेया त्रण आर्द्र मळी न्तय ते पण ते छवेनो उत्पत्तिनां स्थाना रहेशे: तेथी करीने जे लेके एम कहे छे के पुकत अर्थ करवाथी Page #166 -------------------------------------------------------------------------- ________________ श्रीदशनैकालिकसूत्रे मुखजलोत्पत्तिः स्पष्टं प्रतिपादिता । शरीरविज्ञाने च मुखजलस्य पाचनशक्तिमत्त्वं प्रकटितम् । 54 अशुचिस्थानतया सुखजलस्य जीवोत्पत्तिस्थानत्वापादनं तु सर्वथा निर्मूलमेव, तथाहि - यावन्ति जीवोत्पत्तिस्थानानि सन्ति तानि प्रज्ञापनामुत्रे निर्दिष्टानि, यथा II उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणएस वा वंतेसु वा पित्तेसु वा पूयेसु वा सोणिएस वा सुषेसु वा सुकपुग्गलपरिसाढेसु वा विगयजीवकलेवरेसु वा धीपुरिससंजोएसु वा नगरनिद्धमणेसु वा सव्वेसु चेव असुट्ठाणेसु, एत्थ णं संमुच्छिममणुस्सा संमुच्छंति " इति । 'शरीर विज्ञान' नामक ग्रन्थमें मुखजलके विषय में लिखा है कि उसमें पचानेकी शक्ति होती है । 'अशुचिस्थान होनेसे मुखजल जीवोत्पत्तिका स्थान है' ऐसा कहना बिलकुल वेजर्3a है । जीवोत्पत्तिके जितने स्थान हैं उन सबका निर्देश प्रज्ञापनासूत्रमें किया है " उच्चारेसु वा " इत्यादि, अर्थात् " उच्चार (विष्ठा) में, प्रस्रवण (मन्त्र) में, कफमें, नाकके मैलमें, कैमें, पित्तमें, पीवमें, खून में, शुक्रमें, शुक्रपुद्गलपरिशाट (शुष्क शुक्रपुद्गलोंके फिर भीने होने) में, प्राणीकी लाशमें, स्त्रीपुरुषके संयोगमें, नगरकी गदर में, इन सब अशुचियोंके स्थानोंमें संमूच्छिम मनुष्य उत्पन्न होते हैं । " 27 खावानी चीजोमां मळ्या करे छे. " अने " शरीरविज्ञान सुजलना विषयमां लख्युं छे के एमां पचाववानी शक्ति य छे. नामना ग्रंथमां " अशुचिस्थान हावाथी मुखजल जीवात्पत्तिनुं स्थान छे ? एम कहेवुं बिलकुल अमूलक छे. वेपत्तिनां जेटलां स्थाने छे ए बधांना निर्देश प्रज्ञापना सूत्रमां अछे : उच्चारेसु वा इत्याहि " स्यार ( विष्ठा ) मां, प्रसव (पिसाण) मां, 43भां, नाइना सीटमां, बभन-उसटीमां, पित्तमां, par3अमां, सोहीमां, शुरु -पीर्य भां शुक्रपुद्गलपरिशाटमां शुक्रना सुकायला पुद्गल भीना थवामां ), प्राणीना मुडदामां, स्त्रीपुरूषना समागममां, नगरनी माळा (गढा)मां, ए अध अशुचिंतां स्थानामां समृष्टिम मनुष्य उत्पन्न थाय che. " Page #167 -------------------------------------------------------------------------- ________________ - adhyayana 1 gA. 1 मुखवत्रिकाविचारः 57 त्पत्तौ सत्यां भगवता शिष्याणां स्पष्टपतिपत्तये- "खेलेसु वा तेसु वा" इत्यादिवत् " मुहजलकणेतु वा" इति वाक्येन तेऽपि पृथक्कृत्य निर्देष्व्याः स्युः, इति मुखजलकणानां भगवदनुक्तत्वान्न तत्र जीवोत्पतिर्भवतीति निश्चीयते । इदमत्र तत्वम्- शिष्याणां जीवोत्पत्तिस्थानप्रतीति विना सम्यक् संयमपालनं न स्यादिति हेतोः स्पष्टीकृत्य सकलानि संमृच्छिमजीवोत्पत्तिस्थानानि बोधयितुं भगवता तत्तनामनिर्देशमयत्नोऽङ्गीकृतः, साकल्येन संमूछिमजीवोत्पत्तिस्थानपरिगणनतात्पर्याभावे तु भगवान्-" सव्वेसु चेव असुइट्ठाणेसु" इत्येव वयात् , उच्चारमन्त्रवउत्पत्ति होती तो शिष्योंको स्पष्ट योध करानेके लिए भगवानने जैसे 'खेलेसु वा वंतेसु चा' इत्यादि अलग अलग नाम गिनाये हैं वैसे ही "मुहजलकणेसुवा" ऐसा और एक सूत्रपाठ रख देते। अतः निश्चित है किमुखसे निकलने वालेजलकणोंमें संमूच्छिम जीव उत्पन्न नहीं होते, क्योंकि भगवान्ने उसे जीवोत्पत्तिका स्थान नहीं बताया है । तात्पर्य यह है कि- शिष्य जबतक यह न जानलें कि जीवोंके उत्पत्तिस्थान कौन कौन है ? तय तक संयमका सम्यक प्रकार परिपालन नहीं कर स्क्ते। इसीसे भगवान्ने जीवोत्पत्तिके स्थानोंका खुलासा ज्ञान करानेके लिए अलग अलग नाम गिनाये हैं। यदि संमच्छिम जीवोंकी उत्पत्तिके सय स्थान गिनानेका मतलब न होता तो सिर्फ 'सव्वेसुचेव असुइटाणेसु' (अशुचि उत्पत्ति थती हती ते शिष्यने स्पष्ट बंध कराववाने भगवाने जेम वेसु वा वंतेमु वा त्यात समान भाव्या छ तभ मुहजलकणेसु वा सेवा एक वधारे सूत्रपाठ राख्यो होत. तेथी करीने निश्चित छे के मुखथी नीकळनारां जलकमां संमूर्छाइम उत्पन्न थता नथी, कारण के भगवाने एने जीपत्तिनुं स्थान बताव्युं नथी. तात्पर्य ए छे के ज्यां सुधी शिष्य जाणी न ले के जीनां उत्पत्ति स्थान कयां कयां छे, त्यां सुधी ते संयमनुं सम्यफ प्रकारे परिपालन करी शकतुं नथी. तेथी भगवाने जोत्पत्तिनां स्थानेनुं खुलासाथी ज्ञान कराववाने अलग अलग नामे गणाव्यां छे. जे संमूछिम छनी उत्पत्तिनां बधां स्थाने गणाववानी भतसमन लत तो मात्र सम्वेस वेव असुइहाणे (मशुसिन मा स्थानामै) Page #168 -------------------------------------------------------------------------- ________________ श्रीदनकालिकसूत्रे स्थानस्वं मुतरां सिदमिति "सन्वेसु चेव असुइहाणेसु" इति पुनरमिषानमसङ्गतं व्यर्थं च स्यादिविवादिनः परास्ताः, उत्तशहावारणाय तयाभिषानस्याऽऽवश्यकत्वात् । ____ अपमर्थव भगद्वाफ्यादेव स्फुटीमवति, तथाहि-सर्वेषां मुखनिर्गतपदार्यानां जीओत्पत्तिस्थानत्वे लाघवानुरोधेन " मुहनिग्गासु सव्वेसुचेव दवेसु" इत्येव वक्तव्ये पुनः "खेलेसु घा तेमु वा पित्तसु वा" इति तत्तन्नामनिर्देशमयत्लो भगवत्कृतो व्यर्थः स्यात् , तस्मानिदिप्टेतरपदार्य जीवोत्पत्ति भवतीति स्पष्टं प्रतीयते । अथवा अणीयस्म भापणकालिकेपु मुखोत्पवितनलकणेषु जीबीअइसा कहते हैं कि पूर्वोक्त अर्य करनेसे ऽसन्वेसु चेव असुहहाणेसु" कहना व्यर्थ और असंगत हो जायगा, वे परास्त हो ग्ये। क्योंकि शिष्यको पूर्वोक्त शंकाका निवारण करनेके लिए उस कथनकी आवश्यकता है। __ यह अर्थ भगवान के वचनसे ही निकलता है, क्योंकि यदि मुखसे निकलने वाले सय पदार्थ जीवोत्पत्तिके स्थान होते तोसंक्षेप करनेके लिए केवल इतना कह देते कि 'मुहनिग्गएसु सव्वेसु चेव दम्वेसु' अर्थात् मुखसे निकलने वाले सब पदार्थों में संमूच्छिम जीव उत्पन्न होते हैं। "खेलेसुवा वंतेसु वा पित्तेसु वा" इस प्रकार अलग अलग भगवान् न फ्र्माते। इसलिए सूत्र में निर्देश किये हुए पदार्थोंके सिवाय अन्य किसी पदार्थमें जीवोंकी उत्पत्ति नहीं होती, यह यात स्पष्ट प्रतीत होती है। अथवा यदि भाषण करते समय निकले हुए थोर्3एसे जलकणोंमें जीवोंकी सन्वेस चेव असुइटाणेमु 4 व्यर्थ मने मसात गये, ते परत य) गया. कारण के शिष्यनी पूर्वोक्त शंकानुं निवारण करवा माटे ए कथननी भावश्यता . आ अर्थ भगवाननां वचनामांथी ज नीकळे छे. कारण के जे मुखथी नीकळनारा बधा पदार्थो छत्पत्तिनां स्थाने हेत ते संक्षेप करवाने केवळ एटलुं ज सेहत मुहनिग्गएम सम्वेसु चेव दवेसु मर्थात भुमथा नीना21 अधा पहाभ भूमि . 5थाय छे. खेलेसु वा तेसु वा पित्तेसु वा से पआ भगवान अलग अलग कहा नहि. तेथी करीने सूत्रमां निदेशेला पदार्थ प्रदाय अन्य कई पदार्थमां छवानी उत्पत्ति थती नथी. ए वात स्पष्ट प्रतीत थाय छे अथवा जे भाषण करती वखते नीकळता थोडा जलकोमां जीवनी Page #169 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 मुसवस्त्रिकाविचारः त्पत्तौ सत्यां भगवता शिष्याणां स्पष्टपतिपत्तये- "खेलेसु वा वंतेसु वा" इत्यादिवत् " मुहजलकणेसु वा" इति वाक्येन तेऽपि पृथक्कृत्य निर्देष्टव्याः स्युः, इति मुखनलकणानां भगवदनुक्तत्वान्न तत्र जीवोत्पत्तिर्मवतीति निश्चीयते । इदमत्र तत्वम्- शिष्याणां जीवोत्पत्तिस्थानप्रतीति विना सम्यक् संयमपालनं न स्यादिति हेतोः स्पष्टीकृत्य सकलानि संमूच्छिमजीवोत्पत्तिस्थानानि बोधयितुं भगवता तत्तनामनिर्देशप्रयत्नोऽङ्गीकृतः, साफल्येन संमृच्छिमजीवोत्पत्तिस्थानपरिगणनतात्पर्याभावे तु भगवान्-" सब्वेसु चेव असुइहाणेसु" इत्येव व्रयात् , उच्चारप्रस्रवउत्पत्ति होती तो शिष्योंको स्पष्ट योध करानेके लिए भगवानने जैसे 'खेलेसु वा तेसु वा' इत्यादि अलग अलग नाम गिनाये हैं वैसे ही "मुहजलकणेसुवा" ऐसा और एक सूत्रपाठ रख देते। अतः निश्चित है किमुखसे निकलने वाले जलकणोंमें संमूच्छिम जीव उत्पन्न नहीं होते, क्योंकि भगवान्ने उसे जीवोत्पत्तिका स्थान नहीं बताया है । तात्पर्य यह है कि... शिष्य जबतक यह न जानलें कि जीवोंके उत्पत्तिस्थान कौन कौन है ? तब तक संयमका सम्यकमकार परिपालन नहीं कर स्क्ते। इसीसे भगवान्ने जीवोत्पत्तिके स्थानोंका खुलासा ज्ञान करानेके लिए अलग अलग नाम गिनाये हैं। यदि संमूच्छिम जीवोंकी उत्पत्तिके सय स्थान गिनानेका मतलय न होता तो सिर्फ 'सब्वेसु चेव असुइट्टाणेसु'(अशुचि उत्पत्ति थती हती ते शिबेने स्पष्ट बध कराववाने भगवाने जेम वा वतेस वा त्या असर मस नाम भाव्या छ तभ मुहजलकणेसु वा सेवा एक वधारे सूत्रपाठ राखे छे. तेथी करीने निश्चित छे के मुखथी नीकळनारां जलकमां संमूछिम जीव उत्पन्न थता नथी, कारण के भगवाने एने जीत्पत्तिनुं स्थान बताव्युं नथी. * तात्पर्य ए छे के ज्यां सुधी शिष्य जाणी न ले के जीनां उत्पत्ति स्थान कयां कयां छे, त्यां सुधी ते संयमनुं सम्यफ प्रकारे परिपालन करी शकतुं नथी. तेथी भगवाने उत्पत्तिनां स्थानेनुं खुलासाथी ज्ञान कराववाने अलग अलग नामे गणाव्या छे. जे संमूर्णिम जीवनी उत्पत्तिनां बधां स्थाने गणाववानी ___ मतदाम न डात तो भात्र सन्वेसु चेव असुइटाणेसु (अशुथिनां मां स्थानोमा) Page #170 -------------------------------------------------------------------------- ________________ - 58 श्रीदवैकालिको णादीनामप्यचिस्थानतयैव ताशनीवोत्पत्तिस्थानत्वप्रतीतिसिद्धेः, तया च तत्तदशचिस्थाननिर्देशस्य चैयापत्तिः । जीवोत्पत्तिस्थानपरिगणनतारपाङ्गीकारे तु कियत्स्वशुचिस्थानेषु संमूच्छिमनीया उत्पधन्ते ? इति निनासोपशमो न स्यादिति तत्तदशुचिस्थाननिर्देशस्य नानर्थक्वं, प्रत्युताऽऽवश्यकतया सार्यक्यमेव, अतएव " उपस्थियिनिग्गएसु दन्वेसु वा" (उपस्थेन्द्रियनिर्गतेषु द्रव्येषु) इत्यनुक्त्वा पुन: पुन:-" पासवणेसु वा सुफेसु वा सुकपुग्गलपरिसाडेसु वा सोणिएसु वा थीपुरिससंजोगसु वा" इति तत्तन्नाम्ना भगवानुपादिशन् । के सब स्थानओण्म) इतना ही कह देते। क्योंकि उचार प्रस्रवण आदि.सभी अशुचिस्थान होनेके कारण संमृच्छिम जीवओण्की उत्पत्तिके स्थान है, यह यात प्रतीतिसे सिद्ध है। ऐसी अवस्थामें अलग-अलग नाम गिनाना अकारथ हो जाय्गा। अगर ऐसा माने कि जीयोंकी उत्पत्तिके स्थान गिनानेका मतलब है तो जिज्ञासु शिष्योंका सन्देह तय तक दूर नहीं हो सकता जब तक उन्हें साफ न बता दिया जाय कि किन-किन जगहोंमें संमूच्छिम जीवोंका जन्म होता है। इसलिए अलग-अलग गिनाना वृथा नहीं है, किन्तु आवश्यक होनेसे सार्थक है, इसी कारण "उवधिदियनिग्गएतु वा" (उपस्थेन्द्रियनिर्गतेपु) ऐसा न कहकर पारंवार 'पासवणेसुवासुक्केसु वा सुक्कपुग्गलपरिसाडेसु वा सोणिएसु वा थीपुरिससंजोएसुवा" इस प्रकार हरेकका अलग-अलग नाम गिना कर भगवान्ने कथन किया है । ऐसा कथन न करते तो यह संशय बना रहता एटलुं ज कही देत. कारण के उचार प्रसवण आदि बधां अशुचिस्थाने डिवाने कारणे संमूछिन छनी उत्पत्तिनां स्थान छे, ए वात प्रतीतिथी सिद्ध छे एवी स्थितिमां अलग अलग नामे गणाववा अहेतुक थई जाय. अगर एम मानो के जेनी उत्पत्तिनां स्थाने गणववानी मतलब छे ते जिज्ञासु शिख्यान संदेह त्यां सुधी दूर नहिं थई शके के ज्यां सुधी तेमने साफ न बतावी देवामां आवे के कई कई जग्याओमां संमछिम जीवने जन्म थाय छे. तेथी करीने अलग अलग गणववुं ए वृथा नथी, किन्तु आवश्यक होवाथी सार्थक छे. ए गरी उपस्थिदियनिग्गएर वा (उपस्थेन्द्रियनिर्गतेषु) सेभ न त पार वार पासवणेमुवा मुक्कम बामुकपुग्गलपरिसाडेसु वा सोणिएमुवा थीपुरिससंजोएसु वा ए रीते दरेकनां अलग अलग नामे गणावीने भगवाने कथन कर्युं छे एवुं न न करत ते ए संशये पडत के स्त्री-पुरूषना संग विना केवळ शुक्रणित Page #171 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 मुखत्रत्रिकाविचारः 59 अन्यथा " स्त्रीपुरुषसंयोगातिरिक्तेषु केवलशुक्रशोणितादिषु संमृच्छिमजीवा उत्पद्यन्ते न वा ? " इति संशयानपगमे सति मुनीनां संयमपालनं संकटापन्नं स्यादिति । वस्तुतस्तु भाषणकाले मुखोत्पतितानां जलकणानामशुचित्वमेव निर्मूलतया दुर्वचम्, शास्त्रे प्रज्ञापनामुत्रो के प्रचारादिष्वेवाश्शुचिशब्दप्रयोगदर्शनात्, मुखोत्पतिततेअणार्थे तत्मयोगानुपलब्धेय, तथाहि व्यवहारसूत्रभाष्ये तृतीयोदेश के 46 दव्वे भावे असुई भावे आहारवंदणादीहिं" इत्यादिगाथा-(286) व्याख्यानावसरे..." अशुचिर्द्विधा द्रव्यतो भारतथ, तत्र योऽशुचिना लिप्तगात्री - कि स्त्रीपुरुष संभोगके सिवाय केवल शुक्र शोणित आदिमें संमूच्छिम जीव उत्पन्न होते हैं या नहीं ? इस प्रकारके सन्देह से मुनियोंको संयमपालन करना मुश्किल हो जाता । वास्तवमें मुखसे निकलने वाले जलकणोंको अशुचि कहना ही खोटा है, क्योंकि शास्त्र में प्रज्ञापनासूत्रोक्त उच्चार आदि ही 'अशुचि' शब्द से कहे गये हैं, और मुखसे निकलने वाले जलकणके अर्थमें 'अशुचि' शब्दका प्रयोग नहीं पाया जाता। व्यवहारसूत्रके भाग्य में, तीसरे उद्देशमें "दव्वे भावे असुई " इत्यादि 286 वीं गाथाका व्याख्यान करते समय कहा हैअशुचि दो प्रकारकी है (1) द्रव्य अशुचि और (2) भाव अशुचि । जिस व्यक्तिका शरीर अशुचिसे लिप्त हो अथवा जो विष्ठाका त्याग - आदिमां. समूमि जीवे उत्पन्न थाय छे के नहि ? ए प्रकारना सदेहथी muniene संचम पालन करवानुं मुश्केल थै पडत. वास्तवमां मुखमांथी नीकळनारा जळकणाने अचि कहेवा e pleTu che, कारण के शास्त्रमां प्रज्ञापनासूत्रकत उच्चारान्दन ज अशुचि शब्दी एळ वामां आव्यां छे अने मुखमाथी नीकळनारा जकणना अर्धमां अशुचि शब्दने प्रत्येआग मळी आवते नथी. व्यवहार सूत्रना भाष्यमां, श्रीआ उद्देशमां वे मावे अरे इत्यादि 286 मी गायानु व्याख्यान करती वखते कह्युं छे. अशुचि मे अआरनी छे : (1) द्रव्य शमशुथि अने (2) भाव अशुभि ने व्यकितनुं शरीर अशुचिथी लेपायल हाय अथवा जे विश्वाना त्याग करीने (जाजरू Page #172 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकर यो वा पुरीपात्राज्य पुती न निर्लेपयति स द्रव्यतोऽशुचिः" इत्युक्तम् , किञ्च-"दल्वे भावे असुई दव्चमि विद्य्मादिलितौ|" इत्यादिगाया(287) व्याख्यानावसरे " अशुचिर्दिधा द्रव्ये मावे च, तत्र द्रव्ये विटादिना लिप्तः, आदिशब्दान्मूत्रश्लेप्मादिपरिग्रहः " इत्यमिहितम् । प्रज्ञापनास्त्रोक्ता उच्चारादय एवाशुचिपदस्यार्य इत्याशयेनेव मकते द्रव्यभावभेदेन द्विधा विभागिते. 'प्यचिपदार्थे मुखनिर्गतविमुपामनुपादानं कृतम् । आवश्यकसूत्रे बन्दनाख्यतृतीयाध्ययने एकादशाधिकैकशततम-( 111 ) गायाव्याख्यायां हरिभद्रसू. रिणाऽप्यचिस्थानशब्दस्य विद्मधानस्थानार्थकत्वमुक्तम् । एवमेव दर्शनशुद्धिः करके (टही जाकर ) मलद्वार नहीं धोता उस व्यक्तिको द्रव्यस अशुचि कहते है, इत्यादि। . तथा इसी व्यवहार भाष्यके तीसरे उद्देशेकी 'व्वे भावे असुई दव्वंमि विट्ठमादिलित्तो u" इस 287 ची गाथाकी व्याख्या करते समय टीकाकारने कहा है-विष्ठाआदिसे लिमको द्रव्य अशुचि कहते हैं । यहा~ आदि शब्दसे मूत्र और श्लेष्म आदिको ग्रहण करना चाहिए, ऐसा कहा है । प्रज्ञापनासूत्र में कहे हुए उचार आदि ही अशुचि पदका अर्थ है, इसी आशयसे प्रकृतमें द्रव्य भावका भेद कर देने पर भी अशुचि पदार्थों में मुखसे निकलने वाले जलकणोंका ग्रहण नहीं किया है। आवश्यकसूत्रके वन्दनानामकतीसरेअध्ययनमें हरिभद्रसूरिने 111वीं गाथाकी व्याख्या करते समय अशुचि शब्दका अर्थ विप्रधान स्थान जैने) मळद्वार नथी ते ए व्यकितने द्रव्यथी अशुचि कहे छे, ईत्यादि. ___तथा-मे व्यपहारसूत्र मायनी दवे भावे असई दमि विद्यमादिलित्तो उ ए 287 मी गाथानी व्याख्या करती वखते कह्युं छे- विष्काआदिथी लिखने द्रव्य अशुचि कहे छे. अहीं "आदि" शब्दथी मूत्र अने श्लेष्म आदिनुं ग्रहण करवुं जोईए एम कह्युं छे. प्रज्ञापनासूत्रमां कहेला उच्चार आदि ज अरुचि शब्दने अर्थ छे, ए आशयथी प्रकृतमां द्रव्यभावने भेद करतां छतां पण अशुचि पदार्थोमां मुखथी नीकळता जळकने ग्रहण कर्या नथी. आवश्यक सूत्रना वंदना नामक त्रीजा अध्ययनमां हरिभद्र सूरिए 111 मी गाथानी व्याख्या करतां अच शब्दने अर्थ विध्धधान स्थान क- न Page #173 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 मुखवत्रिकाविचारः .61 , 6 नामके ग्रन्थेस्पि प्रतिपादितम् । उत्तराध्ययनसूत्रे एकोनविंशेऽध्ययने द्वादशगाथाव्याख्यायां भावविजयगणिनाऽपि-"अशुचिभ्यां=शुक्रशोणिताभ्यां संभवम्= - उत्पन्नम् अशुचिसम्भवम् " इत्युक्तम् । तत्रैव कमलसंयमोपाध्यायेनापि सर्वार्थसिद्धिटीकायाम्-" अशुचिसम्भवम् = अशुचिरूपशुक्रशोणितोत्पन्नम् " इति व्याख्यातम् सूत्रकृताङ्गे द्वितीयश्रुतस्कन्धे द्वितीयाध्ययने नरकवर्णने पटूपष्टितम(66) सूत्रे अई' इत्यस्य टीकायाम्-" अशुचयो viSTAkledamadhAna"tvAt " इति शोलाङ्गाचार्येण कथितम् । छेदः प्रस्वेदः ( पसीना ) इति हिन्दी - 'शब्दसागरकोशः । स च मुखजलाद्भिन्न इत्पतिरोहितमेव सर्वेषाम् । मस्वेदेऽपि किया है । दर्शनशुद्ध नामक ग्रन्थमें भी ऐसा ही प्रतिपादन किया है। उत्तराध्ययन सूत्रमें उन्नीसवें अध्ययनकी चारहवीं गाधाकी व्याख्या करते समय भावविजयगणिने कहा है- "अशुचिभ्यां शुक्रशोणिताभ्यां संभवम्= उत्पन्नम् ashucisNbhvm|" इसी सूत्रकी सर्वार्थसिद्धि नामक टीकामें कमलसंयम उपाध्यायने ऐसा व्याख्यान किया है-" अशुचिसंभवम्=अशुचिरूप-शुक्रशोणितोत्पन्नम् । सूत्रकृता वितीय श्रुतस्कन्धके द्वितीय अध्ययनमें नरकके वर्णनमें 66 वे सूत्र 'सुई' पदकी टीकामें शीलाङ्गाचार्य ने कहा hai"azucayo विष्ठाट+लेदप्रधानत्वात् । " यहा~ क्लेद पसीनाको कहा है। यह बात सबको विदित ही है कि मुखसे निकलने वाले जलकण और पसीना एक नहीं हैं दोनों अलग-अलग हैं। पसीनेमें भी संमूच्छिम जीव उत्पन्न नहीं होते, क्योंकि संमूच्छिम जीवोंके उत्पत्ति-स्थानों की गिनती शुद्धि नामक ग्रंथमां पण एवुं ज प्रतिपादन कर्युं छे. उत्तराध्ययन सूत्रमां 19 मा अध्ययननी बारमी गाथानी व्याख्या करतां भाविजयर्गाणुए कह्युं छे keashucibhyaaN = शुक्रशोणिताभ्यां संभवम् = उत्पन्नम् अशुचिसंभवम् । या सूत्रनी सर्वार्थसिद्धि नामक टीकामां कमलसचम उपाध्याये एवुं व्याख्यान कर्युं. छे के अचिभम्=अशुचिरूप-शुक्रशोणितोत्पन्नम् । सूत्रकृतांग सूत्रमां द्वितीय श्रुतस्कंधना बीजा अध्ययनमां नरकना वर्णनमां हद्दू भा सूत्रभां असई शण्डनी टीअमां शीसांगायार्थे धुं छेडे अशुचयो त्रिष्ठाटकक्लेदमधानत्वात् । यही उसे पसीनाने उद्यो छे से वात सौ नये हे भुथी नीकळता जळकणु अने पसीने एक नथी-beu jUdA jUdA che. पसोनामां पणु समूमि जीवे उत्पन्न थता नथी, कारणु के समि जीवेनां उत्पत्ति Page #174 -------------------------------------------------------------------------- ________________ 62 श्रीदशवकालिकसूत्रे न समूच्छिमनीयोत्पत्तिः, तत्परिगणने तस्यानुक्तस्वाद । पिण्डनियुक्तौ च पूतिक मंदोषभेदस्य द्रव्यपृतेरुदाहरणे अशुचिगन्धन्दम्य पुरीपगन्धार्थवलं निगदितम् । मानवधर्मशास्त्रेऽपि भापणकालिपमुखोद्गतविमुपांमध्यत्वमेवोक्तं नलचित्वं, यथा मनुस्मृती पञ्चमाध्याये__ " मक्षिका विमुपाया, गौरवः सूर्यरश्मयः । रजो भूर्वायुरमिन, स्पर्श मेध्यानि निर्दिशेत् ॥ 5 ॥ " 133 ॥इति । किञ्च दोरकाश्रयणमेव हिसानिदानं मत्वा हस्तेन गिरःपवादागे अन्धिदा नेनवा मुखयस्त्रिकां धारयताऽपि भापणकालिकमुखोत्पतितजलकणेपुसंमृच्छिमनी वोत्पत्तिस्थानत्वाभावोपपादनाय प्रकृतोपानानि प्रमाणान्यवश्यं शरणीकरणीयानि, करते समय भगवान्ने पसीना नहीं कहा है। पिण्डनियुक्तिमें पूतिकर्मदोपके भेद द्रव्यपूतिके उदाहरणमें 'अशुचिगन्ध' शब्दको विष्ठा-गन्ध वाले अर्थमें प्रयोग किया है। मानवधर्मशास्त्र में भापण करते समय निकलने वाले जलकर्णाको अशुचि नहीं कहा है । मनुस्मृति pA~cavA~ अध्याय "मक्षिका विग्रुपश्छाया, गौरश्वः suuryrshmyH। रजो भूर्वायुरग्निश्च, स्पर्शे मेध्यानि निर्दिशेत् ॥ " 133 / डोरा धारण करनेको ही हिंसाका कारण मान कर हाथसे अथवा सिरके पीछे गांठ लगा कर मुखस्त्रिका धारण करने वालोंको भी इन प्रमाणोंकी शरण लेनी चाहिए; जो यह बतानेके लिए यहा~ दिये गये ह कि भापण करते समय मुखसे निकलने वाले जलकणोंमें संमूच्छिम जीव स्थानेनी गणत्री करती वखते भगवाने पसीने कहेलुं नथी. पिंडनिर्युक्तिमां पूतिकर्मषना भेद द्रव्यपूतिना उदाहरणमां राधि शब्दने विष्ठा-गंधवाळी अर्थमां प्रयोग कर्यो छे. मानवधर्मशास्त्रमां भाषण करती वखते नीकळता जळकने अशुचि कह्या नथी. मनुस्मृतिना पांचमा अध्यायमां कह्युं छे - मक्षिका विषुपश्छाया, गौरवः suuryrshmyH। रजो भूर्वायुरग्निश्च, स्पर्श मेध्यानि निर्दिशेत् ॥ 133 ॥ * दरे धारण करवाने ज हिंसानुं कारण मानीने हाथथी अथवा शिरनी पाछळ गांठ वाळीने मुखवस्त्रिका धारण करनाराओए पण आ प्रमाणेनुं शरण लेवुं जोईए. जे ए बताववाने माटे अहीं आपवामां आव्यां छे के-भाषण करती वखत मुखथी निकळता जलकमां संमूर्णिम जीव उत्पन्न नथी थता, अन्यथा व्याख्यान Page #175 -------------------------------------------------------------------------- ________________ - अध्ययन गाः 1 मुखवस्त्रिकाविचारः अन्यथा तेपामपि धर्मोपदेशकाले द्वित्रहोरापर्यन्तं भापणे मुखोपरि मुखवत्रिकाधारणस्याऽऽवश्यकतया तत्र मुखोत्पतितजलकणेरास्तापत्तिर्वारयितुमशक्यैव, लोके हि अनाटतमुखेन पुस्तकं पठतां परं प्रति ब्रुवतां च मुखविमुषः पुस्तके परदेहे च पतन्त्यो लक्ष्यन्ते, पुनः समीतरवर्तिमुखवत्रिकायां न ताः पतिप्यन्तीति कल्पना किं दुराग्रहं नावेदयेदित्यलम् । नन्वेवं सूक्ष्मव्यापिसम्पातिमवायुकायादिजीवविराधनापरिहारार्थमेव यदि सदा सदोरकमुखवस्त्रिकाबन्धने सावधानता विधीयते तर्हि भोजनकाले तदपसारणावश्यकतया कथं तादृशजीवचिराधनापरिहारः ?, इति चेचित्तमवधेहि । उत्पन्न नहीं होते। अन्यथा धर्मोपदेश देते समय वे दो-दो तीन तीन घण्टे बोलते हैं उस समय मुखवस्निका धारण करना आवश्यक होनेके कारण मुखसे निकलने वाले जलकणोंसे मुखवत्रिका गीली हो जायगी और इस आपत्ति का निवारण करना शक्य नहीं है। लोकमें खुले मुंह पुस्तक पढनेवालोंके तथा दूसरोंसे वार्तालाप करने वालोंके मुखसे जलकण निकल कर पुस्तक पर तथा दूसरेकी देह पर 'गिरते हुए देखे जाते हैं। फिर मुखके पास ही रहनेवाली मुखवत्रिका पर कण नहीं गिरेंगे, ऐसी कल्पना करना दुराग्रहको ही प्रगट करता है। प्रश्न-सूक्ष्म, व्यापी, संपातिम तथा वायुकाय आदि जीवोंकी विराऽधनासे बचने के लिए ही यदि सदा डोरा सहित मुखस्त्रिका bA~dhanemeM 'सावधानी रखी जाती है तोभोजन करते समय उन जीवोंकीविराधनासे कैसे बच सकते हैं? क्योंकि उस समय मुखवत्रिकाखोल लेना आवश्यक है। वांचती वखते बे त्रण-त्रण कलाक सुधी बोले छे, त्यारे मुखवझिका धारण करवी आवश्यक होवाथी मुखथी नीकळता जलकथी मुखवझिका भीनी थई जशे अने ए आपत्ति निवारवानुं शकय नथी. लोकोमां खुले मुखे पुस्तक वांचनारना तथा बीजाओ साथे वार्तालाप करनारना मुखमांथी जलकण नीकळीने पुस्तक पर तथा बीजाना शरीर पर पडता जोवामां आवे छे. ते पछी मुखनी पासे ज रहेनारी मुखवस्त्रिका पर कण नहि पडे, एवी कल्पना करवी ए दुराग्रहने प्रकट करे छे. प्रश्नसूम, व्यापी, संपतिम तथा वायुकार्य आदि नी विराधनाथी चवाने माटे ज छे सदा दोरा साथे मुखस्त्रिका बांधवामां सावधानी राखवामां आवे छे ते भजन करती वखते ए जीवोनी विराधनाथी केवी रीते बची 'शकाय? कारण के ए वखते मुखवस्त्रिका छेडी नांखवानी जरूर पडे che. Page #176 -------------------------------------------------------------------------- ________________ - - श्रीदशवकालिको ____ अत्रैव चतुर्याध्ययने- "जयं भुजतो भासंतो पावं कम्मं न बंधा" इति भगवताऽभिहितम् , मागुक्तरीत्या मुखयस्त्रिकारन्यनस्याऽऽवश्यकत्वेऽपि तदपसारणमन्तरेण 'मुंजतो' इति पदयोध्याया भोजनक्रियाया अनुपपत्या भोजनकाले मुनिना मुखवत्रिका मोचनीयेति गम्यते, अत एवात्र-'जयं भुंजनो' इत्यस्य यथाकल्पलब्धान्तमान्तावाशनं मण्डलदीपवर्जनपूर्वकमभ्यवहरमाण' इत्येवाशयो न तु मुखात्रिकां पचैव भुजान इति, तथा चोक्तयतनापूर्वकमोजनकाले मुखवस्त्रिकापसारणमागमानुकूलमेति न तस्य पापकर्मवन्धन हेतुत्वम् , अनेनेवा''. 1 'पूर्वोक्तप्रमाणानुसारेण ' इत्यर्थः । उत्तर-चित्त लगाकर सुनो। इसी (दसवैकालिक) के चौथे अध्ययनमें भगवान्ने कहा है "जयं भुजंतो भासंतो पावं कम्मं न पंधह" अर्थात् यतनापूर्वक आहार करने और भापण करनेसे पापकर्मका पन्ध नहीं होता है। पहले कहे गये प्रमाणोंसे मुखवत्रिका यांधना सिद्ध होने पर भी उसके निकाले विना 'भुंजतो' पदसे योध्य भोजनक्रिया नहीं हो स्क्ती। इससे ऐसा तात्पर्य निकलता है कि भोजन करते समय मुनिको मुखबखिका हटा देनी चाहिये । अतः 'जयं भुंजतो" पदका " कल्पके अनुसार प्रास हुआ अन्त प्रान्त आदि आहार मण्डलदोपोंका त्याग करके भोगता हुआ" ऐसा अर्थ समझना चाहिए। ऐसा नहीं कि मुखपत्रिका bA~dhe-bA~dhe आहार क्रे। अत एव उक्त-यतना-पूर्वक भोजनकालमें मुखवत्रिका त्याग देना आगमके अनुकूल है, अतः उससे पापकर्मका बन्ध उत्तर-चित्त राखीने सांभळे. एना (दशवैकालिकनीज चोथा अध्ययनमां भगवान युछे जयं भुंजतो भासंतो पावं कम्मं न घंधै मत यतनापूर आहार करवाथी पापकर्मने बध थतुं नथी. पूकत प्रमाणेथी मुखवाका बांधवी ए बिद्ध थया छतां पण एने काढी नांख्या विना मुंतो शदथी बेध्य भेजने क्रिया थई शकती नथी. तेथी एवुं तात्पर्य नीकळे छे के भजन करती वखते, निए मुखवझिका हटावी देवी जोईए. एटले बधे मुंनेतो पदनो अर्थ "ka95ने अनुसार प्राप्त थएलो अंत प्रांत आदि आहार मंडल-देनो त्याग करीने भगवत" ए प्रमाणे समजवुं जोईए. एम न समजवुं जोईए के मुखवश्विका बांधी राखीने आहार करे. एटले उत-चतनापूर्वक भजनकाळमां मुखस्विकाने त्याग करवो ए आगमने अनुकूळ छे, तेथी पापकर्मने बंध थतुं नथी - - - Page #177 -------------------------------------------------------------------------- ________________ अध्ययन 1 गां. 1 मुखवस्त्रिकाविचारः शयेन च-" पावं कम्मं न बंधह" इत्युक्तं भगवता । एवं च भगवतीर्थङ्करगणधरादिवचनपोलोचनेन निरवशेषसंशयतिमिरापगमपुरस्सरं प्रकाशमाने मानसे वायुकायादिविराधनापरिहाराय सदोरकमुखवत्रिकावन्धनं सादादं स्थानमासादयति । रागद्वेपदोपाकलितचेतसां भगवद्वचनामृतरसास्वादयश्चितानां विविधसंशयपराहते चेतसीममथै दुर्लक्ष्यमभिलक्ष्य हस्तदुप्पाप्यमर्थमाकलयितुं सोपानमिवालम्बनं तेभ्यः पुरस्कर्तुं सममाणमेतत् सम्यगुपपादितम् । नहीं होता। इसी आशयसे भगवान्ने ऽपावं कम्मं न घन्धै ' कहा है। इस प्रकार भगवान् तीर्थङ्कर गणधरादिकोंके वचनोंकी पर्यालोचना करनेसे सकलसंशयरूप अन्धकारके दूर हो जानेके कारण प्रकाशमान ऐसे हृदयमें चायुकाय आदिकी विराधनाका दोप टालनेके लिए दोरासहित मुखवस्त्रिकाका बान्धना आल्हादपूर्वक स्थानको धारण करता है। रागदेपरूपी दोपसे दूषित भगवद्वचनामृतके रसास्वादसे वञ्चित पुरुषोंके अनेक दुर्विकल्पोंसे पराहत हुए चित्तमें इस अर्थको दुर्लक्ष्य समझकर उनके लिए हाथसे न प्राप्त होनेवाली वस्तुकी प्राप्तिके लिए सोपान (सीढी) की तरह आलम्बन अगाडी रखकर यह सब सप्रमाण प्रतिपादित किया गया है। मे माशयथा मापाने पावं कम्मं न वंधै युं छे. ए प्रकारे भगवान तीर्थकर गणधरादिनां वचननी पाचन करवाथी सकल संशयरूप अंधकार दूर थई जवाने लीधे प्रकाशमान एवा हृदयमां, वायुकाय 'आदिनी विराधनाने देव टाळवाने माटे देरासहित मुखवस्त्रिकानुं बांधवुं ते आहलादपूर्वक स्थानने धारण करे छे. रागद्वेष रूपी देवथी दूषित, भगवदुवचनामृतना रसास्वादथी वंचित एवा पुरूना अनेक दुर्विकथी पराहत एवा चित्तमां आ अर्थने दुर्लक्ष्य समजीने तेमने माटे हाथथी न प्राप्त थनारी वस्तुनी प्राप्ति माटे संपान (सीडी)ना जेवुं आलंबन आगळ राखीने आ बधुं सप्रमाण प्रतिपादित करवामां आव्युं che. Page #178 -------------------------------------------------------------------------- ________________ श्रीदनवैकासिक आ प्रमाणतयोपन्यस्तग्रन्थनामानि विनेययुद्धिवेमल्याय निर्दिश्यन्ते(1) श्री-भगवतीमूत्रम् । (15) निशीयसूत्रम् । (2) हितशिक्षारासः । (16) वृहत्तत्पमाप्यम् । (श्रावकपमदासकृतः) (17) व्यवहारमाप्यम् । (3) हरिवलमच्छीरास: (18) आचाराणसूत्रम् । - (मुनिलब्धिविजयकृतः) (19) विपाकसूत्रम् । (4) योगशास्त्रम् (हेमचन्द्राचार्य) (20) सामाचारी । (5) ओपनियुक्तिः । (देवचन्द्रमरिकता) (6) प्रवचनसारोद्धारः । (21) मज्ञापनासूत्रम् । (7) प्रकरणरत्नाकरः । (22) bhaavprkaashH| (10) उत्तराध्ययनसूत्रटीकाः 3 (23) मुश्रुतसंहिता । (1) स्र्वार्थ्सिद्धित्तीका। (24) योगचिन्तामणिः । (2) भावविजयकृतत्तिः । (25) माधवनिदानम् । (3) पाईटीका । (26) तिचाकबर । (11) विशेपावश्यकवृत्तिः (27) शरीरविज्ञानम् । (12) अन्तकृद्दशाङ्गम् । (28) मानवधर्मशास्त्रम् । (13) आवश्यकसूत्रटीका । (29) पिण्डनियुक्तिः । ( हारिभद्रीया) (30) सूत्रकृताङ्गम् । (14) ज्ञाताधर्मकथाङ्गम् । (31) दशवकालिकसूत्रम् । इति । ॥ इति मुखवत्रिकाविचारः ॥ ___ यहां विनीत शिष्यकी वृद्धिका विकाशके लिए प्रमाणरूपसे दिये गये ग्रन्थोंकी कुछ नामावली संस्कृत टीकामें दी गई है, पाठकगण वहां देख लेवें ॥ ॥ इति मुखवस्त्रिकाविचार । / * अहीं विनीत शिष्यनी बुद्धिना विकासने माटे प्रमाणुरूपे आपेला नी नामावली संस्कृतटीकामां आपवामां आवी छे, त्यांथी पाकिए इ लेवी. ईति मुखवस्त्रिकाविचार. Page #179 -------------------------------------------------------------------------- ________________ __ अध्ययन 1 गा. 1 तपःस्वरूपम् तपः तपातपति-ज्ञानावरणीयाधष्टविधं कर्म दहतीति तपः, वतु वायाभ्यन्तरभेदाद्विधा, तत्र वाद्य तपः पविधम् , वथा चोक्तम्-~ "अणसणमूणोयरिया, भिक्खायरिया य र्स्प्रिचाओ। कायकिलेसो संलीणया य यज्झो तवो होइ ॥ 1 ॥ " इति । छाया-" अनशनमूनोदरिका, भिक्षाचर्या च रसपरित्यागः । कायक्लेशः संलीनता च, वाद्यं तपो भवति ॥ 1 ॥ " (1) अनशन चतुर्थमक्तादिपाण्मासिकान्तं यावज्जीवनं वाऽशेपाहारपरिहारः । तप । जिससे ज्ञानावरणीय आदि आठ कर्म भस्म हो जावें उसे तप कहते है। वह दो प्रकारका है-(1) बाह्य और (2) आभ्यन्तर । पाए तप छह प्रकारका hai___ (1) अनशन, (2) ऊनादरी, (3) भिक्षाचर्या, (4) रसपरित्याग, (5) कायक्लेश, (6) संलीनता । (1) अनशनम् इहलोक परलोक सम्बन्धी कामनारहित चतुर्थभक्त, पष्टभक्त, अष्टमभक्त आदि छहमासी तप पर्यन्त, अथवा यावजीवन संपूर्ण आहारका परित्याग करना अनशन तप कहलाता है। MP ta5. जेथी ज्ञानावरणीय आदि आठ कर्म भस्मीभूत थई जाय tene tapa kahe che. ta5 be प्रकार छे. (1) बाह्य अने (2) आत्यंतर बाहा तप छ प्रकारने -(1) मनन, () नारी, (3) लिक्षाया, (4) सपरित्यार, (5) 4543श, (6) संसानत् (1) अनशन-ईहलोक परलोक संबंधी कामना रहितपणे, चतुर्थ भक्त, धष्ठ भक्त, अष्टम भक्त (सळंग एक उपवास, बे उपवास, त्रण उपवास) आदि छ मासी ta5 सुधी अथवा जीवनपर्यत संपूर्ण आहारनो परित्याग कर से मनधन-ta5 उपाय छ, Page #180 -------------------------------------------------------------------------- ________________ 58 - श्रीदनवैकालिको (2) ऊनोदरिका यावताऽग्नादिनोदरं परिपूर्यते तत्र फवलमात्रमपि न्यूनयित्वाऽभ्यबहरणम् । (3) भिक्षाचर्या स्वाध्यायाविरोधियथाविधिविशुद्धमिक्षाकृते चरणम् (4) रसपरित्यागः दुग्धादिविकृतित्याग्ः। (5) कायक्लेशाशीतोष्णादिसहिष्णुत्वं केशलञ्चनं च । (6) संलीनता श्रीपशुपण्डकरदिववसती कर्मवदोपाहाधाकृञ्चनपूर्वकावस्थानम् । / ' (2) ऊनोदरी-जितने अन्नसे उदरकी पूर्ति हो जाती है उससे एक ग्रास भी कम आहार करनेको ऊनोदरी तप कहते हैं। इससे स्वाध्याप, ध्यान आदि क्रियाए~ अच्छीतरह निभती है। . (3) भिक्षांचर्या जिससे स्वाध्याय, ध्यान आदि क्रियाओम विघ्न न आवे, इसप्रकार शास्त्रानुकूल विधिसे विशुद्ध भिक्षाके लिए पयटन करना भिक्षाचर्या तप कहलाता है। (4) रसपरित्याग द्ध, दही, घृत, तेल, मीठेका त्याग करनेको रस परित्याग कहते हैं। (6) कायक्लेश= शीत, उष्ण आदिकासहन करना, अथवा केशलोच करनेको कायक्लेश तप कहते हैं । (द) संलीनता स्त्री-पशु-पण्डकरहित वसतीमें कछुवेकी तरह अङ्गा पाङ्ग संकुचित करके स्थित होना संलीनता तप कहलाता है। (2). उनेदरी-जेटला अन्नथी उदर भराय तेथी एक केळिये मात्र पण छे आहार करे ते ऊदरी तप कहेवाय छे तेथी स्वाध्याय, ध्यान, आदि क्रियाओने सारी रीते निभाव थाय छे. (3) सिक्षाया-रथी स्वाध्याय, ध्यान माह कियायामा विन न आवे, ए प्रकारे शास्त्रानुकूल विधिथी विशुद्ध भिक्षा माटे पर्यटन करवुं ए भिक्षाच तप कहेवाय छे. (4) रसपरित्याग-दूध, दहीं, घी, तेल, मीठाईने त्याग करे एने रसपरित्याग कहे छे, (5) कायकलेश-टाढ, ताप, आदिने सहन करवां. अथवा केशलेच कर ए कायकलेश तप कहेवाय छे. . (6) सदीनता-श्री-पशु-5-2डित वसतीभै (स्थानमां) यमानी पिठे अंगे पग संकेचीने रहेवुं ते संसीनता तप कहेवाय che. Page #181 -------------------------------------------------------------------------- ________________ adhyayana 1 gA. 1 तपःस्वरूपम् आभ्यन्तरमपि तपः पविधं, तथा चोक्तम्-- "पायच्छित्तं विणओ वेयावच्चं तहेव स्ज्झाओ। झाणं च विउस्सग्गो एसो अभितरो तवो । / 1 / / " इति । . . छाया-" प्रायश्चित्तं विनयः, वैयावृत्यं तथैव स्वाध्यायः । ध्यानं च व्युत्सर्गः, एतदाभ्यन्तरं तपः ॥ 1 ॥ " तत्र (1) प्रायश्चित्तम् उपचिताऽतीचारशोधनं, यथाऽऽलोचनापतिक्रमणादि । (2) विनया=गुर्वाधाराधनं, यथाऽभ्युत्थानाऽऽसनप्रदानाभिवादनतन्मनोऽनुकूलमवृत्त्यादि । (3) वैयावृत्त्य साधूनामशनपानाधानयनादिना साहाय्यकरणम् । (4) स्वाध्यायः श्रुतधर्माराधनं, सच वाचना-प्रच्छना-परिवर्तनाऽनुमेक्षा-धर्म आभ्यन्तर तपके भी छह भेद है-(1) प्रायश्चित्त, (2) विनय, / (3) वैयावृत्य, (4) स्वाध्याय, (5) ध्यान, (6) व्युत्सर्ग । 1. (1) प्रायश्चित्त लगेहुए अतिचारोंकी विशुद्धि करनाप्रायश्चित्ततपहै, जैसे आलोचना, प्रतिक्रमण आदि करना । ___ . (2) विनय गुरु आदिकी आराधना करना विनय है। गुरु आदिके आने पर खर्3A होना, आसन देना, वन्दना करना, उनके मनके अनुकूल प्रवृत्ति करना आदि अनेक प्रकारका विनय होता है । . (3) वैयावृत्य अशन पान आदि लाकर मुनियोंको सहायता पहुंचाना वैयावृत्य (वेयावच्च) तप कहलाता है । (4) स्वाध्याय-भ्रुतज्ञानकी आराधना करनास्वाध्याय है। स्वाध्यायके पांच भेद है--(1) वाचना, (2) पृच्छना, (3) परिचर्तना, (4) अनुप्रेक्षा मान्यत2 सपना 59 7 ले छे. (1) प्रायश्चित्त, (2) विनय, (3) क्यापृत्य, (4) स्वाध्याय, (5) यान, (6) व्युत्सर्ग. (1) प्रायश्चित्त-लागेला अतिचारेनी विशुद्धि करवी ए प्रायश्चित्त तप छे, जेमके आचना, प्रतिक्रमण वगेरे करवां. - (2) विनय-गुरू आदिनी आराधना करवी ए विनय छे. गुरू आदि आवे त्यारे ऊभा थवुं, आसन आपवुं, वंदना करवी, एमना मनने अनुकूळ प्रवृत्ति करवी वगेरे अनेक प्रकारे विनय थाय छे. - (3) वैयावृत्य-अशन पान आदि लावीने मुनिओने सहाय आपवी आदि वैयावृत्य (वैयावच्च) तप कहेवाय छे. . (4) स्वाध्याय-श्रुतज्ञाननी माराधना 42वी से स्वाध्याय छ, स्वाध्यायना पांय सही छ: (1) वायना, (2) छना, (3) परिवर्तना, (4) अनुप्रेक्षा, Page #182 -------------------------------------------------------------------------- ________________ 70 - - - - - - - - Ata 71... Ccn श्रीदनौकालिकम्झे कथाभेदात् पश्चविधः । (5) ध्यानम् एकमात्रायलम्बनेन पवनासंपृक्तदीपशिखाया इच चित्तस्य स्थिरीकरणम् । ____ यद्यपि तचतुर्विधम् आर्त-रोद-धर्म-शृगभेदात , तथापि धर्म-क-लक्षणं द्वयमेवोपादेयं पूर्वद्वयस्य फर्मवन्धहेतुत्वात् । (6) व्युत्सर्गः कायादिसंचालन और (5) धर्मकथा । - शिष्योंको आगम par3हानेको 'वाचना' कहते हैं। सद्भावसे संशय दूर करनेके लिए, अथवा तत्त्वका निश्चय करनेके लिए पूंछना पिच्छना कहलाता है। शुद्ध उच्चारण करके चार-चार मनन करना अनुप्रेक्षा' है। धर्मकी चर्चा या उपदेश करनेको 'धर्मकथा' कहते हैं। (6) ध्यानम्वायुके स्पर्श नहीं होनेसे जैसे दीपककी ज्योति स्थिर हो जाती है, वैसेही मनको किसी एक विषयमें स्थिर करलेनेको ध्यान कहते हैं । ध्यान यद्यपि आर्त, रौद्र, धर्म और शुक्ल भेदसे चार प्रकारका है, तथापि यहा~ धर्म और शुक्ल ये दो शुभ ध्यान ही उपादेय है, यही दोनों तपमें अन्तर्गत हैं, पहलेके दो अशुभ ध्यान कर्मवन्धनके कारण है। (6) व्युत्सर्ग-काय आदिके व्यापारको, तथा कपाय आदिको त्यागकर उपयोगसहित रहनेको 'व्युत्सर्ग' कहते हैं । भने (5) 54aa . शिने आगम भणाववा अने पिते भणवुं ए वाचना कहेवाय छे. सदुभावे पूर्वक संशय दूर करवा माटे, अथवा तत्वने निश्चय करवा माटे पृच्छा करवी पूछवुं ए पूछना कहेवाय छे. शुद्ध उच्चारण करीने वारंवार आवृत्त करवुं ? परिवर्तन कहेवाय छे भणेला अर्थनुं वारंवार मनन करवुं ए अनुप्रेक्षा धर्मनी चर्चा अथवा उपदेश करे ए धर्मकथा कहेवाय छे. (5) ध्यान-वायुने स्पर्श नहि थवाथी जेम दीवानी त स्थिर रहुं छे, तेवी रीते मनने कोई एक अलंबनमां स्थिर करी लेवुं ए दयान कहेवाय छे. चान आर्त, रोक, धर्म अने शुकल एवा भेदे करीने चार प्रकार छे, ते पण अहीं धर्म अने शुकल ए बे शुभ यान ज उपादेय che e be यान तपमां अंतर्गत छे, पहेलां बे अशुभ ध्यान कर्मबंधनां कारण छे. () व्यत्सर्ग-काया आदिना व्यापारने तथा कषाय आदिने त्यजीने उपग सहित रहेवुं ए व्युत्सर्ग कहेवाय che. Page #183 -------------------------------------------------------------------------- ________________ adhyayana 1 gA. 1 तपःस्वरूपम् 71 निवृत्तिपूर्वकसोपयोगावस्थानम् । एवं वाह्याभ्यन्तरभेदेन द्वादशाविधं तपः सिद्धम् । ननु अहिंसा-संयम-तपः-स्वरूपस्य धर्मस्योत्कृष्टमङ्गलले प्रतिपाधते तत्र तपसोऽनशनादिलक्षणदुःखरूपत्वेन मोक्षहेतुत्वं न प्रामोति, तद्धि अशातवेदनीयकर्मोदयात्मकम् , भगवताऽपि क्षुत्पिपासादयः परीपहा वेदनीयकर्मोदयस्वरूपत्वेनाऽभ्यधायिपत । ___कर्मक्षयो हि यद्यपि मोक्षाङ्गत्वेन श्रूयतेऽपि शास्त्रे, कर्मोदयस्य तुन कचिन्मोक्षहेतुत्वं शास्त्रे लोके वा प्रथितम् । एवं सति तस्योत्कृष्टमगलात्मकधर्मरूपत्वकयनमयुक्तम् । इस प्रकार बाह्य और आभ्यन्तरके भेद मिलकर तपके सय पारह भेद होते हैं। . प्रश्न-अहिंसा, संयम और तपरूप धर्मको उत्कृष्ट मंगल बतलाया है, लेकिन अनशन आदि तप भोजन आदिका त्याग करनेसे होते हैं, इसलिए चे दुःख हैं और दुःख मोक्षका कारण नहीं हो सकता, क्योंकि दुःख असातवेदनीय कर्मके उद्यसे होता है। भगवान्ने भी यही प्रतिपादन किया है कि-"क्षुधा पिपासा आदि परिपह वेदनीय कर्मके उदयसे होते हैं|" कर्मका क्षय तो मोक्षका कारण हो सकता है, परन्तु यह कहीं नहीं सुना कि कर्मका उदय भी मोक्षका कारण है । यह बात न किसी शास्त्र में है और न लोकमेंही प्रसिद्ध है, इसलिए जब कि तप, कर्मोदयजन्य होनेसे मोक्षका कारण नहीं हो सकता to use उत्कृष्ट मंगल क्यों ए प्रमाणे बाह्य अने आभ्यतरना भेद मळीने तपना एकंदर बार भेद थाय छे. प्रश्न-अहिंसा, संयम अने तप रूप धमने उत्कृष्ट मंगल बतलावेल छे, परंतु अनशन आदि तप भेजनादिने त्याग करवाथी थाय छे, तेथी ए दुख छे अने दुःख मोक्षनुं कारणे थई शकतुं नथी, कारण के दुःख असतावेदनीय कर्मना उदयथी उत्पन्न थाय छे. भगवाने पण एम ज प्रतिपादन कर्युं छे के-"भूख तरस आदि परिवह वेदनीय कर्मना उदयथी ज थाय छे. कमने क्षय ते मोक्षनुं कारण होई शके छे परंतु एवुं कयांय सांभळ्युं नथी के कर्मने उदय पण मोक्षनुं कारण छे. ए वात कै शास्त्रमां नथी तेमज लोकमां प्रसिद्ध नथी, तेथी जे तप कर्मोदयजन्य हेइने मेक्षनुं कारण थई शकतुं नथी ते Page #184 -------------------------------------------------------------------------- ________________ श्री कालिकसूत्रे . दुःखरूपत्वेन तपसो मोक्षसाधनत्वस्वीकारे तु व्याधिनाऽऽतुरस्य, राजदण्डेन - तस्करस्य, कशादिघातेनाश्वादेः, दशविधक्षेत्र वेदनया नारकाणां वासोच्छवास - मात्रममितकालेऽपि सार्द्धसप्तदशमितजन्ममरण निमितकाऽनन्तघोर वेदनायुक्तानां - निगोदजीवानां च मोक्षापतिः, तेपामपि भवदभिमतमोक्ष देतुदुःख सद्भावादिति । किञ्चालमेतेन विशेषविचारेण जन्मजरामरणेवियोगाऽनिष्टसंयोगाद्यनेक- विधदुःखयुक्ताः सर्व एव संसारिण इत्यविशेषेण सर्वेषां मोक्षापत्तिः स्यात् । एतदुक्तं भवति तपः समाचरतः क्षुत्पिपासादयः समुद्भवन्ति, तत पलकहा है ?, यदि दुःखरूप तपको मोक्षका कारण मानलिया जाय तो अनेक दोप आते हैं, वे ये हैं कि जो पुरुष रोगसे अत्यन्त pIr3A पा रहा है उसे मोक्ष होजाना चाहिये, राजदण्ड से दुःख भोगनेवाले चोर डाकुओंको मोक्ष होना चाहिए, घोडोंपर kor3ओंकी मार par3अती है, वे दुःखी होते हैं; अतः उन्हें भी मोक्ष मिलना चाहिये। इसी प्रकार, क्षेत्रवेदनासे दुःखी नारकी जीवोंको तथा एक श्वासोच्छ्वास में sAr3हे सतरह वार जन्ममरणके अनन्त काल तक दुःख पाने वाले निगोदिया जीवों को मुक्तिकी प्राप्ति होनी चाहिये । अधिक कहां तक कहें ? संसार के समस्त प्राणी जन्म, मरण, इष्टवियोग, अनिष्टसंयोग आदि भांति-भांति के दुःखों से दुःखी है अत एव सहीको मोक्ष मिलजाना चाहिये, क्योंकि दुःखको यहां मोक्षका कारण माना है । जो अनशन आदि तप करता है उसे क्षुधा पिपासा आदि परिषह तेने उत्कृष्ट मंगल केम कह्यो छे ? जे दु:खप तपने मेक्षनुं कारण मानवामां आवे ते अनेक राषा आवे छे, जेमके जे पुरूष रागथी अत्यंत पीडा पामी रह्यो होय तेने मेक्ष थै जवा जोईए, राजदंडथी दु:ख भेळववा वाळा चार डाकुओने मोक्ष थवा जोइए, घेआडा पर चाबूकने मार पडे छे तेथी ते दुःखी थाय छे, तेथी तेने पण मेक्ष मळवे नेइए. एज प्रमाणे क्षेत्रवेदनाथी दु:खी एवा नारकी जवाने तथा एक श्वासोच्छ्वासमां साडी सत्तरवार जन्म-मरणनां दु:खे नतकाळ सुधी पामनारा निगेदिया जीवोने पण मुक्तिनी प्राप्ति थवी ये पधारे हो ? भगतनां धां आलीयोन्म भरनो वियोग, अनिष्टने समैग वगेरे तरेह तरेहनां दु:खाथी दु:खी छे. एटले ए अधांने माक्ष मळी जवा जोईए, कारण के दु:खने अहीं शैक्षना कारणु रूप मान्या छे. जे अनशन आदि तप करे छे तेने भूख-तरस आदि परिषद्ध थाय che. 72 Page #185 -------------------------------------------------------------------------- ________________ adhyayana 1 gA. 1 तपःस्वरूपम् 73 दुःखम् , एतच चित्तविक्षेपस्य हेतुः, सति च तस्मिन् अप्रशस्तं ध्यानं, तस्माचावश्यं कर्मवन्धः, ततश्च चतुर्गतिकसंसारपरिभ्रमणरूपं महदमङ्गलमिति कथंकथमप्यहिंसासंयमविशिष्टस्यापि तपसो मोक्षहेतृत्वरूपमुत्कृष्टमद्गलत्वं न सम्भवदुक्तिकमिति । - अत्रोच्यते-तपो न तावदुःखात्मकं, दुःखं हि नामाऽशातवेदनीयकर्मोदयविपाकः पीडालक्षण आत्मपरिणामः, तपश्चर्या गर्भिताऽनशनादिव्यापारस्य न पीडात्मकाऽऽत्मपरिणामरूपत्वम् । / किञ्च तपः पक्षीकृत्य मोक्षसाधनत्वाभावसाध्ये यदुक्तं दुःखरूपत्वसाधनं होते हैं। परिपह होनेसे तीव्र दुःख होता है । दुःखसे चित्तका विक्षेप होता है। चित्तके विक्षेपसे अशुभ ध्यान होता है । अशुभ ध्यानसे कर्मका यन्ध होता है। कर्मवन्धसे चार गतियोंमें भ्रमण करना par3अता है, इसप्रकार यह bar3A अमंगल है। जो प्रवल अमंगल है वह अहिंसा और संयमसे युक्त होने पर भी उत्कृष्ट मंगल नहीं हो सकता । अमृतमें विप मिला देनेसे क्या विप अमृत हो सकता है। कदापि नहीं । इसलिए * तपको मोक्षका कारण मानना उचित नहीं है। उत्तर-तपको दुःख कहना युक्त नहीं है, वह दुःखरूप नहीं है। क्योंकि असातावेदनीय कर्मके फलको, जो आत्माका ही एक विभाव परिणाम है, और pIr3आरूप है उसे दुःख कहते हैं। अनशन आदि तप पीडारूप परिणाम नहीं है, अतः उन्हें दुःख नहीं कहा जा स्क्ता। दूसरी बात यह है-शंकाकारने कहा है कि तपमोक्षका कारण नहीं है। क्योंकि वह दुःख है। यहां "तप मोक्षका कारण नहीं" यह परिपहथी तीव्र दुःख थाय छे. दुःखथी चित्तने विक्षेप थाय छे. चित्तना विक्षेपथी अशुभ ध्यान थाय छे. अशुभ ध्यानथी कर्म बंध थाय छे. कर्मबंधथी चारे गतिओमां परिभ्रमण करवुं पडे छे. ए रीते ए मोटुं अमंगळ छे. जे प्रबळ अमगळ छे ते अहिंसा अने संयमथी युक्त थवा छतां पण उत्कृष्ट मंगळ थई शकतुं नथी. अमृतमां विष मेळववाथी शुं विष अमृत थई शके छे ? कदापि नहि. तेथी तपने मोक्षनुं कारण मानवुं ए उचित नथी. उत्तर-तपने दुःख कहेवुं ए युक्त नथी. ते दुःखरूप नथी कारण के ए सातवेदनीय कर्म के जे आत्माने ज एक विभाव परिणाम छे अने पीडारूप छे, तेने दुःख कहे छे. अनशन आदि तप पीडारूप परिणाम नथी, तेथी तेने 6ख कही शकाय नहि. बीजी वात आ छे शंकारे कह्युं के तप मोक्षनुं कारण नथी, कारण के ते दुःख छे; परंतु अहीं "तप मोक्षनुं कारण नथी" ए Page #186 -------------------------------------------------------------------------- ________________ 74 श्रीदशवेकालिकसूत्रे तदयुक्तं, तस्य दुःखजयरूपत्वेन स्वरूपासिद्धेः । तत्र ( तपसि ) जायमानाः क्षुत्पिपासादयः आत्मनः प्रवर्द्धमानविशुद्धपरिणा मेन विजिताः सन्तः पीडालक्षणं कार्य न जनयन्ति । एतेन क्षुत्पिपासादीनां फर्मोदयस्वरूपत्वेऽपि स्वकार्यकरणास्क्षमता चित्तविक्षेपाजनकत्वं सिद्धम् । प्रतिज्ञा है और "क्योंकि वह दुःख है" यह हेतु है। हेतुका सदा ऐसा ही प्रयोग करना चाहिए जो प्रतिवादीको भी सिद्ध होवे । यदि " वह दुख है " यह हेतु सिद्ध होता तो शंकाकारका साध्य सिद्ध हो सकता, परन्तु वह सिद्ध नहीं है । क्योंकि पहले पतला चुके हैं कि तप दुःख नहीं है। अत एव यह हेतु स्वरूपसेही असिद्ध है । तप दुःखरूप नहीं, बल्कि दुःखको विजय करना तप कहलाता है । अनशन आदि तपसे होनेवाले क्षुधा आदि परियह आत्माके bar3हते हुए विशुद्ध परिणामसे जीत लिये जाते हैं । क्षुधा दुःख अवश्य है परन्तु उसे तप नहीं कहते, पल्कि क्षुधा पर विजय पानेको तप कहते हैं। गरत् जीतना दुःख नहीं परन्तु सुख है अत एव तप सुखरूप है। क्योंकि तपश्चर्या करनेवालेको भूखकी परवाह ही नहीं रहती । इसलिए शंकाकारका यह कहना ठीक नहीं है कि तपसे pIr3A उत्पन्न होती है। इस कथन से यह बात अच्छीतरह सिद्ध हो गई कि क्षुधा आदि परिषह प्रतिज्ञा छे अने " कारण के ते दु:ख छे" ए हेतु छे. हेतुना प्रये सदा एवा करवा जोइए के जे प्रतिवादीने मते पण सिद्ध हेय. जो " ते दु:ख छे" ए हेतु सिद्ध हात ते शंकाकारनुं साध्य सिद्ध करी शकात, परंतु ए सिद्ध नथी; कारण के पहेलां बतावी चूक्या छीए के तप ए दु:ख नथी. एटले ए हेतु स्वरूपथी ज सिद्ध छे. तप दु:खरूप नथी, खर्के दु:ख उपर विजय 86 मेळववा ए तप कहेवाय छे, अनशन आदि तपथी थनारा क्षुधा आदि परिषद्ध आत्माना वधता अर्ति विशुद्ध परिणामथी छताइ जाय छे. क्षुधा ए दु:ख अवश्य छे, परन्तु तेने तप कडी शकाय नहिं, बल्के क्षुधा पर विजय प्राप्त करवे ए तप कहेवाय छे. सुधाने जीतवी ए दु:ख नथी परन्तु सुख छे एटले तप सुखरूप छे, केमके तपश्चर्या करनाराओने भूखनी परवा ज नथी हाती. तेथी शाकाकारनुं ए कहेवुं बराबर नथी के-' तपथी पीडा उत्पन्न थाय छे.' आ कथनथी ए वात सारी रीते सिद्ध थई गई के सुधा आदि परिषद्ध वेदनीय कर्मोना उदयथी थाय छे परन्तु Page #187 -------------------------------------------------------------------------- ________________ 75 अध्ययन 1 गा. 1 तपःस्वरूपम् अतएव भगवताऽपि क्षुत्पिपासादिपरीपहस्य तपसच पृथक्त्वेन प्रतिपादन विहितम् । - यधनशनादिकं सर्वत्र दुःखात्मकमेव मन्येत तदा-सिद्धानामपि अशनाथग्राहितयाऽनन्तदुःखसद्भावप्रसङ्गः केन वार्येत । एवं च मोक्षमार्गे प्रवर्तकस्य शास्त्रस्य तदुक्तधर्मानुष्ठानस्य च वैयर्थ्यापत्तिः । .. अयं भावः-यथा व्याधितस्य व्याधिपरिनिहीपया स्वयमेव लानादिमवृत्तिः वेदनीय कर्मके उदयसे होते है, परन्तु वे pIr3A नहीं उत्पन्न कर स्क्ते। और जब उनसे pIr3A नहीं उत्पन्न हो सकती तो चित्तमें विक्षेप भी नहीं हो स्क्ता। चित्तमें विक्षेप न होनेसे कर्मका बन्ध भी नहीं हो स्क्ता। उल्टा क्षुधा आदिको जीतनेसे कोंकी निर्जरा होती है और आते हुए कमांका निरोध होनेसे संवर भी होता है। इसलिए भगवान महावीर स्वामीने क्षुधा आदि परिपह और तपको अलग अलग कहा है। ___ एक यात और भी है-सिद्ध भगवान् कभी आहार नहीं लेते। यदि अनशनको दुःख मानलिया जाय तो उन्हें भी दुःखी मानना pdd'egaa। जब सिद्ध भी दुःखी होंगे तो मोक्षमार्गकी प्ररूपणा करनेवाले शास्त्र व्यर्थ होजावेंगे, और उन शास्त्रोंके अनुसार की हुई क्रियाए~ भी व्यर्थ जाय्ण्गी। क्योंकि दुःखी बननेके लिए कोई बुद्धिमान तैयार नहीं होगा। मतलब यह है कि जैसे अपना रोग दूर करने के लिए रोगीकी स्वयं ही लंघनमें ते पिडा उत्पन्न करी शकतुं नथी. अने जे तेथी पीडा उत्पन्न नथी थती ते चित्तमां विक्षेप पण थई नथी शकते, चित्तमां विक्षेप नहि थवाथी कर्मने बंध पण नथी थई शकतो. u8 सुधा आदिने जीतवाथी कर्मना निर्जरा थाय छे अने आवतां कने निधि थवाथी संवर पण थाय छे. तेथी भगवान महावीर स्वामी सुधा आदि परिवहु अने तपने जुदां-जुदां कहेलां छे. " एक बीजी वात एम छे के सिद्ध भगवान् कदापि आहार लेता नथी. जे अनशनने दुःख मानी लेवामां आवे ते तेमने पण दु:खी ज मानवा पडे. जे सिद्ध पण दुःखी हेय ते मोक्षमार्गनी प्ररूपण करनारूं शास्त्र व्यर्थ बनी जाय, अने ए शास्त्रोने अनुसरीने करवामां आवती क्रियाओ पण व्यर्थ थाय, कारण के दुखी थवाने कोई बुद्धिमान तैयार नहि थाय. मतलब ए छे के-जेम पिताने रेग दूर करवाने माटे रेगी पितानी मेळे ज लांघणु करवामां प्रवृत्त Page #188 -------------------------------------------------------------------------- ________________ 76 श्रीववेकालिको मणि-मौक्तिक-मवाल-हेम-हीरक-रजतादीनां घ्यवाणुः स्वयमेव सिन्युतरणगान भयानकवनगमनदुर्गमपथभ्रमणपत्तिः पीडालक्षणात्मपरिणामं न जनयति, अन्यथा हि भतिकूलकर्मणि समुत्साहपूर्वकस्वतःमत्तिनोपपद्यते, क्या मुनयोऽपि वक्ष्यमाणभावनया तपसि पीडां नानुभवन्ति, तथाहि___ इह संसारे (1) स्वतदुप्फतसन्ततियशाग्नरकेषु नारकाः कियन्ती भियन्ते, प्रवृत्ति होती है । अथवा हीरे, मोती, मंगे, सोने, चांदी आदिकी प्राप्तिके लिए मनुष्य, दुस्तर समुद्र तरते हैं, अथवा अपनी इच्छांसे ही मोती आदिकी प्राप्तिके लिए गहरे समुद्र में गोते लगाते हैं। bar3e bar3e गहन और भयानक जंगलोंमें गर्मी आदि अनेक कष्ट उठाते हैं, दुर्गम भागम लाभके लिए घूमते फिरते हैं, फिर भी अपने मनमें उसे दुःख नहीं मानते न पीडाका अनुभव करते हैं, यदि लंघन करनेमें और गोते लगाने आदिम कष्ट मालूम होता तो विना किसीके दवावके अपनी इच्छासे ही उत्साह पूर्वक क्यों प्रवृत्ति करते ? इसी प्रकार मुनिराज भी अपनी आत्माका विशुद्धिके लिए अपने आपही प्रमुदित भावसे अनशन आदि तपस्या करते है । ऐसा करने में उन्हें तनिकभी दुःख नहीं होता। (1) संसारमें अपने किये हुए कमों के कारण कई एक नरकमें जाकर परमाधर्मीद्वारा भाले आदिसे भेदे जाते हैं। कई एक घानीमें तिल या थाय छे अथवा हीरा, मेती, माणेक, सोनुं, चांदी अदिनी प्राप्ति माटे मनुष्य दुस्तर समुद्रने तरे छे; अथवा पितानी ईच्छाथी ज मती आदिनी प्राप्ति माटे उंडा समुद्रमां डुबकी मारे छे, मेटां मोटां घीच अने भयानक जंगलमां TAI तापनां अनेक कष्ट उठावे छे, दुर्गम रस्ताओमां लाभने माटे भटकत करे छे, तेपण पिताना मनमां तेने दुःख मानतुं नथी के पीडाने अनुभव करता नथी; जे लंघन करवामां अने डुबकी मारवा आदिमां कष्टने अनुभव थतुं होत तो केईए दबाव्या के आग्रह कर्या विना पितानी ज ईच्छाथी मनुष्य उत्साह पूर्वक केम प्रवृत्ति करती एज रीते मुनिराज पण पिताना आत्मानी विशुद्धिने माटे पितानी मेळे ज प्रमुदित भावथी अनशन आदि तपश्चर्या करे छे. एम करवामां तेने जरा पण दुःख थतुं नथी. (1) जगतमां पितानां करेलां कमेने कारणे कंई कई ज नरकमां जईने परमाधमी द्वारा भालां आदिथी छेदाय-भेदाय छे. केटलाक घामां तल अथवा Page #189 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 तपास्वरूपम् कियन्तस्तैलयन्त्रे तिलसर्पपादिवनिप्पीडयन्ते, ताम्रादिभाजनवच कियन्तः कुटयन्ते, कियन्तो दारुवद्विदार्यन्ते, कियन्तः शूलशय्यायां स्वाप्यन्ते, कियन्तः शिलोपरि वस्त्रवत्ताडयन्ते, अनन्तक्षुत्पिपासादिभिः परिभूयन्ते, इत्येवं विविधदुःखसन्ततिमनुभवन्ति । ___ (2) अथ तिर्यञ्चोऽपि केचित् सक्लेशं शीतोष्णे सहमानाः, केचिद् गुरुतरं मारं वहमानाः, केचित्तोत्रादिना ताड्यमानाः, केचिन्मांसार्थिभिर्विविधैस्तीक्ष्णाग्रशस्वैश्छिद्यमानाः, केचिच शङ्कुनिबद्धाः प्रवलैः क्षुत्पिपासादिभिः परिभूयमाना लक्ष्यन्ते । सरसोंकी तरह पीले जाते हैं। कईएक तांचे पीतल आदिके वर्तनोंकी तरह कूटे जाते हैं। कईएक काठकी bhA~ti करवतसे चीरे जाते हैं। कईएक तीक्ष्ण कांटोंके बिछौने पर सुलाये जाते हैं । कईएक शिलापर कपर्3ओंकी तरह पछार्3e जाते हैं, और अनन्त भूख प्यास आदि नाना प्रकारके असह्य क्लेश पाते हैं । इस प्रकार bhA~ti-bhA~tike दुःखोंका अनुभव करते हैं। . (2) तिर्यञ्च गतिमें भी koI2 तिर्यञ्च दुःखके साथ गर्मी सर्दी सहते है, किसी पर भारी बोझ लादा जाता है, कोई-कोई kor3ओंकी मार खाते है, koI2 पैने (तीखे) शस्त्रोंसे छेदे जाते हैं, कोई-कोई खूटीसे बंधे हुए भूख-प्यास आदि नाना प्रकारके दुःख भोगते हुए देखे जाते है। सरसवनी पिठे पीलाय छे. केटलाके तांबा-पीतळनां वासणनी जेम कुटायपीटाय छे. केटलाके लाकडानी पेठे करवतथी वहेराय छे. केटलाकने तीक्षण कांटाने बिछाना पर सुवाडवामां आवे छे. केटलाकने कपडानी पिठे शिलापर पछाडवामां आवे छे, अने अनंत भूख-तरस आदि नाना प्रकारना असह्य कलेश पमाडवामां आवे छे. ए प्रमाणे तरेह तरेहनां दुओने अनुभव ए ज करे छे. () तिर्यंच गतिमां पण कई कई तिर्यंच दुख साथे टाढ-ताप सहन करे छे, केटलाक पर भारे बे लादवामां आवे छे, कई कई चाबुकना मार खाय छे, केई कईने कातील शस्त्रोथी छेदवामां आवे छे, कई कई खूटे बंधाएला भूखतरस आदि नाना प्रकारनां दुःख भोगवता जोवामां माछ. Page #190 -------------------------------------------------------------------------- ________________ 78 श्रीदशकालिकसूरे (3) एवं मनुष्यगति माता अपि केचिदन्यत्वं, केचिदधिरवं, केविद पावं, केचित्कासश्वासादिरोग, केचिधारियं च समाप्य, हीना दीनास्ततत्पीडापरिमाराक्षमा विविधदुर्दशामापन्नाः, स्थाविरे कलत्रपुत्रादिभिरप्पनाहताः धरिपपासादिमिर्याध्यमाना नियन्ते । (4) देवा अपि परोसर्पनिरीक्षणेयापादिननितान्तस्तापस्पप्रतिकतम क्यतया मायो दुःखमान एव दृश्यन्ते । (3) यदि भाग्योदयसे मनुष्यगति मिल जाय तो उसमें भी सैकर्3ओं दुःख भोगने par3अते हैं। कोई मनुष्य अन्धा होजाता है, कोई बहिरा हा जाता है, कोई लंगर्3A होजाता है। किसीको श्वास या खासीका राग हो जाता है। कोई दरिद्रताके दुखोंसे दीन हीन होकर अनेक प्रकारका दुर्दशाका अनुभव करता है। वृद्धावस्थामें पत्नी पुत्र आदि तिरस्कार करते है । अन्तमें क्षुधा-पिपासा आदिके भी दुःख उठाकर मरणका शरणमें जाना par3अता है। (4) कभी देवगति पाकर देवता होजाय तो वहां भी तरह-तरहके दुःख विद्यमान है। किसी देवाताकी विभूति अधिक होती है, किसीकी कम होती है। कम विभूतिवाला अधिकविभृतिवाले देवताको देखकर ईया-देष करता है, ऐसा करनेसे मनमें अत्यन्त सन्ताप होता है। उस सन्तापको मिटान में जब अपनेको असमर्थ पाता है तो दुःखी होता है। इसलिये संसारम कहींभी सुख नहीं दिखलाई par3अता है। (3) जे भाग्यदयथी मनुष्यगति मळी जाय ते तेमां पण सेंकडो दु:ख भेगववां पडे छे. कोई माणस आंधळे थई जाय छे. केई बहेरा अने ज छे, केई लंगडा थाय छे. केईने श्वास मा खांसीने रेग थाय छे. कोई दरिद्रतानां दुखेथी दीन-हीन थईने अनेक प्रकारनी दुर्दशानो अनुभव करे छे. वृद्धावस्थामां पत्नी पुत्र आदि तेने तिरस्कार करे छे. छेवटे भूख-तरस आदिना दुखे पण वेठीने तेने मरण शरण थवुं पडे छे. (4) कदाच देवगति पामीने देवता थई जाय ते त्यां पण तरेह तरेहना दु:ख विद्यमान होय छे. केई देवतानी विभूति अधिक होय छे, केईनी ए छी Bya छे. एछी विभूतिवाळा अधिक विभूतिवाळा देवताने जोईने ईर्षा-ष करे छे. एम करवाथी मनमां अत्यंत संताप थाय छे. ए संतापने शमाववाने त्यारे ते पिताने असमर्थ जुए छे त्यारे ते दुःखी थाय छे, तेथी संसारमां कयांय पण सुख जोवामां आवतुं नथी. Page #191 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 तपास्त्रपरम् इत्येवमपारपारावारतरलतरतरगमनमालायमानजन्मजरामरणाधिव्याधीष्टवियोगाऽनिष्टसंयोगादिननितविविधसन्तापकलापमाकलयन्तः 'कथमेतस्मात्क्लेशकदम्बकादुन्मुक्ता भविष्यामः? इत्युपायं समन्तात् संमार्गयन्तो मुनयोऽपि जिनेन्द्रमतिपादितं मोक्षमार्गमारुह्य, तत्रापि शुक्लध्यानाहितकेवलज्ञानसमनन्तरजायमानाऽव्यायाधामन्दानन्दसन्दोहलक्षणमोक्षस्याऽपुनराष्टत्तिलक्षणं महिमानं विनिचित्य, ईपन्सुत्पिपासाऽऽपादितदुःखं मनागपि न गणयन्ति, अत एव तदनशना जिसतरह अपार सागरमें चञ्चल तरंगे उत्पन्न होती है उसी तरह संसारमें जन्म, मरण, bur3हापा, मानसिक चिन्तायें, शारीरिक व्याधिया~, इष्टवस्तुओंका वियोग, अनिष्टका संयोग आदि अनेक प्रकारके नये-नये दुःख उत्पन्न होते रहते हैं। इन विविध प्रकारके दुःखोंको भली bhA~ti सम्यगजानद्वारा जाननेसे यह जिज्ञासा होती है कि इस दुःखसमूहसे हम कैसे छूटेंगे ? इसप्रकार छूटनेका उपाय DhU~r3हते 2 मुनिमहात्मा जिनेन्द्र भगवान द्वारा प्रतिपादित मोक्षके मार्ग पर आरूर्3ह हो जाते हैं । फिर क्रमशः शुक्लध्यान द्वारा केवलज्ञान पाकर अव्यायाध अनन्त आत्मिकसुख और पुनरागमनरहित मोक्षको प्राप्त करते हैं। ऐसा अपने मनमें विचार कर तपमें लीन होनेवाले तपस्वी जन क्षुधा-पिपासाके थोर्3एसे दुःखको तनिक भी नहीं गिन्ते। उनके सामने अनन्त सुखका स्थान मोक्षका ध्येय सदा रहता है और उस ध्येयकी प्राप्तिमें क्षुधा आदि जेवी रीते अपार सागरमां चंचल तरंगे उत्पन्न थाय छे, तेवी रीते संसारमां जन्म, मरण, बुढाप, मानसिक चिंताओ, शारीरिक व्याधिओ, ईष्ट वस्तुओने वियेग, अनिष्टनो संग आदि अनेक प्रकारनां नवां नवां दुःख उत्पन्न थतां रहे छे. ए विविध प्रकारनां दुःखाने सारी पिठे सम्यगज्ञान द्वारा जणवाथी एवी जिज्ञासा थाय छे के आ दुखसमूहथी आपणे केवी रीते छूटी? ए रीते छूटवानो उपाय शोधतां मुनि महात्मा जिनेन्द्र भगवाने प्रतिपादित करेला मेक्षना मार्ग पर आरूढ थै जाय छे. पछी क्रमशः शुकल ध्यान द्वारा केवल ज्ञान प्राप्त करीने अव्याबाध अनंत आत्मिकसुख अने { - पुनरागमनरहित मोक्षने प्राप्त करे छे. पिताना मनमां ए विचार करीने तपमां लीन थनार तपवीजन भूख-तरसना थोडा दु:खने लगार गणता नथी. तेमनी सामे अनंत सुखने स्थान मेशनुं ध्येय सदा रहे छे अने ए ध्येयनी प्राप्तिमां सुधा आदि परिषहथी थनारुं दुःख नहिवत् बने छे. ते पिताना Page #192 -------------------------------------------------------------------------- ________________ - - श्रीदशकालिकमरे दिलक्षणं तपः परिणामपरमपदरखननफतया मुनीनामात्मपरिणामविकृतिकारणं न भवितुमीष्टे नापि च तत्कर्मोदयस्वरूपमिति मार प्रतिपादितमिति तपसः सर्वथा मोक्षारत्वेनोत्कृष्टमङ्गलात्मकधर्मरूपत्वं सिदम् । . अयोत्कृष्टमहलत्यसम्पादकं धर्मस्य महिमानमावेदयति-'देवा वि' इत्यादि । धर्म-अहिंसादित्रयस्वरूपे यस्य माणिनः मनाचित्रं सदानिरन्तरं तिष्ठती ति शेषः, त-धर्मचित्तं माणिनं देवा अपि भवनपत्यादिचतुर्निकाया अपि परिपहोंसे होनेवाला दुःख नहीं के यरायर है । वे उन तुच्छ दुम्वाका अपने अन्तकरणमें स्मरण भी नहीं करते । तात्पर्य यह है कि अनशन आदि तप, परमपद मोक्षके अनन्त अविनाशी सुखका प्रमल कारण होनेसे मुनियोंकी आत्माके परिणामोंमे विकार उत्पन्न नहीं कर सकता है और न औदायिक भावमें ही है, अर्थात तप क्षायोपशमिक भावाम है। इस विषयका विस्तारसे प्रतिपादन पहले किया जा चुका है। अब यह पात अच्छी तरह सिद्ध हो चुकी कि तप मोक्षका कारण है आर उत्कृष्ट मंगलरूप धर्म है। धर्म उत्कृष्ट मंगल है, किन्तु धर्ममें ऐसी कौनसी विचित्र महिमा है जिससे उसे उत्कृष्ट मंगल कहते हैं ?, इस प्रश्नका समाधान करना लिए कहते हैं जिस प्राणीके मनमें अहिंसा, संयम और तपरूप धर्मका निरन्तर निवास रहता है, उस धर्मात्मा प्राणीको भवनवासी, व्यन्तर, ज्योतिषा अंत:करणमां ए तुच्छ दुःखनुं स्मरण पण करता नथी. तात्पर्य ए छे के अनशन आदि तप, परमपद मोक्षना अनंत अविनाशी सुखनुं प्राल * होवाथी मुनिओना आत्माना परिणामोमां विकार उत्पन्न करी शकतुं नथी. अने जे औदचिक भावमां पण नथी अर्थात् तप सापशमिक-भावमां छे. आ विषयने प्रतिपादन पहेलां विस्तारथी करवामां आव्युं छे. हवे ए वात सारी रीते सि थई चूकी के तप मेक्षनुं कारण छे अने उत्कृष्ट मंगलरूप धर्म छे. . धर्म उत्कृष्ट मंगल छे, परंतु धर्ममां एवो कये विचित्र महिमा छे जेथी तेने उकष्ट मंगल कह्युं छे ? आ प्रश्ननुं समाधान करवाने कहे छे - जे प्राणीना मनमां अहिंसा, संयम अने परूप धर्मने निरंतर निवास रहे छे. ते धर्मात्मा प्राणीने भवनवासी, व्यन्तर, ज्योतिषी अने वैमानिक ए Page #193 -------------------------------------------------------------------------- ________________ अध्ययन 1.गा. 1 धर्ममहिमा 81 नमस्यन्ति नमस्कुर्वन्ति सम्मानयन्तीति यावत् , किं पुनश्चमवदियो मनुष्या इत्यर्थः । - एतादृशोऽयं समुत्कृष्टो धर्मः स्वसमाराधनबद्धपरिकराणां वृन्दारकन्दवन्दनीयपदारविन्दतां जनयति, यदि पुनविविधकरणयोगेन तदाराधनपरायणो भवेद तदा शिवमचलमरुजमनन्तमक्षयमन्यावाधमपुनरागृत्ति सिद्रिगतिनामधेयं मोक्षपदमपि समासादयेदेव, फैच कथा तदपेक्षया तुच्छतरदेवेन्द्रचनावादिपदमाप्तिननितसौख्यस्य सस्यानुगतपलालबदिति । / और वैमानिक इस प्रकार चारों निकायोंके देवता नमस्कार करते हैं अर्थात् संमान करते हैं। गाधामें आये हुए 'अपि' शब्दसे प्रकट है कि जय देवताभी धर्मात्मा प्राणीका संमान करते है तो राजा, महाराज, सम्राट् और चक्रवर्ती आदिकी बात ही क्या है ? वे भी उसके चरणोमें गिरते हैं। इस प्रकार इस उत्कृष्ट धर्मकी आराधना करनेवाले प्राणी देवोंके द्वारा वन्दनीय हो जाते हैं। यदि कोई तीन करण और तीन योगसे उस धर्मकी आराधना भली-bhA~ti kare to yaha अवश्यही ऐसी सिद्धिगति (मोक्ष)को प्राप्त करेगा जो परम कल्याणरूप है, अचल है, जिसमें किसी प्रकारका रोगदोप नहीं है, जिसका कभी अन्त नहीं होता, जिसमें pahu~ca कर क्षय नहीं होता, और न किसी प्रकारकी बाधा शेष रहती है। अहो ! उस मोक्षका क्या कहना है, जिसके आगे नरेन्द्र, इन्द्र, अहमिन्द्र आदिका सुख इतना तुच्छ है जैसे धान्यके आगे भूसा तुच्छ होता है। चारे निकाना देवता नमसकार करे छे अर्थात तेमनुं समान करे छे. गाथामां मायेला 'अपि' wthA 25ट थाय छे त्यारे देवता 55 यात्मा प्राधान संमान करे छे ते राज, महाराजा, सम्राट अने चकवती आदिनी ते वात ज कयां रही? तेओ पण तेमना चरणमां पडे छे. ए रीते आ उत्कृष्ट धर्मनी आराधना करनारे प्राण दे वडे वंदनीय बने छे. जो के त्रण करण अने त्रिभु येगथी ए धर्मनी आराधना भली पेठे करे छे ते अवश्य एवी सिद्धिगति (मेल) ने प्राप्त करे के जे परम कल्याणरूप छे, अचल छे, तेमां कई प्रकारने रगदेव नथी, जेने कदापि अंत आवतो नथी जेमां पहोंचवाथी क्षय थतो नथी अने ते प्रकारनी बाधा-पीडा थती नथी.. अहा ! ए मोक्षनी शी वात कहीए, जेनी आगळ नरेंद्र, इंद्र, अनिंद्र आदिनुं सुख एवुं तुरछ छे के जेम धान्य आगळ छेतरां tuccha che. * che Page #194 -------------------------------------------------------------------------- ________________ श्रीदशकालिको ननु सर्वधर्माणामहिंसामूलकस्वादहिंसायामेव संयमतपसोरपि धर्मयोः समावेशे सति किं पुनस्तयोः पृथनिर्देशः । इति चेन, तपो बिना संयमो यथावत्स्वरूपनमल्यं न लमते, संपममन्तरेणाऽहिंसापि न परिशुदिमेति इत्याशयेनाहिसां मविपाध तन्निर्मलीकरणाय संयमस्य मतिपादनम् , तस्य च मभूतशक्तिसम्पादनाप तपसः समाराधनमावश्यकमिस्याशयेन, प्रयाणां पृथैनिर्देशः कृतः । किश्च संयमतपसोपियेऽपरोऽपि विशेपो दृश्यते-संयमा संवरः, उपस्तु मुख्यतो निर्जरामुद्भावपत् संघरमपि निप्पादयति । संयमस्तपवैते द्वे-राज Atma____ प्रश्न-संयम तप आदि सय धर्मोका मूल अहिंसा है, इसलिए संघम और तपका अहिंसामें ही समावेश हो जाता है तो फिर संयम और तपको अलग अलग क्यों कहा है ? suno___ उत्तर-अलग अलग कहनेका कारण यह है कितपके विना संयम की जैसी चाहिए वैसी निर्मलता नहीं होती और विनासंयमके अहिंसाका ठीक 2 पालन नहीं हो स्क्ता। इस अभिप्रायसे अहिंसाका प्रतिपादन करके उसे निर्मल बनानेके लिए तपका अलग कथन किया गया है। इससे तीनोंका अलग 2 कथन उचित है। संयम और तपके अर्थ में और भी विशेषता है और वह यह है कि संयमसे संवर होता है, परंतु तपसे संयम और निर्जरा दोनों होते है। अथवा यह समझना चाहिये कि संयम और 'तप' ये दाना प्रश्न-संयम तप आदि सर्व धर्मोनुं मूल अहिंसा छे, तेथी संयम अने तपने समावेश अहिंसामां ज थई जाय छे. ते संयम अने तपने जुदा। म हा छ ? साला उत्तर-जुदा जुदा कहेवानुं कारण ए छे के तप विना संयमनी जोईए तेवी निर्मळता थती नथी अने संयम विना अहिंसानुं बराबर पालन थई शकतुं नथी. ए कारणथी अहिंसानुं प्रतिपादन करीने तेने निर्मळ बनाववाने माटे तपनुं जुदुं कथन करवामां आव्युं छे. एथी त्रणेनुं जुदुं जुदुं कथन यित छ. संयम अने तपना अर्थमां बीजी पण विशेषता छे अने ते ए केसंयमथी संवर थाय छे, पण तपथी संयम अने निर्जरा बेउ थाय छे अथवा एम समजवुं जोईए के संचम अने तप ए बेउ राजाना Page #195 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 1 अहिंसासंयमतपोविवेकः रक्षकाविवाऽहिंसावतस्य स्ण्र्क्स्स्के। यद्वा एतवयस्याहिंसापरिपोषकतया पृथङ्निर्देशः संगच्छते । अन्यच्च अहिंसा माणन्यपरोपणनिवृत्तिमधाना, संयमस्तु श्रोत्रादीन्द्रियनिग्रहमधान इति महद्वैलक्षण्यमुपलभ्य पृथनिर्देशः । तपसो चैलक्षण्यं तु न कस्यचित् संशयगोचरः स्वरूपत एव परस्परं भेदाद , तथाहि-अहिंसा नाम स्वतः परतो वा माणग्यपरोपणनित्तिकरणं, तपस्तु क्षुत्पिपासाशीतोष्णादिसहिष्णुत्वरूपमिति । राजाके आत्मरक्षकोंकी तरह अहिंसाव्रतके रक्षक है, जबतक संयम और तप न हों तबतक अहिंसाका सम्यक पालन नहीं हो स्क्ता। एक समाधान औरभी है-अहिंसामें प्राणोंके व्यपरोपणकी निवृत्तिकी प्रधानता है, और संयममें श्रोत्र आदि इन्द्रियोंके निग्रहकी प्रधानता है। इस प्रकार इनमें कितनी ही प्रकारकी bar3I 2 विशेपताए~ देखकर सूत्रकारने पृथक् कथन किया है। तपके स्वरूप में तो इतनाभेद है कि किसीको सन्देह हो ही नहीं सकता । अपने या दूसरेके द्वारा प्राणव्यपरोपणकी निवृत्ति करनेको अहिंसाकहते हैं, और क्षुधापिपासाशीत उष्ण आदिको सहन करना तप कहलाता है। . प्रश्न-भगवान्ने अहिंसा संयम और तप इन तीनोंमें तपको ही अन्तमें क्यों कहा? आत्मरक्षकेनी पेठे अहिंसाव्रतना रक्षक बने छे. ज्यां सुधी संयम अने तप न थाय त्यां सुधी अहिंसानुं सम्यक् पालन थई शक्युं नथी. एक समाधान बीजुं पण छे. अहिंसामां प्राणेना व्यपरंपणनी निवृत्तिनी प्रधानता छे. अने संयममां श्रेत्र आदि ईद्रिना निग्रहनी प्रधानता छे. ए रीते एमां अनेक प्रकारनी मेटी मेटी विशेषताओ जोईने सूत्रकारे पृथक कथन कर्युं छे. तपना स्वरूपमां ते एटले भेद छे के कईने संदेह थई शके नहि. पितानी अथवा बीजानी द्वारा प्राणना व्यापणनी निवृत्ति करवी तेने अहिंसा कहे छे, अने भूख तरस टाढ ताप आदिने सहेवां ते ta5 42वाय छे. प्रश्न-भगवाने अहिंसा, संयम अने तप ए त्रणमां तपने छेल्ले केम कह्युं ? Page #196 -------------------------------------------------------------------------- ________________ श्रीदकालिकाने ननु सर्वधर्माणामहिंसामूलकत्वादहिंसायामेव संयमतपसोरपि धर्मयोः समावेशे सति किं पुनस्तयोः पृय निर्देशः ? इति चेन,___ तपो विना संयमो यथावत्स्वरूपनमल्यं न लमते, संयममन्तरेणाऽहिंसापिन परिशुदिमेति इत्याशयेनाहिंसां मतिपाय तन्निर्मलीकरणार्य संयमस्य प्रतिपादनम् , तस्य च अभूतशक्तिसम्पादनाय तपसः समाराधनमावश्यकमित्याश्येन, प्रयाणां पृथनिर्देशः कृतः । किच संयमतपसोविपयेऽपरोऽपि विशेषो दृश्यते-संयमात्संवरः, तपस्तु मुख्यतो निर्जरामुद्भावयत् संवरमपि निष्पादयति । संयमस्तपश्चैते द्वे-रान आत्म प्रश्न--संयम तप आदि सय धौंका मूल अहिंसा है, इसलिए संयम और तपका अहिंसामें ही समावेश हो जाता है तो फिर संयम और तपको अलग अलग क्यों कहा है ? सुनो उत्तर-अलग अलग कहनेका कारण यह है कितपके विना संयम की जैसी चाहिए वैसी निर्मलता नहीं होतीअउरविनासंयमके अहिंसाका ठीक 2 पालन नहीं हो सकता । इस अभिप्रायसे अहिंसाका प्रतिपादन करके उसे निर्मल बनानेके लिए तपका अलग कथन किया गया है। इससे तीनोंका अलग 2 कथन उचित है। ___ संयम और तपके अर्थ में और भी विशेषता है और वह यह है कि संयमसे संवर होता है, परंतु तपसे संयम और निर्जरा दोनों होते हैं। अथवा यह समझना चाहिये कि संयम और 'तप' ये दोनों प्रश्न--संयम तप आदि सर्व धर्मोनुं मूल अहिंसा छे, तेथी संयम अने तपने समावेश अहिंसामां ज थई जाय छे. ते संयम अने तपने जुदाजुदा केम कह्या छे ? सांभळे- उतर-जुदा जुदा कहेवानुं कारण ए छे के तप विना संयमनी जिईए तेवी निर्मळता थती नथी अने संयम विना अहिंसानुं बराबर पालन थई शकतुं नथी. ए कारणथी अहिंसानुं प्रतिपादन करीने तेने निर्मळ बनाववा माटे तपनुं जुदुं कथन करवामां आव्युं छे. एथी त्रणेनुं जुदुं जुदुं कथन थित छे. संयम अने तपना अर्थमां बीजी पण विशेषता छे अने ते ए केसंयमथी संवर थाय छे, पण तपथी संयम अने निर्जरा बेउ थाय छे. अथवा एम समजवुं जोईए के संयम अने तप ए बेउ राजाना Page #197 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा.1 अहिंसासंयमतपोविवेकः रक्षकाविवाऽहिंसावतस्य स्ण्र्क्स्स्के। यद्वा एतवयस्याहिंसापरिपोषकतया पृथक्निर्देशः संगच्छते । - अन्यच्च अहिंसा माणव्यपरोपणनिवृत्तिप्रधाना, संयमस्तु श्रोत्रादीन्द्रियनिग्रहप्रधान इति महद्वैलक्षण्यमुपलभ्य पृथनिर्देशः । तपसो वैलक्षण्यं तु न कस्यचित् संशयगोचरः स्वरूपत एव परस्परं भेदार , तथाहि-अहिंसा नाम स्वतः परतो चा माणव्यपरोपणनित्तिकरणं, तपस्तु क्षुत्पिपासाशीतोष्णादिसहिष्णुत्वरूपमिति । राजाके आत्मरक्षकोंकी तरह अहिंसाव्रतके रक्षक है, जबतक संयम और तप न हों तबतक अहिंसाका सम्यक पालन नहीं हो स्क्ता। एक समाधान औरभी है-अहिंसामें प्राणोंके व्यपरोपणकी निवृत्तिकी ' प्रधानता है, और संयममें श्रोत्र आदि इन्द्रियोंके निग्रहकी प्रधानता है। इस प्रकार इनमें कितनी ही प्रकारकी bar3I 2 विशेषताए~ देखकर सूत्रकारने पृथक् कथन किया है। तपके स्वरूपमें तो इतना भेद है कि किसीको सन्देह हो ही नहीं स्क्ता। अपने या दूसरेके द्वारा प्राणव्यपरोपणकी निवृत्ति करनेको अहिंसाकहते हैं, और क्षुधापिपासा शीत उष्ण आदिको सहन करना तप कहलाता है । . प्रश्न-भगवान्ने अहिंसा संयम और तप इन तीनोंमें नाई अन्तमें क्यों कहा? आत्मरक्षकनी पिठे अहिंसाव्रतना रक्षक बने छे. ज्यां सुधी ? न थाय त्यां सुधी अहिंसानुं सम्यफ पालन थई शकतुं नथी. मे समाधान भी पर छे. मसि प्रति निवृत्तिनी प्रधानता छे. अने संयममां श्रोत्र आदि इति दक ए रीते एमां अनेक प्रकारनी मेटी मेथी दा . 134 4थन यु छ. तपना s135मां तो यह नडि. पाताना अथवा मानना HE 12वी तेने महिंसा डे छ, भने भूम * अस् अ ta5 उपाय छे. प्रश्न-भगवाने मडिया, यर केम कह्युं ? Page #198 -------------------------------------------------------------------------- ________________ 84 श्रीदनकालिकसूत्रे फोटिभवसशितानि फर्कशतमान्यपि फर्माणि तपसाऽऽशतरं विनश्यन्तीति दुस्तरसंसारसागरं शीघ्रमुख ममिलप्यतामहिसासंयमाऽऽराधनतस्पराणां मुमुषणा मुग्रतपोऽवश्यमाश्रयणीपमित्याशयेनान्ते तपसः पृयनिर्देशः कृत इति भावः । इति प्रथमगायार्थः ॥ 1 ॥ ननु धर्मः शरीरेण रक्ष्यते, शरीररसणं चाहारेण भवति, स च परजीवनिकायोपमर्दनरूपाऽऽरम्भण निप्पाघते, यत्र चारम्भो न तत्र धर्मः संमत्रोत, यथोक्तं श्रीस्थानागसूत्रे~__"दो ठाणाई अपरियाणिता माया णो केलिपन्नतं धम्मं लभेजा सर णयाए, तंजहा-आरंभे चेव परिग्गहे चेव" इति, अस्य हि-"द्वे. वस्तुना अपार ज्ञाय आत्मा न केवलिममाप्तं धर्म श्रोतुं लभेत, तद् यथा-आरम्भश्व परिग्रहश्च" उत्तर-करोर्3ओं भवोंमें संचित किये हुए अत्यन्त कठोर कर्म, तपक द्वारा शीघ ही नष्ट हो जाते है । इसलिए दुस्तर संसाररूपी सागरका शीघ पार करनेकी अभिलापा रखनेवाले, अहिंसा और संयमकी आरा: धनामें तत्पर रहनेवाले मोक्षाभिलापियोंको अवश्य ही उग्रतपस्या करना चाहिये, इस उद्देश्यसे भगवान्ने तपको अन्तमें अलग कहा है ॥ 1 ॥ __ धर्मका रक्षण शरीरसे होता है और शरीरका निर्वाह आहारस होता है। आहार पृथिवी आदिक षड्जीवनिकायके आरंभके विना नहा धन सकता, और 'जहां आरम्भ है वहां धर्म नहीं यह सर्वज्ञ भगवादन कहा है, क्योंकि ठाणांग (स्थानाङ्ग) सूत्रके दूसरे ठाणेसे यह बात स्पष्ट है। उत्तर-करे एमां संचित करेलां अत्यंत कठेर कर्म तपनी द्वारा शघ नष्ट थई जाय छे. एथी हुस्तर संसाररूपी सागरने शीध्र पार करवानी अभिलाषा राखनारा, अहिंसा अने संयमनी आराधनामां तत्पर रहेनार, मेक्षाभिलाषीओए अवश्य उग्र तपस्या करवी जोईए. ए उद्देशथी भगवाने तपने छेलुं जुदुं कह्युं छे. 1 धर्मनुं रक्षण शरीरथी थाय छे. अने शरीरने निर्वाह आहारथी थाय छे. आहार पृथिवी आदि छे जीवनिकायना आरंभ विना नथी बनी शको, अने त्यां आ भ छे त्यां धर्म नथी एम सर्वज्ञ भगवाने कह्युं छे. काणुग (स्थानांग) सूत्रना बीजा ठाणामां ए वात स्पष्ट छे. अर्थात आरंभ अने Page #199 -------------------------------------------------------------------------- ________________ - अध्ययन 1 गा. 2 गोचरीविधी भ्रमरदृष्टान्तः अर्थादारम्भ-परिग्रही ज्ञ-परिशया जन्ममरणादिदुःखहेतू विज्ञाय प्रत्याख्यानपरिज्ञयो तयोस्त्यागमकृत्वा जिनोक्तं धर्म श्रोतुमपि न शक्नोति, पालयितुं शनोतीति तु दुरापास्तमित्यर्थः, तस्मादुक्तरीत्या त्यागसम्पन्नस्यापि श्रमणस्य शरीरसंरक्षणावश्यकता वर्तते तदर्थ चाहारो ग्रहीतव्यः, तत्र का वृत्तिः समादर्तव्ये ? त्याह-'जहा दुमस्स' इत्यादि मूलम्-जहा दुमस्स पुप्फेसु, भमरो आवियिर्स्ण्। 12 11 14 3 - ण य पुप्फ किलामेइ, सो अ पीणेइ अप्पयं ॥ 2 ॥ छाया-यथा द्रुमस्य पुप्पेपु, भ्रमर आपियति रसम् । न च पुष्पं क्लामयति, स च मीणात्यात्मानम् ॥ 2 ॥ अर्थात् आरंभ और परिग्रह इन दोनोंके यथार्थ स्वरूपको आत्मा ज्ञपरिज्ञासे- सम्यक् प्रकार जानकर कि ये ही दोनों जन्म जरा मरणके दाता चतुर्गतिरूप अनन्त संसारमें परिभ्रमण करानेवाले, छेदन-भेदनआधि-व्याधि-क्लेशरूप दुःखोंके कारण तथा आत्माके विशुद्ध स्वरूपके घातक है, परंतु जबतक प्रत्याख्यानपरिज्ञा द्वारा तीन करण और तीन योगसे इनको त्याग न देवे तय तक जिनेन्द्र भगवान् दाराप्ररूपितधर्मको सुनने योग्य भी नहीं होता, पालनेकी तो बात ही कहां है ? तात्पर्य यह है कि आरंभ और परिग्रहका त्याग किये विना धर्मका पूर्ण पालन नहीं हो स्क्ता। इसलिए धर्मके आराधक मुनियोंको निरवद्य आहारकी विधि कहते हैं-'जहा दुमस्स' इत्यादि । / परिग्रह ए बेउने यथार्थ स्वरूपने आत्मा, रूपरिणाथी सम्यफ-प्रकारे जाणे के ए बेउ जन्म जरा मरणना दाता, चतुर्गतिरूप अनंत संसारमां परिभ्रमण करावनारा, छेदन-भेदन-आधि-व्याधि-कलेशरूप दुखेना कारणे तथा आत्माना विशुद्ध स्वरूपना घातक छे, परंतु ज्यां सुधी प्रत्याख्यानपरिज्ञाआरा त्रण करण अने त्रण वेगथी तेने त्यजी न देवाय त्यां सुधी जिनेन्द्रभगवाने प्ररूपेला धर्मने सांभळवा मेग्य पण थवातुं नथी, पछी पाळवानी ते वात ज कयां ? तात्पर्य ए छे के आरंभ अने परिग्रहने त्याग कर्या विना धर्मनुं पूरुं पालन थै शकतुं नथी. तेथी धर्मना आराधक मुनिओने निरवद्य आहारनी विधि हुई छे-"जहा दुमस्स" याह. Page #200 -------------------------------------------------------------------------- ________________ 86 श्रीदशवकालिको सान्वयार्थ:-जहा जैसे, भमरो मारा, दुमस्स-क्षके पुप्फेसु-फूलोंमें (रहे हुए) रसरसको आवियह-मर्यादानुसार पीता है, य-और पुष्प-फूलको ण कीलामेइ-पीडित नहीं करता है, अतोभी सोबह मौरा अप्पयं-अपनेको पीणेइ सन्तुष्ट कर लेता है । अर्थात्-जैसे भौंरा अनेक क्षोंके फूलोंसे थोर्3A थोर्3A रस उचित मात्रामें लेता है, ऐसा करनेसे वह सन्तुष्ट भी होजाता है और फूलोंकोभी फट नहीं देता ॥ 2 ॥ टीका-यथा भ्रमरः-भ्राम्यति एकत्र नावविप्ठत इति भ्रमरम्म्चतुरिन्द्रियजातिमान् भृङ्गपर्यायवाच्यः माणिविशेपः । द्वमस्य, जात्येकत्वादेकवचनम्, 'सा गच्छति' इत्यादिवत् , तेन द्वमाणामित्यर्थः, मपदेन योगमर्यादया लतादीनामपि ग्रहणं वोद्धव्यम् , पुप्पेपु स्थितमित्यस्याध्याहारः, रसम्मकरन्दम् आपिवति A-मर्यादा-पूर्वकम् उचितादधिकं परित्यज्य पियति पानविषयं करोति, अल्प गृहातीति भावः । चकारी हेत्वर्थे, तेन-च-अत एव पुष्पं न कामयति-नं पांड: यति-लेशवोऽपि न म्लानयतीति यावत् , च-किञ्च सा-भ्रमरः आत्मानस्व मीणाति-तोपयतीत्यर्थः । पुष्पाणि तु द्रुमलतादीनामेव भवन्ति पुन?मपदोपादानम्-यथा भ्रमरः सर्वे पामेव गुमलतादीनां पुप्पेपु रसमापियति न चोचनीचादिभेदभाव रक्षति 'वृक्षोऽय जैसे भ्रमर, भ्रमण करके अनेक वृक्ष लता आदिकोंके पुष्पोंका थोडा2 रस मर्यादासे लेता है, अधिक नहीं, यानी ऐसा कि किसीकामा पीडा न देते हुए वह अपनी आत्माको तृस कर लेता है। प्रश्न-वृक्ष और लताओंमें ही फूल होते हैं फिर हुम (वृक्ष) शब्द देनेका क्या अभिप्राय है । उत्तर-जैसे भौंरा सभी वृक्षों और लताओंके फूलोंका रस पीता है, ऊंच-नीच भेद-भाव नहीं रखता कि-इस वृक्षमें कम फूल हैं आर जेम भ्रमर ब्रमण करीने अनेक वृक्ष लता आदिनां पुष्पने थे छेडे रस मर्यादापूर्वक ले छे, वधु लेतुं नथी, अने एवी रीते ले छे के कोई पण पुष्यने जराए पीडा थाय नहि; एम ते पिताना आत्माने तृप्त करी ले छे. प्रश्न-वृक्ष भने सतामा 52 1 यूटा थाय छ, ते जी द्रम (11) zaws कहेवाने हेतु छे. उत्तर-जेम भमरे बधां वृक्षे अने लताओनां फूलेनो रस पीए छे, 62-नयना सहसाब समता नया 8-40 वृक्ष 52 मा छ अर . Page #201 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 2 गोचरीविधौ भ्रमरदृष्टान्तः मल्पपुष्पफलोऽयं च बहुपुष्पफलसमृद्धः' इति, तथा साधुरप्युचनीचादिभेदभावं विहाय सर्वत्र समानभावो गृहस्थकुलानां सकाशाद् यथोचितां भिक्षामाददीतेति सूचनार्थम् । * यद्वा 'दुमस्स' इत्यत्र सम्बन्धसामान्यपप्ठ्या द्रुमसम्बन्धिविति, अर्थादयं दृष्टान्तो दुमसंसक्तपुष्परसग्राहिणो भ्रमरस्य योद्धव्यो नेतरस्य, ततश्च यथा भ्रमरो द्रुमसम्बद्धेषु स्थितं रसमापियति तथा साधुरपि गृहस्थसम्बन्धिनमेव, अर्थात् तत्स्वत्वयुक्तमेवाऽऽहारं गृहीयान्न तु स्वामिविरहितमित्यर्थः । इसमें अधिक, इसी प्रकार साधुभी द्रव्य-भावसे ऊंच-नीच भेद-भाव न रखकर समानदृष्टिसे गृहस्थियोंके कुलोमें भिक्षा-वृत्तिके लिए भ्रमण करते है । इस आशयको प्रगट करनेके लिए गाथामें 'दुम' शब्द दिया गया है। अथवा यों समझिये कि गाथामें 'द्रुम' शब्दके साथ पष्ठीविभक्तिका प्रयोग किया गया है, पष्ठी विभक्तिका अर्थ है 'स्म्ब्न्ध्'| ..इसलिए यह दृष्टान्त द्रुममें लगे हुए पुष्पके रसको ग्रहण करनेवाले भारेका ही समझना चाहिए, दूसरे भौंरेका न्हीं। इससे यह अर्थ निकलता है कि जैसे भ्रमर, हुम (वृक्ष) सम्बन्धी पुष्परसको ही ग्रहण करता है, अन्य रसको नहीं, isIbhA~ti साधुभी गृहस्थसे सम्बन्ध रखनेवाले अर्थात् जिसपर गृहस्थका अधिकार है उसी आहारको ग्रहण करते है; जिस आहारका कोई गृहस्थ स्वामी नहीं होताउसे नहीं ग्रहण क्र्ते। आ पर वधारे छे, ए प्रमाणे साधु पण द्रव्य-भावथी उंच-नीचने भेदभाव न राखीने समान दष्टिथी गृहस्थोनां कुळमां भिक्षावृत्तिने माटे भ्रमण करे छे. मे मारायने 48 4218 भाटे थामा द्रुम (वृक्ष) za6 माटो छे. अथवा एम समजवुं के गाथामां दुक शब्दनी साथे छठ्ठी विभक्तिने प्रयोग करवामां आव्युं छे. छठ्ठी विभक्तिने अर्थे संबंध थाय छे. एथी आ हृष्टांत दुममां लागेलां पुना रसने ग्रहण करनारा भमरानुं ज समजवुं जोईए, बीजा भमराओनुं नहि. एटले ए अर्थ थाय छे के जेम ब्रमर, दुम (वृक्ष) संधी 052सने 1 अक्षय 42 छ, भी। 2सने नड, तेम साधु पण गृहस्थथी संबंध राखनारा अर्थात् जेनी उपर गृहस्थने अधिकार होय ते आहारनेज ग्रहण करे छे. जे आहारने कई हस्थ स्वामी नथी तेने _ साधु प्राय 42 नथी.. Page #202 -------------------------------------------------------------------------- ________________ 86 - श्रीदनकारिको सान्वयार्थः-जहा जैसे, भमरो मारा, दुमस्स-क्षके पुप्फेस-फूलोंमें (रहे हुए) रसं रसको आवियैमर्यादानुसार पीता है, य=और पुष्क-फूलको ण कीलामेइ-पीडित नहीं करता है, अन्तोमी सोमबह मौंरा अप्पयं-अपनेको पीणेइ सन्तुष्ट कर लेता है। अर्थात्-जैसे भौंरा अनेक वृक्षोंके फूलों se thor3A thor3A rasa ucita मात्रामें लेता है, ऐसा करनेसे वह सन्तुष्ट भी होजाता है और फूलोंकोभी फट नहीं देता ॥ 2 ॥ ____टीका-यथा भ्रमरः-भ्राम्यति एकत्र नावतिष्ठत इति भ्रमरम्म्चतुरिन्द्रियजातिमान् भृङ्गपर्यायवाच्यः माणिविशेषः । द्वमस्य, जात्येकत्वादेकवचनम् , 'सत्री गच्छति' इत्यादिवत् , तेन द्रुमाणामित्यर्थः, द्रुमपदेन योगमर्यादया लतादीनामपि ग्रहणं योद्धव्यम् , पुप्पेपु स्थितमित्यस्याध्याहारः, रसन्मकरन्दम् आपिबतिआ-मर्यादा-पूर्वकम् उचितादधिकं परित्यज्य पिवति-पानविषयं करोति, अल्प गृहातीति भावः । चकारी हेत्वर्थ, तेन-च-अत एव पुप्पं न लामयतिम्न पाड: यति-लेशतोऽपि न म्लानयतीति यावत् , च-किश्च सः भ्रमरः आत्मान-स्व मीणाति तोप्य्तीत्य्र्थ्ः। ___ पुष्पाणि तु द्रुमलतादीनामेव भवन्ति पुनर्दुमपदोपादानम्-यथा भ्रमरः सवेपामेव द्रुमलतादीनां पुष्पेषु रसमापियति न चोचनीचादिभेदभावं सति 'वृक्षोऽय जैसे भ्रमर, भ्रमण करके अनेक वृक्ष लता आदिकोंके पुष्पाका थोडार रस मर्यादासे लेता है, अधिक नहीं, यानी ऐसा कि किसीको मा पीडा न देते हुए वह अपनी आत्माको तृप्त कर लेता है। प्रश्न-वृक्ष और लताओंमें ही फूल होते हैं फिर हम (वृक्ष) शन्द देनेका क्या अभिप्राय है ? / उत्तर-जैसे भौंरा सभी वृक्षों और लताओंके फूलोंका रस पीता है, ऊंच-नीच भेद-भाव नहीं रखता कि-इस वृक्षमें कम फूल है आर जेम भ्रमर भ्रमण करीने अनेक वृक्ष लता आदिनां पुष्पने चेडा थडे रस मर्यादापूर्वक ले छे, वधु लेतुं नथी, अने एवी रीते ले छे के कोई पण पुष्पने जराए पीडा थाय नहि; एम ते पिताना आत्माने तृप्त करी ले छे. प्रश्न-वृक्ष भने सतामा 52 टस थाय छ, ते! जी द्रम (वृक्ष) शण्ड कहेवाने शे हेतु छे. उत्तर-जेम भमरे बधां वृक्षे अने लताओनां फूलेने रस पीए छे, लंच-नीचना भेदभाव राखता नथी के आ वृक्ष पर ओछां le che ane Page #203 -------------------------------------------------------------------------- ________________ adhyayana 1 gA. 2 गोचरीविधौ भ्रमरदृष्टान्तः मल्षपुष्पफलोऽयं च बहुपुष्पफलसमृद्धः' इति, तथा साधुरप्युच्चनीचादिभेदभावं विहाय सर्वत्र समानभावो गृहस्थकुलानां सकाशाद् यथोचितां भिक्षामाददीतेति सूचनार्थम् । यद्वा 'दुमस्स' इत्यत्र सम्बन्धसामान्यपष्ठ्या द्रुमसम्वन्धिविति, अर्थादयं दृष्टान्तो द्रुमसंसक्तपुष्परसग्राहिणो भ्रमरस्य बोद्धव्यो नेतरस्य ततश्च यथा भ्रमरो द्रुमसम्बद्धेषु स्थितं रसमापिचति तथा साधुरपि गृहस्थसम्बन्धिनमेव, अर्थात् तत्स्वत्वयुक्तमेवाऽऽहारं गृह्णीयान्न तु स्वामिविरहितमित्यर्थः । इसमें अधिक, इसी प्रकार साधुभी द्रव्य भावसे ऊंच-नीच भेद-भाव न रखकर समानदृष्टिसे गृहस्थियोंके कुलोमें भिक्षावृत्ति के लिए भ्रमण करते हैं। इस आशयको प्रगट करनेके लिए गाथामें ' द्रुम' शब्द दिया गया है । अथवा यों समझिये कि गाथामें 'हम' शब्द के साथ पष्ठी विभक्तिका प्रयोग किया गया है, पष्ठी विभक्तिका अर्थ है 'सम्बन्ध' / इसलिए यह दृष्टान्त द्रुममें लगे हुए पुष्पके रसको ग्रहण करनेवाले भरेका ही समझना चाहिए, दूसरे भरेका नहीं । इससे यह अर्थ निकलता है कि जैसे भ्रमर, द्रुम (वृक्ष) सम्बन्धी पुष्परसको ही ग्रहण करता है, अन्य रसको नहीं, इसी bhA~ti साधुभी गृहस्थसे सम्बन्ध रखनेवाले अर्थात् जिसपर गृहस्थका अधिकार है उसी आहारको ग्रहण करते हैं; जिस आहार का कोई गृहस्थ स्वामी नहीं होता उसे नहीं ग्रहण करते । आ पर वधारे छे; ए प्रमाणे साधु पण द्रव्य--भावथी चनीचना भेदभाव न राखीने समान दष्टिथी गृहस्थानां कुळामां भिक्षावृत्तिने माटे भ्रमण करे छे. मे मायने अट 12वा भाटे गायामां हम (वृक्ष) शब्द आये। छे. अथवा एम समजवुं के गाथामां दुम शब्दनी साथे छठ्ठी विभक्तिना प्रयोग करवामां आव्ये छे. छठ्ठी विभक्तिना अथ संबंध थाय छे. एथी आ दृष्टांत द्रुममां लागेलां पुष्णेआना रसने ग्रहणु करनारा भमरानुं ज समजवुं जोइए, खीजा भमराओनुं नहि, एटले ए अर्थ थाय छे के जेम भ्रमर, द्रुम (वृक्ष) संगंधी पुष्परसह रे छे, जीन्न रसने नडि, तेम साधु पण गृहस्थथी संबध राखनारा अर्थात् जेनी उपर गृहस्थने अधिकार हाय ते आहारनेज ग्रहण करे छे. जे आहारना केइ गृहस्थ स्वामी नथी हता तेने साधु ग्रहण करता नथी.. Page #204 -------------------------------------------------------------------------- ________________ श्रीदनकालिको सान्वयार्थ:-जहा-जैसे, भमरो-मीरा, मस्ससके पुप्फेसु-फूलोंमें (रहे हुए) रसं रसको आविया मर्यादानुसार पीता है, य-और पुष्प-फूलको ण कीलामेइ-पीडित नहीं करता है, अतोमी सोन्या भौंरा अप्पयं-अपनेको पीणेइ-सन्तुष्ट फर लेता है। अर्थात्-जैसे भौंरा अनेक वृक्षोंके फूलोंसे थोर्3A थोर्3A रस उचित मात्रामें लेता है, ऐसा करनेसे घर सन्तुष्ट भी होजाता है और फूलोंकोभी कष्ट नहीं देता ॥ 2 ॥ टीका-यथा भ्रमरः-भ्राम्यति एकत्र नावतिष्ठत इति भ्रमर चतुरिन्द्रियजातिमान् भृङ्गपर्यायवाच्यः प्राणिविशेषः । द्वमस्य, जात्येकत्वादेकवचनम् , 'सर्वो गच्छति' इत्यादिवत् , तेन हमाणामित्यर्थः, दुमपदेन योगमर्यादया लतादीनामपि ग्रहणं योद्धव्यम् , पुप्पेषु स्थितमित्यस्याध्याहारः, रसं मकरन्दम् आपिरति A-मर्यादा-पूर्वकम् उचितादधिकं परित्यज्य पिववि-पानविपयं करोति, अस गृह्णातीति भाव्ः। चकारो हेत्वर्थे, तेन-च-अत एव पुप्पं न लामयतिम्न पडिः यति-लेशतोऽपि न म्लानयतीति यावत् , चकिच सा भ्रमरः आत्मानस्व मीणाति तोप्य्तीत्य्र्थ्ः। पुष्पाणि तु द्रुमलतादीनामेव भवन्ति पुन?मपदोपादानम्-यथा भ्रमरः सवे. पामेव गुमलतादीनां पुष्पेषु रसमापिचति न चोच्चनीचादिभेदभावं रक्षति 'वृक्षोऽय जैसे भ्रमर, भ्रमण करके अनेक वृक्ष लता आदिकोंके पुष्पोंका थोडार रस मर्यादासे लेता है, अधिक नहीं, यानी ऐसा कि किसीको भी पीडा न देते हुए वह अपनी आत्माको तृस कर लेता है। प्रश्न-वृक्ष और लताओंमें ही फूल होते हैं फिर हुम (वृक्ष) शन्द देनेका क्या अभिप्राय है? / / उत्तर-जैसे भौंरा सभी वृक्षों और लताओंके फूलोंका रस पीता है, ऊंच-नीच भेद-भाव नहीं रखता कि-इस वृक्षमें कम फूल है आर जेम भ्रमर भ्रमण करीने अनेक वृक्ष लता आदिनां पुष्पने चेडा थोडा रस मर्यादापूर्वक ले छे, वधु लेतुं नथी, अने एवी रीते ले छे के कई पण पुष्पने जराए पीडा थाय नहि; एम ते पिताना आत्माने तृप्त करी ले छे. प्रश्न-वृक्ष भने तामा 52 04 ख थाय che, to jI drama (वृक्ष) AB कहेवाने शो हेतु छे. उत्तर-जेम भमरे बधां वृक्षो अने लताओनां फूलेनो रस पीए छे, उंच-नीचना भेदभाव राखतो नथी के आ वृक्ष para eAchAM phele che ane Page #205 -------------------------------------------------------------------------- ________________ adhyayana 1 gA. 2 गोचरीविधौ भ्रमरदृष्टान्तः 89 'पुष्पं ' इत्येकवचनेन ' यथा भ्रमर एकमपि पुष्पं न लामयति तथा साधुरपि कञ्चिदेकमपि दातारं न विपादयेदिति सूचितम् । यथा जलधरो न कञ्चिदुद्दिश्य जलं मुञ्चति, यथा वा शाखिनः स्वीयनामगोत्रकर्मोदयेन पुष्प फलानि स्वभावत एव समुत्पादयन्ति तथा गृहस्था अपि स्वधावेदनीयोदयेन यथासमयं दिवसे निशायां वा रन्धयन्ति यथा च यत्र भ्रमरा म गन्तुं शक्नुवन्ति तत्रापि द्रुमाः पुष्प्यन्त्येव तथा साधूनां तपोऽवस्थायां रात्रौ साधुसंस्थितिरद्दितेषु ग्रामनगरनिगमादिषु च गृहस्थाः पार्क सम्पादयन्त्येवेति नास्ति गृहस्थसम्पादितपाकस्य साधुभिक्षा हेतुत्वम् । गाथा के उत्तरार्द्धमें 'पुप्फ' इस एकवचनसे ऐसा सूचित होता है कि जैसे भौरा एकभी पुष्पको pIr3A नहीं पहुंचाता है वैसे ही साधु किसी एकभी दाताको कष्ट न पहुंचावे । जैसे मेघ, किसीको उद्देश्य करके पानी नहीं बरसाता अथवा जैसे वृक्ष, अपने नाम - गोत्र कर्मके उदयसे ही बिना किसीको उद्देश्य करके स्वभावसे ही फल-फूल उत्पन्न करते हैं उसी प्रकार गृहस्थ अपने क्षुधावेदनीय कर्मके उदयसे जय आवश्यकता होती है भोजन बनाते हैं । अथवा जैसे जहा~ भरे नहीं जा सकते वहां पर भी वृक्ष फूलते ही हैं, वैसे ही साधु जय तपस्या करते हैं, या जहां साधु नहीं होते उस ग्राम नगर आदिमें भी दिन या रात्रिमें गृहस्थ भोजन बनाते ही है, इसलिए 'गृहस्थ जो भोजन बनाते हैं वह साधुओंके निमित्त होता है' ऐसा नहीं समझना चाहिये । गाथाना उत्तरार्धभां 'पुष्कं ' मे मेउवयनथी शोभ सूचित थाय छे के जेम भमरा एक पण पुष्पने पीडा उपावते नथी, तेमज साधुए कोइपण दाताने कष्ट न उपजाववे. जेम मेघ, काइने उद्देश्य करीने पाणी वरसावता नथी, अथवा जेम वृक्ष, पेताना नाम-गात्र कर्मांना उदयथी ज फाईने उद्देश्य कर्यां विना स्वभावथी ज फळ-फूल उत्पन्न करे छे, तेम गृहस्थ पेआताना क्षुधा-वेदनीय कर्मीना उदयथी ज्यारे आवश्यकता लागे छे त्यारे भजन अनावे छे. अथवा जेम ज्यां भमरा न जई शके तेवे स्थळे पण वृक्ष फूले छे, तेम ज साधु ज्यारे तपस्या करे छे त्यारे, अने ज्यां साधु नथी होता ते ग्राम नगर आदिमां पशु दिवसे या रात्रिए गृहस्थे भेजन ते मनावे ज छे; एथी गृहस्थ जे भेजन बनावे साधुओने निमित्ते हेआय छे' एम न समजवुं जोईए. छे ते Page #206 -------------------------------------------------------------------------- ________________ 88 .श्रीदशकालिको 'पुप्फे' इति प्रसूनकुसुमादिपर्यायान्तरं परिहाय पुष्पपदोपादाने विकसितार्थोऽमिमेतस्ततम यथा भ्रमरो विकसितेप्वेव पुप्पेषु स्थितं रसं गृहाति तथा साधुरपि दावत्वभावमसमेभ्यो निर्जुगुप्सेभ्यश्च कुलेभ्य आरं गृहीयादित्यर्थः । - 'भमरो' इत्यनेन इतस्ततो भ्रमणेन कित्रिस्क्रिनिदाहारग्रहणं धचितम् । मर्यादार्थकेनोपसर्गेणाऽऽटा ' यावानादारोऽपेक्षितस्वावानेव ग्रहीतभ्यः । इति सूचितम् । / 'पुप्प' शब्दके प्रसून कुसुम आदि अनेक पर्याय शन्द होनेपर भी गाथामें प्रसून या कुसुम आदि अन्य शब्द न देकर 'पुप्प' shnd। दिया है, इससे सूचकारका आशय खिलेहुए फूलोंसे है ऐसास्पष्ट होताई, क्योंकि खिले हुए फूलका ही नाम पुष्प है, इसलिए भ्रमर, जैसे खिले हुए फूलों पर ही ठहरता है और उन्हींका रसपान करता है उसी प्रकार साधुमी उन्हीं गृहस्थोंसे आहार लेते हैं जिनका साधुओंको आहार देनेका भाव हो, तथा जो कुल दुगुंछित न हो। भ्रमरके भी पट्पद दिरेक आदि अनेक नाम है, उनमेंसे दूसरा कोई शब्द न देकर 'भ्रमर' पद दिया है, 'भ्रमर' शब्दका अर्थ है भ्रमण करना वाला-एक स्थानपर न ठहरने वाला; इस शब्दको देनेका आशय यह कि साधुको इधर-उधर भ्रमण करके थोडारआहार लेना चाहिए, जिसस गृहस्थ फिर आरंभन क्रें|म्र्यादाअर्थ्वाले 'आ' उपसर्गको देनेकातात्यय यह है कि जितने आहारकी आवश्यकता हो उतनाही लेवे,अधिक न्हीं। पुष्प शब्दना प्रसून कुसुम आदि अनेक पर्याय शब्दो होवा छतां गाथामा प्रसून के कुसुम आदि अन्य शब्द न आपतां पुष्प शब्द ज आपे छे. एमां सूत्रकारनो आशय खीलेला फूलनो छे एम स्पष्ट थाय छे, कारण के खीलेला फेलनुं ज नाम पुष्प छे. एथी भ्रमर, जेम खीलेला फूल para ja bese che " तेनुं रसपान करे छे, तेम साधु पण एवा गृहस्थ पासेथी आहार ले छे ? जेमने भाव साधुओने आहार आपवानुं होय अने जे कुळ दुर्गछित न होय, भ्रमरमां पण पक्षद द्विरेफ आदि अनेक नाम छे, तेमांथी बीजे कई शष्ट न आपतां ब्रमर' शब्द आपे छे. भ्रमर शब्दनो अर्थ थाय छे भ्रमण करनार-एक स्थान पर बेसी न रहेनार; ए शब्द आपवाने आशय ए छे के साधुए अहीं-तहीं भ्रमण करीने छेडे शेड आहार लेवे जोईए, जेथी ग्रहस्थ करी आरंभ न करे. मर्यादा अर्थवाळो मां उपग आपवानुं तात्पर्य ए छे के जेटला आहारनी आवश्यकता हेय एटले ज ले. वधारे नहि. Page #207 -------------------------------------------------------------------------- ________________ 89 - - अध्ययन 1 गा. 2 गोचरीविधौ भ्रमरदृष्टान्तः 'पुष्फइत्येकवचनेन 'यथा भ्रमर एकमपि पुष्पं न कामयति तथा साधुरपि कश्चिदेकमपि दातारं न विपादयेदिति मृचितम् । . यथा जलधरो न कश्चिदुद्दिश्य जलं मुञ्चति, यथा वा शाखिनः स्वीयनामगोत्रकर्मोदयेन पुष्प-फलानि स्वभावत एव समुत्पादयन्ति तथा गृहस्था अपि सक्षुधावेदनीयोदयेन यथासमयं दिवसे निशायां वा रन्धयन्ति, यथा च यत्र भ्रमरा न गन्तुं शक्नुवन्ति तत्रापि हमाः पुप्प्यन्त्येव तथा साधूनां तपोऽवस्थायां रात्री साधुसंस्थितिरहितेपु ग्रामनगरनिगमादिषु च गृहस्था: पाकं सम्पादयन्त्येवेति नास्ति गृहस्थसम्पादितपाकस्य साधुभिक्षाहेतुत्वम् । गाधाके उत्तरार्द्धमें 'पुप्फ' इस एकवचनसे ऐसा सूचित होता है कि जैसे भीरा एकभी पुष्पको pIr3A नहीं पहुंचाता है वैसे ही साधु किसी एकभी दाताको कष्ट न पहुंचावे । जैसे मेघ, किसीको उद्देश्य करके पानी नहीं बरसाता अथवा जैसे वृक्ष, अपने नाम-गोत्र कर्मके उदयसे ही विना किसीको उद्देश्य करके स्वभावसे ही फल-फूल उत्पन्न करते हैं उसी प्रकार गृहस्थ अपने क्षुधावेदनीय कर्मके उदयसे जब आवश्यकता होती है भोजन बनाते हैं। अथवा जैसे जहा~ भौरे नहीं जा सकते वहां परभी वृक्ष फूलते ही हैं, वैसे ही साधु जय तपस्या करते हैं, या जहां साधु नहीं होते उस ग्राम नगर आदिमें भी दिन या रात्रिमें गृहस्थ भोजन बनाते ही हैं, इसलिए 'गृहस्थ जो भोजन बनाते हैं वह साधुओंके निमित्त होता है' ऐसा नहीं समझना चाहिये। याना त्तराभा 'पुप्फ' से अपयनया सेभ सूचित थाय छ । जेम भमरा एक पण पुष्पने पीडा उपजावतुं नथी, तेमज साधुए केईपण दाताने कट न उपजाव. जेम मेघ, कईने उदेश्य करीने पाणी वरसावते नथी, अथवा जेम वृक्ष, पिताना नाम-गेव कर्मना उदयथी ज केईने उद्देश्य कर्या विना स्वभावथी ज फल उत्पन्न करे छे, तेम गृहस्थ पिताना क्षुधा-वेदनीय कर्मना उदयथी ज्यारे आवश्यकता लागे छे त्यारे भेजन बनावे छे. अथवा जेम ज्यां भमरा न जई शके ते स्थळे पण वृक्ष le che, tema ja साधु ज्यारे तपस्या करे छे त्यारे, अने त्यां साधु नथी होत ते ग्राम नगर आदिमां पण दिवसे या रात्रिए गृहस्थ जन ते बनावे ज छे, एथी "गृहरथ जे भेजन बनावे छे ते - साधुओने निमित्त होय छे एम न समजवुं जोईए. Page #208 -------------------------------------------------------------------------- ________________ श्रीदशवेकालिकसूत्रे ननु विषमोऽयं भ्रमरदृष्टान्तः, तथाहि - भ्रमरो हुमाशामन्तरेणैव पुष्परसमादन भिक्षुः पुनर्याचित्र, fear तद कदाचिदेकस्मिन्नपि दिने मुर्मुरेकं ममुपैति afe साधवोऽपि तथैव गृहस्येभ्यो मिक्षां गृह्णीयुः 1 किश्व भ्रमरोऽसब्जी, साधवस्तु सव्ज्ञिनो जिनवचननिपुणाथ, भ्रमरोऽयती साधवस्तु प्रतिनः, भ्रमरोऽमत्पारूपानी साधत्रस्तु प्रत्याख्यानिनः, भ्रमरोऽसंयतः साधवस्तु संयताः, इत्यादिविरुद्धधर्मशालित्वादिति चेन्न, सर्वत्र दृष्टान्तस्यैकदेशिरूपत्वात्, अनेकप्पतः पुष्पालान्तिपूर्वक किञ्चित्किञ्चिदुपादानमात्रे दृष्टान्ततात्पर्यमिति निष्कर्षः, स्फुटीधुओंके 90 प्रश्न--भ्रमरका उदाहरण विषम है, कारण यह कि उसका साधु साथ ठीक मिलान नहीं होता। क्योंकि, भ्रमर वृक्षकी आज्ञा प्राप्त किये विना ही पुष्परस पीता है, साधु याचना करके ही भिक्षा लेते हैं, भ्रमर एक दिनमें एकही वृक्षके पास बारम्वार जाता है और पुष्परसको पीता है, साधु एक दिनमें बारम्बार एक गृहस्थके घरसे भिक्षा नहीं ले सकते, भ्रमर असी होता है, साधु सज्जी होते हैं, भ्रमर अप्रत्याख्यानी होता है, साधु प्रत्याख्यानी होते हैं, भ्रमर असंयत होता है, साधु संयत होते हैं, इत्यादि अनेक भिन्नताए~ पायी जाती है । } उत्तर --- ऐसी शंका ठीक नहीं है, क्योंकि दृष्टान्त सब जगहों में एकदेशीय ही होता है, 'पीर्3A न पहुंचाते हुए अनेक पुष्पोंसे थोर्3A थोर्3A लेना' इतने अंशोमें यह दृष्टान्त समझना चाहिये । इस विषयका स्पष्टी प्रश्न-भ्रमनुं उदाहरण विषम छे, कारण के ते साधुओनी साथे खराखर बंध एसतुं नथी. भ्रमर वृक्षनी आज्ञा प्राप्त कर्या विना ज पुष्पने रस पीए छे. साधु याचना करीने ज भिक्षा ले छे. भ्रमर एक दिवसमां एक ज पासे वारंवार जाय छे अने पुष्परसने पीए छे, साधु एक दिवसमां वारंवार एक गृहस्थना घेरथी भिक्षा नथी लई शकता, भ्रमर असनी हाय छे, साधु सन्नी हाय छे; भ्रमर अन्नती हेआय छे; साधु व्रती होय छे; भ्रमर अप्रत्या ख्यानी हाय छे, साधु प्रत्याख्यानी होय छे भ्रमर असयत हाय छे, साधु सयत हाय छे. इत्यादि अनेक भिन्नताए रहेली छे. वृक्षनी उत्तर--e शका बराबर नथी, कारणके दहान्त बधी जग्याए एकदेशीय ज होय छे. ' पीडा उपजाव्या विना अनेक पुष्पामांथी चेडा थोडा रस लेवे' एटला अशमां ज आ दृष्टान्त समजवुं जे/e. आ विषयनुं स्पष्टी Page #209 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 3 गोचरीविधो भ्रमरदृष्टान्तः करिष्यति चैतत्सूत्रकारः स्वयम् - 'महुगारसमा' इति पञ्चमगाथया ॥2॥ एतदेव विशेषेण स्फोरयितुं दार्शन्तिकमाह- 'एमेए' इत्यादि 5 4 3 7 मूलम्-एमेए समणा सुत्ता, जे लोप संति साहुणो । 1 10 8 र विहंगमा व पुप्फेसु, दाणभत्तेसणे रया ॥ 3 ॥ छाया - एवमेते श्रमणा मुक्ता, ये लोके सन्ति साधवः । विहङ्गमा इव पुष्पेषु दानभक्तपणे रताः ॥ 3 ॥ 91 सान्वयार्थः -- एमेए = इसीमकार ये लोए लोकम जे जो मुक्तान् द्रव्यभावपरिग्रहरहित समणा तपस्त्री साहुणो = साधु संति हैं, (वे) पुप्फेसु =फूलोंमें विहंगमा व= पक्षियों- भमरोंकी तरह दाणभत्तेसणे-दाता द्वारा दियेजाने वाले आदारकी गवेषणामें रया - लीन रहते हैं । अर्थात्-जैसे पूर्वोक्त प्रकारसे भौंरा पुप्परसका पान करता है उसी प्रकार साधु गृहस्थियोंको असुविधा न पहुंचाते हुए अनेक घरोंसे थोर्3A-थोर्3A आहार ग्रहण करते हैं ॥ 4 ॥ टीका -- एवम् उक्तप्रकारेण ये लोके= समयक्षेत्रे सन्तिर्तन्ते एते ते सर्वे shrmnnaaH। 'श्रमणाः, शमनाः समनसः, समणाः' इत्येतेषां प्राकृते 'समणा' इति रूपं करण सूत्रकार स्वयं 'महुगारसमा ' इस पांचवीं गाथामें करेंगे ॥2॥ अब विशेष खुलासा करनेके लिए दान्तिक कहते हैं इस प्रकार अढाइ द्वीपमें जितने श्रमण, मुक्त, साधु हैं वे सय दाताद्वारा दिये जाते हुए आहारकी एपणामें इस प्रकार प्रयत्न करें जैसे भ्रमर पुष्पोंके रसके अन्वेषणमें लीन होता है । श्रमण, शमन, समनस्, समण, इन सब शब्दोंका प्राकृत भाषामें 42 सूत्रार पोते महुगारसमा मे यांन्यभी गाथामा 42शे. (2) हवे विशेष खुलासा करवाने दान्तिक कहे छे.- बधा आ प्रमाणे अढी द्वीपमां जेटला श्रमण, मुक्त, साधुए छे ते दाता द्वारा आपवामां आवता आहारनी एषणामां एवा प्रयत्न करे के जेम भ्रमर पुष्पाना रसना शैआधनमां लीन थाय छे. श्रमजी, शमन, समनस, समग्र, ए खधा शब्देनुं प्राकृत भाषामां Page #210 -------------------------------------------------------------------------- ________________ - - श्रीदकालिको ननु विषमोऽयं भ्रमरदृष्टान्तः, तयारि-भ्रमरो द्वमाझामन्तरेणेव पुष्परसमादत्त भिक्षुः पुनर्याचित्वेष, किस तदर्थ पदानिदेशस्मिन्नपि दिने मुर्मुहरेकं ठुममुपति तत्कि साधयोऽपि तथैव गृहस्पेभ्यो मिस गृहीयुः ? किन भ्रमरोऽसनी, साथवस्तु सम्झिनो निनवचननिपुणाभ, भ्रमरोऽयती सायवस्तु बतिना, भ्रमरो ऽपत्याख्यानी साधवस्तु मत्याख्यानिनः, श्रमरोऽसंयतः साधवस्तु संयताः, इत्यादि विरुद्धधर्मशालिवादिति चेन्न, सर्वच दृष्टान्तस्यैकदेशिरूपस्वाद , अनेकपुप्पतः पुष्पातान्तिपूर्वक्रकिञ्चित्किञ्चिदुपादानमात्रे दृष्टान्ततात्पर्यमिति निष्कर्षः, स्फुटी प्रश्न-भ्रमरका उदाहरण विषम है, कारण यह किउसकासाधुओं के साध ठीक मिलान नहीं होता। क्योंकि, भ्रमर वृक्षकी आज्ञा प्राप्त किय विना ही पुष्परस पीता है, साधु याचना करके ही भिक्षा लेते है, भ्रमर एक दिनमें एकही वृक्षके पास घारम्बार जाता है और पुष्परसको पाता है, साधु एक दिनमें बारम्बार एक गृहस्थके घरसे भिक्षा नहीं ले सकते, भ्रमर असञी होताहै,साधु सजी होते हैं,भ्रमर अप्रत्याख्यानीहोता है, साधु प्रत्याख्यानी होते हैं, भ्रमर असंयत होता है, साधु संयत होते है, इत्यादि अनेक भिन्नताए~ पायी जाती है। उत्तर-ऐसी शंका ठीक नहीं है, क्योंकि दृष्टान्त सब जगहोंमें एक देशीय ही होता है, 'पीर्3A न पहुंचाते हए अनेक पुष्पोंसे थोर्3A थोर्3A लेना' इतने अंशोमें यह दृष्टान्त समझना चाहिये। इस विषयका स्पष्टी प्रश्न-भ्रमरनुं उदाहरण विषम छे, कारण के ते साधुओनी साथे बराबर बंध बेसतुं नथी. भ्रमर वृक्षनी आज्ञा प्राप्त कर्या विना ज पुष्पने रस पीए छे. साधु याचना करीने ज भिक्षा ले छे. ब्रमर एक दिवसमां एक ज वृक्षना पासे वारंवार जाय छे अने पुष्परसने पीए छे, साधु एक दिवसमां वारंवार एक गृहस्थना घेरथी भिक्षा नथी लई शक्ता, भ्रमर असंसी होय छे. साधु संसी होय छे; भ्रमर अवती होय छे; साधु वती होय छे, भ्रमर अप्रत्या ख्यानी होय छे, साधु प्रत्याख्यानी होय छे. भ्रमर असंमत होय छे, साधु संयत होय छे. ईत्यादि अनेक भिन्नताओ रहेली छे. उत्तर-e शंका बराबर नथी, कारणके दष्टान्त बधी जग्याए एकदेशीय ज होय छे. "पीडा उपजाव्या विना अनेक पुष्पमांथी छेडो छे रस लेवा एटला अंशमां ज आ दष्टान्त समजवुं जोईए. आ विषयनुं स्पष्टी Page #211 -------------------------------------------------------------------------- ________________ मध्ययन 1 गा. 3 गोचरीविधी भ्रमरदृष्टान्तः जीवन्तीति वा समणाः । मुक्ता-परिग्रहबन्धनरहिवाः धर्मोपकरणं विहाय सूचीकुशाग्रमाप्रेणापि परिग्रहेण रिक्ता इति यावत , तत्र परिग्रहो याह्याभ्यन्तरभेदाद्धिविधा, तयोराधो धनधान्यादिरूपो नवविधः । द्वितीयस्तु "मिच्छत्तं वेयतिगं, हासाइयछकगं च नायव्वं । कोहाईण चउक्कं, चौदस अभितरा गंठी । " इत्युक्तरूपः । साधवः साध्नुवन्ति-निप्पादयन्ति स्वपरशिवसुखं ये ते, पुप्पेपु-व्याख्यातपूर्वपु विहङ्गमा इच, विहायसा गगनेन गच्छन्तीति तथोक्ताः, प्रकरणादन भ्रमरा इत्यर्थः, त इच, भ्रमरतुल्या इति यावत् । एवं दृष्टान्तदान्तिकयोमिथः सादृश्यं प्रदय सम्प्रति यः कश्चिद् भेदस्तमाह परिग्रहके यन्धनसे रहित अर्थात् धर्मके उपकरणोंके सिवाय सुई या कृशकी नोंकके बराबर भी परिग्रह न रखनेवालोंको मुक्त कहते हैं। परिग्रहके दो भेद हैं-(1) बाह्य और (2) आभ्यन्तर । पहला याह्य परिग्रह धन-धान्य आदि नौ प्रकारका है। दूसरा आभ्यन्तर परिग्रह(1) मिथ्यात्व, (2) स्त्रीवेद, (3) पुरुषवेद, (4) नपुंसकवेद, (6) हास्य, (6) रति, (7) अरति, (8) शोक, (2) भय, (10) जुगुप्सा, (11) क्रोध, (12) मान, (13) माया और (14) लोभके भेदसे चौदह प्रकारका है। स्व और परके मोक्ष सम्बन्धी सुखको साधनेवाले साधु कहलाते हैं। ऐसे साधु, दिये जानेवाले अशन आदिकी एपणामें प्रवृत्त होवें -आहार-पानी की विशुद्धिमें लीन र्हें। ____ यहां तक दृष्टान्त और दान्तिककी परस्परमें समानता यतलाई है। परिग्रहना बंधनथी रहित अर्थात धर्मनां उपकरणे सिवाय एक सोय के तणखला जेटले पण परिग्रड न राखनाराओने मुक्त कहे छे. परिमले छ. (1) मने (2) माय2. पडसा प्रिचह धन-धान्यादि नव प्रकार छे. बीजे आध्येतर परिग्रह-(1) मिथ्यात्व, (2) श्रीव, (3) pu3538, (4) मधुस 26, (5) 25, (9) ति, (7) मति, (8) , (e) अय, (10) भुसा, (11)ओध, (12) भान, (13) माया, अने (14) लेभ, ए भेद ए करीने 14 प्रकारे छे. स्व अने परना मेक्ष संबंधी सुखने साधनारा साधु कहेवाय छे. एवा साधु, आपवामां आवता अशन आदिनी एवणमां प्रवृत्त थाय, आहार पाणीनी विशुद्धिमां लीन रहे अहीं सुधी टान्त अने दष्टन्तिकनी परस्पर समानता बतावी che. have Page #212 -------------------------------------------------------------------------- ________________ -- - 92 श्रीदनवैकालिको भवति, तत्र श्राम्यन्ति-तपस्यन्त्याहारादिनिरासेन शरीरं पलेशयन्तीति, भवभ्रमणहेतुभूतविपयेषु खिधन्तीति, यद्वा अन्तर्भावितण्यर्थत्वात् श्राम्यन्तिन्दमनेन श्रमयन्तीन्द्रियनोइन्द्रियाणीति श्रमणाः, शमयन्ति-शान्ति नयन्ति कपायनोकपायरूपाऽनलमिति, शाम्यन्ति-विशङ्कटमाटवीपर्यटदोगानलोज्ज्वलज्वालामालाजनितसन्तापकलापतो निरत्ता भवन्तीति या शमनाः । समानानि सपरेषु तुल्यानि मनांसि येपामिति, कुशलमयेमनोभिः सह वर्तन्त इति वा समनसः, सम् सम्यक् अणन्तिम्भवचनं त्रुवत इति, सम्यक् अण्यन्तेकपायवतृष्टयं जिला 'समण' रूप होता है। इनमें 'श्रमण' का अर्थ यह है कि जो अनशन आदि तप करते हैं-परिपद सहते हैं, संसारमें परिभ्रमण करानेवाल इन्द्रियोंके विपयोंसे उदास रहते हैं, अथवा जो पांच इन्द्रियांका तथा मनका दमन करते हैं। 'zamana'kA अर्थ यह होता है कि कषाय-क्रोध मान माया और लोभ तथा नोकपाय-हास्य रति अरति शोक भय जुगुप्सा स्त्रीवेद पुरुपवेद और नपुंसकवेद-रूपी अग्निकोशान्त कर देतह, विशाल भचाटवीमें पर्यटन करते हुएऽभोगरूपी अग्निको धधकतो हुई ज्वालाओंसे उत्पन्न हुए संतापके समूहको शुद्ध भावनासे.शान्त कर देते हैं। 'समनस्' शब्दका यह अर्थ है कि जिनका मन स्व और पर में समान है, अथवा जिनके मनोयोग.सदा शुद्ध रहते हैं। 'समण' शब्दका अर्थ यह है कि-जो सम्यक् प्रकारसे प्रवचनका प्रतिपादन करते है अथवा चारों कपायोंको जीत लेते हैं। 'समणु" रूप थाय छे. "शमणुं अर्थ ए छे के-जे अनशन आदि तप करे छे-परिषह सहे छे, संसारमां परिभ्रमण करावनारा इन्द्रियना विषयथी उदास रहे छे, अथवा जे पांच ईन्द्रियेनुं तथा मननुं दमन करे छे, "शमेन ने अर्थ ए थाय छे के-कषाय-क्रोध भान माया अने लेभ, तथा नेकवा हास्य रति अरति शोक भय जुगुप्सा स्त्रीवेद पुरूषद अने नपुंसकवेद रूपी अग्निने शानत करी नाखे छे, विशाळ भवाटवीमां पर्यटन करतां भेगरूपी अनिनी भभकती ज्वालाओमांथी उत्पन्न थतां संतापना समूहने शुद्ध भावनाथी शान्त करी नांखे छे. "समस" शब्दनो अर्थ ए छे के-जेनुं मन स्व अने परमां समान होय. अथवा जेनां मने हमेश शुद्ध रहे. "समणुं शब्दनो अर्थ एवो थाय छे के-जे सम्यफ प्रकारे प्रवचननुं प्रतिपादन करे छे अथवा चारेकषायने जीती le che. Page #213 -------------------------------------------------------------------------- ________________ - - - - - - - ARRI - A adhyayana 1 gA. 3 भिक्षापकाराः मपि व्यवच्छियते । आधाकर्मादिदोपन्यारत्तये 'एसणा'--पदमुपातम् । एवमुक्तगाथाभ्यां दृष्टान्त-दान्तिकपदर्शनपुरस्सरं साधुभिः कथं मिक्षा ग्रहीतव्येत्युक्तं, तत्र भिक्षा द्विविधा-लौकिकी लोकोत्तरा च । तयोराधा दीनवृति-पौरुषत्री-भेदाद् द्विविधा, तत्र स्वोदरभरणासमर्थानां हीना-'नाय-पद्मभृतीनामाया, पश्चास्रवभानामिन्द्रियपत्रकविषयासक्तचित्तानां ममादपञ्चकमवृत्तानां भोगामिपगृनूनां सन्ततिसमुत्पादकानां निरुद्यमानां द्वितीया । लोकोत्तराऽपि निराकरण करनेके लिए 'भत्त' शब्द और आधाकर्मी आदि दोपवाले आहारका व्यवच्छेद करनेके लिए 'एपणा' शब्द गाधामें दिया गया है। इन दो गाथाओंमें दृष्टान्त और दान्तिक पतलाकर यह प्रगट किया है कि साधुओंको किस प्रकार भिक्षा लेनी चाहिये?, अत:भिक्षाके भेद कहते हैं भिक्षा दो प्रकारकी है-लौकिक भिक्षा और लोकोत्तर भिक्स्सा। लौकिक भिक्षाके भी दो भेद हैं-(1) दीनवृत्ति, (2) पौरपघ्नी । अपना पेट भरने में असमर्थ, दीन, हीन, अनाथ, लूलों, लंगर्3ओंकी भिक्षा दीनवृत्ति कहलाती है। पांच आरबोंका सेवन करनेवाले, पांचों इन्द्रियोंके विषयोंमें चित्तको सदा आसक्त रखनेवाले, पांचों प्रकारके प्रमादोंमें प्रवृत्ति करनेवाले, भोगरूपी आमिपमें अभिलापारखनेवाले, बाल-बच्चोंको उत्पन्न करनेवाले निकम्मे मनुप्योंको दी जानेवाली भिक्षा पौरुपनी कहलाती है, क्योंकि इससे उनका पौरुप नष्ट हो जाता है । आधाकमी आदि देववाळा आहारने व्यवरछेद करवाने माटे उप शब्द गाथामां आपवामां Avela che. . A be गाथाओमां दष्टांत अने दृष्टांतिक बतावीने एम प्रकट करवामां आव्युं छे के साधुओए केवा प्रकारनी भिक्षा लेवी जोईए. माटे भिक्षाना भेद कहे छे - भिक्षा बे प्रकारनी छे. लोकिक भिक्षा अने लोकोत्तर भिक्षा. लौकिक भिक्षाना पण बे भेद छे. (1) दीनवृत्ति, (2) पौरूषी . पितानुं पेट भरवामां असमर्थ दीन, हीन, अनाथ, लूला, लंगडानी भिक्षा दीनवृत्ति कहेवाय छे. पांच आर नुं सेवन करनारा, पांचे ईन्द्रियोना विवमां चित्तने सदा आसक्त राखनार पांच प्रकारना प्रमादेमां प्रवृत्ति करनारा, गरूपी आमिषमां अभिलाषा राख नारा, बाळ-बच्चाने उत्पन्न करनारा, एवा नकामा मनुष्यने आपवामां आवती भिक्षा पौरूषंई कहेवाय छे, कारण के तेथी एमनुं पौरूष नष्ट थई जाय che. - - Page #214 -------------------------------------------------------------------------- ________________ 94 - - श्रीदशकालिको यद्वा यया विहगमाः पुप्पेषु तथा साधयः कुत्र रताः ? इत्याह-'दानमक्तेषणे 'रताः' इति, दीयत इति, अदायीति या दानन्दीयमानमयवा दत्तं, तब तक तम्भ न्नादिकं च दानमतं तस्य एपणम् अन्वेपणं तस्मिन् , अथवा दानं दत्त, भक्तंभामुकम् , एपणा अन्वेपणम् एतेपां समाहारद्वन्दे दानमक्तपणं तस्मिन् स्वा आसक्ता इत्यर्थः । चोटिक शाक्य-तापस-गरिका-'ऽजीया अपि लोके श्रमणपदेनोच्यन्ते तेषा निरासार्यमुक्तं 'मुक्ता' इति । निस्वादिप्यपि व्यवहारतो मुक्तत्वमस्त्यतस्तद्वयात्यर्थमाह-'साहुणो' इति । मधुकरा अदत्ताऽऽदानवृत्या कुममरस पियार धमणास्तु दादभिरदत्तस्यानादेखिक्षामपि न कुर्वते ग्रहणस्य तु कयंत्र कार भ्रमरापेक्षया साधनां व्यतिरेक दर्शयितुमाह-'दाण' इति । 'मत्त' पदेन साचा अब उनमें जो अन्तर है उसेभी बतलाते हैं। वह अन्तर यह ह जैसे धमर पुप्पोंमें अनुरक्त होता है वैसे साधु गृहस्थद्वारा दिये जाने वाल अशन पान आदिके अन्वेपणमें प्रवृत्त होवें। योटिक, शाक्य, तापस, गैरिक और आजीविक आदिभी, लोकम श्रमण कहलाते हैं, उनका निराकरण करनेके लिए गाया 'मुत्ता (मुक्ताः) कहा है। निहव आदिभी व्यवहारसे मुक्त कहलाते है अत' उनका निराकरण करनेके लिए 'साहुणो' (साधव:) पद दिया है। पिना दिये हुए पुष्पके रसका पान करते हैं किन्तु श्रमण विना हुएको ग्रहण करनेकी इच्छाभी नहीं करते, ग्रहण करनेकी तो बात है दूर है, इस भेदको प्रगट करनेके लिए 'दान' शब्द, सचित्त आहारक तेमां जे अंतर रहेलुं छे ते बतावे छे. ते अंतर ए छे के-जेम भ्रमर 3 अनुरकत थाय छे तेम गृहस्थ आपेला अनशन पान आदिना शोधनमां 3 प्रवृत्त थाय. बेटिक, शाक्य, तापस, गरिक अने आजीविक आदि पण जेने मां श्रम वाय छ, तेनु निश25 421 ॥ भाटे मायामा मुत्ता (मुक्ता। कह्युं छे. निनव आद पण व्यवहारे करीने मुक्त कहेवाय छे, तेथी तेनुं नाम 42 42वान साहुणो (साधवः) 56 मा छ. श्रभर अमापेक्षा pu0पना रसनुं पान करे छे, कितु श्रमण अणआपेला भेजननुं ग्रहण करवानी छे पण करता नथी, पछी ग्रहण करवानी वात ज कयां रही ? आ भेदने प्रकट करवाने भाटे दान शाह, सवित्त माहारनु निरा425 42पाने भाटे भत्त * श, मन Page #215 -------------------------------------------------------------------------- ________________ 97 अध्ययन 1 गा. 3 भिक्षामकाराः द्वितीया-यथा गौर्यत्र लघुतणादिकं पश्यति तत्राऽल्पं यत्र चाधिकं तत्र पूर्वापेक्षयाऽधिकं कवलं गृह्णाति न तु तृणादिकमुन्मूलयति तथा मुनिरपि गृहस्थगृहे यथाऽवसरं यथासामग्रि च यां भिक्षां गृह्णाति सा । अथवा विविधवसनरत्नालङ्करणविभूपिता सुन्दरी युवतिर्गवे घासादिकं समर्पयति तदा तदीयरूपलावण्यादिकमपश्यन्ती गौर्दीयमानं घासादिकमुपादत्ते, तद्वद् भिक्षुणाऽपि दारावसनमुवेपरूपलावण्यादेः सानुरागावलोकनं विहाय केवलमशनपानादिशुद्धौ दृष्टिः स्थापनीयेति गोचरीभिक्षासमाचारः (2) / तृतीया गडुलेपा-यथा गडूपरि समधिकलेपमदानेन महतलेपतो नीरुजोऽपि .. (2) गोचरी-जैसे गाय जहां कम घास देखती है वहा~ कम कवल ग्रहण करती है, जहां अधिक देखती है वहां पहलेसे कुछ अधिक ग्रहण करती है, घासको jar3असे नहीं उखार्3अती, उसीप्रकार भिक्षु एक स्थानसे ही पूर्ण अशन पान आदि न ग्रहण करे किन्तु गृहस्थको फिर आरम्भ न करना par3e इस प्रकार विचार कर अशनादि le use गोचरी कहते हैं। अथवा जैसे विविध यहुमूल्य वस्त्र आभूषणोंसे आभूषित सुन्दरी युवती स्त्री गायको घास डालने आती है तो गाय उसकी सुन्दरता नहीं देखती वरन् घास पर ही दृष्टि रखती है, उसीप्रकार भिक्षु आहारादि देती हुई स्त्रीके सौन्दर्य, सुवेप, आभूषण आदिका निरीक्षण न करे किन्तु अशनादिकी शुद्धि पर ही दृष्टि रखे उसे गोचरी कहते हैं। , __ (3) गड्डुलेपा-जैसे फोर्3एके ऊपर आवश्यकतासे अधिक लेप करनेसे - (2) गोचरी-जेम गाय ज्यां ओछुं घास जुए छे त्यां e che ke Liye le che, ज्यां वधु घास जुए छे त्यां पहेलाथी वधु मेटे ग्रास (केळीये) ले छे, घासने मूळमांथी उपाडती नथी. ए रीते मिक्ष एक स्थानेथी ज पूरां अशन पान आदि ग्रहण न करे, किंतु गृहस्थने फरीथी आरंभ-समारंभ न करवुं पडे ए विचार करीने अशनादि ले, तेने गोचरी कहे छे. अथवा जेम विविध बहमूल्य वस्त्राभूषणथी सजज थएली सुन्दर युवती स्त्री गायने घास नीरवा आवे छे, ते गाय तेनी सुंदरता जोती नथी, परंतु घास पर ज दष्टि राखे छे, ते प्रमाणे भिक्षु अहारादि आपती स्त्रीनुं सौंदर्य, सुवेश, आभूषण आदिनुं निरीक्षण न करे, किंतु अशनादिनी शुद्धि पर ज दष्टि राखे तेने गोचरी कहे छे. (3) गडुलेपा-जेम गुमडा उपर जरूरी करतां वधारे लेप करवाथी लेप Page #216 -------------------------------------------------------------------------- ________________ ' * श्रीदशवकालिको -- द्विविधा-अपशस्ता प्रशस्ता च, तत्राऽवसन्न-पार्वस्यादीनामप्रशस्ता मिला, .प्रशस्ता पुनः पञ्चमहाप्रतधारिणां पटकायरसकाणां समितिपञ्चक-गुप्तित्रयवतां -मुनीनां मतिमाधारियायकाणां च, यत पवंभूताः श्रारका अपि श्रमणकल्पा -एव । इयमेव 'सर्वसम्पत्करी'-त्युच्यते, अस्या अन्यान्यपि पडू नामानि यथा-(1) माधुकरी, (2) गोचरी, (3) गहलेपा, (4) असाञ्जना, (5) गापूरणी, (6) दाहोपशमनी चेति । तास माधुकरी-समनन्तरमत्रोक्तस्वरूपा (1) / लोकोत्तरभिक्षा भी दो प्रकारकी है-(1) अप्रशस्त और (2)प्रशस्त! अवसन्न औरंपार्श्वस्थ आदिकी भिक्षा अप्रशस्त और पंचमहाव्रतधारा, पट्कायरक्षक, पांचसमिति तीनगुसिका पालन करनेवाले मुनिकी तथा प्रतिमा-(पडिमा)-धारी श्रावकोंकी भिक्षा प्रशस्त कहलाती है। प्रतिमा-(पडिमा)-धारी श्रावकोंकी भिक्षा प्रशस्त इस कारण है कि वे श्रावक होते हुए भी साधुसरीखी उत्कृष्ट क्रियाका पालन करते है। इस मिक्षाको 'सर्वसम्पत्करी' भी कहते हैं, क्योंकि इससे आत्माको समस्त सम्पत्ति ज्ञान दर्शन सुख आदिकी प्राति होती है । इस भिक्षाक छह नाम और भी कहते हैं--- (1) माधुकरी (भ्रामरी), (2) गोचरी, (3) गडलेपा, (4) अभाजना, (5) गर्तापूरणी और (6) दाहोपशमनी । . (1) माधुकरी (भ्रामरी) का स्वरूप इससे पहलेकी गाथामें कहा जाचुका है। लेत्तर भिक्षा बे प्रकारनी छे. (1) अप्रशस्त, (2) प्रशस्त. अवसग्न अने पावस्थ आदिनी भिक्षा अप्रशस्त अने पंच महाव्रतधारी, घकायर, पांच समिति त्रण गुप्तिनुं पालन करनारा मुनिनी तथा प्रतिमा (पडिमा)-धारी श्रावकेनी भिक्षा प्रशस्त कहेवाय छे. प्रतिमा-(पडिमा-धारी श्रावकोनी भिक्षा प्रशस्त ए कारणथी छे के ए श्रावके होवा छतां साधुना जेवी उत्कृष्ट क्रियानुं पालन करे छे. आ भिक्षाने सर्वसम्पत्करी" पण कहे छे, कारण के तेथी आत्मानी समस्त सम्पत्ति ज्ञान दन सुख आदिनी प्राप्ति थाय छे. ए भिक्षानां बीजां छ नाम पण कहेलां छे. (1) भाधुश (श्राभरी), (2) गोयरी, (3) गडा , (4) आऐरल्, (5) सापूरी, मन (6) हापशमनी. (1) भाधुश (भ्रामरी ) 2135 पडेसांनी yA che. Page #217 -------------------------------------------------------------------------- ________________ - - - - - - - -- adhyayana 1 gA. 3 भिक्षाप्रकाराः द्वितीया-यथा गौर्यत्र लघुवणादिकं पश्यति तत्राऽल्पं यत्र चाधिकं तत्र पूर्वापेक्षयाधिकं कवलं गृह्णाति न तु वणादिकमुन्मूलयति तथा मुनिरपि गृहस्थगृहे ययाऽवसरं यथासामग्रि च यां भिक्षां गृह्णाति सा । अथवा विविधवसनरत्नालङ्करणविभूपिता मुन्दरी युवतिर्गवे घासादिकं समर्पयति तदा तदीयरूपलावण्यादिकमपश्यन्ती गौर्दीयमानं घासादिकमुपादत्ते, तद्वद् भिक्षुणाऽपि दातृवसनमुवेपरूपलावण्यादेः सानुरागावलोकनं विहाय केवलमशनपानादिशुद्धौ दृष्टिः स्थापनीयेति गोचरीमिक्षासमाचारः (2) / ___ तृतीया गड्डलेपा-यथा गहपरि समधिकलेपमदानेन मस्तलेपतो नीरुजोऽपि . (2) गोचरी-जैसे गाय जहां कम घास देखती है वहा~ कम कवल ग्रहण करती है, जहां अधिक देखती है वहां पहलेसे कुछ अधिक ग्रहण करती है, घासको jar3असे नहीं उखार्3अती, उसीप्रकार भिक्षु एक स्थानसे ही पूर्ण अशन पान आदि न ग्रहण करे किन्तु गृहस्थको फिर आरम्भ न करना par3e इस प्रकार विचार कर अशनादि le use गोचरी कहते हैं। अथवा जैसे विविध यहुमूल्य वस्त्र आभूषणोंसे आभूपित सुन्दरी युवती स्त्री गायको घास डालने आती है तो गाय उसकी सुन्दरता नहीं देखती वरन् घास पर ही दृष्टि रखती है, उसीप्रकार भिक्षु आहारादि देती हुई स्त्रीके सौन्दर्य, सुवेष, आभूषण आदिका निरीक्षण न करे किन्तु अशनादिकी शुद्धि पर ही दृष्टि रखे उसे गोचरी कहते हैं। , _ (3) गडुलेपा-जैसे फोर्3एके ऊपर आवश्यकतासे अधिक लेप करनेसे - (2) गोचरी-जेम गाय ज्यां ओछुं घास जुए छे त्यां ओछा केळिये ले छे, ज्यां वधु घास जुए छे त्यां पहेलाथी वधु मटे ग्रास (केळीया) ले छे, घासने मूळमांथी उपाडती नथी. ए रीते भिक्षु एक रथानेथी ज पूरां अशन पान आदि ग्रहण न करे, प्ति गृहस्थने फरीथी आरंभ-समारंभ न करवो पडे ए विचार करीने अशद ले, तेने गोचरी कहे छे. अथवा जेम विविध बहमूल्य वस्त्राभूषणथी सजज थएली सुन्दर युवती स्त्री गायने घास नीरवा आवे छे, ते गाय तेनी सुंदरता जेती नथी, परंतु घास पर ज दष्टि राखे छे, ते प्रमाणे भिक्षु आहारादि आपती स्त्रीनुं सौंदर्य सुवेश, आभूषण आदिनुं निरीक्षण न करे, किंतु अशनादिनी शुद्धि पर ज दष्टि राखे तेने गोचरी कहे छे. (3) गडुलेखा-जेम गुमडा उपर जरूरी करतां वधारे लेप करवाथी लेप Page #218 -------------------------------------------------------------------------- ________________ - - 98 श्रीदकालिको गड्डसन्निहितदेशो विहन्यते, तदेकदेशमा यस्तिभिल्लेपमदाने गडपदेशसाकल्येन लेपाभावादोगो नोपशाम्यति, तद्वत्साधुरपि, निर्दोपपरिमिताहारेण ध्रुषां निवर्तयति तद्रूपा (3) / चतुथै चास्या असाजनेति नाम-यया शकटेन दुरं गन्तुकामस्तत्र यदि तेलदानं न कुर्यात, तदा चलितमेवासमं तम पारयति शकटारोहिणं प्रापयितुमभीष्टं स्थानम्. तत्राधिकतरनेलनिक्षेपस्तु न केवलं निष्फलः प्रत्युत हानि जनयतीति, सद्विनिरवधाशनपानमदानं विना मोक्षमापकसंयमपये चलिनुमक्षम शरीरलेप इधर-उधर फैल जाता है और आस-पासका नीरोग प्रदेश भी खराब हो जाता है, और यदि फोर्3e पर बिलकुल ही लेप न किया जाय तो भी रोग शान्त नहीं होता, वैसेही साधु यदि प्रमाणसे अधिक आहार कर तो प्रमाद आदि दोप उत्पन्न होनेसे स्वाध्याय आदि क्रियाका पूर्ण पालन नहीं कर सकता, और बिलकुल ही थोर्3A आहार करे ता क्षुधावेदनीयकी शान्ति न होनेसे वैयावृत्त्य आदि साधुकी क्रियाए नहीं हो सकती, इसलिए निर्दोष और परिमित आहार लेना 'गडुलेपा' भिक्षा कहलाती है। (4) अक्षाचना-जैसे कोई गाडीदाराइच्छित स्थान पर जाना चाहताह परन्तु गाडीको बिलकुल तैल नहीं deve to vaha गाडी चल नहीं सकता और यदि अधिक तेल दे दिया जायतो वह धृथा ही नहीं वरन हानिकारक भी है, इसीप्रकार मोक्षपुरी तक पहुंचनेके लिए शरीर-रूप शकट (गाडी) आम-तेम फेलाई जाय छे अने आसपासने नीरोग प्रदेश पण खराब थई जाय छे. अने जे गूमडा उपर बिलकुल लेय न करवामां आवे ते पेग शान्त थाय नहि, एवी ज रीते साधु जे प्रमाणथी अधिक आहार करे ते प्रमाद आदि देष उत्पन्न थवाथी स्वाध्याय आदि क्रियाओनुं पूरुं पालन करी शकता नथी, अने बिलकुल शेडे आहार करे ते सुधावेदनीयनी शाति नहि थवाथी वियावृत्य आदि साधुनी क्रियाओ थई शकती नथी तेथी निर्दोष अने परिमित साहार सेवा से 'डोपा' ला हेवाय छे. (4) जेम कोई माणस गाडामां बेसीने ईच्छित स्थान पर जवा irache che. parantu गाडाने बिलकुल तेल न उजे ते ए गाडुं चाली शकतुं नथी अने जे वधारे पडतुं तेल उजे ते ते वृथा जाय छे. एटलुं ज नहि पण हानिकारक पण नीवडे छे. ए रीते एक्षपुरी सुधी पहोंचवाने माटे शरीर-शकट (ड) Page #219 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 3 भिक्षाप्रकाराः मपि नालं मुनीन् मोक्ष प्रापयितुम् , अधिकतराहारपूरितं तु निद्राप्रमादादिदोषजावं जनयन्नूनमेव विनयश्रुतादिसमाधि विध्वंसयति, अतः परिमितं विशुद्ध चाशनपानमुपादेयं भिक्षुणेति सेयं भिक्षा 'अक्षाजना नाम' (4) / __पञ्चमी गर्तापूरणी, सा यथा-कस्यापि श्रेष्ठिनो भवनसम्बन्धिनि गमनागमनमा यदि केनापि कारणेन गतः संजायते तदा तमवलोक्य स तदानी यदेव सद्यो लोटपापाणखण्डादिकमुपलभते तदेवादाय ते गर्ने परिपूरयति न तूत्तमे वेष्टकमभृतिना गर्तोऽयं पूरयितव्य इति विचारयति, तथा सति महाऽनयोत्पत्तिसंभवः, एवमेव मुनिरपि क्षुधावेदनीयोदयवशाद्रिक्तमुदरभैपणिकैरन्तमान्तादिभिराहारैबिभर्तीति । (5) को आहारादिस्प तेल विलकुल न दिया जाय तो संयमयात्राका सम्यक् निर्वाह नहीं हो सकता और अधिक आहार देनेसे रोगादि होजानेके कारण विनय श्रुत आदि समाधि नहीं हो सकती, इसलिए परिमित आहार लेना अक्षावना भिक्षा कहलाती है ॥ (5) गांपूरणी-जैसे यदि किसी रईसके घर जाने-आनेके मार्गमें किसी कारणसे गड्ढा होजाय to use dekhate hI vaha रईस शीघ्रतासे मिट्टी-पत्थरके टुकर्3e आदि जो कुछ पाता है उन्होंको लेकर खड्डेको भर देता है। परन्तु ऐसा नहीं विचारता है कि अच्छे 2 ईट-पत्थरों से ही इसे भरना चाहिये। यदि न पूरे तो घर्3I आपत्ति आनेकी संभावना रहती है । इसीप्रकार मुनि, क्षुधावेदनीयके बशसे अन्त-प्रान्त आदि निरवद्य आहार लेकर खाली उदर भर लेते हैं । इसलिए इसे गर्तापूरणी कहते हैं। ने आहारादि rU5 तेल बिलकुल न उंजवामां आवे ते संयमयात्राने सभ्य निर्वाह थई शकतुं नथी, अने अधिक आहार आपवामां आवे ते रोगादि थवाथी विनय कृत आदि समाधि थई शकती नथी. तेथी परिमित आहार leve the 'मशाल' सिक्षा हवाय छे. (5) गर्तापूर-जेम केई गृहस्थने घेर जवा आववाना मार्ग पर कई कारणथी खाडे पडी जाय छे ते तेने देखतां ज ते गृहस्थ शीध्र माटी, पत्थरना टुकडा, वगेरे जे कंई मळे ते लईने खाडाने पूरी नांखे छे. पण एम नथी विचारतो के सारी छे टे पोथीज पूरीए. जे न पूरे ते भारे आपत्ति आवी पडवानी संभावना रहे छे. ए रीते मुनि सुधा-वेदनीने लीधे अंत-प्रांत आदि निरवा आहार लईने खाली उदर भरी le che. tene gapUraNuM kahe che. Page #220 -------------------------------------------------------------------------- ________________ - - - 100 श्रीदशकालिकसूत्रे पप्ठी दाडोपशमनी यथा-गरने ज्वलनज्वालामालादन्दामाने गृही यदेव सधो जलकर्दमलिलोप्टप्रभृतिकमुपलभते तदेव प्रक्षिप्य पावकं प्रशमयति न तु गङ्गादिसलिलं प्रतीक्षते, तथा संयमरक्षार्थ निर्दोषेण रूक्षादिनाऽप्याहारेण शमयति क्षुधां मुमुक्षुर्भिक्षुरिति (6) ॥ 3 ॥ प्रशस्तैव भिक्षा साधुभिहीतल्या नेतरेति निशम्य शिप्यो गुरुं प्र्त्याः। वयं च, इत्यादि । मूलम्-वयं च वित्तिं लभामो, न य कोई उवहम्मै । अहागडेसु रीयंते, पुप्फेसु भमरा जहा ॥ 4 ॥ (छाया)-वयं च वृत्ति लप्स्यामहे, न च कोऽपि उपहन्यते । __ यथाकृतेषु रीयन्ते, पुप्पेषु भ्रमरा यथा ॥ 4 ॥ (6) दाहोपशमनी-जिस समय घरमें अग्नि धधक जाय उस समय घरका स्वामी जल्दीरमें जल कीचर्3a धूल मिट्टी आदि जो कुछ मिलजाय उसीको डालकर आग बुझाता है। उस समय वह यह नहीं सोचताकि जव गंगासिन्धुका निर्मल नीर मिलेगा तभी आग बुझाऊंगा, उसीप्रकार संयमकी रक्षाके लिए मुमुक्षु भिक्षु तुच्छ आदि निर्दोपभिक्षासे क्षुधाका शान्त कर लेता है । इसलिए इसको दाहोपशमनी कहते हैं ॥ 3 ॥ 'प्रशस्त भिक्षा ही साधुको ग्रहण करनी चाहिये अन्य नहीं' यह सुनकर शिष्य गुरुसे निवेदन करता है-'वयं च वित्ति' इत्यादि । (6) दाहपशमनी-जे समये घरमां अग्नि भभूकी उठे ते समये घरने धणुं जल्दी-जल्दी पाणी, कादव, धूळ, mATI vagere je kAMi maLI जाय ते नांखीने आग बुझावे छे. ते वखते ते एम नथी विचारते के ज्यारे गंगा-सिंधुने निर्मळ नीर मळशे त्यारे आगने बुझावीश. ए रीते संयमनी रक्षाने माटे समक्ष भिक्षु लुव्खी, तुच्छ, आदि निर्दोष भिक्षाथी सुधाने शान करी ले छे. तथी तने ' पशमनी' हे छ. (3) भिक्षाज साधुए ग्रहण करवी जोईए. बीजी नहि," एम सांभमी शिष्य 23 सभी नियन 32 छे:-वयं च वित्ति त्या Page #221 -------------------------------------------------------------------------- ________________ m अध्ययन 1 गा. 4 मिक्षायां मिष्यप्रतिज्ञा गुरु महारानके प्रति शिष्यकी प्रतिज्ञा सान्वयार्थ:-(हे गुरुमहाराज !) चयं हम च-ऐसी वित्तिवृत्ति-मिक्षावृत्तिको लन्भामो स्वीकार करेंगे (जिससे) कोइय-कोईभी न उवहम्मइउपमर्दित न हो, (साधु ) अहागडेसु-सदाकी भांति गृहस्थद्वारा अपने लिए बनाये हुए भोजनमेंही रीयंते संयम यात्राका निर्वाह करते हैं, जहा-जिस मकार भमरो भौरा पुप्फेसु-फूलोंमें निर्वाह करता है । अर्थात् श्रमण महाराज गृहस्थद्वारा खुदके लिये बनाये हुए आहारसे ही अपनी यात्राका निर्वाह कर लेते हैं ॥ 4 ॥ टीका-एतनाथायाः पूर्वार्दै समुपातं चकारद्वयं क्रमेण यथा-तथा-शब्दार्थवाचकं ततवायमर्थः-वयं च-तथा-तेन रूपेण, वृत्ति-निनोक्तस्वरूपां प्रशस्तां मिक्षा, लप्स्यामहेन्माप्स्यामः स्त्रीकरिष्याम इति यावत् , यथा न कोऽपि अस-स्थावरमाणिमात्रमित्यर्थः उपहन्यते उपद्दतः (उपमर्दितः) भवेत् । एवंविधाइतिग्रहणे सदृष्टान्तहेतुमुपन्यस्यति 'अहा.' इति, अत्र 'यत्' इत्यध्याहार्यम् , तया च-यतः यथाकृतेपु-गृहस्थैरात्मार्थमात्मीयार्थ च सम्पादितेप्वाहारादिषु रीयन्ते गच्छन्ति संयमयात्रा निर्वहन्तीति यावत् 'साधवः' इति शेषः । अत्र गतमपि भ्रमरदृष्टान्तं विस्पष्टमतिपत्तये पुनरुपन्यस्यति 'पुप्फेसु' यथा पुष्पेषु ___ इस गाथाके पूर्वार्द्धमें दो 'च' आये हैं, एकका अर्थ है 'जैसे और दूसरेका अर्थ है 'वैसे, इसलिए इसका अर्थ यह हुआ कि हे भगवन् ! हम वैसेही प्रशस्त भिक्षा ग्रहण करेंगे जैसे (जिस प्रकार)ब्रस या स्थावर जीवको किसीभी प्रकारकी वाधा न pahu~ce, क्योंकि गृहस्थोंद्वारा अपनेलिये या अपने कुटुम्बके लिये बनाये हुए आहारको लेकर ही साधु अपनी संयमयात्राका निर्वाह कर लेते हैं । इसी यातको अधिक स्पष्ट करनेके आ गाथाना पूर्वार्धमां बे वर आव्या छे. एक अर्थ छे जेमां अने बीजाने अर्थ छे "एम" ए रीते तेने अर्थ एम थयुं के--हे भगवन्! अमे एम ज (एज प्रकारे प्रशस्त भिक्षा ग्रहण करीशुं के जेम जे प्रकारे) त्रस या स्थावर जीवने केई पण प्रकारनी बाधा न पहोचे. कारण के गृहए पोताने माटे या पिताना कुटुंबने माटे बनावेले आहार लईने ज साधु पितानी संयम-यात्राने निर्वाह करी ले छे. ए वातने वधु स्पष्ट करवाने माटे भ्रमरना दष्टांतने फरीथी bevaDAve che Page #222 -------------------------------------------------------------------------- ________________ 102 श्रीदशकालिकसने भ्रमराः, ते हि पुप्पेभ्यो रसमाइरन्तोऽपि तानि (पुष्पाणि) सेशवोऽपि न पीडयन्ति । अत्र 'लम्मामो' इत्यस्य 'लस्याम' ति व्याख्यानं तु सर्वथा व्याकरणविरुद्धमेव 'लभ' धातोरनुदात्म पठितत्वेन नित्यात्मनेपदिलाव , नव चक्षिको डिस्करणमापितया 'अनुदात्तेचलक्षणमात्मनेपदमनित्यम्' इतिपरिभाषया परस्मैपदमपि युक्तमेयेति वाच्यम् , तस्या अगतिरुगतिकतयेटप्रयोगविषयत्वाद, वस्तुतस्तु भाप्यानुक्तमापितार्थस्य साधुताया नियामकत्वे प्रमाणामावादेवमादिकाः परिमापाश्चिन्त्या एवेति स्पष्टं 'परिमापेन्दुसरे' इत्यतिरोहित वेया फरणानाम् । अत्र गाथायां 'लम्मामो' इति, 'उवहम्मर' इति भविष्यद्वर्तमाना कालावविवक्षिती, तेन कालत्रयग्रहणं योध्यम् ॥ 4 ॥ एवं मधुकरदृष्टान्तेन यत्फलितं तत्मतिपादयन्नुपसंहरति-'मगारसमा' इत्यादि। मूलम्-महुगारसमा बुद्धा जे भवंति अणिस्सिया । नाणापिंडरया दंता तेण वुञ्चति साहुणो ॥त्तिवेमि॥5॥ छाया-मधुका (क) रसमा बुद्धा यतो भवन्त्यनिश्रिताः । नानापिण्डरता दान्ताः, तेन उच्यन्ते साधवः ॥ 5 ॥ सान्वयार्थ:--(क्योंकि)जेजो महुगारसमा भौरेकीभांति बुद्धा-विधी अणिस्सिया मोहवन्धनरहित नाणापिंडरया अनेक घरोंका निरवध पिण्ड लेकर संयममें लीन दंता इन्द्रियविजयी भवंति होते हैं, तेण-इसीसे व साहुणो साधु बुच्चंति कहलाते हैं। तिबेमि-इस प्रकार श्रीसुधर्मा स्वामा लिए कहे हुए भ्रमर दृष्टान्तको फिर दुहराते हैं कि जैसे भ्रमर पुष्पोंसे रस ग्रहण करकेभी किसी पुष्पको pIr3A नहीं pahu~cAtA ॥ 4 // मधुकरका उदाहरण देनेसे जो निष्कर्ष निकला उसे सूत्रकार कहते हैं-'महुगारसमा' इत्यादि । के--जेम भ्रमर पुष्पमांथी रस ग्रहण करीने पण कोई पुष्पने पीडा उप जावते नथी (4) मधुकरना उदाहरणमांथी जे निष्कर्ष नीकळे तेने सूत्रकार कहे छे महुगारसमा, त्या. - Page #223 -------------------------------------------------------------------------- ________________ अध्ययन 1 गा. 5 साधुस्वरूपम् जम्बूस्वामीसे कहते हैं-"हे जम्बू ! श्रमण भगवान महावीरसे मैंने जैसा मुना है वैसा ही तेरे लिए कहता हूं ॥ 5 ॥ ॥ इति प्रथमाध्ययनस्य सान्वयार्थः ॥ 1 ॥ टीका-अत्र गाथायां 'जे' इत्यस्यादौ यतः' इति, 'तेण' इत्यस्यान्ते 'ते' इति च पदद्वयमध्याहार्यम् , तथा च-यतः ये मधुका(कोरसमाः भृङ्गवदनियतवृत्तयः बुद्धाः इदं कर्त्तव्यमिदमकर्तव्यमित्येवं विवेकवन्तः, अनिश्रिताः निश्रायरहिताः-निवासकुलादिपु प्रणयनिगडवन्धशून्या इत्यर्थः, नानापिण्डरताः= नाना-अभिग्रहविशेपेण प्रतिगृहाऽल्पाल्पग्रहणयुक्ततया अन्तमान्तादिभेदेन च विविधप्रकारा ये पिण्डा: आहाराधास्तेपु रताः संसक्ताः, दान्ताः-इन्द्रियनोइन्द्रियविकारभावाऽनुपहतचित्ताः, भवन्ति-सम्पद्यन्ते, तेन-उक्तमकारेण निरवघवृत्तिसमाराधनेन हेतुना ते योगत्रये-न्द्रियपञ्चक-नवविधविशुद्धब्रह्मचर्याऽहिंसाः साधयन्तीति साधवः व्युच्यन्ते कथ्यन्ते इति गाथार्थः, इत्यन्ये, वस्तुवस्तु अत्र 'यतः' इत्यस्य, 'ते' इत्यस्य चाध्याहरणं 'जे' इत्यस्य प्रथमान्तत्वेन व्याख्यानं च न युक्तं, तथा सति 'ये-'ते'-शब्दयोःयापत्तेः, तस्मात् 'जे' इत्यव्ययपदं 'यतः' इत्यस्यार्थे, अव्ययानामनेकार्थत्वात् , ततश्चायमभिसम्बन्धः-यतः मधुकारसमाः बुद्धाः अनिश्रिताः नानापिण्डरताः दान्ता जो भौरेके समान अनियत (कुलकी नेसराय रहित) भिक्षा लेते हैं, कर्तव्य और अकर्तव्यके विवेकी हैं, निवासस्थान तथा कुटुम्ब परिवार आदिमें ममताके बन्धनसे बन्धे हुए नहीं हैं, bhA~tirake अभिग्रह धारण करके अनेक घरोंसे लिये जाने वाले अन्त-प्रान्त आदि आहारमें अनुरक्त रहते हैं, इन्द्रियों और मनके विकारको दमन करते हैं वे निर्दोप भिक्षा लेकर तीन योग, pA~ca इन्द्रिया~, नव प्रकारके विशुद्ध ब्रह्मचर्य और अहिंसाकी साधना करनेवाले साधु कहलाते हैं । जे भ्रमरानी पेठे अनियत (कुळनी नेसराय रहित) भिक्षा ले छे, कर्तव्य अने अर्तव्यने विवेकी छे, निवासस्थान तथा कुटुम्ब परिवार आदिमां ममताना बंधनथी बद्ध थये नथी, तरेह-तरेहना अभिग्रह धारण करीने अनेक घरेथी लीधेला अंत-प्रांत आदि आहारमां अनुरक्त रहे छे, ईन्द्रिये अने मनना विकारनुं दमन करे छे, ते निर्दोष भिक्षा लईने त्रण चेग, पांच ईन्द्रि, नव प्रकारनुं विशुद्ध ब्रह्मचर्य अने अहिंसानी साधना करनारे साधु कहेवाय che. Page #224 -------------------------------------------------------------------------- ________________ 14. 17 पास श्रीदवेकालिकमो. भवन्ति तेन साधयः उच्यन्त इति, साधुविशेषणानां मधुकारसमादीनां व्याख्या तु यथापूर्वमेवेति वयमिति विमावयन्तु विद्वांसः । मधुकरसमा असंशिनोऽपि भवन्ति अतस्तद्वयवच्छेदार्थमाह 'युद्धा' इति, मधुकरसमा युद्धाय मतिमाधारिमभृतयः संयताऽसंयता अपि भवन्ति. तद्वयात्तये 'अणिस्सिया' इति । मधुकरसाम्यं च साधूनां न सादेशिकं किन्तु चन्द्रमुखादिवदेकदेशिकमेवेत्यतो यश मधुकरसाहक्ष्याभावस्तद्रोधनार्थमाह-' नाणापिडरया देता' इति, भ्रमरा हि मुगन्धिभ्य एव कुसमेभ्यः स्वाधमेव च रसमादत्ते न च भारेके समान असंजी भी होते हैं अतः युद्ध (कर्तव्याकर्तव्य विवेकसे युक्त) पद दिया है। प्रतिमा (पडिमा) धारी श्रावक (संयतासंयत) भी भौरेके समान और युद्ध होते हैं इसलिए 'अणिस्सिया' पद दिया है, जैसा कि पहले कहा जा चुका है भारेका उदाहरण एकदेशीय है, कोई कहता है कि 'इसका मुख, चन्द्रमाके समान है तो मुखमें चन्द्रमाक सब गुण नहीं पाये जाते, अर्थात् कुछ गुण सदृश होते हैं कुछ विसदृश होते ह, भौरेका उदाहरण भी कुछ अंशोमें मिलता कुछ.अंशोमें नहीं मिलता है। जिस अंशमें नहीं मिलता है वह सूत्रकारने 'नाणापिड रया' और 'दता' विशेपणोंसे प्रगट किया है। भ्रमर, केवल कुसुमकि स्वादिष्ट रसको ही पीता है इसलिए यह दान्त (इन्द्रियोंकोजीतनेवाला) नहीं है, इस दृष्टान्तसे दान्तिकको विसदृशता है। भ्रमनी पिठे असंसी पण होय छे, तेथी बुद्ध (कर्तव्या-कर्तव्य-विवेकथी युत) 56 मा छे. प्रतिभा (परिभा) धारी श्राप (संयतासंयत) 5 प्रभरानी समान भने मुद्धाय छ, तेथी अणिस्सिया पहायु . पहेलां कहेवामां आव्युं छे के भ्रमरनुं उदाहरण एक-देशीय छे. कई कहे छे के-एनुं मुख चंद्रमा जेवुं छे. पण मुखमां चंद्रमाना बधा गुण हाता नथी अथतु कांइ गुण समान होय छे, कांई असमान होय छे. भ्रमनुं उदाहरण पण कांई अशमां मळतुं छे, कई अंशमां अणुमळतुं छे. जे अंशमां ममतु छे ते सूत्रारे नाणापिंडरया मने दंता विशेषणाथी भट यु छे. -भ्रमर मात्र कुसुमना स्वादिष्ट रसने ज पीए छे, तेथी ए दान्त (ईन्द्रियने जीतनार) नथी. आ दृष्टांतथी दार्शनिकनी असमानता che. Page #225 -------------------------------------------------------------------------- ________________ 105 adhyayana 1 gA. 5 उपसंहारः दान्ता भवन्ति । 'तिमि' इति उक्तरूपं तत्त्वं यथा तीर्थङ्करस्य भगवतो महावीरस्य सकाशोन्मया श्रुतं न तु स्वबुद्धया कल्पितं यतः स्वबुद्धया कथने श्रुतज्ञानस्याविनयो भवति, किञ्च छद्मस्थानां दृष्टयोऽप्यपूर्णा भवन्ति, तस्माद् यथाभगवत्मतिपादितमेव त्वां ब्रवीमि उपदिशामीत्यर्थः । इहार्थे चेयं सङ्ग्रहगाथा "मुअणाणस्स अविणओ परिहरणिज्जो मुहाहिलासीहि । छउमत्थाणं दिट्ठी, पुण्णा णस्थिति sRiyaM ईणा ॥ 1 ॥ " इति, इति पञ्चमगाथार्थः ॥ 5 ॥ सुधर्मस्वामी जम्बूस्वामीसे कहते हैं-हे जम्बू ! ऊपर जो प्रथम अध्ययनका भाव कहा गया है वह अन्तिम तीर्थङ्कर भगवान् श्रीमहावीरसे जैसा मैने सुना वैसाही कहा है, अपनी बुद्धिसे कल्पना किया हुआ नहीं कहा है। अपनी बुद्धिसे कल्पना करके कहनेसे श्रुतज्ञानकी आशातना होती है, और छद्मस्थोंका ज्ञान भी अधूरा होता है, इसलिए भगवानद्वारा प्रतिपादित प्रवचन ही तुझे सुनाया है । कहाभी है "सुखके अभिलापी पुरुपोंको थुतज्ञानकी आशातनाका त्याग करना चाहिये । क्योंकि छद्मस्थोंकी दृष्टि पूर्ण नहीं होती। इसी अर्थको 'त्तिवेमि' शब्दसे प्रगट किया है" ॥ 5 ॥ . . सुधर्म-स्वामी जंबू-स्वामीने कहे छे-हे जंबू! उपर जे प्रथम अध्ययनने भाव कह्यो छे ते अंतिम तीर्थकर भगवान महावीर पासेथी जे में सांभळे ते ज कह्यो छे. में पितानी बुद्धिथी कल्पना करेले नथी कह्यो. पितानी बुद्धिथी कल्पना करी कहेवाथी श्रुतज्ञाननी आशातना थाय छे. अने छवानुं ज्ञान पण अधूरुं होय छे, तेथी भगवान द्वारा प्रतिपादित प्रवचन ज में तने संभळाव्युं छे. कह्युं पण छे के- सुखना अभिलाषी पुरूए श्रुतज्ञाननी आशातनाने त्याग कर जोईए, कारण के छघनी दष्टि पूर्ण होती नथी. आ अर्थने रिनि शब्दथी प्रकट dhya che." (5) Page #226 -------------------------------------------------------------------------- ________________ 106 श्रीदशकालिकम्ने इति श्री विश्वविख्यात-जगहल्लम-प्रसिद्धवाचक-पत्रदशभाषा-कलित-ललितकलापाऽऽलापक-मविशुद-गध-पघ-नेकग्रन्यनिर्मापक-यादिमानमर्दकः श्री शाहूछत्रपति-कोल्हापुरराज-प्रदत्त-जैनशास्त्राचार्य-पदभूपितफोल्हापुरराजगुरु-बालग्रामचारि-जैनाचार्य जैनधर्मदिवाकर पूज्य श्रीघासीलालपतिविरचितायां श्रीदशकालिकसूत्रस्याऽऽचारमणिमन्जूपाख्यायां व्याख्यायां प्रथम द्रुमपुप्पकाख्यमध्ययनं समाप्तम् ॥ 1 ॥ -*इसप्रकार दशवकालिक सूत्रके 'दुमपुष्पक' नामक पहले अध्ययनकी आचारमणिमनपा नामक व्याख्याका हिन्दी-भाषानुवाद समाप्त हुआ ॥ 1 ॥ ईति "मपुपक" नामना पहेला अध्ययननुं शुराती-मापानुवाः समास (1). Page #227 -------------------------------------------------------------------------- ________________ अध्ययन 2 गा. 1 धैर्यधारणोपदेश: ॥ द्वितीयाध्ययनम् ॥ गतं प्रयममध्ययनमय द्वितीयमारभ्यते, तत्रायमभिसम्बन्धः-पूर्वाध्ययने 'धम्मो मंगलं' इत्यादिना धर्मः प्रशंसितो यः केवलं जिनशासन एवोपलभ्यते, ततश्योक्तरूपधर्मपरिपालनार्यस्वीकृतजिनशासनो नवदीक्षितः कदाचिद्धैर्याभावाचारित्रच्युतो न भवेदित्याशयेनास्मिन्नध्ययने 'साधुना धैर्य धार्य' मिति वक्तव्यं, धैर्यधारणं च कामनिवारणमन्तरेण न संभवतीति प्रथमं वदेवाद-'कई नु' इत्यादि। मूलम-कहं नु कुजा सामण्णं, जो कामे न निवारए । - - - पए पए विसीअंतो, संकप्पस्स vsNgo॥1॥ छायाकथं नु कुर्याच्छामण्यं, यः कामान निवारयेत् । पदे पदे विपीदन् , संकल्पस्य वशं गतः ॥ 1 ॥ दूसरा अध्ययन । पहले अध्ययनमें धर्मका स्वरूप और माहात्म्य कहा है वह केवल जनशासनमें ही पाया जाता है। इसलिए पहले कहे हुए धर्मका पालन करनेके लिए जिसने जैनशासन अर्थात् चारित्रधर्म स्वीकार कर लिया हो परन्तु नवीन दीक्षित होनेसे कभी धैर्य छूट जानेके कारण वह कदाचित् चारित्रसे स्खलित न हो जाय, इस अभिप्रायसे इस अध्ययनमें 'साधुको धैर्य धारण करना चाहिए' यह कहा जाय्गा। लेकिन धैर्य तब ही रह सकता है जब कि कामके विकारको जीत लिया जाय । अत एव शास्त्रकार सबसे पहले इसी विषयका प्रतिपादन करते haiM'kahaM नु-' इत्यादि। अध्ययन 2 जु पहेला अध्ययनमां धर्मनुं स्वरूप अने महाम्य कह्युं छे. ते केवळ जैन - शासनमां मळी आवे छे. तेथी, पहेलां कहेला धर्मनुं पालन करवाने माटे, जेणे जैन शासन अर्थात चरित्र धर्म स्वीकार्यो होय परंतु नवदीक्षित होवाथी केईवार पैर्य छूटी जवाथी ए कदाच चारित्रथी स्मलित न थई जाय, तेटला माटे आ अध्ययनमां "साधुए धर्यो धारण करवुं जोईए." ए कहेवामां आवशे. परंतु पैर्य त्यारे ज रही शके छे के ज्यारे कामविकारने जीती लेवामां आवे. तेथी शास्त्रकार सौथी पहेलां ए विषयनुं प्रतिपादन करे छे- गु. ईत्यादि. Page #228 -------------------------------------------------------------------------- ________________ 108 श्रीवकालिको सान्वयार्थ:-जो-जो कामे विषयोंको न नियार नहीं छोडता है, वह संकप्पस्स इच्छाओंके वसंगओवशमें होकरपए पए-पद-पद पर विसीमंतोखेदित होता हुआ नु-आर्य है कि बद्द सामण्णं-अमणधर्मको कहं कैसे कुज्जा-कर-पाल सकता है। अर्थात्-जो इन्द्रियों के विषयोंका परित्याग नहीं करता उसकी इच्छाए~ सदैव बढती रहती है, उसे कमी सन्तोप नहीं होता, सन्तोप न होनेसे निरन्तर मानसिक कष्ट होता , विषयोंकी इन्चासे उत्पन्न हुआ मानसिक कष्ट होते रहनेसे चारित्रधर्मकी आराधना नहीं हो सकती, अतः सर्व प्रथम इन्द्रियोंको यशर्म करना चाहिये ॥ 1 ॥ टीका-यः, काम्यन्ते अभिलप्यन्ते माणिमिरिति कामाः शब्दादयस्तान न निवारयेत् नापनयेत् , अत्र 'सः' इत्यध्याहार्य यत्तदोनित्यसम्बन्धादिति केचित् , वस्तुतस्तु नात्र तच्छन्दाध्याहारावश्यकता, न चाऽनभ्याहारे साकारक्षत्वदाप इत्याक्षेप्यम् , उत्तरवाक्यगतत्वेन यच्छन्दोपादाने तस्य दोपस्याऽनवकाशात् 'आत्मा जानाति यत्पाप' मित्यादिवत् । संकल्पस्य अमाप्तविषयमाप्तिरूपस्याऽमशस्तस्याऽध्यवसायस्य, वशम् अधीनतां गतस्तदधीनवर्ती भूत्वेति भावः, पदे पदेप्रतिस्थानं विपीदन् खेदमनुभवन् कर्यकेन प्रकारेण 'नु' क्षेपे वितर्के पृच्छाया वा, श्राम्यति-तपस्यतीति श्रमण सचित्ता-चित्त-मनोज्ञा-मनोजद्रव्याधिकरणक साम्यभाव-हास्यादिपकविममुक्ति-पंचसमितिसमितत्व-गुप्तित्रयगुप्तत्व-गुप्तब्रह्मचयत्व जीव, जिन इन्द्रियोंके विषयोंकी कामना (अभिलाषा) करता है उनको 'काम' कहते हैं। जो साधु, इन कामोंका त्याग नहीं करते, व अप्राप्त विषयकी प्राप्तिरूप अशुभ अध्यवसायके अधीन होकर पद-पद पर खेदका अनुभव करते हुए क्या कभी श्रमणताको प्राप्त कर सकत हैं ? कदापि नहीं । ___ इष्ट, अनिष्ट, सचित्त, अचित्त आदि समस्त वस्तुओं पर समताभाव रखना, हास्य आदि छह नोकपायका त्याग करना न्द्रियाना विषयानी मिना मिलिसापात * म' कहे छे. जे साधु, ए कामने त्याग नथी करता, तेओ अप्राप्त विषयनी प्राप्ति rU5 अशुभ अध्यवसायने अधीन थईने डगले डगले खेदनो अनुभव करतां शुं कदापि श्रमणताने प्राप्त करी शके छे ? कदापि नहि. ट, मनिष्ट, सथित्त, अथित्त, या यी 12तुमा 52 समता-भाव राखो. हास्य आदि छए नोकवायने त्याग करवो. पांच समिति अने त्रण गुप्तिनुं - Page #229 -------------------------------------------------------------------------- ________________ __ अध्ययन 2 गा. 1 श्रामण्याधिकारिलक्षणानि योगत्रयसाधकत्व-सदोरकमुखवत्रिकोपशोभितमुखत्व-यतनाधर्मधरत्व-भोगामिपरिक्तत्व-करणसप्तति-चरणसप्ततिपारगत्व-निर्दोपभिक्षणशीलत्व-तीर्थङ्कराज्ञाराधकत्व. स्वात्मज्ञत्व-निष्परिग्रहत्व-यात्रामात्राज्ञत्व-कूर्मवदात्मगोपकत्वाऽल्पपिण्डाऽल्पपानाशिवाऽल्पोपधिकत्वा-'ल्पकपायत्व-निराथवत्व-तीर्णत्वाऽपापत्व-निर्ग्रन्थ-प्रवचनप्रवीणत्व-शल्यकर्तकत्व-सन्निधिरहितत्वो रगाधुपमितत्व-पापश्रुतप्रतिपेधित्व-सुमनपांच समिति और तीन गुप्तिका पालन करना, गुप्त ब्रह्मचारी होना, तीन योगोंको साधना, श्रुतज्ञानरूपी जलसे अन्तःकरणको शुद्ध रखना, सम्यक्त्वसे युक्त रहना, संयमरूपी कवच (बस्तर) से सदासन्नद्ध रहना, डोरासहित मुखवत्रिकाको मुखपर बांधे हुपरहना, यतना-धर्मकोधारण करना, भोगस्पीआमिपसे विरक्त रहना, करणसत्तरी और चरणसत्तरीके पारगामी होना, निर्दोपभिक्षासे ही संयमयात्राका निर्वाह करना, तीर्थङ्कर भगवानकी आज्ञाका आराधन करना, आत्मज्ञानी होना, परिग्रहकात्याग करना, यात्रा-मात्राको जानना, कछुएकी bhA~ti इन्द्रियोंका गोपन करना, अल्प अशन अल्प पानका ग्रहण करना, अल्प उपधि रखना, कपायको त्यागना, आसवरहित होना, संसाररूपी सागरसे पार उतरना, पापरहित होना, निग्रंथ प्रवचनमें प्रवीण होना, माया, मिथ्यात्व और निदान रूप शल्यओण्को काटना, सन्निधिका न रखना, उरगादिकी उपमासे युक्त होना, पापकी प्ररूपणा करनेवाले शास्त्रोंका उपदेश नहीं करना, मनको स्वच्छ रखना और अतिचाररहित चारित्रको पालना, तथा मृग जैसे सिंहसे पालन करवुं, गुण ब्रह्मचारी थवुं, त्रण गेने साधवा, श्रुतज्ञानरूपी जळथी अंतकरणने शुद्ध राखवुं, सम्यफवथी युक्त रहेवुं, संयमरूपी कवच (बख्तर) थी सदा सजज रहेवुं, देरासहित मुखवस्त्रिकने मुख पर बांधीने रहेवुं, तनधर्मने धारण करवुं, भेगरूपी आमिषथी विरक्त रहेवुं, करण सित्तेरी अने चरणसित्तेरीना पारगामी थवुं, निर्दोप भिक्षाथी ज संयमयात्राने निर्वाह करे, तीर्थकर भगवाने नी आज्ञानुं आराधन करवुं, आत्मज्ञानी थवुं, परिग्रहने त्याग करे, यात्रामात्राने जाणवी, काचबानी पिठे ईन्द्रियोनुं गान करवुं, अल्प अशन a5 पानने ग्रहण करवां. 95 उपधि राखवी, कपायने त्यजवा, आम्रवरहित थवुं, संसाररूपी सागरथी पार ऊतरवुं, पापरहित थवुं, निग्रंथ प्रवचनमां प्रवीण थवुं, माया, मिथ्यात्व अने निदानरूप शने कापवां, सन्निधिने न राखवो, उरगादिनी उपमाथी युकत थवुं, पापनी प्ररूपणा करनारां शास्त्रोने उपदेश न करे, मनने स्वच्छ राखवुं अने अतिचाररहित चारित्रने Page #230 -------------------------------------------------------------------------- ________________ .110 श्रीदशकालिकाने -स्कत्य-निरतिचारचारित्रत्यादिगुणसम्परा, तस्य भावः कर्म वा श्रामण्यं श्रमणधर्म कुर्यात् प्रतिपालयेद, न हि संकल्पापीनचित्तचिवया व्यातिप्तस्य भावकियाशून्य-द्रव्य-क्रियामात्रपालनेन श्रामण्यं भवतीति गाथार्यः ॥ ॥ 1 ॥ अत्रायं संग्रहः" सचित्ताचिचदन्वेस मणुग्ने अमणुन्नए । रक्खए समभावं जो, समणो सो पखाई ॥ 1 ॥ हासं रई भयं सोगो, दुगुंछा य कसायया । एएहि विष्पमुफो जो, समणो सो पचई ॥ 2 ॥ पंचसमीहिं समिओ, विगुत्तिगुत्तो य बंभयारी जो। परिसाहेइ मुजोग, सो समणो चुच्चई निच्चं ॥ 3 ॥ छाया" सचित्ताचित्तद्रव्येपु, मनोज्ञे अम्नोम्के। रक्षति समभावं यः, श्रमणः स मोच्यते ॥ 1 ॥ हास्यं रविभय शोको, जुगुप्सा च क्पाय्ता। एतेविषमुक्तो या, श्रमणः स प्रोच्यते ॥ 2 ॥ पञ्चसमितिभिः समितः, निगुप्तिगुप्तश्च ब्रह्मचारी य्ः। परिसाधयति सुयोग, स श्रमण उच्यते नित्यम् ॥ 3 ॥ सर्वथा दूर भागते हैं उसी प्रकार पापकर्म जिसके पास न ठहरें वह 'श्रामण्य' (साधुपन ) कहलाता है। ऐसा श्रामण्य तय तक प्राप्त नहा होता जब तक वह काम-भोगका त्याग न कर देखें: जिसका चित्त कामके संकल्प-विकल्पोंसे व्याकुल रहता हो उसकी क्रियाएं भावशून्य द्रव्यक्रियाए~ हैं, केवल द्रव्यक्रियाओंका पालन करनेसे कोई श्रमण नहीं हो सकता, इस विषयमें संग्रहगाथाए~ हैं उनकाअर्थपहले आचुका है ॥ 2 ॥ पाळवुं, तथा मृग जेम सिंहथी सदा दूर भागे छे तेम पापकर्म जेनी पासे न उभां रहे ते "श्रामण्य' (साधुता) कहेवाय छे. एवुं श्रमण्य त्यां सुधी प्राप्त नथी थतुं के जयां सुधी ते कामभेगने त्याग करे नहि, जेनुं चित्त कामना संकल्पविक65थी व्याकुळ रहेतुं होय छे तेनी क्रियाओ भाव्यशन्य द्रव्यनक्रियाओ राय छे. केवळ द्रव्य-क्रियाओनुं पालन करवाथी केई श्रमण थई शक्तो नथी. आ विषयमां संग्रह गाथाओ छे, जेने अर्थ पहेलां आवी gayo che. (1) Page #231 -------------------------------------------------------------------------- ________________ adhyayana 2 gA. 1 श्रामण्याधिकारिलक्षणानि मुयनाणमुनीरेण, मुद्धो संमत्तरंजिओ । संजमवम्मसंनद्धो, समणो सो पवुच्चई ॥ 4 ॥ सदोरं मुइपत्ति जो, वंधई सययं मुहे । जयणाधम्मेण जुओ, समणो सो पच्चई ॥ 5 ॥ भोगामिसपरिहीणो, करणे चरणे य वट्टए मुदं । अदोसभिक्खणसीलो, समणो सो बुच्चई निच्चं ॥ 6 ॥ जिणाणाए समारोहो, आयन्नो निप्परिग्गहो । जायामायनो य मुणी, समणत्ति पवुच्चई ॥ 7 ॥ कुम्मो जहा नियंगाई, सए देहम्मि गोवई । तहा गोवै अप्पाणं, समणत्ति पवुच्चई ॥ 8 ॥ अप्पपिंडे अप्पपाणे, अप्पोवहिकसायो । निरासवो य तिन्नो य, निप्पावो समणो भवे ॥ 9 ॥ निग्गंयपवयणन्नो, अनियाणो सल्लकत्तओ । भेसज्जाईण वत्यूणं, सन्निहिं वज्जए मुणी ॥ 10 ॥ छाया-- " श्रुतज्ञानमुनीरेण, शुद्धः सम्यक्त्वरञ्जितः । संयमवर्मसंनद्धः, श्रमणः स प्रोच्यते ॥ 4 ॥ सदोरां मुखवस्त्रीं यो, वध्नाति सततं मुखे । यतनाधर्मेण युतः, श्रमणः स मोच्यते ॥ 5 ॥ भोगामिपपरिहीणः, करणे चरणे च वर्चते शुद्धम् । अदोपभिक्षणशीलः, श्रमणः स उच्यते नित्यम् ॥ 6 ॥ जिनाज्ञायां समारोहः, आत्मज्ञो nissprigrhH। यात्रामात्राज्ञश्च मुनिः, श्रमण इति पोच्यते ॥ 7 ॥ कूर्मों यथा निजाङ्गानि, स्वके देहे गोपयति । तथा गोपयत्यात्मानं, श्रमण इति प्रोच्यते ॥ 8 ॥ अल्पपिण्डोऽल्पपानः, अल्पोपधिकपायकः । निरास्रवश्व तीर्णश्च, निष्पापः, श्रमणो भवेत् ॥ 9 ॥ निर्ग्रन्थप्रवचनज्ञः, अनिदानः शल्यकर्त्तकः । भैपज्यादीनां वस्तूनां, संनधि वर्जयति मुनिः ॥ 10 ॥ " Page #232 -------------------------------------------------------------------------- ________________ """ 112 " श्रीदशवेकालिकसूत्रे उरगाउम पात्र, याणं पटिसेट । सुमणो सुचारितो, समणत्ति पाई ॥ 11 ॥ मिया जब सीहाओ, दूरं घरंति सम्वहा । तहा जओ य पावाई, समणति पचई ॥ 12 ॥ इवि । छाया उरगापमः पापयुतानां प्रतिषेधकः । सुमनाः शुभचारित्रः, श्रमण इति मोच्यते ॥ 11 ॥ मृगा यथैव सिंहाद्, दूरं चरन्ति सर्वथा । " तथा यतथ पापानि, श्रमण इति प्रोच्यते ॥ 12 ॥ " इति छाया । पूर्वे शब्दादिविपयप्रवृत्तः श्रामण्यं पालयितुं न शक्नोतीत्युक्तं, सम्पति 'द्रव्यक्रियां कुर्वाणोऽपि कलुपितचित्तत्वादभ्रमण एवे ऽति दर्शयितुमाह यद्वा पूर्वगाथया भट्टयन्तेरण शब्दादिविपयविनिवृत्त एव श्रामण्यमर्हतीति सूचितम् शब्दादिविषय विनिवृत्ति रोगादिना कारणेनापि संभवतीत्यतस्तद्वयवच्छेदार्थ गाथान्वरमाह-' वत्यगंध - मित्यादि । ऊपर कह चुके हैं कि शब्दादि इन्द्रियविषयोंमें प्रवृत्त साधु श्रामण्य (चरित्र) का पालन नहीं कर सकता । अव द्रव्यक्रियाए~ करते हुए भी यदि साधुके चित्तमें कलुपता हो तो वह वास्तवमें त्यागी नहीं है, यह कहते हैं _ अथवा पहली गाथामें एक विशेष प्रणालीसे यह प्रतिपादन किया है कि- शब्दादिविषयोंका त्यागी ही श्रामण्य ( साधुपना ) पाल सकता किन्तु रोग आदि कारणोंसे भी शब्दादि विषयोंको नहीं भोग सकता तो क्या उस समय ह भी त्यागी कहला सकता है ? कभी नहीं कहला सकता, इसी विषयको कहते हैं-' वत्य-गंध' इत्यादि । उपर कहेवाई गयुं छे के शब्द आदि ईन्द्रियविषयमां प्रवृत्त एवे साधु श्रामण्य ( चारित्र.)नुं पालन करी शकता नथी. हवे द्रव्यक्रियाओ करतां पण जो साधुना चित्तमां कलुषता हेय ते ते वास्तवमां त्यागी नथी, ए कहे छे~-~ अथवा पहेली गाथामां एक विशेष प्रणालीथी एम प्रतिपादन कर्यु छे keshaahi-विस्स्योनो त्यागी र श्रामश्य ' ( साधुता ) पाणी शडे छे, मितु शाहि कारणेआथी पण शब्दादि विषयाने नथी भेगवी शकता ते शुं ते समये ए पणु त्यागी अवाध शठे छे ? नथी अडेवाती, यो विषय ve use che:-vattha - त्याहि Page #233 -------------------------------------------------------------------------- ________________ अध्ययन 2 गा. 2-3 त्यागिस्वरूपम् 1.1.3 - - मूलम्-वत्थगंधमलंकारं, इत्थीओ संयणाणि य । 2 . 1 8 ..... 12 10 // 13 अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चई ॥ 2 ॥ छाया-चखगन्धमलङ्कारं, स्त्रियः शयनानि च । अच्छन्दो यो न भुकते, न स त्यागीत्युच्यते ॥ 2 ॥ सान्वयार्थ:-जे-जो अच्छंदा-पराधीन होनेसे क्स्यगंध-वस्त्र गन्ध अलंकारं आभूपण इत्थीओ-स्त्रियों य=और सयणाणि शय्या-(पलंग महल विगेरे) को न भुजंति नहीं भोगता है से बह चाइत्ति "त्यागी" ऐसा न बुच्चै-नहीं कहा जाता है । अर्थात् अपनी इच्छासे विषयोंको न भोगनेवाला त्यागी कहलाता है । जो रोग आदि किसी कारणसे पराधीन होकर विपयोंका सेवन नहीं कर सकता यह त्यागी नहीं कहलाता ॥ 2 ॥ aura____ टीका-अत्र 'अच्छंदा' 'जे' 'भुंजंति' इत्येतेषु पदेषु बहुवचनप्रयोगः सत्रित्वात् । तथा चायमर्थः-यः अच्छन्दः रोगाद्यभिभूततया पराधीनो बस्त्रं च गन्धश्चानयोः समाहारः वस्त्रगन्धं, तत्र वस्त्रं मसिद्धं, गन्धः चन्दनकर्पूरादिमुगन्धिद्रव्यं तत् , अलङ्कारः कुण्डलवलयादिस्तम् , स्त्यायतः शुक्रशोणिते यासु . 1 यत्तु 'वहुवचनोद्देशेऽप्येकवचननिर्देशो विचित्रत्वात्सूत्रगतेः' इति, यच्च 'अत्र सूत्रगतेर्विचित्रत्वादहुवचनेऽप्येकवचननिर्देशः' इति, यदपि च 'कि - बहुवचनोद्देशेऽप्येकवचननिर्देशः ? विचित्रत्वात्सूत्रगतेविपर्ययश्च भवत्येवेति कृत्वाऽऽह-'नासौ त्यागीत्युच्यते' इति, तदिदं त्रितयमपि व्याख्यानं सूत्रपूर्वापराऽननुसन्धानमूलकत्वादनुपादेयमेव, यतो द्वितीय-तृतीयगाथयोस्तात्पर्यपर्यालोचनायामेकवचनान्तमयोग एव सूत्रकृतोऽभिप्रेत इति सूचीकटाहन्यायेनापि बहुवचननान्तेप्वेवैकवचनान्तत्वकल्पनं युक्तियुक्तमिति ॥ जो मनुष्य रोग आदिसे आक्रान्त होनेके कारण पराधीन है और पराधीनता (असमर्थता) के कारण वस्त्र, कस्तूरी, केशर, चन्दन, आदि गन्ध, अण्डल, कटक आदि आभूपण, स्त्री, शय्या aura'ca' शब्दसेसवारी - जे मनुष्य गादिथी आक्रान्त होवाने कारणे पराधीन छे अने पराधीनता (असमर्थता)ने रणे वस्त्र, 42तूरी, शर, यहन मा गंध, स, xsi आदि आभूषण, स्त्री, शय्या. अने 2 शब्दथी सवारी, आसन आदिनुं सेवन Page #234 -------------------------------------------------------------------------- ________________ 114 श्रीदशवेकालिकसूत्रे ताः स्त्रियः=कामिन्यस्ताः शय्यते येषु तानि शयनानि=पल्यङ्क-खट्टाचतुष्ककादीनि तानि चकारात् यानाऽऽसनादीनि नवते न सेवते सः, त्यागीति= त्यजति परिमुञ्चति संसारसम्बन्धं तच्छील इति, न उच्यते न कथ्यते इति गाथार्थः ॥ 2 ॥ कस्तर्हि त्यागी ? इति चेत्तत्राह - ' जे य कंते' इत्यादि । , 3 5 मूलम् - जे य ka~te पिए भोए, लद्धेवि पिटिकुन्वै । 19 11 12 13 साहीणे चयई भोए, से हु चाइत्ति दुच्चई ॥ 3 ॥ z छाया-यथ कान्तान् भियान् भोगान, लब्धानपि पृष्ठीकरोति । स्वाधीनस्त्यजति भोगान् स एव त्यागी इत्युच्यते ॥ 3 ॥ सान्वयार्यः-जे य=जो लद्धेवि = प्राप्त हुए भी कंते मनोहर पिए-अभीष्ट-मनगमते भोए=भोगोंको पिट्टिकुव्वत्याग देता है (और) साहीणे= स्वतन्त्र होते हुए मोह विषयोंको यई-त्यागता है से हनिय करके चाइति= " त्यागी" ऐसा बुचद्द= कहलाता है । अर्थात् भोगोंकी प्राप्ति होने पर भी और 1- अधिकरणे ल्युट् । 2 - प्रथमान्तमिदम् । 3- द्वितीयान्तमिदम् । 4-' भुजोऽनत्रने ' इत्यात्मनेपदं, सूत्रे तु प्राकृतत्वात्परस्मैपदम् । | आसन आदिका सेवन नहीं करते हैं वे त्यागी अर्थात् संसारके सम्बधोका त्याग करने वाले नहीं कहला सकते हैं, क्योंकि असार समझकर ममता छोर्3अना - रुचि न रखना-त्याग कहलाता है । रोग आदिसे ग्रसित ऊपर कहे हुए विषयोंकी ममता नहीं छोर्3अता (रुचि रखता ) है इसलिए वह त्यागी नहीं कहला सकता ॥2॥ त्यागी किसे कहते हैं ? इसपर सूत्रकार कहते हैं- 'जे ya0' इत्यादि । करता नथी ते त्यागी अर्थात् संसारना सांधाने त्याग करवावाळा नथी कहेवाई शकता कारण के असार समजीने ममता छेडवी रूचि न राखवी एज त्याग कहेवाय छे, रोगादिथी त्रसित मनुष्या उपर कहेला विषयानी ममता आता नथी, तेथी तेथे त्यागी उडेवाता नथी. (2) त्यागी ने अछे ? मे विधे सूत्रार आहे हे-जे ya0 धत्याहि Page #235 -------------------------------------------------------------------------- ________________ अध्ययन 2 गा. 3-4 त्यागिस्वरूपम् 115 भोगनेकी स्वतन्त्रता रहते हुए भी जो भोगोंको नहीं भोगता वह सच्चा त्यागी है । गाथामें "वि" शब्द आया है उससे यह प्रगट होता है कि यदि किसीको अगे समय मनोहर और मिय भोग न भी उपलब्ध हों तथापि उसकी इच्छा कदापि भोगनेकी न हो तो भी वह त्यागी ही है ॥ 3 ॥ 1 टीका- 'च' शब्द: पूर्वगाथोक्तार्थनिवारकत्वेन 'तु' - शब्दार्थेऽवधारणार्थे चा, 'खलु' शब्दोऽवधारणार्थे, तथा चायमर्थः- यस्तु धानमाप्तानपि कान्तान= कमनीयान ( मनोहरान ) मियान्=अभिलपितान् भोगान्-शब्दादीन पृष्ठीकरोति पृष्टशब्दस्य तत्स्ये लक्षणया अपृष्ठस्थान पृष्ठस्थान करोति दूरतः परिहरतीत्यर्थः, ततो विमुखीभवतीति यावत् । एवं तु रोगावस्थायामपि संभवतीत्यतः स्पष्टयति-स्वाधीनः = रोगाद्यनभिभूतचिनः सन् भोगान् पूर्वोक्तलक्षणान् शब्दादीन, पुनर्योगग्रहणं 'द्धिं सुबद्धं भवती'-ति न्यायात्साकल्येन भोगत्वावच्छिन्नपरिग्रहार्थम् त्यजतिमुञ्चति, स खलु स एव त्यागीति उच्यते कथ्यते, न तु पराधीन इति गाथार्थः ॥ 3 ॥ उक्तविधस्यापि साधोः संयममार्गे विहरतः कदाचिद् विपयस्मरणेन प्रस्खलितचित्तता मामसाक्षीदिति तदुपायं दर्शयति- " समाए0" इति । जो महापुरुष पूर्वपुण्यके उदयसे प्राप्त हुए मनोहर और इष्ट शब्दादि faraint विधि-वैराग्य - भावना भाकर त्याग देते हैं उनसे विमुख हो जाते हैं और रोग आदिसे पीडित न होनेके कारण स्वाधीन (समर्थ) होते हुए भी विविध वैराग्य - भावना भाकर समस्त भोगोंको त्याग देते है वेही त्यागी कहलाते हैं ॥ 3 ॥ संयम मार्ग में विहार करते हुए त्यागी मुनिका मन, स्त्री आदिको देखने से कदाचित् विचलित (डांवाडोल) हो जाय तो उसको रोकने के लिए उपाय बतलाते हैं- 'समाए0' इत्यादि । जे महापुरूषा पूर्व पुण्यना उंची प्राप्त थएला मनेआहर अने इष्ट शब्दाद विषयाने विविध वैराग्यभावना भावीने त्यजी दे छे-तेनाथी विमुख नी छे, अने रागादिथी पीडित न हेआवाने कारणे स्वाधीन ( सम) होवा छतां पण विविध वैराग्य-भावना भार्थीने धा भेगाने त्यजी दे छे, ते ज त्यागी उपाय छे. (3) सचम-मार्गमां विहार करता त्यागी मुनिनुं मन, श्री दिने जोवाथी जो वियसित (अभाडोज) थ भय तो तेने रोडवाने भाटे उपाय बताये छे-'समाए0 ' छत्याहि. Page #236 -------------------------------------------------------------------------- ________________ - - - 116 श्रीदवेकालिकम्त्रे मूलम्-समाए पेहाए परिव्वयंतो, सिया मणो निस्सरई वहिद्धा । 1. 8 13 14 15 17 न सा महं नोवि अहंवि तीसे, इच्चेव ताओ विणइज्ज रागं ॥ 4 ॥ छाया-समया पेक्षया परिवनतः, स्यान्मनो निःसरति बहिः । न सा मम नो अपि अहमपि तस्याः , इत्येवं तस्या विनयेत रागम् ॥ 4 ॥ सान्चयार्थः-समाए-सम पेदाप मावनासे परिव्ययंतो संयममार्गमें विच. रते हुए साधुका मणो मन सिया-कदाचित्-कभी यहिदा-संयमगृहसे बाहर निस्सरई-निकल जाय तो "साबह स्त्रीमई-मेरीन नहीं है अवि और अहंविमैं भी तीसे उस स्वीका नो-नहीं हू~" इचेव-इस प्रकार ताओ उस खोस राग-रागको विणइज्ज दूर करे ॥ 4 ॥ टीका-समया रागद्वेपपरिणतिरिक्तया स्वतुल्यया, प्रेक्षया प्रेक्षतेऽनयेति करणव्युत्पत्तिवलाद् दृपया, परिव्रजत विहरतः प्रोक्तरूपश्रामण्ये स्थितस्येत्यर्थः मना हृदयं, स्यात् कदाचित् मोहनीयकर्ममकृत्युदयवशाद् भुक्तभोगतया पूर्वकृतरत्यादिस्मरणेन तदन्यथात्वे विपयसेवनवान्छया वा, यहि संयमयोगाद्वाह्ये विपयादौ निःसरति-निर्गच्छति, अथ किं कर्तव्यं ? तदाह 'न सा' इति, साम परिचिन्त्यमाना स्त्री न मम, अपि-च अहमपि तस्यापरिचिन्त्यमानायाः रागदेपरहित-समतापूर्वक विचरते हुए श्रामण्यमें स्थित मुनिकामन स्त्री आदिको देखने पर मोहनीय कर्मके उदयसे कदाचित् पहले भोगे हुए भोगोंका स्मरण होजानेसे, अथवा विपयसेवनकी इच्छा होनेसे संयमरूपी घरसे बाहर निकल जाय तो उस समय साधुको विचारना चाहिए कि मैं जिसकी अभिलापा करता है, वह स्त्री न मेरी है और न - रागद्वेष रहित समतापूर्वक विचरतां ग्रामयमां स्थित मुनिनुं मन ए आदिने देखतां मोहनीय कर्मने उदयथी कदाचित पहेलां भगवेला भेगेनुं मरण थई जवाथी, अथवा विषय सेवननी ईच्छा थवाथी संयमरूपी घरनी बहार निकळी जाय ते ते समये साधुए विचारवुं जोईए के हुं जेनी अभिलाषा करुं छुं ते स्त्री नथी मारी के नथी हुं तेने. ए विचार करीने ए स्त्री प्रत्येना Page #237 -------------------------------------------------------------------------- ________________ अध्ययन 2 गा. 4 कामरागदोपानुचिन्तनम् 117 त्रियाः न, इत्येवम् =भनया रीत्या, तस्या: = अभिलप्यमाणायाः खियास्तत्सम्वन्धिनमित्यर्थः, रागम् = दुरभिलापं, विनयेत् दूरीकुर्यात् । वनिताविषये प्रसृतं मनस्तदीयरागसंबन्धिवहुतरदोपानुचिन्तनेन ततो निवर्तयन् मुनिः समां प्रेक्षामवलम्ब्य वनितादर्शनात् मागिव रागशून्यो भवेदिति भावः । दोषानुचिन्तनं यथा - "रे चित्त ! चारित्रस्य प्राणभृतं ब्रह्मचर्य यावज्जीवनमनुपालयितुं कृतमतिज्ञस्य तव स्वकृतप्रतिज्ञापरित्यागोद्यमे कुतो न लज्जासमुद्भवः ? | यदा संसारदावदहनपरितप्तस्य तत्र कोऽपि लोके शरणं नाभूत् तदा या विषयान् परित्यज्य जिनेन्द्रप्रतिपादितं चारित्रधर्मे शिरसाऽङ्गीकृत्य त्वया मैं उसका हूं। ऐसा विचार करके उस स्त्रीके विषयका राग-भाव दूर करना चाहिए । तात्पर्य यह है कि-स्त्रीके विषय में मनकी प्रवृत्ति होनेसे चारित्रकी मलिनता आदि बहुतेरे दोष उत्पन्न होते हैं । उन दोपोंका विचार करके मुनि अपने मनको उस तरफसे हटाता हुआ समप्रेक्षाका अवलम्बन करके उसीप्रकार रागरहित होजावे जिस प्रकार त्रीको देखनेके पहले था । दोपोंका विचार इसप्रकार करे - रे मन ! चारित्रके प्राणोंके समान ब्रह्मचर्यको यावत्जीवन पालन करनेकी तूने प्रतिज्ञा की है; पहले की हुई प्रतिज्ञाका अब परित्याग करते तुझे लज्जा नहीं आती? जिस समय तृ संसाररूपी तीव्र दावाग्निसे संतप्त हुआ और लोकमें कोई भी तुझे न बचा सका उस समय जिनेन्द्र भगवान द्वारा प्ररूपित चारित्र धर्मको तूने विषयना रागभाव दूर करवा जोइए. तात्पर्य ए छे के--स्रीना विषयमां मननी प्रवृत्ति थवाथी चारित्रनी मलिनता आदि अनेक दोष उत्पन्न थाय छे. ए द्वेषने विचार करीने मुनि पेआताना मनने ते तरफथी पाछुं हुठावतां समप्रेक्षानुं अवलंबन करीने एवे रागरहित थै जाय के जेवे! ते स्त्रीने देखतां पहेलां हतेआ. आषाने विचार आ प्रमाणे करे हे मन ! चारित्रना प्राण समान ब्राचर्चीने जीवनपर्यंत पाळवानी ते प्रतिज्ञा करी छे. पहेलां करेली प्रतिज्ञाना हुवे परित्याग करतां तने शरम नथी आवती? जे समये तुं संसाररूपी तीव्र दावानळथी संतम थया अने लेकमां कै पण तने खचावी न शकयुं, ते समये जीनेन्द्र भगवाने परूपेला चारित्र धर्मने ते स्वीकार कर्यां अने जे हेय विषयेआथी Page #238 -------------------------------------------------------------------------- ________________ 118 खामामि निरस्तः सफलः सन्तापः, फिमिदानी पुनर्यान्तायटेडी भव भवत्ताननुस्मरद विरभ. रस्यात्मानम् । अरे । विस्मृतः किं नामचर्यमहिमा ? यत्मभावेणाऽल्पीयसव कालेन लोकपूनिरपि सरासरमनुजेन्द्रः पूज्यमानमसि पुनः किं तदेव विस्मरसि ? / इदमप्यनुचिन्तय "चिरायुपः मुसंस्थाना, दृढसंहनना न्राः॥ तेजस्विनो महावीर्या, भवेयुर्ब्रह्मचर्यतः ॥ 1 ॥ " इति । अपिच अनवाप्तपरमार्थतत्चास्वादनमुखानां संसाराभिनन्दिनां विपयामिपोपभोगमुखकामुकानामविवेकिनामेव कामिनी कमनीया भवतु नाम, परन्तु एतस्वीकार किया और जिन हेय-विपयोंसे मुख mor3अकर सकल संजाल छोर्3a दिये उन्हीं विपयोंको चमनचाटनेवाले श्वानके समान फिर स्वीकार करना चाहता है ? ऐ अधम मन ! अपने स्वरूपका विचार कर । अरे मन ! देख ब्रह्मचर्यकी महिमासे ही लोकमें पूजे जानेवाले सुरेन्द्र असुरेन्द्र और नरेन्द्रोंके द्वारा तु पूज्य संमाननीय हुआ है, ऐसे अमितमहिमावाले ब्रह्मचर्यको भी तू क्यों भूल गया है ? कहा भी है "ब्रह्मचर्यसे दीर्घ आयु, सुन्दर आकार, और dRr3ह संहनन प्राप्त होते है, ब्रह्मचर्यसे ही मनुष्य, तेजस्वी और महाशक्तिशाली होते हैं" ॥ 1 ॥ हे जीच ! किंपाकफल सरीखे विषयभोग सुगन्ध, सुरूप, सुशब्द, और सुस्पर्श अविवेकी जीवोंको भलेही मनोहर लगें, पर तृता विमुख थईने बधी जंजाळने छोडी दीधी, तेज विषये वमनचाटनारा श्वाननी पेठे फरीथी ते स्वीकार करवा चाहे छे? हे अधम मन ! तारा पिताना स्वरूपने तु पियार 42. ' अरे मन ! जे ब्रह्मचर्यना महिमाथी ज, लेकमां पुजाता सुरेन्द्र असुरेन्द्र अने नरेन्द्रोनी द्वारा तुं पूज्य संमाननीय थये छे, एवा अपार महिमावाळा ब्रह्मचर्यने पण तुं केम भूली गया छे? कह्युं पण छे ब्रह्मचर्यथी दीर्घ आयुष्य, सुंदर आकार, अने दढ संहनन प्राप्त थाय छे. ब्रह्मचर्यथी ज मनुष्य तेजस्वी अने महाशक्तिशाली थाय छे." (1) हे जीव! पिआकफळ जेवा विषयभेग, सुंदर, सुरूप, सुशब्द अने सुस्पर्श अविवेकी ने भले मनहर लागे, परंतु तुं ते संयमीओमां श्रेष्ठ बनवा Page #239 -------------------------------------------------------------------------- ________________ अंध्ययन 2 गाः 4 कामरागदोपानुचिन्तनम् 119 दीयानुरागपरिणामदारुणतां विस्मरतस्तथापि कि संयताग्रगणनीयताऽभिलापो नोपडासाय जायेत ? / अरे mRr3ह ! अस्याः खलु विलासकलाकलापवैदुष्यं विलोक्य लुब्धकमसारितनाले कुरङ्ग इव, मार्गवर्तिनि गर्ने तुरङ्ग इव, ज्वलति प्रदीपे पतङ्ग इव किमात्मानं निरये निपातयसि ? / ____ अहो ! अयोमयशृङ्खलामप्यधरयति रागपाशः, यत् खलु मधुपः कठिनतरकाप्ठकृन्तनदक्षोऽपि न क्षमो भवति संकुचितकमलपुष्पानुरागनिवद्धमात्मानं परित्रातुम् । संयमियों में श्रेष्ठ बनना चाहता है फिर इनमें अनुराग करनेसे जो भयंकर फल उत्पन्न होते हैं उन्हें क्यों भूल जाता है ? इससे तेरी वह उच्च अभिलापा क्या हास्यास्पद नहीं होगी ? अवश्य होगी। _अरे mUr3ह ! जैसे व्याध (शिकारी) के फैलाए हुए जालमें कुरंग (हरिन) फंस जाता है; रास्तेके gar3एमें तुरंग गिर जाता है; जलते हुए दीपकको ज्वालामें पतंग गिर par3अता है वैसेही स्त्रीके हास विलास और हाव-भावकी चतुराई देखकर क्यों अपनी आत्माको नरकमें गिराता है ? - अहो ! इस रागके बन्धनके आगे लोहकी बेडीभी तुच्छ है, देखा; भीरा कठिनसे कठिन काष्ठको काट डालने में कुशल होता है परन्तु सूर्यके अस्त होजाने पर संकुचित कमल पुष्पके अनुरागके बन्धनमें बंधी ईच्छे छे, ते पछी एमां अनुराग करवाथी जे भयंकर फळ उत्पन्न थाय छे तेने केम भूली जाय छे ? तेथी तारी ए उच्च अभिलाषा शुं हास्यास्पद नहि थाय ? अवश्य थशे. __मरे भू ! रेभ व्याधे (शारी) सावली भै 2 (29) फसाई जाय छे. रस्तामांना खाडामां तुरंग (घेड) पडी जाय छे, बळता दीवानी जवाळामां पतंग होमाई जाय छे, तेम स्त्रीना हास्यविलास अने हावभावनी चतुराई जईने केम तारा आत्माने नरकमां पाडे छे? अहो! आ रागना बंधननी आगळ लेवानी बेडी पण तुच्छ छे. जुओ ! भमरे कठिनमां कठिन काष्ठने कापी नांखवामां कुशळ होय छे. परंतु सूर्यने . अस्त थतांनी साथे ज बीडायेला कमळपुष्पना अनुरागना बंधनमां बंधायेले Page #240 -------------------------------------------------------------------------- ________________ - - - - - - - 120 श्रीदशवकालिकसूत्रे ___ इह यादरमणीयतास्पदे, नितान्ताशुचिपदे, चपलावरमतिपलचपलरूपलावण्ये, योपिदपपने किमिव नाम शोमनं विधते, यद् बालविघुलेखेर, अमृतावयनिर्मितेव, चन्द्रमण्डलादुद्भूतेव, इयं नीलकमलदलायताक्षी सहायनयनाभ्यां जीवलोकमाधासयन्तीय कमनीया निरीक्ष्यते । 1 खीचेष्टाविशेपो हायस्तेन सहित सहावे ते च ते नयने च-सहावनयने ताभ्यामित्यर्थः । / हुई अपनी आत्माकी रक्षा करने में समर्ध नहीं होता। इसलिए हे मन ! ऐसे रागमें फंसनेकी इच्छा क्यों कर रहा है ? ऐजीव ऊपर-ऊपरसे मनोहर मालूम होनेवाले, अत्यन्त अपवित्रताके स्थान, चपला (विजली) की नाई पल-पलमें चपलरूप-लावण्यवाल, स्त्रीके शरीरमें तुझे क्या अच्छापन दिखाई देता है ? जिससे तू उसे यह समझ रहा है कि-मानो वह दितीयाके चंद्रमाकी कला है, अमृतक अवयवोंसे बनी हुई है, चन्द्रमाको फार्3अकर निकल par3I है, नीलकमलके दल (पत्ता) के समान विशाल नेत्रवाली, तथा लीलायुक्त लोचनास लोकको अवलम्बन देनेवाली मनोहर दीख पडती है। 1 मूर्य डूबने वाद, कमलके भीतर par3A हुआ भौरा, तकलीफ सहकर सारी रात विताता है किन्तु अनुराग (मीति) के कारण, कमलके कोमल (मोलायम) पत्तोंको भी काटकर उस तकलीफको रफा करनेका साहस नहीं कर सकता ॥ पिताना आत्मानी रक्षा करवामां समर्थ नथी बनते? ते हे मन ! एवा रागमां फसावानी ईच्छा केम करी रह्या छे ? हे जीव! उपर-उपरथी मनहर मालुम पडता, अत्यंत अपवित्रतानुं स्थान विजळीनी पेठे पल-पलमां चपळ रूपलावश्यवाळा स्त्रीना शरीरमां तने कई सुंदरता देखाय छे? के जेथी हुं तेने मानी रह्यो छे के- आ बीजना चंद्रमानी कला छे. अमृतना अवयथी बनेली छे, चंद्रमाने फाडीने नीकळी पडी छे, नील कमळनां दळ (पांदडीओ)नी समान विशाळ नेत्रवाळी तथा लीलायुक्त लाचनथी लेकने अवलंबन आपनारी मने हर देखाय छे. 1 सूर्य अस्त पाम्या पछी कमळनी अंदर गोंधाई गएला भमरे तकलीफ सहन करीने आखी रात उतावे छे, परन्तु अनुराग (प्रीति) ने कारणे कमलनी कमळ (मुलायम) पांदडाओने कापी नाखीने ए तक्लीफ दुर करवानुं साहस नथी करी शकते. Page #241 -------------------------------------------------------------------------- ________________ 121 अध्ययन 2 गा. 4 कामरागदोपानुचिन्तनम् अनालोच्य प्रवर्तमानः खलु पराभूयते, तस्मादियदपि तावद् विभावय विलासिनीविलसनं कुतः स्थानादिदमुद्भवति ? किं चास्य कारणम् ? * कयमिदं विष्ठति ? क्रिमेतस्मानिःसरत् सततं दरीदृश्यते ? इति, विरम विरमात्रानुरागकरणात् , अस्य हि शरीरस्य मूत्राशुपहतमुद्भवस्थानम् , शुक्रशोणिते एव कारणम् , अशितपीतादिना च स्थितिः, एतस्मानिःसरीसति च मलमूत्रकफादिकमेव, किंबहुना मृदुतममनोरमवसनविनिर्मितया मलमूत्रास्थि हेआत्मन् ! स्मरण रख, जो विना विचारे किसी विपयमें प्रवृत्ति करता है उसकी bar3I दुर्गति होती है । तू अपना कल्याण चाहता है तो विलासिनियोंके विलासका अच्छीतरह विचार क्र्ले। यह सोच देख कि यह शरीर कहांसे उत्पन्न होता है ? इसका क्या कारण है ? केसे ठहरता है ? और इससे kyA2 घिनौने (घृणाजनक) पदार्थ निकलते हुए दिखाई देते हैं ? __ यस कर, रहेनेदे; इस शरीरमें अनुराग मत कर, मलमूत्रसे भरे हुए स्थानसे यह शरीर उत्पन्न हुआ है, रज-वीर्य इसके कारण हैं, खाया पीया भोजन इसकी स्थितिका निमित्त है, और इसके नौ द्वारोंसे मल-मूत्र आदि घृणित पदार्थ निकला करते हैं, अधिक क्या कहें? कोमल और मनोहर कपडेसे बंधी हुई मल-मूत्रकी गठरीमें पामर प्राणीभी अनुराग नहीं करता; फिर अशुचि आदि भावनाओंका समीचीन हे आत्मन ! याद कर के, जे विना विचारे के विषयमां प्रवृत्ति करे छे तेनी भारे दुर्गति थाय छे. तुं पिताना कल्याणने चाहे छे ते विलासिनीओना विलासने सारी पेठे विचार करी ले. एटलुं विचारी जे के आ शरीर कयांथी उत्पन्न थयुं छे? एनुं शुं कारण छे ? ते केवी रीते टके छे? अने एमांथी केवा केवा गंधाता (धृणाजनक) पदार्थो नीकळता जोवामां आवे छे? बस कर, रहेवा दे; आ शरीरमां अनुराग न कर, मळमूत्रथी भरेला स्थानभांथी मा UN2 पन्न थयु छ, 204-पीय मेनु 1295 छ, माय-बाप भेजन, एनी स्थितिनुं निमित्त छे, अने तेनां नव द्वारे वाटे मळ-मूत्र आदि धृणित पदार्थो नीकळ्या करे छे. वधारे शुं कहीए? केमळ अने मने हर कपडांथी बांधेली मळमूत्रनी गांसडीमां पामर प्राणुं पण अनुराग नथी करते, ते पछी अशुचि आदि भावनाओनुं समीचीन चिंतन करवामां catura munienI te Page #242 -------------------------------------------------------------------------- ________________ - - 1.22 श्रीदशकालिकमरे कफादिपोलिफया न पामरोऽपि रज्यते, का कथा पुनर्भावनाकुशलानां मुनीनाम् । उक्तञ्च~-"अम्माकुम्भशतैर्वपुर्ननु बहिर्मुग्धाः ! शुचिस्वं कियन , ___कालं लम्भयथोचमं परिमलं कस्तूरिकायेस्तथा । विष्ठाकोठकमेतदद्कमहो! मध्ये तु शौचं कय, कार नेप्यय सुचयिष्यथ कथकारं च तत्सौरभम् " ॥ 1 ॥ अन्यच-"विरम चिरम संगान्मुन्न मन प्रपत्रं, विएन विधज मोदं विद्धि विदि स्वतत्वम् । फलप कलय हत्तं पश्य पश्य स्वरूप, कुरु कुरु पुरुषार्थ निर्वृतानन्दहेतोः ॥ 2 ॥ इति," चिन्तन करनेमें चतुर मुनियोंका कहना ही क्या hai ? ve to usa ora आंखभी नहीं उत्थाते। कहा भी है "शरीरको सैकर्3ओं घर्3ओंसे चाहे जितना नहलाओ धुलाओ, और केशर कस्तूरी गुलाय आदिकी सुगन्धसे सुगन्धित करो, परन्तु यह शरीर तो मल-मूत्रका भाजन है। हे भ्व्यो। इसे कैसे पवित्र बनाओगे? और कैसे इसकी सुगन्धि फैलाओगे" ॥ 1 ॥ . "हे आत्मन् ! तू स्त्री आदिकी ममतासे विरक्त हो विरक्त हो, मोहका त्यागकर त्यागकर, आत्माके स्वरूपको पहचान पहचान, और मोक्षसुखके लिए पुरुपार्थ कर पुरुपार्थ कर ॥2॥ 1 यहां प्रत्येक कर्तव्यको दुहरानेसे अत्यन्त तीन प्रेरणा प्रगट होती है । शी वात? तेओ ते तेनी तरफ उंची आंखे जोता पण नथी. कह्युं छे के "शरीरने सेंकडे घडा पाणीथी चाहे तेटलुं नहवरा, धुओ, अने केशर कस्तूरी गुलाब आदिनी सुगंधथी सुगंधित करे, परंतु आ शरीर ते मळ-मूत्रने भाजन छे. हे ! तेने केवी रीते पवित्र बनावशे ! अने केवी रीते तेना 5215 (32)2 सावा ?" (2) "मात्मन! तु सामाहिनी ममताथी व था. vi2त था, माना । त्याग कर त्याग कर, आत्माना स्वरूपने जाण जाण, चारित्रने अभ्यास करी अभ्यास कर, पिताने पिछाण पिछाणु, अने मोक्ष सुखने माटे पुरूषार्थ करे पुषा 42" (2) 1 अहीं प्रत्येक कर्तध्यने बेवडाववाथी अत्यंत तीत प्रेरण प्रकट थाय che. - - - - - - - - - ----- - -- Page #243 -------------------------------------------------------------------------- ________________ M - - - - adhyayana 2 gA. 4 कामरागदोपानुचिन्तनम् 123 अपरश्च-" अमेध्यपूर्णे कृमिनालसङ्कले, स्व्भाव्दुर्ग्न्ध्विनिन्दितान्त्रे। ___ कलेवरे मूत्रपुरीपभाविते, रमन्ति मृदा विरमन्ति धीराः ॥ 3 ॥ " इति । यद्यपि संसारभीरुभिः परिहेयोऽन्यसको दुस्त्यजा, तथापि ब्रह्मचर्यमहिमानमनुस्मरतां मुनीनां केवलं स्त्रीसङ्गापरिहारेण द्रव्यादिसङ्गः स्वयमेव निवर्तते । यथा स्वयम्भूरमणमहासागरमुत्तीर्णस्य पुरतः क्षुद्राकृतिगङ्गासमानाऽपि नदी मुखसमुतरणीया भवति । उक्तञ्च भगवता उत्तराध्ययनमूत्रस्य dvAviMze'dhyayane"ee य संगे समैक्कमित्ता, मुहुत्तरा चेव वंति सेसा। जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ 1 ॥ " इति , "अशुचि पदार्थोंसे भरा हुआ, जूं आदि कीडोंसे व्याप्त, स्वाभाविक दुर्गन्धके कारण भीतर भी घृणित और मल-मूत्रसे वेष्टित (स्त्रियोंके) शरीरमें रमण वे करते हैं जो मृढ हैं, और बुद्धिमान पुरुप महान निकृष्ट समझ कर उससे अलग रहते है ॥ 3 ॥ " यद्यपि विपयोंके संग संसारभीरु पुरुपोंके लिए त्याज्य हैं और उनका त्याग होना कठिन है, तथापि ब्रह्मचर्यकी महिमाका स्मरण करने वाले मुनियोंको एक मात्र स्त्रीसंगके त्याग देनेसे अन्य विषयोंके संग दुस्त्यज होनेपर भी स्वयमेव निवृत्त हो जाते हैं । अर्थात् ब्रह्मचर्यमें dRr3ह रहनेवालों पर कोई भी विषय, अपना प्रभाव नहीं डाल स्क्ता। जो पुरुप स्वयम्भूरमण महासमुद्रको पार कर चुका है उसके लिए गंगा जैसी छोटी2 नदियां पार करना क्या bar3I बात है। भगवान्ने उत्तराव्ययन "अशद्ध पदार्थोथी भरेलां, जु-आदि कीडाओथी व्याप्त, स्वाभाविक दुगधिने कारणे अंदर पण धृणित अने मळ-मूत्रथी वेष्टित (स्त्रीओना) शरी2मां तेओ रमण करे छे के जेओ मूढ छे, अने बुद्धिमान पुरूष ते तेने अत्यंत निष्ट सम02 तनाथी 27 ." (3) - जे के विनो संग संसारीरू पुरूने माटे त्याज्य छे अने तेने त्याग थवे कठिन छे, ते पण ब्रह्मचर्यना महिमानुं स्मरण करनारा मुनिओने एक मात्र स्त्रीसंगने त्याग करवाथी, अन्य विषयनो संग दुर्यज हेवा छतां पण आपोआप निवृत्त थई जाय छे. अर्थात् ब्रह्माचर्यमां दढ रहेनाराओ पर कई पण विषय पिताने प्रभाव पाडी शक नथी. जे पुरूष स्वयभूमणु महासमुद्रने पार करी चूकये छे तेने माटे गंगा जेवी नानी नानी नदी पार करवामां शी मटी वात छे ? भगवाने पण उत्तराध्ययन-सूत्रना 32 मा अध्ययनमां Page #244 -------------------------------------------------------------------------- ________________ 122 श्रीदशकालिकसूत्रे फफादिपोहलिकया न पामरोऽपि रज्यते, का कया पुनर्भावनाकुमलानां मुनीनाम् । उक्तश्च-" अम्भःकुम्भशतैर्वपुर्ननु यहिर्मुग्धाः ! शुचिस्त्रं कियत् , ___ कालं लम्मययोतम परिमलं कस्तूरिकायेस्तथा । विष्ठाकोडकमेतदद्कमहो ! मध्ये तु शौचं कय, कारं नेप्यय सूचयिष्यथ ययकारं च तत्सौरमम् " ॥ 1 ॥ अन्यत्र-"विरम विस्म संगामुन मुन्न प्रपत्रं, विराज विसृज मोहं विद्धि विदि स्वतत्वम् । फलय कलय वृत्तं पश्य पश्य स्वरूपं, कुरु कुरु पुरुषार्थ निवृतानन्दहेतोः ॥ 2 ॥ इति," चिन्तन करनेमें चतुर मुनियोंका कहना ही क्या hai ? ve to usa ora आंखभी नहीं उठाते । कहा भी hai___ "शरीरको सैकर्3ओं घर्3ओंसे चाहे जितना नहलाओ धुलाओ, और केशर कस्तूरी गुलाय आदिकी सुगन्धसे सुगन्धित करा, परन्तु यह शरीर तो मल-मृत्रका भाजन है। हे भव्यो! इसे कैसे पवित्र बनाओगे? और कैसे इसकी सुगन्धि फैलाओगे" ॥1. "हे आत्मन् ! तू स्त्री आदिकी ममतासे विरक्त हो विरक्त हो, मोहका त्यागकर त्यागकर, आत्माके स्वरूपको पहचान पहचान, आर मोक्षसुखके लिए पुरुपार्थ कर पुरुषार्थ कर" ॥2॥ 1 यहां मत्येक कर्त्तव्यको दुहरानेसे अत्यन्त तीव्र मेरणा प्रगट होती है । शी वात? तेओ ते तेनी तरफ उंची आंखे जोता पण नथी. कह्युं छे के शरीरने सेंकडे घडा पाणीथी चाहे तेटलुं हवा, धुए, अने केशर कस्तूरी गुलाब आदिनी सुगंधथी सुगंधित करे, परंतु आ शरीर ते मळ-मूत्रने भाजन छे. हे भळे तेने केवी रीते पवित्र बनावशे ! अने केवी रीते तेना 52 (32)नसावा ?" (1) "हे आत्मन ! तुं स्त्री आदिनी ममताथी विरक्त था विरक्त था, मोहना त्याग कर त्याग कर, आत्माना स्वरूपने जाण जाण, चारित्रने अभ्यास कर अभ्यास कर, पिताने पिछाणु पिछाण, अने मोक्ष सुखने माटे पुरूषार्थ कर 13आथ 421" (2) 1 अहीं प्रत्येक कर्तव्यने बेवडाववाथी अत्यंत तीव्र प्रेरणा प्रकट थाय che. Page #245 -------------------------------------------------------------------------- ________________ - = adhyayana 2 gA. 4 कामरागदोपानुचिन्तनम् 125 दोपा विविधशस्त्रास्त्रधारिणः प्रवलशत्रय इय समुत्तिष्ठन्ति । तत्रादावारौद्रध्यानं हृदये पदमारोपयति, तस्मिश्च विद्यमाने प्रमादः साहस-मज्ञान-मधर्मो-सिद्धिस्तथान्यपि दोपाः समायान्ति । अब्रह्मचर्यस्य सकलप्रमादस्थानत्वेन प्रमादः, भाषचारितकार्यकरणबुद्धिसमुत्पादकत्वेन साहसं, पोधिवीजविनाशकत्वेन अज्ञानम् , अधोगतिकारकत्वेन अधर्मः, अष्टविधकर्मजनकत्वेन असिद्धिश्च, एते दोपावेतोरहे संयमरत्नापहाराय यथेच्छमाशु प्रविशन्ति । __ किंव-विपयरागः, सकलपापानां निदानम् ; कुठार इव चारित्रतरुं छिनत्ति, प इस प्रकार आ खर्3e होते हैं मानों अनेक अस्त्र-शस्त्र लेकर प्रपल शनु आ डटे हों। पहले पहल तो आध्यान और रौद्रध्यान हृदयमें स्थान pA lete haiN। inake स्थान पाते ही प्रमाद, साहस, अज्ञान, अधर्म, असिद्धि आदि अनेक दोप उपस्थित होते हैं । / अब्रह्मचारीको प्रमादके सय कारण मौजूद रहते हैं इसलिए प्रमाद, विना विचारे कार्य करनेसे साहस, बोधि-रूपी बीजका विनाशक होनेसे अज्ञान, अधोगतिमें लेजानेके कारण अधर्म, और आठों कर्मोंका जनक हानसे असिद्धि, और इस प्रकारके अनेक दोप शत्रुकी तरह चित्तरूपी परम संयमरूपी रत्नको लूटनेके लिए इच्छानुसार प्रवेश कर जाते हैं। विपयराग सकल पापोंका मूल कारण है; चारित्र-वृक्षको, काटनेके लिए कुठार है; जिस प्रकार कजल, सफेद वस्त्रको मलिन कर देता खडा थाय छे, जाणे के अनेक अस्त्र-शस्त्र लईने प्रबळ शत्रुओ आवी पहोंच्या हाय. पहेलां ते आनं-थान अने रौद्रध्यान हृदयमां स्थान जमावी ले छे. तेने स्थान मळतां ज प्रमाद, साहस, अज्ञान, अधर्म, असिद्धि आदि अने दे आवी अभा 2 छे. अब्रट्टाचारीनी समीपे प्रमादनां बधां कारणे हाजर रहे छे. एथी प्रमाद, वगर विचारे कार्य करवाथी साहस, बधिरूपी बीजनुं विनाशक होवाथी अज्ञान, अधोगतिमां लई जवाने कारणे अधर्म, अने आठे कर्मोनुं जनक हवाथी असिद्धि अने एवा ज बीजा अनेक दे शत्रुनी पेठे चित्तरूपी घरमां संयमरूपी रत्नने लूंटी लेवाने ईरछानुसार प्रवेश करे छे. विषयराग बधां पापनुं मूळ कारण छे, चारित्र वृक्षने कापनारे कहाडे che. Page #246 -------------------------------------------------------------------------- ________________ 124 vihe cita-सत्याराहाय्य क्रियताम् नीनां - श्रीदशवेकालेकसूत्रे इयं दृष्टिविपा नागीय सन्दर्शनादेव संयमिनां शमलक्षणं जीवनं विनिहन्ति । अथवा किमियं प्रगार्3हान्यकारा रजनी ? यदनोल्फा इत्र चत्वारः कपाया विचरन्ति, अज्ञानपिशाचथात्र चारित्रलक्षणगुणशरीरग्रसनाय जागरूको लक्ष्यते । हे चित्त-सहचर ! ज्ञानप्रकाशेन रागान्धकारमपनीय रात्रिकृतोपसगइ निवारयता भवता मदीयसाहाय्यं क्रियताम् । अपि चेदं भावनीयम्-मुनीनां कृते नामचर्यपरित्यागी महाऽनर्थकरः, तया हि ब्रह्मचर्यपरित्यागेच्छायामपि सत्यां वहको सूत्रके 32 चे अध्ययनमें 'एए य संगे' इस गाथासे यही प्रतिपादन किया है। जैसे जिस नागिनकी दृष्टिमें विपहोता है उसके देखनेसे ही जीवनका अन्त होजाता है, इसी प्रकार स्त्रीके भी सानुराग देखनेसे चारित्र: रूपी जीवन नष्ट हो जाता है। ___ अथवा यह कैसी प्रगार्3ह अन्धकारमय रजनी है, जिसमें चारों कषायरूपी उल्लुओंका राज्य है, और चारित्र-रूपी शरीरको निगलनेके लिए अज्ञानरूपी पिशाच सदा ताकता रहता है । हे मित्र मन ! ज्ञानके प्रकार शसे रागरूपी अन्धकारको निवारण कर, स्त्रीरूपी रात्रि द्वारा किये गए उपसर्गको हटाने में मेरी सहायता कर । ब्रह्मचर्यका परित्याग करनामुनियोंके लिए महान् अनर्थ करनेवाला है। यहा~ तक कि ब्रह्मचर्य परित्याग करनेकी इच्छा होते ही बहुतस एए य संगे आयाथी me0 प्रतिपादन यु छ । जेवी रीते जे नागणीनी द्रष्टिमां विष होय छे तेने जेवाथी ज जीवनने अंत आवी जाय छे, तेवी रीते स्त्रीने अनुरागपूर्वक जेवाथी चारित्ररूप जीवन नष्ट थ य छे. अथवा ए केवी गाढ अंधकारमय रात्रि छे के जेमां चारे कषारूपी घुवडानुं राज्य छे, अने चारित्ररूपी शरीरने गळी जवाने माटे अज्ञानरूपी पिशाच सदा ताकी रहे छे. हे मित्र मन ! ज्ञानना प्रकाशथी रागरूपी अंधकारनुं निवारण कर, अने स्त्रीरूपी रात्रिथी उत्पन्न थता उपसर्गोने हठाववामां मने सहाय कर. ब्रहाचर्यने त्याग kare e munione mATe महानुं अनर्थकारक छे; एटले सुधी के ब्रह्मचर्य त्यजवानी ईच्छा थतां ज अनेक दे एवी रीते आवीने Page #247 -------------------------------------------------------------------------- ________________ - -- - अध्ययन 2 गा. 4 कामरागदोपानुचिन्तनम् 125 दोपा विविधशस्त्रास्त्रधारिणः प्रबलशत्रव इव समुत्तिष्ठन्ति । तत्रादावार्तरौद्रध्यानं हृदये पदमारोपयति, तस्मिश्च विद्यमाने प्रमादः साहस-मज्ञान-मधर्मो-सिद्धिस्तथाऽन्येऽपि दोषाः समायान्ति । अब्रह्मचर्यस्य सकलपमादस्थानत्वेन प्रमादः, यविचारितकार्यकरणबुद्धिसमुत्पादकत्वेन साहसं, बोधिवीजविनाशकत्वेन अज्ञानम् , अधोगतिकारकत्वेन अधर्मः, अष्टविधकर्मजनकत्वेन असिद्धिश्च, एते दोपावेतोगृहे संयमरत्नापहाराय यथेच्छमाशु प्रविशन्ति । किञ्च-विपयरागः, सकलपापानां निदानम् ; कुठार इव चारित्रतरुं छिनत्ति, दोप इस प्रकार आ खर्3e होते हैं मानों अनेक अस्त्र-शस्त्र लेकर प्रवल शत्रु आ डटे हों। पहले पहल तो आर्त्तध्यान और रौद्रध्यान हृदयमें स्थान पा लेते हैं । इनके स्थान पाते ही प्रमाद, साहस, अज्ञान, अधर्म, असिद्धि आदि अनेक दोप उपस्थित होते हैं। __ अब्रह्मचारीको प्रमादके सव कारण मौजूद रहते हैं इसलिए प्रमाद, विना विचारे कार्य करनेसे साहस, पोधि-रूपी बीजका विनाशक होनेसे अज्ञान, अधोगतिमें लेजानेके कारण अधर्म, और आठों कर्मोंका जनक होनेसे असिद्धि, और इस प्रकारके अनेक दोप शत्रुकी तरह चित्तरूपी घरमें संयमरूपी रत्नको लूटनेके लिए इच्छानुसार प्रवेश कर जाते हैं। विषयराग सकल पापोंका मूल कारण है, चारित्र-वृक्षको, काटनेके लिए कुठार है। जिस प्रकार कज्जल, सफेद वस्त्रको मलिन कर देता खडा थाय छे, जाणे के अनेक अस्त्र-शस्त्र लईने प्रबळ शत्रुओ आवी पहोंच्या हेय. पहेलां ते आत्त-स्थान अने रोद्र-ध्यान हृदयमां स्थान जमावी ले छे. तेने स्थान मळतां ज प्रमाद, साहस, अज्ञान, अधम, असिद्धि आदि अने दशे आवी ऊभा रहे छे. अब्राचारीनी समीपे प्रमादनां बधां कारणे हाजर रहे छे. एथी प्रमाद, वगर विचारे कार्य करवाथी साहस, बधिरूपी बीजनुं विनाशक होवाथी अज्ञान, अधोगतिमां लई जवाने कारणे अधर्म, अने आठे कर्मोनुं जनक होवाथी असिद्धि अने एवा ज बीजा अनेक दे शत्रुनी पेठे चित्तरूपी घरमां संयमरूपी रत्नने लूंटी लेवाने ईच्छानुसार प्रवेश करे छे. विषयराग बधां पापनुं मूळ कारण छे चारित्र वृक्षने कापनारे केहडे che. Page #248 -------------------------------------------------------------------------- ________________ 126 श्रीदशवकालिकमरे फजल इव मलिनयति स्वच्छमम्बरमियात्मानम् , भवति चार्गला मोक्षमार्गद्वारस्य नरकनिगोदाधनन्तदुःखानाच निधानमिति सर्वथा तमपहाय परात्रन्ति चञ्चत्तपासंयमाचरणचतुरास्तपस्विनः । ननु यहवो मन्त्रास्तथाविधाः सन्ति ये देवानां दानवानामुपरि प्रभावमाविर्भावयन्ति, परन्तु किमेतदाथर्यम् ? यत् स्त्रीणां चरित्रे तेऽपि मन्त्रा इतप्रायाः किमपि कर्तुं न प्रभवन्ति । अयासां चरित्रस्यैतादृशप्रभावशालिता, यत्पुरतो मन्ना अपि पराभूय निवर्तन्ते, वहि क उपायस्तदुद्भावितरागरज्जुकतनाय संयताना-2-मिति चेत्, हन्त ! हृदय-सहचर ! योपित्सविधसंस्थितिपरित्याग एवं तदीय-चरित्राऽऽहइ उसी प्रकार आत्माको मलिन करने वाला है: मुक्तिके मार्गकी अर्गला है, नरक निगोदके दुःखोंका निधान है और विविध व्याधियाका उत्पत्तिस्थान है, अत एव तप और संयमके पालने में चतुर तपस्वी लोग इस (विषय-राग) को बिलकुल छोर्3अकर अलग होते हैं । ___ जो मन्त्र, देवों और दानवों पर भीअपनाप्रभावशीघ्रही दिखलाते हैं वे भी स्त्रीजनित राग पर प्रभाव नहीं डाल सकते । यह bar3e आश्च: यकी पात है। स्त्रियोंका चरित्र इतना प्रभावशाली होता है कि उसक सामने मन्त्र भी प्रभावहीन हो जाते हैं तब उनके विपयमें उत्पन्न हानवाले राग-रज्जूको काटने के लिए मुनियोंको क्या उपाय करना चाहिय : हे हृदय-सुहृद् ! स्त्रियोंके समीप रहनेका त्याग करदेना ही उनके जेम काजळ सफेद वस्त्रने मलिन करी नांखे छे तेम आत्माने मलिन करनार छे मुक्तिना मार्गनी अला छे, नरक निगदनां दुखनुं निधान छे; अने विविध व्याधिओनुं उत्पत्तिस्थान छे. तेथी करीने तप अने संयमने पाळवामां चतुर एवा तपस्वी लेके आ (विषयराग)ने बिलकुल छोडीने तेथी दूर जता रहे छे. जे मंत्र, देव अने दानवे पर पण पितानो प्रभाव तुरत बतावी आपे छे, ते मंत्र पण रजनित राग पर प्रभाव पाडी शकता नथी, ए मेटा आश्चर्यनी वात che. strIonuM चारित्र एटलुं प्रभावशाळी होय छे के तेनी सामे मंत्र पण प्रभावहीन बनी जाय छे. ते तेना विषयमां उत्पन्न थनारा रागरजजुने कापवा माटे मुनिओए क उपाय करवुं जोईए ? य-सुहह ! श्रीमानी सभीचे रहेपार्नु छोडी हे मेरी Page #249 -------------------------------------------------------------------------- ________________ 127 'अध्ययन 2 गा. 4 कामरागदोपानुचिन्तनम् पादितरागभङ्गोपाय इति धारणामुपैहि । उक्तञ्च "शृणु हृदय ! रहस्यं यत्पशस्तं मुनीनां, न खलु न खलु योपित्संनिधिः संविधेयः । हरति हि हरिणाक्षी क्षिप्रमक्षिक्षुरप्रैः, पिहितशमतनुत्रं चित्तमप्युत्तमानाम् ॥ 1 ॥ शास्त्रज्ञोऽपि प्रकटविनयोऽप्यात्मवोधेऽपि गाहः, संसारेऽस्मिन् भवति विरलो भाजनं सद्गतीनाम् । येनैतस्मिन् निरयनगरद्वारमुद्घाटयन्ती, वामाक्षीणां भवति कुटिला भूलता कुश्चिकेच" ॥ 2 ॥ . वस्तुतस्तु उहाऽनादिसंसारे स्वस्मिन्नपि शरीरे जीवस्य किं नाम स्वातन्त्र्यम् ? विषयमें होनेवाले प्रेम-पाशके काटनेका उपाय है। कहा भी है "ऐ मन ! मुनियोंकी आत्माका कल्याण करनेवाले रहस्यको सुन, वह यह है कि-स्त्रियोंका सम्पर्क (संसर्ग) सर्वथा नहीं करना चाहिये, क्योंकि शम-रूप कवच पहने हुए उत्तम पुरुपोंके अन्तःकरणको भी स्त्रियां अपनी आंखेंरूपी छुरीकी धारसे छिन्न-भिन्न कर डालती हैं ॥ 1 ॥ "प्रवचनमें प्रवीण, विनयवान और गंभीर आत्मज्ञानवान होते हुए भी कोई विरला ही व्यक्ति सद्गतिकी प्राप्ति कर पाता है। क्योंकि संसारमें एक ऐसी कुंजी मौजूद है जो जल्दी नरकका द्वार खोल देती है, वह कुंजी क्या है ? स्त्रियोंकी Ter3ही भौंह " ऋ ॥ सच है-अनादि-कालीन संसारमें, जीवोंको अपने शरीरमें भी उत्पन्न थता प्रेमपाशने कापवाने उपाय छे. कह्युं che ke-he mana ! munionA आत्मानुं कल्याण करनारा रहस्यने श्रवण कर. ते आ प्रमाणे che. - strIone संपर्क (संसर्ग) सर्वथा न करवुं जोईए, कारण के शमरूप कवच पहेरेला उत्तम पुरूना अंतःकरणने पण ए पितानी आंखेरूपी जुरीनी धारथी छिन्न-भिन्न करी नाखे छे." प्रवचनमां प्रवीण, विनयवान अने गंभीर आत्मज्ञानवान होवा छतां पण विरल व्यक्ति ज सद्दगतिने प्राप्त करी शके छे. कारण के संसारमां एक एवी कुंची मेजुद छे के जे जल्दी नरकनुं द्वार खोली नांखे छे. ए कुंची छ ? श्रीनी RisIlama2. खरुं छे. अनादिकालीन संसारमां, छ पासे पोताना शरीरनी पण Page #250 -------------------------------------------------------------------------- ________________ 128 श्रीदकालिकम्ने श्यते हि लोकेऽपकृषेमनुजपशुपतिसरीष्टपादिशरीरोपभोगमवाग्छतोऽपि पाणिनस्तनदहयोगेन अनारतदेशावस्थानामिमताऽनपानाऽनवातिशीववावासपोपलटष्टिदंशमशकादिननिताऽनेकविधदुनिवारदुःखोपभोगः सोढन्यो भवतीति, स्वावन्ये तु न कोऽपि तत्तदद्गमीकुर्यात् । मासंयोग इवाङ्गवियोगेऽपि नास्ति जीवस्य स्वातन्त्र्यम् , तनुवियोगमनिन्छतामपि मुखसमन्विताना मरणदर्शनात् , वमिच्छतां दुःखदग्धानां विषादिभक्षणेऽप्येकान्तिकमरणादर्शनान । स्वाधीनता नहीं है। अपकृष्ट-मनुष्य पशु पक्षी सओण्प आदिके हीन शरीरको जो प्राणी चाहते ही नहीं, उन्हें भी वह शरीर धारण करना par3अता है, और उसके संयोगसे अनिष्ट स्थानका निवास, अन्न-पानकी अप्रासि, गर्मी, सर्दी, ओलोंकी वर्षा, हवा, डांस-मच्छर आदिसे होनेवाले अनेक प्रकारके दुःख भोगने par3अते हैं। यदि एस शरीरको धारण करना अपनी इच्छा पर निर्भर होता तो कोई भी प्राणी ऐसा दुखदायी शरीरको धारण न क्र्ता। . . जिस प्रकार शरीर धारणमें जीव स्वाधीन नहीं है उसी प्रकार उसके त्यागने में भी स्वाधीन नहीं है। संसारमें जो प्राणी सुखसम्पन्न ह वर्तमान शरीरका त्याग नहीं करना चाहते, फिरभी उनकी मृत्यु हा जाती है। और मृत्युकी कामना करनेवाले दुःखी जीव विष आद भक्षण कर लेते हैं तो भी कभी-कभी बच जाते हैं, अतः सिद्ध हुआ कि अपना शरीरभी अपने अधीन नहीं है। स्वाधीनता नथी. अपकृष्ट-मनुष्य पशु पक्षी साप आदिनां हीन शरीरने जे प्राणी चाहता ज नथी, तेमने पण ए शरीर धारण करवां पडे छे. अने तेना सत्यागथी अनिष्ट स्थानने निवास, अन्नपाननी प्राप्ति, ताप, टाढ, कुशने वरसाद, हवा, डांस-मरछर आदिथी उत्पन्न थतां अनेक प्रकारनां दुःख भोगववां पडे छे. जे एवा शरीरने धारण करवानुं पितानी ईच्छा पर ज निर्भर होत ते कोई पण प्राणुं एवा दुःखदायी शरीरने धारण न करत. जेवी रीते शरीर धारण करवामां जीव स्वाधीन नथी. तेवी रीते तेने त्यजवामां पण स्वाधीन नथी संसारमां जे प्राणीओ सुखसंपन्न छे ते ए वत - माना शरीरने त्याग करवा ईच्छता नथी, ते पण एमनुं मृत्यु थई जाय छे. अने मृत्युनी कामना करनारा दुःखी जी विष आदि भक्षण करी ले छे ते पण कई कई वार बची जाय छे. ए उपरथी सिद्ध थयुं के आपणुं शरीर पण आपणने माधीन नथी. Page #251 -------------------------------------------------------------------------- ________________ 129 अध्ययन 2 गा. 5 कामरागदोपानुचिन्तनम् जीवस्य स्वातन्त्र्येण शरीरस्वामित्वे सति अनेकेपां कुम्ममुकुमाराणां सुन्दरावयवानां कतिपयानामतीतदेवादिशरीराणां विनाशः कथं न वारितः ? तस्माद् देहगेहादि किमपि वस्तु कस्यापि नास्ति, किन्तु अज्ञानवशाजीवाः 'इदं मम, इयं ममे' त्यादिस्वरूपं ममत्वं कुर्वन्तीति निधीयते । __ इत्यं च स्वकीयदेहगेहादी ममत्वकरणमज्ञानमूलं, कर्मवन्धहेतुश्चेति विवेकिन: स्वदेहेऽपि ममत्वं न कुर्वन्ति, किं पुनरन्यदीयदेहगेहादौ-इत्यनुचिन्तनेन समुत्पनया "न सा मम, नाह तस्याः " इत्याकारया विवेकयुद्धया मनसि ममृतं रागं प्रशमयेदिति भावः ॥ अत्र गाथायां 'परिव्ययंती' इत्यत्र सौत्रत्वात्पष्टयर्थे भयमा, 'बहिद्धा' इति प्राकृवत्वात् , यद्वा बहिर्थावतीति विग्रहे पृपोद्रादित्वाऽद्व्कारादिलोप्ः। इति गाथार्थः ॥ 4 ॥ यदि शरीर पर प्राणीका अधिकार होता तो फूलसे कोमल तथा सुन्दर अवयववाले अतीतकालीन देव आदिके शरीरके वियोगको क्यों न रोक लेता? सत्य यात तो यह है कि-देह गेह आदि कोई भी वस्तु किसीकी नहीं है। जीच अज्ञानके कारण 'यह मेरा है। 'यह मेरी है' इस प्रकारकी ममता करते हैं, अत एव शरीरमें ममता करना ही अज्ञान-मूलक और परिग्रह होने से कर्म-वन्धका कारण है, ऐसा समझ कर विवेकी जन अपने शरीरमें भी स्नेह नहीं करते तो दुसरेकी देहमें कैसे स्नेह करेंगे? ऐसा सोच कर, मनमें उत्पन्न हुए भी रागादिको "न वह मेरी है" और "न में उसका है" इस प्रकारकी भावनासे दूर कर मुनि, उस निकले हुए मनको फिरसे संयम-घरमें लावे ॥ 4 - जे शरीर पर प्राणुने अधिकार हेत ते फूलथीय कमळ तथा सुंदर अवयवोवाळा अतीतकालीन देवादिना शरीरना वियेगने केम रेकी राखत नहि ? साची वात ए छे के देह गेह आदि कई पण वस्तु केइनी नथी. जीव अज्ञानने कारणे ज आ मारे छे' ए "e मारी छे" ए प्रकारनी ममता राखे छे. एटले शरीर पर ममता राखवी एज अज्ञानमूलक अने परिग्रहरूप हेवाने कारणे कर्मबंधनुं कारण छे. एवुं समजीने विवेकी जन पिताना शरीर पर पण स्नेह राखता नथी, ते पछी बीजना देह पर केम स्नेह करे? एम विचारीने मनमां उत्पन्न थएला रागादिने, "e मारी नथी" के "हुं तेने नथी" एवी भावनाथी करीने. मनिए संयमघरथी बहार निकळेला मनने पाछुं संयमघरमां लावे. (4) Page #252 -------------------------------------------------------------------------- ________________ 130 - श्रीदशवकालिकसूत्रे .. पूर्वगाथया 'रागन्यपनयः कर्तव्यः' इत्युक्तं, स च वापक्रियामन्तरेण न सम्भवतीत्यतस्तत्पतिपादनार्थमाह-'आपापयाही' इत्यादि । मूलम्-आयावयाही चय सोगमलं, कामे कमाही कमियं खुदुक्ख । . छिंदाहि दोसं विणएज रागं, एवं सुही होहिसि संपराए ॥ 5 ॥ छाया-आतापय त्यज सौकुमार्य, कामान् काम क्रान्तमेव दुःखम् ॥ छिन्धि द्वेपं व्यपनय रागम् , एवं मुखी भविष्यसि सम्पराये ॥ 5 ॥ सान्वयार्थः-वीपरसे मोह हटानेका उपाय कहते हैं आयावयाही-शरीरको तपस्यासे मूखा डालो,सोगमलं-मुकुमारता-अमारा को चय-त्यागो, कामे विपयकी इच्छाओंको कमाही काम कराराका, (ऐसा करनेसे) खु-निश्चय करके दुख-दुःख कमियं-दूर होगा, दार द्वेपको छिंदाहि छेदो-नष्ट करो, राग-रागको विणएन हटाओ-दर करा; एक इस प्रकार करनेसे (तुम) संपराए-संसारमें सुही-मुखीहोहिसि होवोगे ॥ 5 ॥ टीका-हे शिष्य ! त्वं श्रामण्ययोगादहिनिर्गतं चित्तं प्रतिरोद्धम् आतापयशीतोष्णादिसहनो-त्कुटुकासनाघवलम्बना-'नशनादिदुष्करतपोविधानस्तनुं तापमा सौकुमायें शरीरसुकुमारतां त्यजपरिहर, यद्वा आतापयेतिपदेन बोधितमवार पूर्व गाथामें, उत्पन्न हए रागका परित्याग करना कहा किन्तु रागका त्याग तप आदि बाह्य क्रियाओंके विना नहीं होस्क्ता। इसलिए अब उनकी प्ररूपणा करते हैं- 'आयावयाही-' इत्यादि, हे शिष्य ! तपस्या कर-आतापना ले, सुकुमारताका त्याग कर, .इन्द्रियोंके विषयोंमें राग न कर, रागके त्यागसे दुःखोंका नाश हाह पूर्व गाथामां, उत्पन्न थएला रागनो परित्याग करवानुं कह्युं, किन्तु रोगना त्याग तप आदि बाह्य क्रियाओ विना थई शकता नथी. तेटला माटे एनी प्ररूपण 42 छ. आयावयाही. त्याल. हे शिष्य ! तपस्या कर-आतापना ले, सुकुमारताने त्याग कर, ईद्रियाना विषमां राग न कर, रागना त्यागथी दुःखने नाश थई ज जाय छे. तुं ने! Page #253 -------------------------------------------------------------------------- ________________ अध्ययन 2 गा. 5 कामरागनिवारणोपायः 131 विशदयति-सौकुमार्य त्यजेति शरीरसुखसाधने दत्तचित्तो मा भव, शीतवातादिपरिपहसहनयोग्यतां सम्पादयेति भावार्थः । काम्यन्त इति कामाः शब्दादिविपयास्तान् काम अतिक्राम-सन्त्यजेत्यर्थः । कामातिक्रमणे सति तु दुःखं क्रान्तमेवगतमेव नष्टमेवेत्यर्थः । कामा एव हि दुःखसमुदायनिदानम् । ननु ' यथा बुभुक्षापिपासादीनामशनपानादिभिरेव निरत्तिस्तद्वत्कामानामुपभोगेन भविष्यति ? जाता है । तूं द्वेपका लेश न रहने दे, और रागको chor3a de, to ta संसारमें सुखी, अथवा परिपह उपसर्गोंके युद्ध में विजयी होगा। तात्पर्य हे शिष्य ! श्रामण्ययोग (संयमरूप घर) से बाहर मन निकल जाय तो शीत उष्ण आदि सह कर और उत्कुटुकासन आदिका आश्रय लेकर, तथा अनशन आदि तप करके शरीरको सुखा डाल, शरीरकी कोमलताका त्याग कर, अर्थात् अपने शरीरको शीत-आतप प्रभृति परिपह सहने योग्य बना ले, शारीरिक सुखोंकी सामग्रीमें मन न ल्गा। जिनकी कामना की जाती है, उन्हें काम कहते हैं, उन कामों (शब्द, रूप, गंध, रस, स्पर्श आदि इन्द्रियविषयों) की अपेक्षा न रख । ऐसा करनेसे दुःखोंका अस्तित्व रह नहीं सकता, उनका नाश ही समझ, क्योंकी काम ही दुःखोंका कारण है। शंका-हेगुरुमहाराज! जैसे भोजन करनेसे भूख शान्त हो जाती है. और पानी पीनेसे प्यास बुझती है, वैसेही विषयोंका सेवन करनेसे अंश पण रहेवा न दे. अने रागने छेडी दे, तेथी तुं संसारमां सुखी अथवा परिग्रह उपसर्गो साथेना युद्धमां विजयी थईश, तात्पर्य ए छे के हे शिष्य ! श्रामग (संयमरूपी घर) थी बहार न नीकळी जाय ते टाढ-ताप आदि परिषह अने उल्लुटुक आसन आदिने आश्रय लईने, तथा अनशन आदि तप करीने शरीरने सुकावी नांख, शरीरनी कमळताने त्याग कर, अर्थात् पिताना शरीरने टाढ-ताप आदि परिषह सहेवाने ग्या बनावी ले. शारीरिक सुखनी सामग्रीमां मन न लगाड. जेनी कामना करवामां आवे छे तेने काम कहे छे. ए अभी (श, 35, गध, 2स, स्पश मान्द्रिय-विषये )नी अपेक्षा न राम. एम करवाथी दुःखेनुं अस्तित्व रही शकशे नहि, एने नाश ज समज, केमके काम ज दुःखनुं कारण छे. शंका-हे गुरू महाराज ! जेम भेजन करवाथी भूख शान्त थई जाय छे. अने पाणी पीवाथी तरस छीपे छे, तेमज विषयेनुं सेवन करवाथी विषय Page #254 -------------------------------------------------------------------------- ________________ 132 श्रीदशवेकालिकसूत्रे 1 मैत्रम्, हे शिष्य ! विषयवासनैव तावत्सकलाऽनर्थमूलम् विशेषतारित्रमुच्छेदयन्ती रागद्वेषौ ढीकुरुते । यथा विदेशं गतस्य कस्यचित् मेयसो जीवितस्यापि श्रुतायां मरणवार्त्तायां जना रुदन्ति न तथा तस्मिन्मृतेऽप्यश्रुतायां तदीयमरणमवृत्त, तस्माचेतांत्रिकृतिरेव मुख्यतः सुखदुःखबन्धहेतुः, विषयवासनायाः समुच्छेदमन्तरेण पुनः पुनरष्टविधानां कर्मणामकरणं न शक्यते प्रतिरोद्धुं तेषां चिपवासनामूलकत्वात् । उक्तञ्च -- विषयसेवनकी इच्छा भी शान्त हो जायगी तो फिर आतापना आदि घाय तप क्यों करना चाहिए ? उत्तर - हे शिष्य ! ऐसी शंका करना उचित नहीं है, क्योंकि विषयोंकी वासना ( इच्छा ) ही सब अनधकी jar3a है, और चारित्ररूपी वृक्षकी jar3अको उखार्3अनेवाली है। यह रागदेवको dRr3ह करती है । परदेश गया हुआ कोई इष्टमित्र जीवित हो परन्तु उसकी मृत्युका समाचार mile to सम्बन्धी लोग रोने लगते हैं, और यदि वह मर जाप किन्तु मरनेका समाचार na mile to कोई भी नहीं रोता। इससे ज्ञात होता है कि चित्तका विकार ही सुख-दुःखका मुख्य कारण है । इसलिए जब तक मनसे विषयवासनाका समूल त्याग नहीं होता तब तक आठ कर्मोकी उत्पत्ति नहीं रुक सकती, क्योंकि उनका मूल, विषय-वासना है । कहा भी है- सेवननी ईच्छा पणु शान्त थई जाय, ते पछी आतापना आदि बाह्य तप करवानी शी जरूर ? उत्तर-हुं शिष्य ! एवी शंका करवी उचित नथी, कारण के विषयानी वासना (इच्छा) ज बधा anatho~nuM मूळ छे, अने चारित्ररूपी वृक्षना मूळने उखाडनारी छे. ते रागद्वेषने दृढ करे छे. परदेश गएला केई इमित्र जीवता हेआय परंतु तेना मृत्युना समाचार मळे ते सगां-सबधीए रावा लागे छे, अने जे ते मरी जाय पण मरवाना समाचार न मळे ते कई पण थतुं नथी, एथी समजाय छे के चित्तना विकारज सुखदुःखनुं मुख्य कारण छे. ए कारणथी ज्यांसुधी मनमांथी विषयवासनाना समूळा त्यांसुधी अए कमानी उत्पत्तिने शकी शकाती नथी, कारण के वासना छेउ छेउ त्याग . नथी थतु तेनुं मूळ विषय #. Page #255 -------------------------------------------------------------------------- ________________ अध्ययना2 गाः 5 कामरागनिराकरणोपायः 1333 "विचारितमलं शास्त्रं, चिरमुद्राहितं :मिय्ः। सन्त्यक्तबासनान्मौनाद् ऋते : नास्त्युत्तमं पदम् ॥ " इति। यथा पवनपथे पतत्रिणः स्वच्छन्द विहरन्ति तथाऽनुपमाऽलौकिकाऽऽनन्दमयमोक्षमार्गसंचारिणः संयमिनः प्रतिवन्धरहित विहरन्तिं, परन्तु जालवद्धा विहङ्गमा उत्पतनयत्नवन्तोऽपि यथा निर्वन्धविहाराय न प्रभवन्ति, तद्वद् विपयसेवनाऽऽशालक्षणविषयवासनाकलितचेतसो मुनयोऽनुपलभ्य मोक्षमार्गमप्रतिवन्धविचरणवञ्चिता भवन्तीति शिष्य ! जानीहि तावद् विषयाशां दुस्तरमहानदीसमानाम् । उक्तश्च- . __ "भले ही कोई कितनेही शास्त्रोंका मनन करलें या दूसरोंकों सिंखलादे, पर जब तक वासनाका परित्याग करके समिति-गुप्ति-आदिरूप संयमकीआराधना नहीं कर लेतातयतकमोक्ष प्राप्त नहीं कर सकता" ॥ 1 ॥ __जैसें-पक्षी आकाशमें स्वच्छन्द विहार करते हैं, उसींप्रकार अनुपम अलौकिक आनन्दमय मोक्षमार्गमें विहार करनेवाले संयमी भी.अप्रतिबन्धविहारी होते हैं। किन्तु जिस प्रकार जालमें फंसे हुए पक्षीउर्3अनेका यत्न करते हैं.पर ur3a नहीं सकते, उसी-प्रकार विपयसेवनकी आशारूप. वासनासे मुनि मोक्षमार्गको न पाकर अप्रतिवन्ध विहारसे वंचित रहते हैं । हे शिष्य ! इस विषय-वासनाको ऐसी विशाल नदी समझ किं. जिसका पार पाना अत्यन्त कठिन है..कहा भी है "न अत् गमे तेरएइ सोनु मनन a, अथवा मामाने, शामवे, परंतु ज्यां सुधी वासनाने त्याग करीने समिति-गुप्ति आदिरूप संयमनी आराध्ना.4 देते नथी, त्यांसुधी भाक्ष आस 41 शत! नथी." (1) जेम पक्षी आकाशमां स्वछद विहार करे छे, तेम अनुपम अलौकिक आनंदमय मोक्षमार्गमां विहार करनारा संयमी पण अप्रतिबंध. विहारी होय छे? परंतु जेवी रीते जाळमां फसेला पक्षीओ उडवाने यत्न करे छे. पण उडी शकतां नथी, तेवी रीते विषयना सेवननी आशारूप वासनाथी. वासित अंत:करणवाळा मुनिओ मोक्षमार्गने न पामतां अप्रतिबंध-विहारथी वंचित रहे छे. हे शिष्य! आ विषयवासनाने एवी विशाळ नदी समज के जेने पार पामवे सत्यतानि छ. 4:4. Page #256 -------------------------------------------------------------------------- ________________ 132 श्रीदशवेकालिकसूत्रे , मैयम्, हे शिष्य ! विषयवासनैव तावत्सकलाऽनर्थमूलम् विशेषतारित्रमुच्छेदयन्ती रागद्वेषौ हदीकुरुते । यथा विदेशं गतस्य कस्यचित् प्रेयसो जीवितस्यापि श्रुतायां मरणवार्त्तायां जना रुदन्ति न तथा तस्मिन्मृतेऽप्यश्रुतायां तदीयमरणमवृत्ती, तस्माचेतीविकृतिरेव मुख्यतः सुखदुःखबन्धहेतुः, विषयवासनायाः समुच्छेदमन्तरेण पुनः पुनरष्टविधानां कर्मणामकरणं न शक्यते प्रतिरोद्धुं तेषां विषयवासनामूलकत्वात् । उक्तश्च - विपयसेवनकी इच्छा भी शान्त हो जायगी तो फिर आतापना आदि बाह्य तप क्यों करना चाहिए ? उत्तर - हे शिष्य ! ऐसी शंका करना उचित नहीं है, क्योंकि विषयोंकी वासना (इच्छा ) ही सब अनधकी jar3a है, और चारित्ररूपी वृक्षकी jar3अको उखार्3अनेवाली है । यह रागदेव को dRr3ह करती है । परदेश गया हुआ कोई इष्टमित्र जीवित हो परन्तु उसकी मृत्युका समाचार mile to सम्बन्धी लोग रोने लगते हैं, और यदि वह मर जाय किन्तु मरनेका समाचार na mile to कोई भी नहीं रोता। इससे ज्ञात होता है कि चित्तका विकार ही सुख-दुःखका मुख्य कारण है । इसलिए जब-तक मनसे विषयवासनाका समूल त्याग नहीं होता तब तक आठों कर्मोकी उत्पत्ति नहीं रुक सकती, क्योंकि उनका मूल, विषय-वासना है । कहा भी है सेवननी इच्छा पणु शान्त थई जाय, ते पछी आतापना आदि बाह्य तके करवानी शी जरूर ? उत्तर-हे शिष्य ! एवी शंका करवी उचित नथी, कारण के विषयेआनी वासना (इच्छा) ज बधा अनर्थांनुं मूळ छे, अने चारित्ररूपी वृक्षना मूळने उखाडनारी छे. ते रागद्वेषने दृढ करे छे. परदेश गएला काई ईमित्र जीवने हाय परंतु तेना मृत्युना समाचार मळे ते सगां-स ंबंधीए रोवा लागे छे, अने जो ते मरी जाय पण मरवाना समाचार न मळे ता कोइ पण रातुं नथी, एथी समजाय छे के चित्तनेआ विकारज सुखदुःखनुं मुख्य कारण छे. ए कारणथी ज्यांसुधी मनमांथी विषयवासनाने समूळे त्यांसुधी आठे कर्मांनी उत्पत्तिने रेकी शकाती नथी, कारणु वासना छे छे - त्याग . नथी थतु तेनुं मूळ विषय angka Page #257 -------------------------------------------------------------------------- ________________ adhyayana 2 gA.'5 कामरागनिराकरणोपायः - सेवन, तदेवमाकलय तावत्-सुखाशया दीपकोपगमनं पतङ्गानाम् , दारुधिया ग्राह-ग्रहण-पुरस्सरं नदीतरणं मनुष्याणाम् । किञ्च युभुक्षापिपासादिदृष्टान्तस्यात्र वैपम्यं विद्यते, नहि कामा उपभोगेन शाम्यन्ति प्रत्युताभ्यासवशादतितरां द्धिमेवोपगच्छन्ति, यदुक्तमन्यत्रापि "न जातु कामः कामानामुपभोगेन शाम्यति । हविपा कृष्णवर्मेव, भूय एवाभिवर्धते ॥ 1 ॥ " इति, लोकेऽपि च दृश्यते-यथा यथा वह्नाविन्धनानि प्रक्षिप्यन्ते तथा तथाऽसौ बस तृयही समझ ले-जैसे सुख पानेकी इच्छासे पतंगोंका दीपकमें गिरना है, अथवा कोई भोला मनुष्य लकर्3I समझकर ग्राहको पकर्3a लेवे और उसीका सहारा लेकर नदी पार करना चाहे तो वह कभी सफलमनोरथ नहीं होगा वरन् उसे प्राण त्यागने par3एंगे, इसी प्रकार 'विपय भोगनेसे विषयोंकी वासना मिट जायगी' यह विचारना ठीक नहीं है। भूख-प्यासका दृष्टान्त भी यहां मेल नहीं खाता,क्योंकि विपय-सेवनसे काम शान्त नहीं होते, बल्कि अधिक-अधिक bar3हते हैं। कहा भी hai"kAmoMkA सेवन करनेसे काम कदापि शान्त नहीं होते, जैसे घीके डालनेसे अग्नि शान्त नहीं होती वरन् bar3हती ही जाती है ॥ 1 ॥ " तथा लोकमें भी देखा जाता है कि-अग्निमें ज्यों-ज्यों इन्धन डाला जाता है, त्यों-त्यों वह अधिक प्रचल होती जाती है, बुझती नहीं है। के-जेम सुख पामवानी ईच्छाथी पतंगे दीपकमां हेमाय छे, अथवा कई भेळे माणस लाकडुं समजीने ग्राह (मगर)ने पकडी ले अने तेने आधारे नदी पार करवा ईच्छे ते कदापि तेने मरथ सफळ न थाय परंतु तेने प्राण त्यजवानो ज वखत आवे, तेम "विषय भेगववाथी विषयेनी वासना मटी जशे." एम विचारवुं ए बराबर नथी. भूख-तरसनुं दृष्टांत पण अहीं बंध बेसतुं नथी, कारण के विषयसेवनथी काम शान्त थती नथी, परंतु वधारे ने वधारे वधे छे. कह्युं छे के- " कामेनुं सेवन करवाथी काम कदापि शान्त थता नथी, जेम घी नाखवाथी अग्नि शान्त थतुं नथी, परंतु वधतो जाय छे." (1) तेमज जगतमां पण जोवामां आवे छे के अग्निमां जेम-जेम इंधन नांखवामां आवे छे, तेम-तेम ते वधारे प्रबळ Page #258 -------------------------------------------------------------------------- ________________ 134 श्रीदशवकालिकमरे " आशा नाम नदी मनोरथजला तृष्णातरनाकुला, रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी । मोहाऽऽवर्तमुदुस्तराऽतिगहना मोहचिन्तातटी, तस्याः पारगता विशदमनसो नन्दन्ति yogiishvraaH॥1||" इति अपरं चाऽऽर्णय "विपयाशामहापाशाद्, यो विमुक्तः मुदुस्त्यजाद । / ___ स एव कल्पते मुक्य नान्यः पट्शास्त्रवेधपि ॥ 1 ॥ " इति, हे शिष्य ! एवं विषयभोगस्पृहाऽपि महतेऽनय कल्पते, किं पुनस्तदुप "आशा, नदीके समान है, इसमें मनोरथरूपी जल भरा हुआ है। तृष्णाको तरंगे छलांगे माररही हैं,रागरूपी ग्राह इसमें निवास करते हैं, नानाप्रकारके सोच-विचार ही इसमें पक्षी हैं, यह नदी धीरता-रूपी वृक्षको विध्वंस करनेवाली है, चिन्तारूपी इसकातट है, इसका पार करना बहुत कठिन है, जोमुनीश्वर इस नदीको पार कर लेते हैं वे हीसुखी होते हैं||।1॥" . और सुनो "विपयोंका आशापाशदुस्त्याज्य है। जोइस पाशसे मुक्त हो जात हैं वेही मोक्ष-मार्गके अधिकारी होते हैं, अन्य नहीं; चाहे वह सभी शास्त्रोंके पारंगत क्यों न हो ! ॥ 1 ॥ " हे शिप्य ! इसप्रकार विषय भोगनेकी इच्छा भी महान् अनर्थको उत्पन्न करती है, तो विपयोंके सेवनके विषयमें तो कहना ही क्या है? आशा नदीना जेवी छे, तेमां मने रथरूपी जळ भरेलुं छे. तेणुनां तरंगे उछळी रह्या छे, रागरूपी ग्राह एमां निवास करे छे, नाना प्रकारना विचारे तेमां पक्षीरूप छे, ए धीरतारूपी वृक्षने दवंस करवावाळी छे. चिन्ता एनुं तट छे ए नदीने पार करवी अत्यंत कठिन छे, जे मुनीवर ए नदीने पार 43. छे ते अभी थाय छ;" (1) मने जी श्रवा -' "विषयनो आशापाश सत्याय छे. जेओ ए पाशथी मुक्त थई जाय छे तेओ ज मेक्षमार्गना अधिकारी बने छे--बीजा नहि, पछी भले तेओ बधां शास्त्रना पारंगत केम न होय?" (1) हे शिष्य ए रीतें विषच भोगववानी ईच्छा ज महान अने उत्पन्न पर छे. ते विषयना सेवननी बाबतमां ते कहेवुं शुं ? बस, तुं समजी le Page #259 -------------------------------------------------------------------------- ________________ 137 - - adhyayana 2 gA. 5 कामरागनिराकरणोपायः * अथ च-तात्कालिकमेव बुभुक्षाशुपशमं प्रति भोजनादेरन्वयव्यतिरेकतः कारणता विद्यते, अतस्तादृशत्रुभुक्षाद्युपशमनकामनयैव भोजनाशुपादीयते, अत्र तु यावजीवनं विपयसेवनेच्छामशमः साधुजनाऽभिलापविपय इति तादृशमशममुद्दिश्य प्रवर्तमानानां मुनीनां विषयसेवनं कदापि नोपादेयम् , विपयसेवनसमये हि तदीयवासना रागमनुवर्द्धयन्तीन्द्रियाणि च सवलयन्ती विविधाशुभभावनामुद्भावयति-'अयमुपभोगो न जातु नश्यतु, उत्तरोत्तरं चानुवर्द्धताम्, न चैनं प्रतिवनन्तु केऽपि विघ्नाः' इत्यादि । एवं च विपयसेवनेन नव तदभिलापोपशमः प्रत्युत तद्विपरीतं प्रतिक्षणं वर्द्धमान एव तदभिलापः पाशवद्ध जय भोजन किया जाता है तोक्षुधाकी तात्कालिक शान्ति होजाती है. विना भोजन किये नहीं होती, इसलिए अन्वय-व्यतिरेकद्वारा भोजन तात्कालिक क्षुधा-निवृत्तिके प्रति कारण होता है । इसी कारणसे क्षुधाआदि शान्त करनेके लिए भोजन आदि किया जाता है। साधु जीवनपर्यंत विपय-सेवनको अभिलापाकी शान्तिकी इच्छा रखते हैं। इम शान्तिके लिए प्रवृत्ति करनेवाले मुनियोंको कदापि विपयसेवन नहीं करना चाहिए, क्योंकि विषयवासना, विपयसेवनके समय राग-भावकी वृद्धि करती है और इन्द्रियोंको सबल बनाकर नाना प्रकारकी दुर्भावनाए~ उत्पन्न करती है कि-'यह भोग कभी नष्ट न हो जाय, उत्तरोत्तर bar3हता जाय, इसके भोगने में कोई विघ्न न आजावे' इत्यादि । अत एव विपयसेवन करनेसे विपयकी अभिलापा शान्त नहीं होती, बल्कि प्रतिक्षण अधिक-अधिक bar3हती जाती है। यहां तक कि यह विपयलालसा पुरुषको ज्यारे भेजन करवामां आवे छे त्यारे सुधानी तात्कालिक शांति थई जाय छे. भजन विना शाति थती नथी, तेथी अवय-व्यतिरेक द्वारा भजन, तात्कालिक सुधानिवृत्तिने प्रति कारण बने छे. आ कारणथी सुधा आदि शान्त करवाने माटे भेजन आदि करवामां आवे छे. साधु जीवनपर्यत विषय-सेवननी अभिलाषानी शान्तिनी ईरछा राखे छे. आ शानितने माटे प्रवृत्ति करनारा मुनिओए कदापि विषयसेवन करवुं न जोईए, कारण के विषयवासना विषयसेवनने समये राग-भावनी वृद्धि करे छे, अने ईन्द्रियोने सबळ बनावीने एवी नाना प्रकारनी दभवना उत्पन्न करे छे के-A भेग कदापि नष्ट न थाय, उत्तरोत्तर वधते जाय, एने भेगाववामां कांई विन न आवे" ईत्यादि, एटले विषयसेवनथी विषयनी अभिलाषा शान्त थती नथी, बलके प्रतिक्षण अधिक-अधिक वधती जाय छे, ते एटले सुधी के ए विषयलालसा पुरूषने केवळ नकामे बनावी de che. Page #260 -------------------------------------------------------------------------- ________________ .. श्रीदवकालिकमूत्रे - - मारल्यमधिगच्छति । अन्यच दट्ठरोगपशमनामिलापिणा यया यया तदीयकाडू. यनाऽऽदरः क्रियते, तथा तथा दद्दरोगो वर्षमान पवाऽनुभूयते न तु जानु दुः पशमो लक्ष्यते कुत्राऽपि, तद्वद् विपयसेवनतो न विपयतृप्णोपसमः । अपरं चात्र वैपम्यं, तथाहि-विपयसेवनेच्छोपशमं प्रति विषयसेवनस्य, बुभुक्षाघुपशमं प्रति भोजनादेरिख कारणत्वमग्रीकृत्य यत् तदुपादेयता स्वयोपपाधते तन्न मनोरमम्, अन्वयम्पतिरेको हि सर्वसंमती कार्यकारणभावनियामकी, तत्राऽन्वय:-'तत्सत्त्वे तत्सत्तारूप: व्यतिरेकस्तु- वदभावे व्द्माव्रूप्ः। यथा सर्वेरितिसत्वे साधुत्वसत्ता, तदभावे च साधुसत्ताया अभाव इत्पन्वय-व्यतिरेकाभ्यां साधुत्वकारणं सर्वविरविचारित्रमिति गम्यते । अथवा दादको खुजलानेसे दाद रोग मिटतानहीं किन्तु यहताही जाता है । उक्त दृष्टान्तमें और भी विषमता है सो कहते है-जैसे बुभुक्षा (भूख) आदिको शान्त करनेमें भोजन आदि कारण है, इसी प्रकार विषय-सेवनकी इच्छाको शान्त करनेमें विषयोंका सेवन कारण है, ऐसा मानकर तुम विपय-सेवनको उपादेय कहते हो सो ठीक नहीं है। यह सप मानते हैं कि अन्वय-व्यतिरेकसे कार्य-कारणभावका निश्चय होता है, कारणके होने पर ही कार्यका होनाअन्वयकहलाता है, और कारणके अभावमें कार्यका न होना व्यतिरेक कहलाता है। जैसेसर्वविरतिरूप चारित्रके होने पर ही साधुता होती है और सर्वविरतिरूप चारित्रके अमावमें साधुता नहीं र्ह्ती। इस अन्वयव्यतिरेकसे ज्ञात होता है कि विरति साधुत्वका कारण है। थतुं जाय छे, ओलवात नथी. अथवा दादरने खजवाळवाथी दादर मटती नथी पण वधती जाय छे. न उकत दष्टांतमां बीजी पण विषमता छे. ते कहे छे जेम भूख आदिने शान्त करवामां भेजन आदि कारण छे, तेम विषयसेवननी ईच्छाने शान्त करवामां विषयोनुं सेवन कारण छे, एम मानीने तमे विषय-सेवनने उपादेय कहे छे ते बराबर नथी. में एम ते माने छे के-अन्वय-व्यतिरेकथी कार्यकारणभावने निश्चय थाय छे. कारण कहेवाथी ज कार्यनुं बनवुं अन्वय कहेवाय छे अने कारणना अभावमां कार्यनुं न बनवुं ए व्यतिरेक कहेवाय छे, जेम सर्वविरतिरूप चारित्र होवाथी ज साधुता होय छे. अने सर्वविरतिरूप चारित्रना अभावमां साधुता रहेती नथी. आ अन्वय-व्यतिरेकथी समजाय छे के विरति साधत्वनुं कारण che. Page #261 -------------------------------------------------------------------------- ________________ 3 - - adhyayana 2 gA. 6 स्यक्तभोगाङ्गीकरणे सर्पदृष्टान्तः 139 * * उक्तमर्थ दृष्टान्तेन स्फुटीकरोति-' पक्खंदे0 ' इत्यादि, मूलम्-पक्खंदे जलियं जोइं, धूमकेउं दुरासयं । : नेच्छति वतयं भोत्तुं, कुले जाया अगंधणे ॥ 6 ॥ छाया-प्रस्कन्दन्ति ज्वलितं ज्योतिप, धूमकेतुं दुरासदम् । नेच्छन्ति वान्तं भोक्तुं, कुले जाता अगन्धने ॥ 6 ॥ सान्वयार्थः-- अगंधणे अगन्धननामक कुले कुलमें जाया उत्पन्न हुए (सर्प) जलियं जलती हुई धूमकेलं धुंआ~ निकालती हुई (और) दुरासयं-असह्य नहीं सहने योग्य (ऐसी) जोइं अग्निमें पक्खंदे-प्रवेश कर जाते हैं,(किन्तु) वंतयं-उगले हुए विषको भोत्तुं भोगनेकी,नेच्छंति इच्छा नहीं करते । अर्थात् अगन्धन सर्प भी त्यागे हुएको फिर ग्रहण नहीं करना चाहते ॥ 6 ॥ टीका-गन्धना-गन्धनभेदेन भुजगा द्विविधास्तत्र गन्धनास्ते ये मन्त्रमयोगादिवशाइष्टप्रदेशे यान्तं विपं पुनभूपन्ति, तद्भिन्ना अगन्धनास्तत्कुलमगन्धनं तस्मिन्, कुले जाता: समुत्पन्नाः सर्पा इति शेपः, ज्वलितं-प्रदीप्तं धूमकेतुं धूमः केतु-विहं यस्य तं धूमध्वजमित्यर्थः, अत एव दुरासदम्-दुःखेनआसयतेधातूना__ मनेकार्थत्वात् सह्यते संवेद्यते इति वाऽर्थस्तं दुष्प्रवेशमिति यावत् , ज्योतिपम्.. अग्निम् मस्कन्दन्ति प्रविशन्ति, किन्वितिशेषः, वान्तम्-उद्गीण सन्त्यक्तमितियावत् इसी विषयको दृष्टान्तद्वारा स्पष्ट करते हैं- 'पक्खंदे' इत्यादि । सओण्प दो प्रकारके होते है-(1) गन्धन और (2) अगन्धन, गन्धन सर्प उन्हें कहते हैं जो मन्त्रादिके बलसे विवश होकर काटेहुए स्थानसे उगले विषको फिर चूस लेते हैं। अगन्धन इनसे विपरीत होते हैं । उस अगन्धन कुलमें उत्पन्न हुए सओण्पागन्धन सर्प कहलाते हैं। वेसर्प या विषयने दृष्टान्त ॥ 58 42 छे-पक्खंदे0 धत्या. साप बे प्रकारना थाय छे. (1) गंधन अने (2) अगंधन. गंधन सर्प ए कहेवाय छे के जे मंत्रादिना बळथी विवश थईने खेला स्थानमां नांखेलुं झेर तेमांथी पाछुं चूसी ले छे. अगधन सर्प तेथी विपरीत-प्रकारने हेय छे. ए अगंधन कुळमां उत्पन्न थएले साप अगंधन सर्ष कहेवाय छे. ए सर्प Page #262 -------------------------------------------------------------------------- ________________ 138 श्रीदशवकालिकसूत्रे मिव पुरुषं पुरुषार्थसाधनाक्षम कुरुते, तस्मात् कार्यकारणभावनियामकाऽन्वयव्यतिरेकामावेन यावज्जीवनं विपयसेवनकृष्णामशमं प्रति विषयसेवनस्य कारणता जुपपत्या ताशोपशमाऽभिलापवतां संयतानामनुपादेयत्वं सिद्धम् । __ इत्यं पूर्वार्द्धन बाह्यकामपरित्यागमुक्त्या पश्चानाऽऽभ्यन्तरकामपरित्यागमाइ-छिदाहि0' इति, शब्दादिविपयेपु द्वेपं चिन्धि मुश्च, तथा राग-कामरागं व्यपनय-दुरीकुरु, एवम्-एवं कृते सति, सम्पराये जन्ममरणरूपत्वेन नाशमये संसारेऽपीति भावः । यद्वा परीपहोपसर्गरूपे संग्रामे त्वमितिशेषः, सुखी-स्वामिकानन्दभार भविष्यसीति गाथार्थः ॥ 5 ॥ इतना निकम्मा बना देती है कि वह पुस्पार्थ-साधनमें सर्वधा असमर्थ हो जाता है, जैसे फन्देमें फंसा हुआ पुरुप कुछभी पुरुषार्थ नहीं कर स्क्ता। इसलिए यहा~ कार्य-कारणभावका निश्चय करानेवाले अन्वयव्यतिरेकका अभाव होनेसे यावज्जीवन विपय-लालसाकी शान्तिके प्रति विपयसेवन कारण नहीं हो स्क्ता। अतः यावजीवन विपयाभिलाषाकी शान्ति चाहनेवाले मुनियोंको यह उपादेय नहीं है। इस प्रकार पूर्धा में सूत्रकार वाद्य-विषयोंका त्याग यताकर उत्तराईमें अन्तरङ्ग- विषयोंके त्यागका उपदेश देते हैं कि-हे शिष्य ! शब्दादि-विपयोंमें देष तथा रागको दूर क्र्। ऐसा करनेसे तू,जन्म-मरणस्वरूपवाले विनश्वर संसारमें सुखी, अथवा अनुकूल प्रतिकूल परीषह और उपसर्ग रूप संग्राममें विजयी होगा ॥ 5 ॥ अने ते पुरूषार्थ-साधनमां सर्वथा असमर्थ बनी जाय छे, के जेवी रीते कंदामां (हेडमां) कसेले पुरूष कोई पण पुरूषार्थ करी शकतुं नथी. तेथी करीने अडी कार्य-कारणभावने निश्चय करावनाश अन्वय-व्यतिरेकनो अभाव होवाथी जीवनपर्यत विषयलालसानी शक्तिनी प्रति विषयसेवन कारण थई शकतुं नथी, एटले जीवनपर्यत विषयाभिलाषानी शान्तिने चाहनारा munione mATe e उपादेय नथी. ए प्रकारे पूर्वार्धमां सूत्रकार बाह्य विना त्याग बतावीने उत्तरार्धमां अंतरंग विना त्यागने उपदेश आपे छे के-हे शिष्य शब्दादि- विषयमां छेष तथा रागने दूर कर. एम करवाथी जन्म-मरणस्वरूपवाळा विनश्वर संसारमां सखी, अथवा अनुकूळ-प्रतिफळ परीषह तथा उपसर्गना संग्राममां विजयी थईश. (5) Page #263 -------------------------------------------------------------------------- ________________ 141 - आद्दितो - - - अध्ययन 2 गा. 7 रथनेमि पति राजीमत्युपदेशः * अरिष्टनेमो भगवति मनजिते तत्कनिष्ठभ्राता रथनेमी राजीमती चकमे, सातु कामवासनाविरक्ता कदाचन सुवासितसरसपायसं भुक्त्वा कस्मिंश्चित्कटोरके समुद्वम्य 'भुज्यता'-मित्युक्त्वा स्थनेमये दत्तवती, स्थनेमिना च ' कथमिदं वान्तं क्षत्रियवंशावतंसेन मया भोक्ष्यते' इत्युक्ता सा प्रोवाच- सहि कथमरिष्टनेमिना त्वद्भात्रा समुज्झिततया वान्ततुल्यां मामभिलप्यसि ? न च अपसे' इति, ततश्च तद्वचनश्रवणसञ्जातवैराग्योऽसौ मानाजीत् । ___ जय बाईसवें तीर्थकर भगवान् अरिष्टनेमिने दीक्षा ग्रहण कर ली तब उनके छोटे भाई रचनेमिने राजीमतीकी इच्छा की, किन्तु सतीशिरोमणि राजीमती, कामकी वासनासे विरक्त हो चुकी थी। उसने एक रोज सुगन्धित तथा स्वादिष्ट खीर खाई और एक कटोरेमें वमन करके वह रथनेमिको देने लगी और बोली-लीजिये खीर खाइए । रथनेमि यह सुनकर आगयले (क्रुद्ध) हो गये और बोले-'मैं क्षत्रियोंके वंशका भूपण होकर वमन की हुई खीर कैसे खाऊंगा?' राजीमतीजी कहने लगी-'अहो श्रेष्ठक्षत्रिय ! तुम वमन की हुई ग्वीर नहीं खाते तो, अपने bar3e भाई श्रीअरिष्टनेमिद्वारा वमन की हुई यानी त्यागी हुई मुझको क्यों चाहते हो? मेरी इच्छा करते तुम्हें लजा नहीं आती?, सती राजीमनीकी हृदयमें चुभनेवाली बात सुनतेही रथनेमिको संसारसे विरक्ति होगी। उन्होंने दीक्षा लेली। कुछ दिनोंके बाद राजीमतीने भी ज्यारे बावीसमा तीर्थंकर भगवान् अरिष्टनेमिए दीक्षा ग्रहण करी, त्यारे तेमना नाना भाई रथनेमिए राजीमतीनी इरछा करी, परंतु सतीशिरमणि राजीमती कामनी वासनाथी विरकत थई चूकी हती. तेणे एक दिवस सुगंधित अने स्वादिष्ट खीर खाधी अने एक वाडकामां तेनुं वमन करीने ते रथनेमिने मावा भी मने माली: "क्ष्यो, भीर मामा " श्यनाम से सांसजीन द्दोधाविष्ट थई गयुं अने बे " हुं क्षत्रियेना वंशनुं भूघणु थईने वमेली खीर केम खाईश ?" राजीपती कहेवा लागी "हे छेल्ड-क्षत्रिय ! तमे वमेली खीर नथी खाता. ते तमारा मोटाभाई श्रीअरिष्टनेमिए वमेली एटले त्यजेली एवी मने केम चाहे छे ? मारा माटेनी ईच्छा करतां तमने शरम नथी आवती ?" हदयने डंखे एवी सती रामतीनी वात सांभळतां ज रथनेमिने संसारथी विरत आवी गई एमणे दीक्षा लीधी. केटलाक दिवस पछी राजीमतीए पण Page #264 -------------------------------------------------------------------------- ________________ - श्रीदशवकालिकरने विपमितिशेषः भोक्तुं. नेच्छन्तिमाभिलपन्ति । तिर्यशः सर्प अपि हिमवेशापेक्षया दुःसहमनुचितं च वान्ताशनमेव मन्यन्ते । तस्मात् शिष्य ! प्रवचनतत्चाभिझेन त्वया निःसारतया परित्यक्तस्य विपयस्य पुनः स्त्रीकरणं न विधेयमिति भावः । मुर्मुरादिशान्तज्वालाग्निव्यवच्छेदार्यमाह-'जलिये' इति, हारोल्कादिव्यात्यर्यम् अग्नेदिप्यमाणत्वद्योतनाथै चाह-'धूमकेउ' इति, / तीव्रतमत्वोधनार्थ 'दुरासयं इति । अग्निपर्यायो ज्योति-शब्दः puNllinggH। 'jaliya' मित्यादिविशेषणत्रयेण 'यत्राग्नौ प्रवेशे सधो भस्मसाद् भवति तादृशेऽप्यगन्धनजाः सर्पाः प्रविशन्ति किन्तु परित्यक्तविपमापातुं नैव वान्छन्ति, एवं सत्पुरुषा अपि परित्याकान विषयान् . मरणान्तेऽपि न पुनः सेवितुमिच्छन्तीति.वोध्यते, इतिगाथा॥6॥ असह्य और जलतीअग्निमें प्रवेश कर जाते है, किन्तु त्यागे हुए विषको फिर नहीं चूस्ते.| हे शिष्य!जय तिर्यश्च सर्प भी उगले.हुएको निगलना नहीं चाहते. तय. तू तो प्रवचनमें प्रवीण है अत एव निःसार समझ कर त्यागे हुए विषयोंका सेवन तुझे तो भूलकर भी नहीं करना चाहिए। अग्निके 'ज्वलित' आदि तीन विशेषण दिये हैं, उनका अभिप्राय यह है कि जिस अग्निमें प्रवेश करतेही तत्काल भस्म हो जावे उस प्रकारकी अग्निमें भी अगन्धन कुलके सर्प प्रवेश करजाते हैं पर त्यागे हुए विषको ग्रहण नहीं करते । इसी प्रकार कुलीन पुरुपभी त्यागे हुए विषयोंको प्राणसंकदमें भी ग्रहण नहीं करते । अर्थात् वें दुष्कर्म करके क्षणभर भी जीना नहीं चाहते ॥ 6 ॥ असह्य अने बळती आगमां प्रवेश करे छे परंतु एकवार मूकेला झेरने पाछुं यूसी तो नथी हे शिष्य! ज्यारे तिर्यंच स. पण मूकेला झेरने पाछुं गळी जवा इछते नथी ते तुं त्यारे प्रवचनमां प्रवीण छे, एटले-नि:सार समजीने त्यजेला विषनुं सेवन तारे ते भूलेचूकये- पण न करवुं जोईए. मनिन 'ज्वलित' मात्र विशेष सापेक्ष छ, तेना तु से छे :-- जे अग्निमां प्रवेश करतां ज तत्काळ भस्म थई' जवाय ए प्रकारना अनिमां पण अगंधनकुळने सर्प प्रवेश करे छे, परंतु त्यजेला विवने ग्रहण करते नथी. ए प्रमाणे कुलीन पुरू पण त्यजेला विषयोने प्राणसंकटमां पण ग्रहण करता नथी. अर्थात तेओ दुष्कर्म करीने क्षण भर पण जीववा ईच्छता नथी. (6) Page #265 -------------------------------------------------------------------------- ________________ अध्ययन 2 गा. 7 रयनेमि प्रति राजीमत्युपदेशः 143 रसौ राजीमती पुनर्यदुक्तवती तदेव तिसृभिर्गाथाभिः सूत्रकारो ब्रूते-'धिरत्यु0' इत्यादि । मूलम-धिरत्थु ते जसोकामी, जो तं जीविय्कार्न्ना। 8 12 10 13 वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥ 7 ॥ __ छाया-धिगस्तु त्वां (ते) यशःकामिन् , यस्त्वं जीवितकारणात् । वान्तमिच्छस्यापासू, श्रेयस्ते मरणं भवेत् ॥ 7 ॥ रथनेमिके प्रति राजीमती कहती हैसान्वयार्थ:-जसोकामी हे यशके अभिलापी ते तुझे धिरत्यु-धिकार हो, जो-जो तं तूं जीवियकारणा=असंयमजीवन मुखके लिये वंतं-वमन किये -त्यागे हुएको आवेउं पीना इच्छसि चाहता है, (इससे तो) ते-तेरा मरणं मरजाना सेयं अच्छा भवे है । अर्थात्-संयम धारण करके फिर असंयममें आना अत्यन्त निन्दनीय है, और उस असंयमकी अपेक्षा संयमी अवस्था में मृत्यु होजाना अच्छा है ॥ 7 ॥ देख टीका-कामयते धान्छति तच्छील कामी, यशसा संयमस्य कीतर्वा कामी यशाकामी, तत्सम्बुद्धौ हे यशाकामिन् !, यद्वा अकारच्छेदाद् हे अयश कामिन्= कुछ कहा उसे सूत्रकार तीन गाथाओंसे कहते हैं- 'धिरत्यु0' इत्यादि । हे यशके अभिलापी? तुझे धिक्कार है, जो असंयम जीवनके सुखके लिए वमन किये हुएको खाना चाहता है,इस प्रकारके जीवनसे मर जाना ही अच्छा है। हे यश अर्थात् संयम अथवा कीर्तिकी इच्छा करनेवाले ! अथवा हे असंयम और अपयशके कामी ! तुझे धिक्कार है,तू अत्यन्त निन्दाका रमणीय राजीमतीए जे कांई कह्युं ते वात सूत्रकार त्रण गाथाओमां कहे छे - धिरत्यु0 ईत्यादि. हे यशना अभिलावी ! तने धिक्कार छे, जे असंयम जीवनना सुखने माटे वमेलाने खावा ईच्छे छे, ए प्रकारना जीवनथी ते मरवुं ज वधारे सारुं छे. यश अर्थात् संयम अथवा कीर्तिनी ईच्छा करनारा, अथवा छे असंयम अने अपयशना कामी ! तने धिकार छे, तुं अत्यंत निंदाने पात्र छे. अथवा ते कामी ! Page #266 -------------------------------------------------------------------------- ________________ - श्रीदशकालिकमूत्रे अथैकदा गृहीतभप्रज्या सा राजीमती साध्वीमिः परिश्ता रेवतकपर्वतसमवाटतं भगवन्तमरिष्टनेमि वन्दितुं वजन्ती मध्येमार्ग जलधरष्टयहलजलमुशलधारयाऽऽगात्रैकाकिनी काकतालीयन्यायेन तदेव गिरिकन्दरमाससाद, यत्रासौ पत्रजितो स्थनेमिपि ततः पूर्व गत्वा स्थित आसीद , तमनवलोक्यैव 'विविक्तोऽयं प्रदेशः' इति विचार्याऽवस्त्राणि प्रसारयामास । तदानीं तां यथानातां (ननां) विलोक्य भन्नाऽभ्यन्तरद्रोऽनगोपहतचित्तत्तिनिवृत्तिपविच्युतो रथनेमिः पुना रथनेमिवान्तभावः समपद्यत । तं भूयो जातकाममालोक्य प्रकामकमनीयाकृतिदीक्षा लेली। राजीमती, बहुतसी साध्वियोंके परिवारसे परिवृत होकर रैवतक पर्वतपर पधारे हुए भगवान् अरिष्टनेमिको वन्दना करने गई तब मार्गमें अचानक ही पानीकी मूसलधार वर्षा होने लगी, सारा शरीर और वस्त्र, पानीसे भीग ग्या। संयोगसे राजीमतीने भी उसी गुफामें प्रवेश किया जिसमें रथनेमि पहलेसे ही ठहरे हुए थे। जिस स्थानपर रथनेमि बैठे थे उधर दृष्टि न par3अनेके कारण वे दृष्टिगोचर न हुए। राजीमतीने एकान्त स्थान समझ कर भीगे कपर्3e फैला दिये। राजीमतीको कपर्3एरहित देखकर रथनेमिका चित्त चलित होग्या। उनके मन पर काम-विकारने आक्रमण कर लिया। ये संयम मागस च्युत होगये । रथकी नेमि (पहिये) की bhA~ti उनका चित्त धूमने ल्गा। रथनेमिको इस प्रकार कामातुर देखकर रतिसी रमणीय राजीमतीने जी दीक्षा लीधी. रामती अनेक साध्वीओना परिवारथी viTAIne paivataka parvata para पधारेला भगवान अरिष्टनेमिने वंदना करवा गई त्यारे मार्गमां अचानक मूशळधार वरसाद वरसवा लाग्युं. तेनुं आखुं शरीर अने वस्त्रो पाणीथी भींजाई गयां. सगवश राजीमतीए एज गुफामां प्रवेश कर्यो के जे गुफामां रथनेमि पहेलेथी आवीने रह्या हता. जे स्थान पर रथनेमि बेठा हता ते स्थळ पर दष्टि न पडवाने लीधे ते रामतीने दृष्टिगोचर न थया. तेथी ते एकान्त प्रदेश जाणीने पिताना भजायेला लूगडां फेलावी दीधां. त्यारे ते राजीमतीने वस्त्रसहित छने रथनेमिनुं चित्त चलित थई गयुं. एमना मन पर कामविकारे आक्रमण कर्युं. ते संयममार्गथी भ्रष्ट थई गया. रथनी नेमि (पडुंनी पेठे तसत चित्त श्रमवा लाग्युं. रथनेमिने ए प्रमाणे कामातुर जोईने रति जेवी Page #267 -------------------------------------------------------------------------- ________________ अध्ययन 2 गा.. 8-9 स्थनेमि प्रति राजीमत्युपदेशः 145 होकर संजम संयमको चर-पालो । भावार्थ-राजीमती स्थनेमिसे कहती है कि हम दोनों उच्च कुलों में उत्पन्न हुए हैं, अतः उगले हुए विपको वापिस पीजानेवाले गन्धन सापोंके समान हमको नीच न होना चाहिए ॥ 8 ॥ टीका-'अहं च' इत्यादि । चद्वयं समुच्चयार्थम् , हे रथनेमे ! अहं राजीमती भोंगराजस्य-तन्नन्ना प्रसिद्धस्य अस्मीतिशेपः, अहं भोगराजस्य पौत्रीति भाव्ः। वं च अन्धकरणेः तन्नान्ना प्रसिद्धस्य असि, अन्ध्क्वृस्स्न्निपौत्रोऽसीत्य्र्थ्ः। ततः कि ? तदाह-कुलेबंशेऽर्थानिष्कलङ्के गन्धनौबन्धनकुलसम्भूतसर्पसदृशौ, 'आवा' मिति गम्यते; माभूव नभवेत्र, तस्मात् निभृतः निश्चलो विषयादिभिरक्षोभ्यः सन् संयमम् अनश्वरमुखसाधनभूतं निरवद्यक्रियाऽनुष्ठानं cr-paaly। iti गाथार्थः8 मूलम्-जै त काहिसि भावं, जा जा दिच्छसि नारिओ । वायाविड व्व हडो, अटिअप्पा भविस्ससि ॥ 9 ॥ छाया-यदि त्वं करिष्यसि भावं, या या द्रक्ष्यसि नारीः । वाताविद्ध इव हडो,'स्थितात्मा भविष्यसि ॥ 9 ॥ सान्वयार्थः-जह यदि तंतुम जा जा-जो-जो नारिओम्त्रीको दिच्छसिम्देखोगे (उन-उनपर) भावंचुरे विचार काहिसिम्करोगे तो चायाविद्धन्च "अहं च' इत्यादि । हे रथनेमि ! मैं (राजीमती) भोगराजकी पोती और उग्रसेनकी बेटी हू~, और तुम अन्धकवृष्णिके पौत्र तथा समुद्रविजयके पुत्र हो, इसलिए दोनोंही निर्मल कुलोंमें उत्पन्न हुए हैं। हमें गन्धन कुलमें उत्पन्न होने वाले सर्पोके समान नहीं होना चाहिये। अतः चिपय आदिको त्याग करके अनन्त सुखके कारणभूत निरतिचार संयमका पालन करो ॥ 8 ॥ अहं च ध्यास. 3 2थनेमि ! 9 (29मती) अनुअर्नी पौत्री भने उग्रसेननी पुत्री छुं, अने तमे अंधकवृष्णिना पौत्र तथा समुद्रविजयना पुत्र छे, ए रीते आपणे बेउं निर्मळ कुलेमां उत्पन्न थयां छीए. आपणे गंधन कळामां उत्पन्न थएला सपनां जेवां न थवुं जोईए. माटे विषय आदिने त्यजीने अनंत सुखना कारणभूत निरतिचार संयमनुं पालन करे. (8) Page #268 -------------------------------------------------------------------------- ________________ - - 144 श्रीदशवकालिकसूत्रे हे असंयमापयशोऽर्थिन् ! त्वां धिगस्तु, निन्योऽसि स्वमित्यर्थः 'ते' इति द्वितीयार्थे पष्ठी, यद्वा 'ते' इति पष्टयन्तमेव, तत्र 'pauruSa'mityasya शेपः, धिगित्यनेन सम्बन्धः तेन्तब पौरुपं घिगित्यर्थः । यद्वा हे कामिन् ! तेन्तव यशा' अहो धन्योऽयं तीव्रतपःसंयमत्रतपरिपालको महात्मे ऽत्येवं लोकमतीतां कीर्तिम् , अथवा अयश:मां दृष्ट्वं दुष्टचेष्टनरूपं पापं धिगस्त्वित्यर्थः, इति वयम् , यस्त्वं जीवितकारणाअसंयमजीवितसुखार्थमिति भावः, वान्त-भगवता परित्यक्तत्वाद्वान्तसदृशीं माम् , यद्वा संयमसेवित्वेन परित्यक्तस्य विषयस्यैवममिलापोदयाद्वान्ततुल्यं विषयम् आपातुम् उपसर्गवशेन धात्वर्यभेदादुपभोक्तम् इच्छसि कामयसे, ते-तब मरणमृत्युः श्रेया-प्रशस्यं श्रेष्ठं भवेत् , न पुनरित्यमनाचरणीयाऽऽचरणमिति गाथाः। मूलम्-अहं च भोगरायस्स, तं च सि अंधगवण्हिणो । 12 11 13 मा कुले गंधणा होमो, संजमं निहुओ चर ॥ 8 ॥ छाया-अहं च भोगराजस्य, त्वं चासि अन्धककृष्णः । ___ मा कुले गन्धनौ भूव, संयमं निभृतश्वर ॥ 8 ॥ सान्वयार्थ:-अहंच मैं (राजीमती) भोगरायस्सम्भोगकुलकी हू~, च और तंतुम अंधगवण्हिणो-अंधकटप्णिकुलके सि-हो, कुले-ऐसे उच्च कुलम गंधणा=(दोनों) गन्धन मा नहीं होमो-होवें। (अतः) निहुओ-निश्चल पात्र है । अथवा हे कामी जगतमें तुम्हारी इस प्रकारकी जो कीर्ति फैली हुई है कि "यह रथनेमि मुनि, अत्यन्त उत्कृष्ट संयमका पालन करने वाला महात्मा है" इस कीर्तिको धिकार है, क्योंकि तुम असंयम रूप जीवितके लिए, भगवान् अरिष्टनेमिके द्वारा त्यागी हुई मुझको, अथवा संयम पालनके लिए त्यागे हुए विषयोंको फिर चाहते हो, तुम्हें मर जाना अच्छा है किन्तु असंयमकी वांछा करना अच्छा नहीं है ॥ 7 ॥ जगतमां तारी ए प्रकारनी जे कीर्ति फेलाई छे के "A रथनेमि मुनि अत्यंत उत्कृष्ट संयमनुं पालन करनारा महात्मा छे,' ए कीर्तिने धिक्कार छे, केम के तमे असंयमरूप जीवितने माटे, भगवान अरिष्टनेमिए त्यजेली एवी मने, अथवा संयमपालनने माटे त्यजेला वियेने पाछा चाहो छे. तमारे मारी जवुं ज सारुं छे, परंतु असंयमनी वांछना करवी सारी नथी. (7) Page #269 -------------------------------------------------------------------------- ________________ अध्ययन 2 गा. 8-9 रथनेमिं प्रति राजीमत्युपदेशः 145 होकर संजम = संयमको चर - पालो । भावार्थ - राजीमती रथनेमिसे कहती है कि हम दोनों उच्च कुलोंमें उत्पन्न हुए हैं, अतः उगले हुए विपको वापिस पीजानेवाले गन्धन सापोंके समान हमको नीच न होना चाहिए ॥ 8 ॥ टीका- 'अहं च' इत्यादि । चद्वयं समुच्चयार्थम्, हे रथनेमे ! अहं = राजीमती भोगराजस्य तन्नन्ना प्रसिद्धस्य अस्मीतिशेषः, अहं भोगराजस्य पौत्रीति भावः । त्वं च अन्धकवृष्णेः=तन्नाम्ना प्रसिद्धस्य असि, अन्धकवृष्णिपौत्रोऽसीत्यर्थः । ततः किं ? तदाह - कुले= वंशेऽर्थानिष्कलङ्के गन्धनौगन्धनकुलसम्भूतसर्पसदृशौ, 'आवा' मिति गम्यते; माभूव = नभवेत्र, तस्मात् निभृतः = निश्चलो विपयादिभिरक्षोभ्यः सन् संयमम्=अनश्वरसुखसाधनभूतं निरवद्यक्रियाऽनुष्ठानं चर = पालय । इति गाथार्थः 8 1 2 7 9 3 5 4 मूलम् - जै तं काहिसि भावं, जा जा दिच्छसि नारिओ । 10 9 11 12 वायाविद्दु व्व हो, अहिअप्पा भविस्ससि ॥ 9 ॥ छाया - यदि त्वं करिष्यसि भावं, या या द्रक्ष्यसि नारीः । वाताविद्ध इव हडो, -'स्थितात्मा भविष्यसि ॥ 9 ॥ सान्वयार्थ :- जह= यदि तंतुम जा जा जो-जो नारिओ =त्रीको दिच्छसि- देखोगे ( उन-उनपर ) भावं= बुरे विचार काहिसि=करोगे तो वायाविदुव्व= (( अहं च' इत्यादि । हे रथनेमि ! मैं ( राजीमती) भोगराजकी पोती और उग्रसेनकी बेटी हू~, और तुम अन्धकवृष्णि के पौत्र तथा समुद्रविजयके पुत्र हो, इसलिए दोनोंही निर्मल कुलोंमें उत्पन्न हुए हैं । हमें गन्धन कुलमें उत्पन्न होने वाले सर्पोंके समान नहीं होना चाहिये । अतः विषय आदिको त्याग करके अनन्त सुखके कारणभूत निरतिचार संयमका पालन करो ॥ 8 ॥ अहं च इत्याह हे रथनेभि ! हु ( शलभती) लोगरामनी पौत्री भने उग्रसेननी पुत्री छुं, अने तमे अ ंधकवृष्णुइना पौत्र तथा समुद्रविजयना पुत्र छे, ए रीते आपणे बेउ निर्मूळ कुलामां उत्पन्न थयां छीए. आपणे गंधन कुळमां उत्पन्न थएला सर्पानां जेवां न थवुं जोइए. माटे विषय आदिने त्यजीने अनंत सुखना कारणभूत निरतिचार संयमनुं पालन करो. (8) Page #270 -------------------------------------------------------------------------- ________________ 146 श्रीदशवकालिकसूत्रे हवासे उडाये हुए हडो हडवनस्पतिकी भांति अहिअप्पा-अस्थिर आत्मावालेचंचलचित्त भविस्ससि हो जाओगे ॥ 9 ॥ टीका-'जै ta0' इत्यादि । त्वं या या नारी स्त्रीः द्रश्यसि अवलोकिप्यसे यत्तदोनित्यसम्बन्धात् 'तामु तास' यदि भावंकलपिताध्यवसायतया दुष्टां दृष्टिं करिष्यसि तदा वाताविद्धः यातेनन्चायुना आविद्धः मेरितः इडा=निर्मूलो वनस्पतिविशेप इव, शैवालमित्र या अस्थितात्मा अस्थितः अस्थिरः आत्मा यस्य स तथोक्तो भविष्यसि, जन्म-जरा-मरणजन्य-जगदटवीपर्यटनदुःखपरम्परानिराकरणकारणेभ्यः संयमगुणेभ्यः मस्खल्याऽपारसंसारपारावारे विपयवासना. वातविकम्पितचेताः शान्ति न गमिप्यसीति भावः, इति गाथार्यः ॥ 9 ॥ एवं राजीमत्या प्रतियोधितो रथनेमिधर्मनिष्ठोऽभवदित्याह-'तीसे so0' इत्यादि । मूलम्-तीसे सो वयणं सोचा, संजयाइ सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ 10 ॥ 'जै तं' इत्यादि। यदि तुम जिस जिस स्त्रीको देखोगे उन सय पर विकारदृष्टि डालोगे तो आंधीसे ur3आये हुए हड वनस्पति अथवा सेवालकी तरह अस्थिर हो जाओगे; अर्थात् जन्म-मरणसे होनेवाल जगत्रूपी अटवीमें भ्रमण करनेके कष्टोंको दूर करनेवाले संयमगुणास च्युत होनेके कारण संसाररूप अपार समुद्रमें विषयवासनारूपी हवास चंचलचित्त होकर भटकते फिरोगे ॥ 9 ॥ राजीमतीजीके द्वारा प्रतिबोध पाकर रथनेमि संयममें स्थिर होगया । इसी विषयको सूत्रकार प्रतिपादन करते है- 'तीसे0' इत्यादि । जै taM0 त्याह, ने तमेरेर श्रीमान नशात सधी 52 विष्ट नांखशे ते आंधीथी उडेली हड वनस्पति अथवा शेवालनी पिठ अस्थिर थई जशे, अर्थात् जन्म-मरणथी उत्पन्न थता जगतरूपी अटवीमां भ्रमण करवानां कष्टने दूर करनारा संयमगुणथी भ्रष्ट थवाने लीधे संसाररूप अपार समुद्रमां विषयवासनारूपी हवाथी चंचळ चित्तवाळा थईने भ्रमण करता फरशे. (9) राजीमतीथी ए प्रतिबोध पामीने रथनेमि संयममां स्थिर थई गया. मे विषयर्नु प्रतिपाइन सूत्रा2 42 -वीसे0 या. Page #271 -------------------------------------------------------------------------- ________________ 147 अध्ययन 2 गा. 10 स्थनेमेधर्म संस्थितिः छाया-तस्याः स वचनं श्रुत्वा, संयतायाः मुभाषितम् । अंकुशेन यथा नागो, धर्मे सम्पतिपातितः ॥ 10 ॥ सान्वयार्थ:-सो-वह (रथनेमि) तीसे-उस संजयाइ-संयमवती (राजीमती) के सुभासियं-सुभापित बयणं वचनको सोचा-सुनकर धम्मे-धर्ममें संपडिवाइओ-आगया-माप्त होगया, जहा-जैसे अंकुसेण-अंकुशसे नागो हाथी मार्गमें आ जाता है ॥ 10 ॥ टीका-सः रथनेमिः, संयतायाः संयमवत्याः तस्याः राजीमत्याः, सुभापितमिति वैराग्यसारगर्मितत्वात् वचनं सदुपदेशं, श्रुत्वा समाकये 'स्थितः' इति शेपः अन्यथा 'सम्पतिपातितः' इत्यनेन समानंककत्वाऽभावात् क्त्वाप्रत्ययोत्पत्तिरसङ्गता स्यात् , यद्वा 'सम्प्रतिपातित' इत्यस्य णिजर्थाऽविवक्षया 'सम्पतिपन्नः' इत्यर्थः क्र्त्त्व्य्ः। अङ्कुशेन हस्तिचालनार्थ-लौहमयवक्राग्रास्त्रेण नागो यथा हस्तीव, धर्म-निनोक्तप्रवचनरूपे, सम्पतिपातितः संस्थापितः संस्थित इति वा, यथाऽङ्कुशेन प्रशमितमदो मतङ्गजोऽनुकूलं मार्गमवलम्बते तथा राजीमतीवचनेन दुरीकृतमदनमदो स्थनेमिरपि जिनोक्तधर्ममार्गमवलम्बितवानिति भावः ॥ 10 ॥ जैसे अंकुशसे हाथी ठीक मार्ग पर आजाता है वैसे ही रथनेमि संयमवती राजीमतीके वैराग्य-परिपूर्ण वचन (सदुपदेश) सुनकर जिनेन्द्र भगवानके प्रवचन-रूप धर्म-मार्गमें स्थित हो गये, अर्थात् जैसे महावतके अंकुशसे मदोन्मत्त हाथीका मद चकनाचूर हो जाता है और वह सन्मार्ग पर आजाता है, उसी प्रकार राजीमती-रूपी महावतके वचन-रूपी अंकुशसे स्थनेमि-रूपी हाथीका विपयवासना-रूपी मद' दूर होगया और वे जिनोक्त धर्ममार्गमें प्रवृत्त होगये ॥ 10 ॥ - जेम अंकुशथी हाथी बराबर मार्ग पर आवी जाय छे, तेमज रथनेमि संयमवती रामतीनां वैराग्यपूर्ण वचन (सदुपदेश) सांभळीने जिनेन्द्र भगवानना प्रवचनरूप धर्ममार्गमां स्थिर बनी गया. अर्थात् जेम महावतना अंकुशथी मर्दोन्मत्त हाथीने मद चूर्ण थई जाय छे, अने ते राह पर आवी जाय छे, तेम राजीमतीप्पी महावतनां वचनरूपी अंकुशथी रथनेमिरूपी हाथीने विषयवासनारूपी मद दूर थई गयुं अने ते जिनेकत धर्ममार्गमां प्रवृत्त थई गया, (10) Page #272 -------------------------------------------------------------------------- ________________ 148 श्रीदशवकालिकसूत्रे सम्मत्युपसंहरन्नाह एवं करति0' इत्यादि । मूलम्-एवं करति संबुद्धा, पंडिया पवियक्खणा ॥ ___ विणियति भोगेसु, जहा से पुरिसुत्त्मो॥11॥त्तिवेमि॥ छाया-एवं कुर्वन्ति सम्बुद्धाः, पण्डिताः प्रविचक्षणाः ॥ विनिवर्तन्ते भोगेभ्यो, यथा स पुरुषोत्तमः ॥ 11 ॥ इति ब्रवीमि । / सान्वयार्थः-संधुद्धा-सत् असत् के विवेकी पंडिया विपयदोपोंके ज्ञाता पवियक्खणा-आगमके मर्मज्ञ पुरुप एवं ऐसा ही करंति करते हैं, (वे) भोगेसु: भोगोंसे विणियति-निवृत्त होजाते हैं जहा जैसे से वह पुरिसुत्तमो-पुरुपोंमें श्रेष्ठ (स्यनेमि विपयोंसे निवृत्त हो गया)त्तिवेमि (पूर्ववत्) / भावार्थजो विवेकी होते हैं वे विपयोंके दोपोंको जानकर उनका परित्याग कर देते है, जैसे रथनेमिने परित्याग कर दिया था ॥ 11 / / ॥इति द्वितीयाध्ययनस्य सान्वयार्थः ॥ 2 ॥ _ टीका-सम्=सम्यग् बुद्धा बोधं प्राप्ताः हेयोपादेयज्ञानसम्पन्ना इत्यर्थः, सम्बु द्धत्वमेव विशेषयति-'पण्डिताः प्रविचक्षणा' इति विशेपणाभ्याम् । तत्र पण्डिता विषयप्रत्तिदोपज्ञाः, मविचक्षणा: विचक्षणश्रेष्ठाः आगममर्मवेदिनः प्राप्तचरणपरिणामा वेत्यर्थः, एवं-तथा कुर्वन्ति-समाचरन्ति । किं samAcarantItyAha'viNiyaTRti भोगेस' इति, भोगेभ्यः-विपयेभ्यः विनिवर्तन्ते-उपरता भवन्ति, यथा सारथनेमिः, पुरुषोत्तमः पुरुषेषु श्रेष्ठः । उपसंहार- 'एवं करंति0' इत्यादि । हेय और उपादेय वस्तुओंको सम्यक प्रकार समझनेवाले संयुद्ध, विषयोंमें प्रवृत्तिके दोपोंके ज्ञाता, आगमके रहस्यको जाननेवाले अथवा चारित्रके फलको प्राप्त करनेवाले प्रविचक्षण मुनिजन ऐसे ही करते है, 6592-एवं करंति. त्या. हेय अने उपादेय वस्तुओने सम्यफ प्रकारे समजनारा संबुद्ध, विषयमां प्रवृत्तिना देना ज्ञाता, आगमना रहस्यने जाणनारा अथवा चारित्रना फळने प्राप्त करनारा प्रविचक्षण मुनिजने एम ज करे छे, अर्थात भेगथी निवृत्त Page #273 -------------------------------------------------------------------------- ________________ 149 Remama adhyayana 2 gA. 11 स्थनेमेः पुरुपोत्तमत्वसिद्धिः : ननु कथमसौ पुरुपोत्तमो यो गृहीतसंयमो भ्रातृजायामचीकमत ? उच्यतेविचित्रा खलु कर्मणां गतिः, गृहीतसंयमस्यापि स्थनेमेश्चेतसि विषयवासना मोहनीयकर्मोदयवशादुद्रुद्धा, परन्तु वैराग्यवारिधाराधरेण राजीमतीवचनेन यदा विपयवलयदावानलजनिततापकवलितो म्लानतामापन्नो स्थनेमिचेतस्तरुः सेचितस्तदैव पुनरसौ संयमामृतरसास्वादनपरो विपवद्विपयविविधदोपाकलनेन अर्थात् भोगोंसे निवृत्त होते हैं जैसे कि-पुरुषोंमें उत्तम रथनेमिने भोगोंको निवृत्ति की। प्रश्न-जिन्होंने संयम लेकर भी विपयवासनामें लीन. होकर परम अनुचित जो कि गृहस्थभी नहीं करता ऐसी साक्षात् अपने-भाईकी भार्यापर कुदृष्टि करके भोगोंकी प्रार्थना की, विपयभोगोंकी इच्छामात्र भी करना चारित्रको मलिन करनेवाला और आत्माको दुर्गतिदाता है तो फिर भगवानने विषयानुरागी रथनेमिको पुरुपोंमें उत्तम कैसे कहा? उत्तर-कर्मोंकी गति विचित्र होती है, मोहकर्मके उदयसे यद्यपि विपयभोगकी अभिलापा हुई तो भी विपयरूपी दावानलसे उत्पन्न संतापसे संतप्त हो मुरझाया हुआ रथनेमिका चित्त-रूपी वृक्ष वैराग्यरसकी यरसा करनेवाले राजीमतीजीके वचनरूपी मेघसे सींचे जाने पर शीघ्रही संयमरूप अमृतरसके आस्वादनमें तत्पर होग्या। 'विषय परम कटुक फल देनेवाले और आत्माको चतुर्गतिमें परिभ्रमण करानेवाले हैं। थाय छे, के जेवी रीते पुरूमां उत्तम रथनेमिए भेगनी निवृत्ति करी. प्रश्न-जेमणे संयम लईने पण विषयवासनामां लीन थईने परम अनुचित-केई गृहस्थ पण न करे एवी, साक्षात् पिताना भाईनी भार्या पर कुदृष्टि करीने भेगनी प्रार्थना करी, विषयभेगेनी इरछा-मात्र पण चारित्रने मलिन करनारी अने आत्माने दुर्गति देनारी छे, ते पछी भगवाने तेवा विषयानुरागी रथनेमिने पुरूमां उत्तम केवी रीते कह्यो? उत्तर-कर्मोनी गति विचित्र होय छे. मेहकर्मना उदयथी जे के विषयभेगनी अभिलाषा उत्पन्न थई, तेपणुं विषयरूपी दावानळथी उत्पन्न थएला संतापथी संतप्त थईने बेभान बनेला रथनेमिनुं चित्तरूपी वृक्ष, वैराग्य रसनी वृद्धि करनारा रामतीनां वचनरूपी मेघथी सिंचित थता पछी, तुरतज संयमरूपी अमृतसनुं आस्वादन करवामां तत्पर बनी गयुं. "विषये अत्यंत कडवां फळ देनारा अने आत्माने चतुर्गतिमां परिभ्रमण करावनारा छे" ए प्रकारनी परवा Page #274 -------------------------------------------------------------------------- ________________ 150 श्रीदशवकालिकसूत्रे शान्तिमुपगतः परमदुश्वरतपःसेवनपरायणो झटिति बभूवेति विपयसांनिध्येऽपि चित्तनिग्रहकारित्वेन झटिति विषयोपरतत्वेन च पुरुषोत्तमत्वं तस्य निर्वाधर्मवेत्यलं पल्लवितेन । न चाधुनिकरथनेमेरुदाहरणोपलम्मादिदं दशवकालिकमूत्रमनित्यं स्यादिति वाच्यम् , पर्यायार्थिकनयमपेक्ष्याऽनित्यत्वेऽपि द्रव्याथिकनयापेक्षया नित्यत्वात् । इस प्रकारकी परम वैराग्यभावना द्वारा, एकान्त स्थानमें विषयका सान्निध्य रहनेपर भी इन्द्रिय निग्रह करके विपयोंको विपतुल्य समझ कर तत्काल त्याग दिया और उग्र तप-संयमको पालन किया, इसलिये भगवानने उन्हें पुरुषोंमें उत्तम कहा है ॥ प्रश्न-हे गुरो ! प्रवचन अनादि और नित्य है, क्योंकि आचारांग आदि बत्तीसों शास्त्र अनादिकालसे चले आते हैं, और यह दशकालिक सूत्र भी उन्हों यत्तीसोंमें हैं तो आधुनिक रथनेमि और राजीमतीका उदाहरण Anese to yaha सादि और अनित्य सिद्ध होता है । ___उत्तर-हे शिष्य ! पर्यायार्थिक नयकी अपेक्षासे प्रत्येक पदार्थ अनित्य है, इसी नयकी अपेक्षा दशवैकालिक भी अनित्य है, किन्तु द्रव्यार्थिक नयकी अपेक्षासे वह नित्य है। अर्थात् दशवकालिकमें प्ररूपित मुनिका आचार सर्वज्ञोक्त है । सब सर्वज्ञोंका कथन एकहीसा होता है । जिस आचारका प्ररूपण चरम तीर्थंकर श्रीमहावीरस्वामान वैराग्यभावना द्वारा एकान्त स्थानमां विषयनुं सान्निध्य होवा छतां पण ईन्द्रियनिग्रह करीने विषने विषतुल्य समजीने तत्काळ त्यजी दीधा अने उग्र तप संयमनुं पालन कर्युं, तेथी भगवाने तेमने पुरूषमां उत्तम कह्या छे. प्रश- ! प्रपयन मना भने नित्य छ. 4291 है मायासंग आदि बत्रीसे शास्त्र अनादिकाळथी चाल्यां आवे छे, अने आ दशवैकालिक सूत्र पण ए बत्रीसमानुं ज छे, ते आधुनिक रथनेमि अने राजमतीनुं उदाहरण आववाथी ते ए सूत्र सादि अने अनित्य सिद्ध थाय छे. उत्तर-छे! शिष्य पर्यायार्थिक नयनी अपेक्षाथी प्रत्येक पदार्थ अनित्य छे. ए नयनी अपेक्षाए दशवैकलिक पण अनित्य छे. परंतु द्रव्यार्थिक नयनी अपेक्षाथी ते नित्य छे. अर्थात् दशवैकालिकमां प्ररूपेले मुनिने आचार सर्वोक्त छे. बधा सर्वनुं कथन एकसरखुं ज होय छे. जे आचारनुं प्ररूपण चरम तीर्थकर श्री महावीर स्वामीए कर्युं छे तेनी ज प्ररूपण अनादि काळथी बधा Page #275 -------------------------------------------------------------------------- ________________ :151 अध्ययन 2 गा. 11 अध्ययनपरिसमाप्तिः 'इति ब्रवीमि' इति पूर्ववत् ॥ इति गाथार्थः ॥ 11 ॥ ___' इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभापा-कलित-ललित, कलापाऽऽलापक-प्रविशुद्ध-गद्य-पद्य-नैकग्रन्थनिर्मापक-बादिमानमर्दक- . श्रीशाहू छत्रपति-कोल्हापुररानमदत्त-जैनशास्त्राचार्य-पद-भूपितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य जैनधर्मदिवाकरपूज्य श्रीघासीलालबतिविरचितायां श्रीदशवैकालिकसूत्रस्याऽऽचारमणिमञ्जूपाख्यायां व्याख्यायां द्वितीयं श्रामण्यपूर्वकाख्यमध्ययनं समाप्तम् ॥ 2 ॥ किया है उसीकी प्ररूपणा अनादिकालसे सव सर्वज्ञ करते आये हैं अत एव द्रव्यार्थिक नयकी अपेक्षासे यह दशवकालिक अनादि और नित्य है।11। इति हिन्दीभाषानुवादमें श्रामण्यपूर्वकाख्य . द्वितीय अध्ययन समाप्त हुआ ॥ 2 ॥ सर्व करता आव्या छे. एटले द्रव्यर्थक नयनी अपेक्षाथी आ दशवैकालिक मनाहि मन नित्य छे. (11) ईति "श्रामयपूर्वक" नामना बीजा अध्ययननुं शुगराती-पानुवाद समास (2) Page #276 -------------------------------------------------------------------------- ________________ - - - - - श्रीदशवकालिकनने ऽकोऽप्यात्मीय इति, रागादयश्च जीवमृगवागुरायमाणत्वान्महाशत्रय इत्यहो ! शत्रुहस्तगतोऽहं स्वकीयाऽभ्युदयनिःश्रेयससाधनाक्षमः संजातोऽस्मि, घिछ माम् । उक्तश्च-- "इह हि मधुरगीतं नृत्यमेतद्रसोऽयं, स्फुरति परिमलोऽयं स्पर्श एपोऽहनानाम् । इति हतपरमार्थ-रिन्द्रियैर्धाम्यमाणः, स्वहितकरणधृतः पञ्चभिर्बञ्चितोऽस्मि ॥ 1 ॥ " इति,' एवंविधविविधभावनाभिः सर्वथा रागादितो मुक्ताः विषमुक्तास्तेषाम् , कर चुकी है, वास्तवमें संसारमें कोई भी मेरा नहीं है। यह रागादिदोष, जीवरूपी हरिणके लिए व्याधके समान होनेके कारण महान् शत्रु हैं। खेद है कि मैं उन वैरियोंके वशमें par3अकर अपने परम अभ्युदय-स्वरूप मोक्षके साधनमें भी असमर्थ होगया हू~ मुझे धिकार है । कहा भी है "कैसा कर्णमधुर गीत है, कैसा नेत्रोंको लुभानेवाला नृत्य है, कैसा जिहाका प्रिय स्वाद है, कैसा नासिकाको आकर्षित करनेवाला सुगन्ध है और स्त्री आदिका स्पर्श कैसा सुखकारी है । इस प्रकार अनुः भव कराकर परमार्थका सत्यानाश करनेवाली अपना स्वार्थ साधने में धूत इन दगाबाज पांचों इन्द्रियोंने हाय ! मेरी आत्मिक-सम्पत्तिसे मुझे वंचित कर दिया-मुझको लूट लिया ॥ 1 ॥ " इस प्रकारकी भावनाओं द्वारा राग आदि शत्रुओंसे सर्वथा मुक्त एने अनुभव करी चूकये छे. वास्तवमां संसारमां केईपण मारुं नथी, आ रादि देव जीवरूपी हरणने माटे व्याध (पारधी)नी समान होवाने कारणे महान शत्रु छे, खेदनी वात छे के हुं e verIone vaza पडीने पिताना परम अस्पृदय स्वरूप मोक्षना साधनमां पण असमर्थ बनी गये , मने धिक्कार छे. कह्युं छे के-- "केवुं कर्णमधुर गीत छे, केवुं तेने लेभावनारुं नृत्य छे, के जिहवाने प्रिय स्वाद छे, केवी नाकने आकर्जित करनार सुगध छे, अने स्त्री आदिने स्पर्श के सुखकारी छे, ए प्रमाणे अनुभव करावीने परमार्थनुं सत्यानाश वाळनारी पिताने स्वार्थ साधवामां पूर्त ए दगाबाज पचे ईद्रिए, हाय! मने मारी आत्मिक-संपतिथी वंचित करी नांखेमने लुटी लीधे." (1) ए प्रकारनी भावनाओ द्वारा रागादि शत्रुओथी सर्वथा मुक्त थनारा, Page #277 -------------------------------------------------------------------------- ________________ अध्ययन 3 गा. 1 महोणाम् (52) अनाचीर्णानि । 155 त्रायिणाम्ञाणं स्वस्य परस्योभयस्य च रक्षणं त्रायः, सोऽस्त्येपामिति त्रायिणा, प्रत्येकबुद्धाः स्वस्य, तीर्थङ्कराः परस्य, स्थविरा उभयस्येतीमे सर्वे त्रायिण उच्यन्ते । निर्ग्रन्थानांबाह्याऽऽभ्यन्तरपरिग्रहरूपाद् ग्रन्थान्निर्गताः निग्रन्यास्तेपाम् । महीणाम्-महान्तश्च ऋपय इति महर्पयस्तेपाम् , यद्वा 'महर्पिणाम्' इतिच्छाया, महः जन्मजरामरणदुःखरहितत्वेनैकान्तोत्सवरूपो मोक्षस्तम् ऋपन्ति= गत्यर्थधातूनां प्राप्त्यर्थत्वात् प्राप्नुवन्तीत्येवंशीला महर्पिणस्तीर्थङ्करगणधरादयस्तेपाम् , एतत् द्वापञ्चाशता भेदैवक्ष्यमाणम् , अनार्चीणम् अनासेवितम् , अस्तीति shepH। अत्र महर्पिणामित्यन्तेषु कर्तुः शेपत्वविपया पष्ठी । यतः संयमे मुस्थितात्मानोऽत एव विममुक्ताः, यतो विषमुक्ता अतस्त्रायिणः, यतस्त्रायिणोऽतो निर्ग्रन्थाः, यतो निर्ग्रन्था अतो महर्पयः, इति यथोत्तरं पूर्व-पूर्वस्य हेतुत्वेन भवति विशेपणसंगतिरिति बोद्धव्यम् । 1 अत्र 'अत इनिठना'-विति मत्वर्थीय इनिः, ताच्छील्यणिनिस्तु न, तस्य मुवन्तपूर्वपदकत्व एव प्रवृत्तेरिति वयम् । / होनेवाले, संसारभ्रमणसे भयभीत भव्य जीवोंकी तथा आत्माकी रक्षा करनेवाले, याह्य और आभ्यन्तर परिग्रहरूपी ग्रन्थिसे रहित, महान् ऋपि-तीर्थकर आदि या जन्म-जरा-मरणके दुःखोंसे रहित होनेके कारण एकान्त आनन्दस्वरूप मोक्षको प्राप्त करनेवाले मुनियोंके, आगे कहेजाने वाले यावन अनाचार (अनाचीर्ण) हैं। अर्थात् ये पावन अनाचार मुनियोंके सेवने योग्य नहीं हैं । यहा~ पष्ठी विभक्तिवाले अनेक विशेषण दिये गये हैं, उन सबमें पहले2 के विशेपण कारण हैं और आगे आगे के कार्य हैं । जैसे-संयममें भली bhA~ti स्थित होनेके कारण विप्रमुक्त हैं, संसार ब्रमणथी भयभीत भव्य जीवोनी तथा आत्मानी रक्षा करनारा, बाह्य अने आत्यंतर परिग्रहरूपी ग्रंथिथी रहित, महान ऋषि तीर्थकर आदि, या जन्म-जरा-मरणनां दुखेथी रहित होवाने कारणे एकांत आनंदस्वरूप मोक्षने प्राप्त करनारा munione mATe, आगळ कहेवामां आवनारा बावन अनाचार (अनाचीण) छे. अर्थात् ए बावन अनाचार मुनिओने सेववा योग्य नथी. अहीं छठ्ठी विभकितवाळां अनेक विशेषणे आपवामां आव्यां छे, ए बधामां पहेलां-पहेलांना विशेषण कारण छे अने पछी-पछीनां कार्य छे. जेमके-संयममां सारी रीते स्थित होवाने कारणे विप्रमुक्त छे, विप्रमुक्त होवाथी वपरना त्राता Page #278 -------------------------------------------------------------------------- ________________ - - - - - - श्रीदशकालिकसूत्रे नन्वेतावता 'यधन्महापुरुपैरनाचीण तत्तदनाचरणीयं, यद्यत्त्वाचीण तत्तदाचरणीयमेवेत्याया वतश्च तीर्थङ्करा) सुरसम्पादितैरष्टविधमहामातिहार्यस्तीयङ्करा युक्ता इति वयमप्यस्मदर्थं सम्पादितैः कथं न युक्ता भवेमेति चेद् ? भ्रान्तोऽसि, ते हि वीतरागत्वात् कल्पातीताः, वयं तु कल्पस्थिता इति, कल्पातीतानां तेषां जिनेश्वराणामष्टमहामातिहार्याणि तीर्थरगोत्रनामप्रकृत्युदयमहिम्ना प्रतिभासितानि भवन्ति, न तु तानि मुरैः संपायन्ते, अत एव औपपातिकमृत्रे " आगासगएणं चक्केणं आगासगएण छत्तेणं आगासियाहि चामराहि" इत्यस्य व्याख्यायाम्विप्रमुक्त होनेसे स्व-पर के त्राता (रक्षक) हैं, प्राता होनेसे निम्रन्थ हैं, निर्ग्रन्थ होनेसे महर्षि है। शङ्का-इस गाथासे यह तात्पर्य निकला कि महापुरुषोंने जिस जिस का आचरण नहीं किया वह वह अनाचरणीय है, उन्होंने जिस जिसका आचरण किया वे सब आचरण करने योग्य है, यदि ऐसा ही है तो तीर्थकर भगवान् देवनिर्मित आठ महाप्रातिहार्योसे युक्त होते है इसलिए हम भी हमारे लिए बनाये हुए पदार्थोंसे युक्त क्यों न हो। समाधान-हे वत्स ! ऐसा नहीं है, क्यों कि वे वीतराग होनेसे कल्पातीत हैं, और हम कल्पस्थित है, इसलिए उन कल्पातीत जिनेश्वरा के तीर्थथरगोत्र-नाम-प्रकृतिके उदयकी महिमासे अष्ट महाप्रातिहाय केवल भासित होते हैं किन्तु देवताओंसे समर्पित नहीं किये जात, अत एव औपपातिक सत्रके "आगासगएणं चक्केणं" इत्यादि पदाका' (रक्षक) छे, त्राता होवाने कारणे निग्रंथ छे, निथ होवाने लीधे महर्षि छे शंका--A गाथामांथी ए तात्पर्य नीकळ्युं के-महापुरूए जेनुं जेनुं आचरण नथी कर्युं छे ते अनाचरणीय छे, अने तेमणे जेनुं जेनुं आचरण कर्युं ते बधुं आचरण करवा ग्य छे. जे एम छे ते तीर्थकर भगवान देव निर्मित आठ महाप्रातिहार्योथी युक्त होय छे, तेम आपणे पण आपणा माटे बनावेला पदार्थोथी युकत केम न थवुं? समाधान--हे वत्स! एम नथी, कारण के ते वीतराग होवाथी कपातीत छे, अने आपणे कपस्थित छीए. ए कल्पातीत 'जिनेश्वरनां तीर्थकर-गेत्रनामप्रकतिना उदयन महिमाथी आठ महाप्रातिहार्य केवळ भासित थाय छे, परंतु वितामा तथा समर्पित यतै नथी, मेटले mo55ति सूचना आगासगएणं Page #279 -------------------------------------------------------------------------- ________________ अध्ययन 3 गा. 2 (52) अनाचीर्णानि 157 "आगासगएणं चक्कणं"-ति आकाशवत्तिना चक्रेण धर्मचक्रेण, 'आगासगएणं छचेणं-ति छत्रत्रयेण 'आगासियाहि '-ति, आकाशम् अम्बरम् इताभ्यां माप्ताभ्याम् आकर्पिताभ्यां वा-आकृष्टाभ्यामुत्पाटिताभ्यामित्यर्थः, 'चामराहिति चामराभ्यां प्रकीर्णकाभ्यां प्राकृतत्वाच्च लिङ्गव्यत्ययः, 'लक्षितः इति सर्वत्र गम्यम्" इत्युक्तम् । ____ अत्र 'लक्षितः' इत्युक्त्याऽन्यकृत इति स्पष्टं निराक्रियते, यथा-अर्द्धमागधभापया प्रवृत्ताऽपि तीर्थङ्करवार समवसरणगतानां देवानां मनुष्याणां तिरयां च स्व-स्व-भापानुरूपा प्रतिभाति किन्तु न सा तादृशी, तस्मादस्मादृशां तदसदृशां तदुक्तकल्प एव स्थातव्यं, न तु तथाऽनुकरणीयमिति दिक इति गाथार्थः ॥ 1 ॥ अनाचीर्णान्याह-'उद्देसियं0' इत्यादि, व्याख्यामें कहा है-"आकाशस्थित चक्र, छत्र और चामरोंसे भगवान् लक्षित होते हैं"| यहा~ पर 'लक्षित' ऐसा कहनेसे साफर यह दिखलाया गया है कि-औरोंको छत्रचामरादिसे युक्त भगवान् लक्षित होते हैं किन्तु वे चक्र-छत्रादि अन्य-(देव)-कृत नहीं हैं। जैसे अर्द्धमागधीभापारूप भी तीर्थङ्कर की वाणी, समवसरणमें आये हुए देव मनुष्य तिर्यंचोंकी अपनी अपनी भाषाके स्वरूपमें ही प्रतीत होती है किन्तु वस्तुतः वह वैसी नहीं है, अत एव उन कल्पातीतोंकी तुलनामें नहीं पहुंचे हुए हम छद्मस्थोंको to unake kahe hue कल्पमें ही रहना चाहिए, न कि उनका अनुकरण करना चाहिए ॥ 1 ॥ __ अब (52)-अनाची)को दिखलाते हैं-'उद्देसियं0' इत्यादि। वळ इत्यादि पदेना व्याख्यानमां कह्युं छे के- "आकाशस्थित चक्र, छत्र अने चामरेथी भगवान लक्षित थाय छे. अहीं "लक्षित" कहेवाथी एम साफ साफ बताव्युं छे के-बीजाओने छत्र-चामरादि-युक्त भगवान लक्षित थाय छे, परंतु ते चक्र-छत्रादि अन्य (देव) कृत नथी होतां. जेम अर्धमागधी भाषारूप पण तीर्थकरनी वाणुं समवसरणमां आवेला देव-मनुष्य-तिर्थने पितपितानी भावाना स्वरूपमां ज प्रतीत थाय छे, किन्तु वस्तुत: ते तेवी नथी होती. एटले ए कल्पाती तेनी तुलनामां नहि पहेला आपणे छाए ते एमणे कहेला कल्पमां ज रहेवुं जोईए, नहि के तेमनुं अनुकरण करवुं जोईए. (1) व (52)-मनाया व छ-उद्देसियं0 पत्या. Page #280 -------------------------------------------------------------------------- ________________ - - 158 श्रीदशवकालिकसूत्रे मूलम् उद्देसियं कीयगडं, नियागमभिहाणि य्ः। राइभत्ते सिणाणे य, गंधमढे य वीयणे ॥ 2 ॥ छायाऔद्देशिकं क्रीतकृतं, नियागमभ्याहतानि च । रात्रिभकं स्नानं च, गन्ध-माल्ये च वीजनम् ॥ 2 ॥ सान्वयार्थ:-(1) उद्देसियं आदेशिक-किसी एक साधुके लिए बनाया हुआ आहार (2) कीयगडं साधुके लिए खरीदा हुआ आहार (3) नियागं-- निमंत्रणसे ग्रहण किया हुआ आहार (4) अभिहडाणि-सामने लाकर दिया हुआ आहार (5) राइभत्ते रात्रिभोजन (6) सिणाणे स्नान य और (7) गंध-चन्दनादिलेप (8) मल्ले-पुष्पादिमाला (9) वीयणे-पंखा ॥ 2 ॥ टीका-औदेशिकम् उद्देशनमुदेशस्तत्र भवं तत्मयोजनमस्येति वा औंदेशिकं. साध्वादिकमुद्दिश्य निष्पादितमित्यर्थः (1), क्रीतकृतं क्रीतेन-क्रयणेन कृतं सम्पादितं साधुकृते मूल्येन गृहीतमिति यावत् (2), ___ (1) औद्देशिक, (2) क्रीतकृत, (3) नियाग, (4) अभ्याहृत, (5) रात्रिभोजन, (6) स्नान, (7) गन्ध, (8) माल्य, (9) पंखा च्लाना। (1) साधु आदिके लिए जो आहार बनाया जाता है उसे औद्देशिक कहते हैं। (2) साधुके लिए मूल्य देकर जो आहारादि खरीद किया गया हो उसे क्रीतकृत कहते हैं। (1) मोशिश, (2) जातकृत, (3) नियास, (4) मस्याहत, (5) शनिसान, (6) नान, (7) 5, (8) माध्य, (6) 5o यायो. (1) साधु आदिने माटे जे आहार बनाववामां आव्युं होय तेने मोदेशि से छ. (2) साधुने माटे मूल्य खर्चीने जे आहारादि खरीद करवामां आवेल खाय तेनग 38 छ. . Page #281 -------------------------------------------------------------------------- ________________ अध्ययन 3 गा. 2-3 (52) अनाचीर्णानि नियागं-नि-निरतिशयो यागो निमन्त्रणादिरूपः संस्कारो यस्मिंस्तत्-आमन्त्रितपिण्डस्य कदाचिदपि ग्रहणम् , अनामन्त्रितस्य नित्यग्रहणमिति भावः (3), अभ्याहतानि=स्व-पर-ग्राम-गृहादिभेदभिन्नानि साधुनिमित्तं सम्मुखमानीय दत्तानि, बहुवचनं सर्वेपामेवाऽभ्याहतानामनाचीर्णत्वख्यापनार्थम् (4), रात्रिभक्तं रात्रिभोजनं राव्यादिगृहीतं भक्तं वा (5), स्नान-प्रसिद्धम् (6), गन्धमाल्ये-गन्धः चन्दन-केतकादिसौरभम् (7) माल्यं पुष्पादिमाला, तयोरितरेतरयोग इति गन्ध-माल्ये (8), (3) गृहस्थका निमन्त्रण पाकर कभी भी आहार लेनाअथवा प्रतिदिन एक ही घरसे आहार लेना नियागपिण्ड hai। (4) apane gA~vase para gA~vase अथवा घरसे साधुके सामने लाया हुआ आहार अभ्याहृत पिण्ड है। अभ्यातके लिए गाथामें बहुवचन आया है उसका यह अभिप्राय है कि जितने भी अभ्याहृत (सामने लाये हुये) हैं वे सभी अनाचार हैं। (5) रात्रिमें आहार लेना, दिनमें लेकर रात्रिमें खाना आदि रात्रिभक्त है (6) देशतः सर्वतः स्नान करनेको स्नान-अनाचार कहते हैं । (7-8) चन्दन केतक अतर आदिकी सुगन्ध तथा फूलमाला आदिका सेवन करना गन्ध-माल्य-अनाचार है। (3) गृहस्थनुं निमंत्रण मेळवीने केईवार पण आहार ले अथवा प्रतिदिन एकज घरथी आहार ले ए नियागपिंड कहेवाय छे. (4) पिताना गामथी, परगामथी अथवा घरथी साधुनी सामे लाववामां आवेल आहार अभ्याहूत-पिंड कहेवाय छे. अभ्याहतने माटे गाथामां बहुवचन आव्युं छे तेने ए हेतु छे केजेटला अभ्याहत (सामे लावेला) होय ते बधा अनाचार छे. (5) रात्रे आहार ले, दिनमां लईने रात्रे खावे, ईत्यादि रात्रि-भकत वाय छे. (6) देशथी (o मागे ) सपथी (आये शरी2) स्नान 42 मे स्नान-मनाया2 42वाय छे. (78) चंदन, केवडे, अत्तर आदिनी सुगंध तथा फूल माला आदिनुं सेवन करवुं ए गंध-माल्य-अनाचार कहेवाय che. Page #282 -------------------------------------------------------------------------- ________________ - - mund ----- - - - - - - - 160 श्रीदर्शवकालिकम तथा वीजन-प्रीप्मादिनाती तालवृन्तादिना वातादिसञ्चालनम् (9), अत्राऽऽरम्भादयो दोपा जायन्त इति स्वयमत्रगन्तव्यम् । आदेशिकक्रीतकतयोः स्वरूपं समपञ्च पञ्चमाध्ययने वक्ष्यते ॥ 2 ॥ मूलम्--संनिही गिहिमत्ते य, रायपिंडे किमिच्छए । संवाहणा दंतपहोयणा य, संपुच्छणा देहपलोयणा y॥3॥ (छाया)-संनिधि-गृह्यमत्रं च, रानपिण्डः किमिच्छ्क्ः॥ संवाहनं दन्तमधावनं च, संप्रच्छनं देहमलोकनं च ॥ 3 ॥ सान्वयार्थ:--(10)संनिही रात्रिमें आहार आदिका संचय (11) गिहिमत्ते गृहस्थके पात्रमें भोजन करना य=और. (12) रायपिंडे-राजाके लिए बनाया हुआ आहार (13) किमिच्छए-दानशाला या अन्नक्षेत्र आदिका आहार (14) संवाहणा-शरीरकी मालिश करना (15) दंतपहोयणा-दांत मांजना पाउर (16) संपुच्छणा-गृहस्थसे कुशलप्रश्न पूछना य और (17) देहपलोयणादर्पण या जलमें मुख आदि देखना ॥ 3 ॥ टीका-संनिधीयते सम्यक्तया नितरां स्थाप्यते नरकादिप्वात्माऽनेनेति सनिधिः संभवादन घृतादिसञ्चयकरणम् (10), .. (9) ग्रीष्मादि कालमें पंखा चलाना यह व्यजन-अनाचार है। इनसे आरम्भ आदि दोप होते हैं सो स्वयं समझना चाहिये। औद्देशिक और क्रीतकृतका विस्तारपूर्वक विवेचन पांचवें अध्ययनमें किया जायगा ॥ 2 ॥ (10) संनिधि-जिस अनाचारका सेवन करनेसे आत्मा नरकादि कुगतियों में गिरती है अर्थात् घृत औषध आदिका रात्रिमें बासी रखना संनिधि-अनाचार है । (0 ग्रीष्मादि काळमां प चलाव ए एजन-अनाचार छे. एथी आरंभ आदि ष लागे छे ते पितेज समजवुं जोईए. ओशिक अने क्रतिकृतनुं विस्तारपूर्वक विवेचन पांचमा अध्ययनमां करवामां आवशे. (2) 1) संनिधि-जे अनाचारनुं सेवन करवाथी आत्मा नरकादि दुर्गतिमां पडे छे, अर्थात एसड आदि. रात्रे वासी राखवां ते संनिधि-अनाचार che. Page #283 -------------------------------------------------------------------------- ________________ adhyayana 3 gA. 3-4 (52) अनाचीर्णानि गृह्यमत्रं गृहिणां गृहस्थानाम् अमत्रं पात्रं प्रसंगादत्र तस्मिन्नभ्यवहरणादि (11), राजपिण्डः राजार्थ निष्पन्नाऽऽहारः (12), ' ' ' . किमिच्छकं कः किमिच्छत्याहारादिक'-मित्येवं पृच्छचते यस्मिन् कर्मणि तत् , अन्नसत्र-(सदावत)-शालादित आहारादिग्रहणमित्यर्थः (13), संवाहनम् अस्थ्यादिसुखविशेषजनकं तैलादिना शरीरसंमर्दनम् (14), दन्तप्रधावनं दन्तमार्जनम् (15), संमच्छनं गृहस्थं प्रति कुशलादिरूपसावद्यमश्नकरणम् (16), देहमलोकन-जलदर्पणादिपु मुखादिनिरीक्षणम् (17), चकाराः समुच्चयार्थाः । संनिध्यादिपु परिग्रहादयो दोपाः प्रतीताः ॥ 3 ॥ (11) गृह्यमन-गृहस्थके पात्र में आहार आदि करना गृह्यमत्र है। . (12) राजपिण्ड-राजाके लिए बनाया हुआआहार लेनाराजपिंड है। . (13) किमिच्छक-जिसमें यह पूछा जाता है कि कौन क्या चाहता है ? अर्थात् दानशाला (सदाव्रत) आदिसे आहार लेना किमिच्छक है। (14) संवाहन-अस्थि, मांस, त्वचा, रोमको आनन्ददायक चार प्रकारका मर्दन करना संवाहन है । (15) दन्त-प्रधाधन-दांत धोना। (16) संप्रच्छन-गृहस्थसे कुशल आदि रूप सावद्य प्रश्न पूछ्ना। (18) देहप्रलोकन-जलमें अथवा दर्पण आदिमें अपना मुख आदि देखना । सन्निधि आदिमें परिग्रहादि दोप प्रसिद्ध हैं ॥ 3 ॥ - (11) ग्रामत्र-गृहस्थना पात्रमां आहार आदि करे ते गृघमत्र उपाय छे. (12) राजपिंड-राजाने माटे बनावेले आहार लेवे ते राजपिंड छे. (13) किमिरछक-जेमां ए पूछवामां आवे छे के तेने शुं जोईए छे ? अर्थात् दानशाला (सदाव्रत) आदि पासेथी आहार ले ते कमिरिछक कहेवाय छे. (14) संपान-मस्थि, मांस, स्पया, रोमने मानहाय यार 412नु मर्दन करवुं ए संवाहन छे. (15) दंतप्रधान-दांत जोवा (16) संप्रछन-गृहस्थने कुशळ आदि रूप सावध प्रश्नो पूछवा. (17) देहप्रलेकन-जलमां अथवा दर्पण आदिमां पितानुं मुख आदि ऐ, सनिधि माहिमा परियाहि 5 प्रसिद्ध छ. (3) Page #284 -------------------------------------------------------------------------- ________________ श्रीदशनैकालिकसूत्रे 162 ते 12 मूलम् - अहावए य नालीए, छत्तस्स य धारणाए । 20 11 22 तेगिच्छं पाहणा पाए, समारंभं च jor3अणो ॥ 4 ॥ , छाया - अष्टापदं नालिकया, छत्रस्य धारणार्थाय ( धारणाऽष्टया ) | चैकित्स्यमुपानही पादयोः समारम्भव ज्योतिषः ॥ 4 ॥ सान्वयार्थ : - ( 18) नालीए जूए के उपकरण साधनसे अट्ठावए चौपर्3a शतरञ्ज आदि खेलना, (19) अट्टाए = मुट्ठी से छत्तस्स छातेका धारणं=धारण करना (20) तेगिच्छं = रोगकी चिकित्सा करना (21) पाए पाहणा=पैरोंमें जूते चंपल मौजे आदि पहिनना च= और (22) जोडणी = अफ्रिका समारंभं= आरंभ करना ॥4॥ टीका - च तथा, नालिका = यथाऽभिमतपतनार्थे यया पाशाः पात्यन्ते सा = पाशपातनद्रव्यम् तया, उपलक्षणमेतत् - द्यूतोपकरणमात्रस्य, अष्टापदम् - अष्टौ अष्टौ पदानि = स्थानानि (गृहाणि) सर्वभागेषु यस्मिंस्तत्तथा वस्त्रास्स्धारस्थानम्, इह च लक्षणया धूतसामान्यम् (18), च=किञ्च छत्रस्य=आतपत्रस्य धारणार्थाय ग्रहणमिति शेषः । यद्वा-' धारणा अट्ठार' इतिच्छेदः, 'अट्ठा' इत्यस्य 'मुष्टि' रित्यर्थः, " चौहिं अट्ठाहिं लोयं करेइ' 1 ' चतष्टभिरष्टाभिळींचं करोति' इतिच्छाया ॥ (18) अष्टापद - 'नालीए' अर्थात् पासा फेंककर चौपर्3a, शतरंज आदि खेलना, अथवा अन्य प्रकारसे जुआ खेलना । (19) छत्रधारण करना । गाथामें 'धारणडाए' ऐसा पद है उसे अलग अलग करनेसे 'धारणा अट्ठाए' होता है । यहा~ आट्ठा शब्दका अर्थ 'मुट्ठी' है । जम्बूदीपप्रज्ञप्तिमें कहा है कि- 'चौहि अहाहिं लोयं करेह' (17) अष्टाय - नालीए अर्थात- पासा ईडीने थापर, शतरंग, माहि खेलवां, अथवा अन्य प्रकारे जुगार खेलवा, (17) छत्र धार 42. गाथाभां धारणाए मे यह छे, मेने छूट पाउपाथी धारणा + अट्ठाए थाय छे. खर्डी सुट्टी शण्डनो अर्थ 'भुडी' छे, भ्यू द्वीपप्रज्ञप्तिभां मधुं छे चौहिं अट्ठादि लोयं करेइ अर्थात्-ऋपलदेव भगवाने, Page #285 -------------------------------------------------------------------------- ________________ अध्ययन 3 गा. 4 (52) अनाचीर्णानि 163 जम्बूद्वीपप्रज्ञप्त्यादौ तथादर्शनात् , ततश्च 'अहाए ऽअष्टया-मुष्टया छत्रस्य धारणा ग्रहणमित्यर्थः । न च छत्रादिधारणं मुष्टयादिनैव संभवतीति 'अट्टाए' इत्यस्य 'मुखेन पठती'-इत्यादिपु मुखादिवद्वैयर्थ्यमिति शङ्कनीयम् , 'चक्षुभ्यों पश्यति, कर्णाभ्यां शृणोति, जिव्हया लेढि' इत्यादि-लोकोक्तिपु चक्षुरादीनामिव यथास्थितवस्तुमतिपादनमात्रतात्पर्येणाऽपौनरुक्त्यात् , अत्रैव गाथायामुत्तरार्दै 'पाहणा अर्थात्-ऋपभदेव भगवान्ने चार मुट्ठी लोच किया। ataH'dhAraNaDhAekA अर्थ 'मुट्ठीसे छत्रको ग्रहण करना' हुआ । - प्रश्न-छन तो मुट्ठीसे ही पकर्3A जाता है फिर 'अहाए की क्या आवश्यकता है ? जैसे " मुखसे योलता है" इस वाक्यमें 'मुखसे' इतना अंश व्यर्थ है, क्योंकि सिवाय मुखके और किसी अंगसे नहीं बोला जाता, इसी प्रकार यहां 'मुट्ठीसे' कहना भी वृथा है ? उत्तर-यह प्रश्न ठीक नहीं, क्योंकि लोकमें "A~khoMse देखता है, कानोंसे सुनता है, जिहासे चखता है" इत्यादि वाक्योंमें 'A~khoMse' 'कानोंसे', 'जिहासे' इन पदोंके बोलनेका अभिप्राय यथास्थित वस्तुका प्रतिपादन करना है, इस गाथाके उत्तरार्द्धमें 'पाहणा पाए' पद आया है इसका अर्थ है कि-पैरोंमें उपानह (जूता), उपानह यद्यपि पैरोंमें ही पहने जाते हैं हाथ या सिरमें नहीं पहने जाते फिरभी 'पाए' कहनेसे yA2 भुडी साय थे. मेटले धारणटाए न म 'भुडीया छत्रने डर 42' भवो थयो. प्रश्न-छत्र ते मुठीथी ज पकडवामां आवे छे, पछी चाइनी शी जरूर rahe che? jemake "mukhathI bele che" e वाकयमां "मुखथी एटलो अंश व्यर्थ छे, कारण के मुख विना बीजा के अंगथी बेली शकातुं नथी. ते ज रीते त्यां "मुठीथी" एम कहेवुं ए पण वृथा छे. उत्तर-e प्रश्न बराबर नथी, कारण के लेकमां आखेथी जेवे छे" 'नया सालणे छ,' 'मथी या छ,' त्यादि पाध्यामा 'मामाथी,' "कानथी," "जीभथी" ए शब्द आपवाने हेतु यथास्थित वस्तुनुं प्रतिपादन करवानुं छे. आ गाथाना उत्तरार्धमां pAdaUT pada आप्युं छे तेने अर्थ छे- "पगमां उपनाह (जेडा), जे के जोडा पगमां ज पहेरवामां आवे छे, हाथे के माथे नहि, ते पण जाण कहेवाथी पुनरूक्ति थती नथी, कारण के ए शब्दथी Page #286 -------------------------------------------------------------------------- ________________ 164 श्रीदशवकालिकसने पाए' इत्यत्र 'पाए' इतिवदिति, उपलक्षणमेतच्छिरसि छायाकरणमात्रस्य (19), चैकित्स्य चिकित्सा व्याधिमतीकारः, कफपित्तादिगुण्यं, ग्रहादिवैगुण्यं च व्याधेनिंदानं तत्पशमनं तदुपायोपदेशादिनेत्यर्थः (20), पादयोः चरणयोः, उपानहौ चर्मपादुके, उपलक्षणमिदं काष्ठपादुकादीनामपि (21), च-किञ्च ज्योतिपःचः समारम्भः भारम्भकरणम् (22), दोपास्त्वत्राऽलीकत्वादयः स्वबुद्धयाऽवगन्तव्याः, चकाराइहापि स्मुच्च्यार्थाः।4। 1-'गुणवचनब्राह्मणादिभ्यः कर्मणि च (5111124) इत्यत्रत्यवाह्मणादेराकृतिगणत्वात्स्वार्थे ध्यञ् तत आदिवद्धिराल्लोपश्च, यत्तु 'चिकित्साया भावश्चैकिस्य' मिति टीकान्तरकृतस्तद व्याकरणाऽनवयोधमृलकमेव, भावप्रत्ययान्ताहावप्रत्ययस्याऽनुत्पत्तेः, 'चिकित्सायाः कर्मे ऽत्यर्थकल्पनमपि केपांचित्मामादिकमेव चिकित्साया रोगापनयनक्रियारूपायाः स्वत एव कर्मभूतत्वेन कर्मपर्यायत्वात् , ज्यविधायकमो हि 'कर्म-क्रिये'-ति वैयाकरणाः ॥ पुनरुक्ति नहीं है, क्योंकि इस पदसे यथावस्थित वस्तुका प्रतिपादनमात्र किया गयाहै, इसलिए ऽमुट्ठीसे छत्र धरना ऐसा कहना अयुक्त नहीं है। (20) चैकित्स्य-चिकित्सा करना, अर्थात वैद्यक करना, या ग्रह आदिको मंत्र वगैरहसे शांत करना, या इस विषयका उपदेश देना। (21) उपानह (जूना) या मौजा आदि फ्न्ना। (22) अग्निका आरम्भ करना, इनसे भी असत्य आदि दोष समझना चाहिए, अर्थात् जूआखेलनेसे असत्य, क्लेश, आर्तध्यान, परिग्रह आदि छन्त्र धारण करनेसे सुकुमारता यथावस्थित वस्तुनुं प्रतिपादन मात्र करवामां आव्युं छे. तेथी मुठीथी छत्र धरवुं" एम कहेवुं ए अयुक्त नथी. (20) चकित्स्य-चिकित्सा करवी अर्थात् वैदुं करवुं, अथवा हादि ने मंत्र वगेरेथी शान्त करवा अथवा ए विषयने उपदेश आपे. (21) पान (A) मा म मा परवा. (22) अग्निने आरंभ करे. एथी पण असत्य आदि देव समजवा स . अर्थात-जुगार खेलवाथी असत्य, कलेश, आर्तध्यान, परिग्रह आदि, छत्र धारण करवाथी सुकमारता; परिवहने ग्रहन करवामां असमर्थ आदि अनेक Page #287 -------------------------------------------------------------------------- ________________ अध्ययन 3 गा. 5 (52) अनाचीर्णानि 23 मूलम् सिजायरपिंडं च, आसंदी पलियंकए । गिहंतरनिसिज्जा य, गायस्सुबहणाणि य ॥ 5 ॥ छाया-शय्यातरपिण्डश्च, आसन्दी पर्य(ल्य)ङ्ककः । ___ गृहान्तरनिपद्या च, गात्रस्योद्वर्तनानि च ॥ 5 ॥ सान्वयार्थः-चौर (23) सिजायरपिंडं शय्यातरका आहार, (24) आसंदी-कुर्सी या खाट (25) पलियंकए-पलंग पालखी डोला आदि, (26) गिहतरनिसिजा-गृहस्थके घरमें बैठना, य और (27) गायस्स-शरीरका उबद्दणाणि-उवटन करना ॥ 5 ॥ टीका-शय्यतेऽस्यामिति शय्या वसतिः, शय्ययाऽर्थात्तहानेन तरति संसारसागरमिति शय्यातरः, यद्वा शय्या-मोक्तरीत्या वासस्थानम् , 'आतरः संसार 1-'आतरस्तरपण्यं स्या'-दित्यमरः, 'उतराई' इति लोकमसिद्धम् । परिपहके सहने में असामर्थ्य आदि अनेक दोप, चिकित्सा करनेसे आरम्भ असत्य आदि दोप; उपानह पहननेसे द्वीन्द्रिय आदि जीवोंका उपमर्दन आदि, तथा अग्निकायका आरम्भ करनेसे छह कायका उपमर्दन आदि दोप होते हैं ॥ 4 ॥ 4 ॥ 4 // (23) शय्यातरका पिण्ड लेना। - जिसमें शयन किया जाता है उसे शय्या या वसति कहते हैं। उस शय्याके दानसे संसार-समुद्रको तैरनेवाला शय्यातर कहलाता है। अथवा शय्या है संसाररूपी सागरसे पार होनेका आतर (शुल्क) देष, चिकित्सा करवाथी आरंभ, असत्य आदि देष; जोडा पहेरवाथी हीन्द्रिय आदि जीवनुं उपमईन आदि, तथा अग्निकायने आरंभ करवाथी छ कायनुं उपमन आदि देष लागे छे. (4) (23) शय्यातना पिंड लेवो. जेमां शयन करवामां आवे छे तेने शय्या या वसति कहे छे. ए शयाना दानथी संसार-समुद्रने तरनार शय्यातर कहेवाय छे. अथवा शा छे संसाररूपी सागरथी पार थवानुं आतर (शुक) जेनुं, तेने शय्यातर kahe che, jema Page #288 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकमूत्रे पारावारोत्तरणशुल्क यस्य स शय्यातरः । अत्र पक्षे यथा कविनदी पार निगमिपुर्नाविकाय नदीवरणशुल्कं दत्त्वा तत्पारं गच्छति तया संसारसमुद्रपारं जिगमिपुहस्थस्तन्नाविकस्वरूपाय महापुरुषाय मुनये शय्या-(वसतिस्थान) रूप. मातरं (तरणशुल्क) दवा तत्पारं व्रजतीति भावार्थोऽनुस्न्धेय्ः। पक्षद्वयेऽपि साधुवासार्थमाज्ञादायक इति फलितम् , तस्प पिण्ड:- आहारोपध्यादिः शय्यातरपिण्ड इति । shyyaatrvicaarH| यद्यपि निवासार्थ साधवे स्वानुमतिमकाशको वसतिस्वामी शय्यावरशन्दस्वार्थः, तथापि तस्य तदैव शय्यातरत्वं भवति यदा तत्र वसती साधुर्भाण्डोपकरणानि स्थापयेत् , मतिक्रमणमाचरेत् , रात्री शयीत च । अत्रायं विवेकाजिसका उसे शय्यातर कहते हैं। जैसे कोई नदी पार करनेकी इच्छावाला घटोही (मार्ग) नाविकको नदी पार उतारनेका मूल्य देकर पार उतरता है उसीप्रकार संसाररूपी समुद्रके पार उतरनेकी इच्छावाला गृहस्थ नाविकके समान साधु महापुरुषोंको शय्या (वसति-स्थान)रूपी उतराई (पार उतरनेका मूल्य) देकर संसारसागरसे पार उतरता है, यह अभिप्राय समझना चाहिए। दोनों पक्षोंका अर्थ एक ही है कि शय्यातर उसे कहते हैं, जो साधुको ठहरनेके लिए मकानकी आज्ञा देता है। उसके आहार औपध आदि पिण्डको शय्यातर-पिण्ड कहते हैं। शय्यातर-विचार साधुको ठहरनेके लिए अपनीअनुमति प्रगट करनेवाला उपाश्रयका स्वामी शय्यातर कहलाता है,तथापि वह इन अवस्थाओंमें शय्यातर होता हैकई नदी पार करवानी ईच्छा-वाळे ऊतारू नाविकने नदी ऊतरवानुं भाडुं आपीने पार ऊतरे छे, तेम संसार-रूपी समुद्रने पार ऊतरवानी ईच्छा-वाळा गृहस्थ, नाविकसमान साधु-महापुरूने शा--(वसति-स्थान) रूपी भाडुं (पार ऊतरवा माटेनुं मूल्य) आपीने संसार-सागरथी पार ऊतरे छे, ए अर्थ समजवुं जोईए. बेउ पक्षेनो अर्थ एक ज छे के शय्यातर एने कहे छे के जे साधुने रहेवाने माटे मकाननी आज्ञा आपे छे, एना आहार ओवध आदि पिंडने शय्यातर-पिंड कहे छे. सध्यातरविद्यार. साइने रहेवाने माटे पितानी अनुमति आपनार - उपाश्रयने स्वामी शश्चातर कहेवाय छे, तथापि ते आ अवस्थामां शय्यातर थाय che Page #289 -------------------------------------------------------------------------- ________________ adhyayana 3 gA. 5 शय्यातरविचारः 167 भाण्डोपकरणस्थापन-प्रतिक्रमणाचरण-शयनानां त्रयाणां प्रत्येकं शय्यातरत्वे हेतुत्वम्, तेन प्रतिक्रमणाचरण - शयनाभ्यां भागपि भाण्डोपकरणस्थापनानन्तरं वसतिस्वामिनः शय्यातरत्वम् पूर्वगृहीतवसती स्थानसंकीर्णतायां सत्यां कियान् मुनिरन्यसाधुसकाशे स्वकीयभाण्डोपकरणानि निधाय अन्यस्मिन् समीपतरवर्त्तिन्युपाश्रये तत्स्वामिनि देशमादाय प्रतिक्रमणं कुर्वीत तदा तत्र भाण्डोपकरणस्थापनाभावेऽपि तदीयस्वामिनः शय्या तरत्वम् । अन्यत्र प्रतिक्रमणं कृत्वा स्थानसंकीर्णतायां सत्यां (1) साधु वसति में भाण्डोपकरण रख देवे । (2) प्रतिक्रमण करे, और (3) रात्रिमें शयन करे । (1) इन तीनोंमेंसे प्रत्येक क्रिया शय्यातर होने में कारण है। इसलिए प्रतिक्रमण और शयन करनेसे पहले भी भाण्डोपकरण रख देनेपर वसतिका स्वामी शय्यातर हो जाता है । (2) पहले जिस वसतिको ग्रहण कर लिया हो उसमें स्थानकी संकीर्णता होने पर कुछ साधु अपने भाण्डोपकरण अन्य साधुओंके समीप रखकर, पासके दूसरे उपाश्रयमें उसके स्वामीकी आज्ञा लेकर प्रतिक्रमण करें तो वहां भाण्डोपकरण न रखने पर भी जहां प्रतिक्रमण किया हो उस वसतिका स्वामी शय्यातर कहलाता है, इस वसतिका नहीं । (3) दूसरे स्थान में प्रतिक्रमण करके, स्थानकी संकीर्णता होने पर जहां (1) साधु वसतिभां लांडेप42] (पात्र वगेरे) राणे. (2) प्रतिभा u. ने (3) रात्रे शयन रे. (1) आ त्रणेमांनी प्रत्येक क्रिया शय्यातर थवामां कारण छे, तेथी प्रतिक्रमण अने शयन पूर्वे पण भांडपकरण राखी दे ते वसतिना स्वामी शय्यातर थई लय छे. (2) पहेलां जे वसतिनुं ग्रहण करी लीधुं होय, तेमां स्थाननी संकीणुं ता (सौंकडाश) हावाथी काइ साधु पोतानां भांडापकरणु खीजा साधुओनी समीपे रांखीने, पासेना बीजा उपाश्रयमां तेना स्वामीनी आज्ञा लईने प्रतिक्रमण करे । त्यां भांडपकरणु न राखवा छतां पण ज्यां प्रतिक्रमण कर्यु" हाय ते वसतिने स्वामी शय्यातर कहेवाय छे, आ वसतिने नहि. (3) खीन्न स्थानमां प्रतिक्रमण करीने स्थाननी संकडाशने कारणे ज्यां Page #290 -------------------------------------------------------------------------- ________________ 168 श्रीदशवकालिकसूत्रे शयनमात्रं यत्राचरितं तत्स्वामिनोऽपि गरयातरत्वम् । परन्त्वयं विशेपो बौद्धन्य:____ अन्यसाधुसविधे स्वकीयभाण्डोपकरणानि संस्थाप्याऽन्यत्र शयनपतिक्रमणाचरणे मूलोपाश्रयस्वामिनो न शय्यातरत्वम् , भाण्डादिस्थापने साधुसांनिध्यस्येव निमित्तता न तु 'तत्स्वामिनः, साधोरभावे भाण्डादिस्थापनस्य शास्त्राविहितस्वात् । शय्यातरत्वनिवृत्तिकरणाय तु पुनः पुनः शय्यातरपरिवर्तन नाचरणीयम् । पुनः पुनः शय्यातरपरिवर्तनं हि साधोभिक्षालोभं प्रकाशयति, तत्र बहवो दोपा अपि चापतन्ति, तथाहि-शय्यातरपरिवर्तने पूर्वशय्यातरो विभावयति-अद्य मम गृहे 1-वसतिस्वामिनः । सिर्फ शयन किया हो उस स्थानके स्वामीको भी शय्यातर कहते हैं अर्थात् उस अवस्थामें दोनों शय्यातर है। विशेप यह है कि-दूसरे साधुओंके पास भाण्डोपकरण रखकर अन्य ही किसी स्थानपर प्रतिक्रमण और शयन करेतोजहां भाण्डोपकरण रक्खें हैं, उस स्थानका स्वामी शय्यातर नहीं ख्लाता। क्योंकि भाण्डोपकरण साधुके नेसराय (अधीनता) में ही रखे जाते हैं, गृहस्थके नेसरायमें रखना शास्त्रविरुद्ध है। शय्यातरत्वकी निवृत्ति करनेके लिए वारंवार शय्यातरका परिवर्तन नहीं करना चाहिए। ऐसा करनेसे यह प्रगट होता है कि साधु भिक्षाका लोभी है; इसमें बहतसे दोष भी उत्पन्न होते हैं। जैसे-शय्यातरका परिवर्तन करनेसे पहला शय्यातर इस प्रकार मात्र शयन कर्युं होय ते स्थाननो स्वामीने पण शेयातर कहे छे. अर्थात ए स्थितिमां बेउ शव्यातर छे. विशेष वात ए छे के-बीजा साधुओ पासे भडपकरण राखीने बीजा ज कोई स्थान पर प्रतिक्रमण अने शयन करे ते ज्यां भांडेपकरण राखेलां होय, ते स्थाननो स्वामी श्रेयातर नथी कहेवाते, केमके भाडापकरण साधुनी सराय (अधीनता) मां ज राखवामां आवे छे, गृहस्थनी नेसरायमां राखवां ए शास्त्रविरूद्ध छे. शातरवनी निवृत्ति करवाने माटे वारंवार शय्यातरने परित्याग करवो न जोईए. एम करवाथी एवुं प्रकट थाय छे के साधु भिक्षाने लोभी छे; एमांथी अनेक दे पण उत्पन्न थाय छे. जेम-शश्चातरनुं परिवर्तन करवाथी पहेले शय्यातर आ प्रमाणे विचारे che Page #291 -------------------------------------------------------------------------- ________________ adhyayana 3 gA. 5 वसतियाचनाविधिः त्यक्तमदीयोपाश्रयः साधुरसौ निश्चितमागमिष्यतीति तदर्य मुरसमन्नादिकं साथनीयमिति कृत्वा निष्पादितस्यानपानादेराधाकर्मिकत्वापत्तिः । यदि तु स्वार्थ साधुनिमित्तं च निष्पादितं तदा मिश्रजातदोपापत्तिनिवारैव । पूर्व शय्यातरेण त्यतोपाश्रयाय साधये कस्यचिद् वस्तुनः स्थापने स्थापनादोपः कथं साधुना वारणीयः । अन्ये दोपाः स्वयमूहनीयाः । तस्माद् झटिति शय्यावरपरिवर्तनं न साधुना विधेयम् । वसतियाचनाविधिः । / अथोपाश्रयस्वामिनस्तदनुपस्थितौ तत्संरक्षकाद्वा वसतियाचनाविधिरभिधीयतेसोचता है-आज मेरे उपाश्रयकी आज्ञा संतोंने छोर्3a दी है, अतः मेरे यहा~ अवश्य आयेंगे, इसलिए उनके वास्ते स्वादिष्ठ अन्न आदिक बनाना चाहिए, ऐसा विचार कर बनाया हुआ अन्नादिक आधार्मिक होगा। यदि पहला शय्यातर अपने और साधुके लिए इकट्ठावनावेगा तो मिश्रजात दोप लगेगा । साधुके आनेकी संभावनासे वह किसी वस्तुको स्थापना करेगा तो स्थापना (ठवणा) दोप होगा। इत्यादि अनेक दोप स्वयं समझ लेने चाहिये । इसलिए साधुको बारम्बार शय्यातर बदलना नहीं कल्पता है । उपाश्रय-याचनाकी विधि । वसति-स्वामीसे अथवा उसकी गैर-मौजूदगी में उसके संरक्षकसे वसति-याचनाकी विधि कहते हैणाज मारा उपाश्रयनी आज्ञा संते ए छोडी दीधी छे, एटले मारे त्यां जरूर आवशे, तेथी एमने माटे स्वादिष्ट अनादि बनाववा जोईए. ए विचार करीने बनावेलुं अआदि आधाक बनशे, जे पहेले शाता पिताना माटे अने साधुने माटे एकठुं बनावशे ते मिश्रजात देप लागशे. साधु आववानी संभावनाथी ते कई वस्तुने स्थापन करशे तो स्थापना-1ठवण - दोष लागशे. -ईत्यादि अनेक दे पितानी मेळे समजी लेवा. ए कारणथी साधुने वारंवार शातर बदलवा करता नथी. (ङीश्रय-यायनानी विधि) वसतिना स्वामी पासे अथवा तेनी गेरहाजरीमां एना संरक्षकनी पासे वसति-याचना करवानी vidhi kahe che Page #292 -------------------------------------------------------------------------- ________________ श्रीदर्शने कास्टिक स मुनिर्वदेत्- हे आयुष्मन् ! अस्यां वसतीस्थातुमिच्छामि, यावति समये स्थातुमादेशो भवदीयो भवेत् तावानेव कालो यापनीयः, तत्रापि यात्रान् वसतिभूमिभागो ममावस्थानाय भवते रोचेत तावानेव ममापेक्षणीय इति । ततो गृहस्थः मतिप्रयात्-भगवन् ! मुनीश्वर ! कियतः कालानवस्यास्यते ? तदा ऋतुबद्धशेषकाले सति साधुः "एकमासावधिकाले कल्प्ये यावदवसरं स्थास्यामि " इति वर्षाकाले तु " चतुरो मासानत्र यापयिष्यामी " ति वदेत् । सागारिकेण साधुकल्यकालमुपलक्ष्य- " एतावतः कालांनत्राएं न स्थास्यामि ग्रामान्तरं गमिष्यामी " - ति कथने तु साधुरेवं कथयेत्- 'अत्र भवदुपस्थितिसमया 170 मुनि - हे आयुष्मन् ! हम इस वसतिमें ठहरना चाहते हैं । तुम जितने समय तक ठहरनेकी आज्ञा दोगे, उतने समयसे अधिक नहीं ठहरेंगे । उसमें भी तुम भूमि का जितना भाग हमें ठहरनेके लिए देना चाहो, उतना ही हमारे लिए पर्याप्त है। गृहस्थ पूछे कि - हे मुनिराज ! आप कितने समय तक ठहरना चाहते है ? | तब मुनि - ऋतुबद्ध शेषकाल हो तो 'एक मासके कल्पमें जब तक अवसर होगा तब तक रहेंगे' ऐसा, यदि चातुर्मास हो तो 'चार मास ठहरनेका हमारा कल्प है' ऐसा कहे । यदि साधुका कल्प-काल सुनकर गृहस्थ कहे कि मैं to thor3एही दिन यहा~ raha~gA फिर ग्रामान्तर jAU~gA, तो साधुको कहना चाहिए कि- "जब तक तुम यहा~ रहोगे तब तक ही भुनि-डे आयुष्मन् ! सभे या वसति ( भान-स्थान ) भां छीए. तमे जेटला समय सुधी रहेवानी आज्ञा आपशे, तेटला समय रहीशुं नहि. तेमां पण तमे भूमिने जेटले भाग अमने आपवा इच्छे तेटले ज अमारे माटे पर्याप्त (पूरत) छे. रहेवा रछी भे समयथी वधारे रहेवाने माटे गृहस्थ हे मुनिराज ! आप केटला समय सुधी रहेवा इच्छे छे ? त्यारे मुनि--ऋतुबद्ध शेषकाळ हेआय ते एक मासना 45मां ज्यां सुधी अवसर हशे त्यां सुधी रहीशुं? एम कहे, अथवा जो चातुर्मास होय तेचार मास रहेवाने अमारे कल्प छे एम कहे. जे साधुना कल्पकाळ सांभळीने गृहस्थ कहे के हुं ते थोडा ज दिवस अहीं रहीश ते साधुए कहेलुं जोईए के ज्यां सुधी तमे अहीं रहेशे त्यां सुधी ज अमे रहीशुं; तमे जशेआ . Page #293 -------------------------------------------------------------------------- ________________ 171 अध्ययन 3 गा. 5 शय्यातरगृहे कल्प्याकल्प्यविधिः वधिरेव कालो मया क्षपणीयः, तदनन्तरमिमां वसतिं परिहास्यामीति । पुनः सागारिकेण-'कियन्तः साधवो भवन्तः ?' इति पृष्टः साधुरभिदधीतसमुद्रतरङ्गवत् साधूनामियत्तावधारणं कः कुर्यात् , यतः कियन्तो गच्छन्ति, कियन्तश्चागच्छन्ति, ये चागमिष्यन्ति तेऽप्यत्रावस्थानं करिष्यन्ति । इत्यं सागारिकाज्ञामादाय तदीयनामगोत्रे विज्ञायोपाश्रये साधुस्तिष्ठेत् । गोचरी गन्तुमुद्यतो भिक्षुः शय्यातरनामगोत्रे अविज्ञाय भिक्षार्थ न पर्यटेत् । कल्प्याकल्प्यविधिः । शय्यातरगृहे साधोरकल्प्यानि कथ्यन्ते, यथाहम ठहरेंगे, तुम्हारे जाने para isa vasatiko chor3a deNge|" yadi गृहस्थ पूछे कि-'आप कितने साधु हैं?' तो साधु उत्तर देवें कि-'समुद्रके तरङ्गोंकी तरह साधुओंकी मर्यादा नहीं है |क्योण्कि कितने ही साधु आते हैं और कितनेही चले जाते हैं, जो आगे वे भी यहीं त्थ्ह्रेण्गे। इस प्रकार गृहस्थकी आज्ञा लेकर, उसका नाम और गोत्र जानकर साधुको ठहरना चाहिए। जबतक साधुको शय्यातरका नाम और गोत्र न मालूम हो जावे तब तक भिक्षाके लिए न जाये। कल्प्याकल्प्य-विधि । निम्नलिखित वस्तुए~ शय्यातरके घरकी कल्पनीय नहीं haiNtyAre A स्थानने अमे छेडी दईशुं.' जे गृहस्थ पूछे के "आप केटला साधुओ छे?" ते साधु उत्तर आपे ke"samudranA तरंगनी पेठे साधुओनी मर्यादा नथी, केमके केटलाय साधुओ आवे छे अने केटलाय चाल्या जाय छे, जेमां आवशे तेओ पण अहीं ज रहेशे." ए प्रमाणे गृहस्थनी आज्ञा लईने, एनुं नाम अने गात्र जाणने साधुए रहेवुं जोईए. ज्यां सुधी शातरनुं नाम अने गोत्र साधुना जाणवामां न आवे त्यां सुधी भिक्षा माटे जाय नहि. कयाकप्यविधि नीचे लखेली वस्तुओ शय्यातरना घरनी साधुने कह्युं नहि Page #294 -------------------------------------------------------------------------- ________________ 172 श्रीदशकालिकमरे (1) अशनम् , (2) पानम् , (3) खाधम् , (4) स्वाघम् , (5) वस्त्रम् , (6) पात्रम् , (7) कम्बलः, (8) रजोहरणम् , (9) दोरकम् , (10) सूची, (11) कर्तरी, (12) छुरिका, (13) नखहरणी, (14) कर्णशोधनी (कानखुचरनी), (15) दन्तशोधनी (दांतखुचरनी), (16) कण्टकोद्धारणी (कांटाकार्3अनीचीपिया) (17) कण्टकः कण्टकोद्धारणीपात्रश्च (कण्टककुत्थलिका), (18) औषधम् , (19) भैपज्यम् , (20) शतपाकसहस्रपाकादितलम् ,(21)पात्ररञ्जनद्रव्यम् (रोगान सपेदा आदि), (22) पात्रादी रन्ध्रकरणाशुपयोगी शस्त्रविशेषः (सियार, रेती, इत्यादि), (23) करगलम् , (24) लेखनी, (25) मसी, (26) मसीपात्रम् , (27) हिङ्गुलम् , (28) खटिका, (खर्3I), इत्यादीनि । अथ शय्यातरगृहे साधोरुपादेयानि (कल्प्यानि) निर्दिश्यन्ते (1) अशन, (2) पान, (3) खाद्य, (4) स्वाद्य, (5) वस्त्र, (6) पात्र, (7) कम्बल, (8) रजोहरण, (9) डोरा, (10) सुई, (11) कइंची, (12) चाकू, (13) नखहरणी (नहरनी), (14) कर्णशोधनी (कानकुचरनी), (15) दन्तशोधनी (दांतकुचरनी), (16) चौंपिया, (17) कांटे और कांट की कोथली, (18) औषध, (19) भेपज, (20) शतपाक-सहस्रपाक आदि तेल (21) पात्र रंगनेके लिए रोगन, सुपेता आदि, (22) पात्रमें छेद आदि करनेके काममें आनेवाले यार, रेती आदि ओजार, (23) कागज, (24) लेखनी, (25) स्याही, (26) हिंगलु, (27) खर्3I इत्यादि । निम्नलिखित वस्तुए~ शय्यातरके घरसे साधुको कल्पनीय हैं (1) मशन, (2) पान, (3) माध, (4)पाध, (5) पत्र (6) पात्र, (7) सिविल् (e) 29], (E) , (10) सोय, (11) तर, (12) , (13) नम तार पानी नेरी, (14) 4आन-पोतरी, (15) दांत-मोती , (16) यापाया, (17) sil sil यमी, (18) मोस, (18) सेप, (20) शता -shpAka आदि तेल, (21) पात्र रंगवा माटेने रेगान सफेते वगेर, (22) पात्रमां छिद्र आदि करवाना काममां आववाना सारडी, रेती वगेरे जार, (23) कागळ, (24) वेमय, (25) शाही, (26) हो , (27) मी, त्यादि. नीचे लखेली वस्तुओ शय्यातरना घरनी साधुने कपे-- Page #295 -------------------------------------------------------------------------- ________________ 173 अध्ययन 3 गा. 5 शय्यातरगृहे कल्प्याकल्प्यविधिः (1) वणम् , (2) लोष्टम् , (3) शिलापट्टकः (पेपणी), (4) शिलापुत्रकः, (4) भस्म, (6) पापाणखण्डम् , (7) इष्टका, (8) धूलिः, (9) पीठम् , (10) फलकम् (आसनविशेपः), (11) शय्या (शरीरप्रमाणा), (12) संस्तारकम् (सार्द्धद्वयहस्तप्रमाण आसनविशेषः), (13) गोमयम् , (14) सोपधिकशिष्यः, (15) स्वाध्यायाद्यर्थ मातिहारिकं (पडिहारी) पुस्तकम् , इत्यादीनि । इदमप्यनुसन्धेयम्यस्योपाश्रयस्य स्वामिने निवासशुल्कं दत्त्वा गृहस्थो निवासार्थ साधु निमन्त्रयेत् स उपाश्रयः साधोरकल्प्य इति । उपाश्रयस्यानेकस्वामिनि सति कश्चिदेक एव शय्यातरत्वेन स्थापनीयः, न तु सर्वेऽपि । एतादृशशय्यातरस्य पिण्डे चत्वारो भङ्गा भवन्ति, यथा (1) एकत्र रन्धनम् , एकत्र भोजनम् , तिनका, (2) पत्थर, (3) शिला, (4) लोदी, (5) राख, (6) पत्थरकाटुकर्3A, (7) ईट, (8) धूल, (9) छोटा बाजोट, (10) फलक (आसन), (11) शय्या (शरीरप्रमाण), (12) संस्तारक (ढाइ हाथका आसन), (13) गोयर, (14) उपधि-सहित शिष्य, (15) स्वाध्याय आदिके लिए *पडिहारी (चापस दी जानेवाली) पुस्तक आदि । ____ यह भी स्मरण रखना चाहिए कि-जिस उपाश्रयको भाडेपर साधुके लिए खरीदा हो वह उपाश्रय साधुको कल्पनीय नहीं है। उपाश्रयके अनेक स्वामी हों तो उनमेंसे एक शय्यातर होता है। ऐसे शय्यातरके पिण्डमें चार भंग होते हैं। वे इस प्रकार(1) उसी घरमें बनाना उसी घरमें जीम्ना। (1) तमज्, (2) 5.52, (3) शिक्षा, (4) डोटी, (5) 21, (6) ptthrne| 14, ' (7), (C) धूम, (6) नाना mA46, (10) 304 (मासन), (11) शय्या (शरीरप्रमाणना), (12) संता (मढी थर्नु मासन), (13) छा], (14) पधि. सहित शिष्य, (15) स्वाध्याय आदिने माटे पडिहारी (पाछी आपी देवाय तेवी) पुस्तक आदि. ए पण याद राखवुं जोईए के जे उपाश्रय साधुने माटे भाडे राखे होय ते उपाश्रय साधुने कपे नहि. उपाश्रयना अनेक स्वामीओ होय छे तेमांथी एक शातर थाय छे. एवा शय्यातरना पिंडमां चार पांगा होय छे, ते आ प्रमाणे-(1) एज घरमां Page #296 -------------------------------------------------------------------------- ________________ 174 श्रीदशवकालिकमरे D (2) एकत्र रन्धनम् , अन्यत्र गेहादी भोजनम् । (3) पृथक्-पृथय रन्धनम् , एकत्र भोजनम् । (4) पृथक् पृथग् धनम् , पृथक्-पृथग भोजनम् । तत्र द्वितीयचतुर्थभङ्गी साधोः कल्प्यो । द्वितीयभर्3e एकत्र रन्यनेऽपि पवाद शय्यातरेतरांशस्य पृथकारे शय्यातरमात्रांशं विहायाऽन्येपां पिण्ड उपादेयः, तत्र तदानीं शय्यातरस्वत्वापगमात् । चतुर्थकल्पे तु पिण्ढे शय्यातरांशलेशसंसर्गशङ्कापि नास्ति । शय्यातरस्वत्वापगम एवोपादेयताहेतुरिति निष्कर्पः । एवं प्रोपितभर्तृकासु अनेकास सपत्नीप्वेकैच काचित् शय्यातरा क्र्त्व्या। (2) उसी घरमें बनाना दूसरे-दूसरे घरमें जीमना । (3) दूसरे-दूसरे घरमें घनाना उसी घरमें जीमना । (4) दूसरे-दूसरे घरमें बनाना और दूसरे-दूसरे घरमें जीमना ! इन चार भंगोंमेंसे दूसरा और चौथा भंग साधुको कल्पनीय है। दूसरे भंगमें एकत्र रन्धन होने पर भी शय्यातरसे भिन्न मनुप्यके अंशके अलग होजाने पर शय्यातरका भाग छोर्3अकर अन्यका पिण्ड कल्पनीय है, क्योंकि वहा~ शय्यातरका स्वामित्व नहीं र्ह्ता। चौथे भंगमें तो शय्यातरके स्वत्वके संसर्गकी तनिक भी आशंका नहीं है। तात्पर्य यह है कि जहां शय्यातरका स्वत्व (हक) नहीं रहता वही वस्तु साधुको ग्राह्य होती है। . ___ इसी प्रकार यदि एक शय्यातरकी अनेक पत्निया~ हों और वह भोजन बनाववुं अने एज घरमां जमवुं. (2) ए घरमां भेजन बनाववुं अने बीजा घरमां जमवुं. (3) बीजा-बीजा घरमां बनाववुं अने ए घरमां जमवुं. (4) बीजा-बीजा घरमां बनाववुं अने बीजा-बीजा घरमां जमवुं आ चार भागमांथी बीजा अने चोथा भागे साधुने कपे छे. बीजा भांगामां एकत्र रसोई थती होय ते पण शय्यातरथी भिन्न मनुष्यनो भाग जुदो थई जतां शय्यातरने भाग छोडीने अन्यने पिंड कपे छे, कारण के त्यां शातरनुं स्वामित्व रहेतुं नथी. चोथा भांगामां ते शय्यातरना स्वत्वना संसर्गनी जरा पण आशंका नथी. तात्पर्य ए छे के जेमां शय्यातरनुं स्वत्व रहेतुं नथी, ते वस्तु साधुने माटे ग्राह्य बने छे. *एज रीते जे एक शय्यातरनी अनेक पत्नीओ हेय अने ए (शातर) Page #297 -------------------------------------------------------------------------- ________________ 175 - - - - - अध्ययन 3 गा. 5 शय्यातराहारविवेकः चत्वारो भङ्गा अत्रापि पूर्ववदेव । __अमोपितभञकासु तु यया निष्पादितमन्नादिकं नियतं शय्यातरो भुङ्क्ते सैव शय्यातरा, यधनियतं भुङ्क्ते तदा सर्वा अपि शय्यातरा मन्तव्याः, पूर्वोक्ततृतीयभङ्गेऽयं विशेषो योद्धव्या-यदा पृथक् पृथग् रन्धनं कृतम् , एकत्र कृत्वा भुक्तं च तदाऽवशिष्टमन्नादिकं विभज्य यदि स्व-स्वगृह नयेत् तादृशं शय्यातरस्वत्वविरहितमन्नादिकं साधोः कल्प्यमेवेति । एकत्रीकृतमविभक्तं चेन्न कल्प्यमिति तदाशयः । (शय्यातर) परदेश चला गया हो तो उनमें किसी एकको ही शय्यातर बनाना चाहिए। पहलेकी नाई यहां भी चार भंग समझना चाहिए। उनका पति परदेशन गया हो तो वह जिस पत्नीके यहां नियमित रूपसे जीमता हो वही शय्यातर होती है। __यदि नियमित रूपसे न जीमता हो-कभी कहीं कभी कहीं जीमता हो तो सभीको शय्यातर मानना चाहिए। पहलेके चार भंगोंमेंसे तीसरे भंगमें इतना विशेष समझना चाहिएयदि अलग अलग भोजन बनाया गया हो और एकत्र करके जीमा हो तोयचे हुए अन्न आदिको ghA~Ta लेने पर साधु शय्यातरसे अन्यका आहार आदि ले सकते हैं, क्योंकि उसमेंसे शय्यातरका हिस्सा अलग निकल चुका है । हां इकट्ठा कर लिया हो और पांटा न हो तो साधुको क्ल्प्परदेश चाल्या गया होय ते ते पत्नीओमांथी कई एकने ज शातर बनाववी जोईए. पहेलांनी पेठे एमां पण चार भांगा समजवा जोईए. एने पति परदेश न गये होय ते ते जे पत्नीने त्यां नियमित रीते ज जमतुं होय ते शातर बने छे. जे नियमित रीते न जमते होय अने केईवार एकने त्यां अने कोईवार बीजीने त्यां जमते हिय ते बधी पत्नीओने शय्यातर मानवी जोईए. पहेलांना चार भागमांना त्रीजा भागमां एटलुं विशेष समजवुं के जुदुं जुदुं भोजन बनाव्युं होय अने एकत्र करीने जमता होय ते वधेला अन्नादिने वहेंची लीधा पछी साधु शय्यातरथी जुदा आहार आदि लई शके छे, कारण के एमांथी शय्यातरने भाग जूठे काढवामां आवी चूक्या होय छे. हा, एकठुं करेलुं होय अने वहेंच्युं न होय ते साधुने कपे नहि. कोई शा Page #298 -------------------------------------------------------------------------- ________________ 176 श्रीदशवकालिकसूत्रे कोऽपि शय्यातरो देशान्तरं मस्थितः स्वग्रहाद्यहिर्गस्या कुत्रचित् तिष्ठेद , तत्र यदि गृहादन्यस्थानाद्वाऽशनपानादिकं तदर्यमानीतम् , अथवा बहिप्रदेश एव निष्पादितं चेत् तदा तदशनादिकं साधोरकल्प्यम् , रात्रिवासाथै बहिर्गतस्य साधोस्तु पुनः कल्प्यमेव । यदि शय्यातरोऽन्यदीयगृहेऽन्यदीयमन्नादिकं परिवेपयेत् , तत्रापि शय्यातरेण दीयमानमन्यदीयमप्यशन-पानादिकं साधोरकल्प्यम् । साधोभिक्षादाने शय्यातरस्य सहगमनरूपनिमित्तत्वे सति तत्र भिक्षाग्रहणमकल्प्यम् । ग्रामावहिरपि शय्यातरीयगोशालादिसत्त्वे तदीयदुग्धादिकं साधोरकल्प्यम् । नीय नहीं है। कोई शय्यातर परदेश जा रहा हो, और घरसे निकलकर कहीं बाहर ठहर गया हो, तो भी उसका अन्न-पान ग्राह्य नहीं है, भलेही वह अन्न-पान घरसे उसके लिए लाया गया हो या अन्य स्थानसे लाया गया हो अथवा वहीं पर तैयार किया गया हो । यदि रात्रिमें निवास करनेके लिए साधु बाहर चला गया हो तो कल्पनीय है। शय्यातर, दूसरे गृहस्थके यहां उसी दूसरे गृहस्थका अन्नादि परोस रहा हो तो भी उसके हाथसे दिया हुआ आहार कल्पनीय नहीं है। यदि किसी भिक्षाकी प्राप्तिमें शय्यातर निमित्त हो अर्थात् दलाली करें तो वह भिक्षा भी साधुको ग्राह्य नहीं है। गांवसे बाहर शय्यातरकी गोशाला आदि हो तो वहांका दृध आदि भी साधुको ग्राह्य नहीं है। तर परदेश जई रह्यो होय अने घरमांथी नीकळीने कयांक बहार रह्यो होय ते पण एनुं अन्न-पान ग्राह्य बनतुं नथी, पछी भले ए अन्न-पाने घेरथी एने माटे लाववामां आव्युं होय अथवा अन्य स्थानथी लाववामां आव्युं होय, चा त्यांज तैयार बनाववामां आव्युं होय. जे रात्रे निवास करवाने माटे साधु बहार चाल्या गया होय ते करे छे - शय्यातर, बीजा गृहस्थने त्यां ए बीजा गृहस्थनां अन्नादि पीरसे ते पण एना हाथथी अपातो आहार करे नहि जे कई भिक्षाने प्राप्तिमां शय्यातर निमित्त होय अथतुं दलाली करे ते ए भिक्षा पण साधुने ग्राह्य थती नथी. गामनी बहार शय्यातरनी शाळा आदि होय ते त्यांनुं दूध वगेरे पण साधुने ग्राह्य बने नहि. Page #299 -------------------------------------------------------------------------- ________________ अध्ययन 3 गा. 5 शय्यातराहारविवेकः * 177 शय्यारगृहे भोक्ता भृत्यादिरपि शय्यातरः । शय्यातरस्य स्वसा दुहिता च तस्मिन् दिवसे पुनरागमनमनिविश्य भर्त्तृकुलादागच्छेत्, तदा साऽपि शय्यातरा । . यदि तस्मिन्नहनि भर्तृकुलं पुनर्गन्तुकामा शय्यातरगृहमागता चेट् सा शय्यातरगृहे एव शय्यारत्वमुपयाति अन्यगृहे तु न तस्याः शय्यातरत्वमिति बोध्यम् । उपाश्रयस्वामिनि देशान्तरस्थे सति उपाश्रयसंरक्षकादाज्ञामादाय यत्र साधुस्तिष्ठेत् तत्रोपार्यस्वामिनि समागते साधुना शय्यातरत्वं स्वामिन्येव कल्पनीयम्, न संरक्षके । शय्यातरदत्तमन्येन स्वीकृतमप्यशनादिकं शय्यातरगृहे साधोरकल्प्यम्, व्यवहारशुद्धयादिदोषात् । अरथ् घर जीनेवाले नोकर-चाकर भी शय्यातर हैं। शय्यातरकी बहिन या बेटी उस दिन वापस लौटने का निश्चय न करके अपनी ससुराल AI हो तो वह भी शय्यार है, यदि वापस लोटनेका विचार करके AI हो तो वह शय्यातरके घर में ही शय्यातर है, दुसके घरमें नहीं, अर्थात् दूसरेके घरमें दूसरेका आहारादि यदि वह परोसे तो साधु ले सकते हैं । जब उपाश्रयका स्वामी परदेशमें रहता हो और उपाश्रयके रखवाले से आज्ञा लेकर साधु उसमें ठहरें तो जब उपाश्रयका स्वामी आजावे . तब वही शय्यातर होता है, रखवाला नहीं । शय्यारने अशन आदिक दूसरे को दे दिया और दूसरेने चाहे उसे स्वीकार भी कर लिया हो तो भी शय्यातर के घर पर साधु को वह लेना नहीं ख्यातरना घेर जमनारा नेकर-चाकर पण शय्याता छे, शय्यातरनी महेन य पुत्री ए दिवसे पाछां जवाने निश्चय र्मां विना पेआताने सासरेथी आवी हाय ते ते पण शय्यातर छे. जे पाछां जवाने विचार करीने आवी हेआय त शातरना घरमां ज ते शय्यातर छे, खीन्तना घरमां नहि, अर्थात् खीन्द्रना घरमां बीजाने आहारदि जे ते पीरसे ते साधु लई शके छे. जो उपाथयने स्वामी परदेशमां रहेते हाय अने उपाश्रयना रखेवाळनी आज्ञा लईने साधु तेमां रहे ते ज्यारे उपाश्रयना स्वामी आवी जाय त्यारे ते शख्यातर अने छे, रखेवाळ निह. शख्यातरे अशनादि खाने आपी दीधु होय अने बीजाए भले एने स्वीकारी पण लीधु हाय, तेआ पण शय्यातरने घेर साधुए ते लेवुं जोइए नहिं, Page #300 -------------------------------------------------------------------------- ________________ 178 श्रीदशवेकालिकस तथा शय्यातरेण दत्तमन्येनास्वीकृतमनादिकं शय्यारगृहाद् बहिरपि साधोरकल्प्यम्, तत्र शय्यातरस्त्रत्वापगमाभावात् । शय्यातरगृहाद्वहिरन्येन स्त्रीकृतं चेत् तदा साधोः कल्प्यमेत्र तत्र शय्यातरस्वत्वापगमादिति बोध्यम् । शय्यातरगृहाद्वाहिस्तेन ( शय्यातरेण) दत्तमन्येनाऽस्त्रीकृतं चेत् तत्राऽस्त्रीकृताशनपानादेः स्वीकारार्थे ऽगृह्यतामिद ' - मित्यादिपररूपा प्रवर्तनाऽपि साधोरकल्पया । शय्यातर पिण्डग्रहणादिदोपशङ्कासंभवात् । चाहिए, क्योंकि स्वीकार कर लेनेसे शय्यातरका स्वामित्व तो नहीं रहा पर यहां व्यवहारसे अशुद्धि है । यदि शय्यातरद्वारा दिये हुए अन्नादिको अन्य गृहस्थ न स्वीकार करे तो शय्यातरके घरमें या घर से बाहर कहीं भी साधुको नहीं ग्रहण करना चाहिए, क्योंकि उस आहारादिमें शय्यातरका स्वत्व रहता है। शय्यातर के घर से बाहर दूसरेने स्वीकार कर लिया हो तो साधुको कल्पनीय है, क्योंकि उसपर शय्यातरका स्वत्व नहीं रहा । शय्यातरके घरसे बाहर शय्यातरने किसी दूसरेको दिया हो और दूसरेने स्वीकार न किया हो तो उस अशनादिके स्वीकार करानेके लिए 'तुम ले लो' इत्यादिरूपसे गृहस्थको प्रेरणा करना भी साधुका कल्प नहीं है, क्योंकि उसमें शय्यातरका पिण्ड लेने आदि अनेक दोषोंकी शंका होती है । कारण के स्वीकारी लेवाथी शख्यातरनुं स्थामित्व ते रह्युं नहिं, पण तेमां व्यव हारथी अशुद्धि रहेली छे. ने शय्यातरे आपेलुं अन्नादि अन्य गृहस्थ न स्वीकारे ते शय्यातरना घरमां चा घरहार कर्यांय पण ते साधुए ग्रहण करवुं जोइए नहि, कारण के ते आह्वा रादिमां शय्यातरनुं स्वत्व रहेलु हेआय छे. शय्यातरना घरथी बहार खीजाए स्वीकारी लीधु हइआय ते ते साधुने पे, केमके ते उपर शय्यातरनुं स्वत्व रहेतु नथी. शय्यातरना घरनी बहार शय्यातरे केई बीजाने आप्यु हाय अने खीजाए स्वीकार्यु" न होय ते ते अशनादिना स्वीकार कराववाने माटे तमे लई ल्ये' इत्यादिरूपे गृहस्थने प्रेरणा करवी ए पण साधुने कल्पे नहि, कारण के तेमां शय्यातरना पिंड लेवा वगेरे अनेक दाषानी शका rahe che. Page #301 -------------------------------------------------------------------------- ________________ -adhyayana 3.gA. 5 शय्यातरपिण्डग्रहणे दोपाः . . . . . .- - अथ शय्यातरपिण्डग्रहणे दोषाः पदयन्ते-~-~. (1) वसतिदौलभ्यम् , वसतिस्वामिनो गृहेऽशनपानादिग्रहणनियमे स्वकीयानादिव्ययमालोच्य स्त्रोपाश्रयनिवासार्थमाज्ञां साधवे न कोऽपि दद्यात् , ityaashyH। (2) प्रवचनलाघवम् ; (3) स्वासस्थान एव भिक्षालामसंभावनया परिभ्रमणालस्ये संजाते कदाचित् शय्यातरगृहे आहारायलाभेऽकालभिक्षाचर्यामसङ्गः, वेलातिक्रमे सति आरौद्रध्यानप्रसङ्गः, स्वाध्यायान्तरायः, आत्मश्लान्तिथ, शय्यातरका पिण्ड ग्रहण करनेमें दोप बतलाते हैं (1) शय्यातरका पिण्ड ग्रहण किया जाय तो वसति मिलना दुर्लभ (मुस्किल) हो जाय्गा। गृहस्थ यह विचारेंगे कि इन्हें स्थान देनेसे अन्नपान आदि भी देना pdd'egaa। ऐसा सोचकर गृहस्थ अपने स्थानमें रहने लिए साधुओंको स्थान नहीं देगा। (2) प्रवचनका लाघव होगा। . (3) अपने निवासस्थान पर ही भिक्षा मिल जानेकी संभावनासे साधु भ्रमण करनेमें आलस्य करेंगे, और जय शय्यातरके घर पर आहार नहीं मिलेगा तो अकाल-(असमय) में गोचरी करनेका प्रसंग होगा। और असमयमें भिक्षा न मिलनेसे आतं-रौद्र ध्यान होंगे, स्वाध्याय आदिमें अन्तराय par3एगा, और आत्माको खेद होगा। शय्यातरने पिंड ग्रहण करवामां रहेला देशे बतावे छे - (1) शय्यातरने पिंड ग्रहण करवामां आवे ते वसति (रहेवानुं स्थान) मळवुं दुर्लभ (मुश्केल बनी जाय. गृहस्थ एम विचारशे के एमने स्थान आपवाथी अन्न-पान आदि पण देवां पशे. एम विचारीने गृहस्थ पिताना स्थानमां रहेवाने माटे साधुओने स्थान आपशे नहि. (2) अपयननु दायर यथे. (3) पिताना निवासस्थान पर ज भिक्षा मळी जवानी संभावनाथी साधु भ्रमण करवामां आळस करशे, अने जे शय्यातरना घेरथी आहार नहि मळे ते अकाले (असमये) गोचरी करवाने प्रसंग आवशे, अने अकाले भिक्षा न मळवाथी आरोद्र ध्यान थशे, स्वाध्यायादिमां अंतराय पडशे अने आत्माने मेह थशे. Page #302 -------------------------------------------------------------------------- ________________ 180 (4) तीर्थङ्करानाभोऽपीत्यादयो दोषाः प्रसज्जन्ते, (23), इति शय्यातरविचार: / श्रीदशवेकालिकसूत्रे आसन्दी = वेत्रासनं, खद्दिका च (24), पर्य्यङ्कः=मञ्चविशेषः, स एव पर्यङ्ककः स्वार्थे कः । चकाराच्छिविका दोला-ताम्रयानादिग्रहणम् (25), गृहान्तरनिपञ्चा=गृहं गृहिनिकेतनं तस्याऽन्तरम् = अभ्यन्तरं मध्यमिति यावत्, तस्मिन् निपधा = निपदनम् उपवेशन मित्यर्थः, यद्यपि व्याकरणादौ निपीदन्त्यस्या' मिति विगृद्य 'निपधा = आपणः' इत्युक्तं तथाप्यत्र शास्त्रसङ्केतितत्वातारदोऽयं निपधाशब्दः (26), गात्रस्य - शरीरस्य उद्वर्त्तनानि=मलापनयनद्रव्येण समालेपनानि 'उबटन' इतिलोकप्रसिद्धानि, चकारादन्येषामपि शरीरसम्बन्धिनां संस्काराणां ग्रहणं बोद्धव्यम् (27), र्य् चारित्रघातादयो दोपाः सुस्पष्टा एव ॥ 5 ॥ 5 ॥ (4) इसके सिवाय तीर्थंकर भगवानने शय्यातर पिण्डको अकल्पनीय बताया है, इसलिए उनकी आज्ञाका भंग होगा, इत्यादि अनेक दोष आते हैं । इति शय्यातर- विचार समाप्त । (24) आसन्दी - बेतकी बनी हुई छिद्रवाली कुर्सी पर बैठना । (25) पर्यङ्क-एक प्रकारका पलंग, पालखी, डोला, तामजाम आदिका ग्रहण करना । (26) गृहान्तरनिषद्या - गृहस्थके घरमें बैठना । (27) गात्रोद्वर्त्तन - शरीर पर उबटन आदि करना ॥5॥ (4) ए उपरांत तीर्थंकर भगवाने शय्यातर पिंडने अकल्पनीय अतान्या छे, ते माटे एमनी आज्ञाना भंग थशे, इत्यादि अनेक दोषो उत्पन्न थाय छे. इति शय्यातर-विचार समास, (24) आसनी--नेतरनी बनावेली छिद्रवाळी खुरशी पर बेसवुं (25) पर्य- अमरनो पलंग, पालथी, डिडोणो, भ्यानो (29) गृहान्तरनिवद्या - गृहस्थना धरमां मेसयुं. (27) गात्रोद्वर्तन-शरीर पर सुगंधी पदार्थो योजना. (4) Page #303 -------------------------------------------------------------------------- ________________ 28 33 32 अध्ययन 3 गा. 6 (52) अनाचीर्णानि 181 मलम्-गिहिणो वेयावडियं, जाइयाजीववत्तिया । तत्तानिव्वुडभोइत्तं, आउरस्सरणाणि य ॥ 6 ॥ छाया-गृहिणो चैयारत्यं, जात्याजीवत्तिता (आजीववर्तिता) ___ तप्तानिवृतभोजित्व,-मातुरस्मरणानि च ॥ 6 ॥ सान्वयार्थः-(28)गिहिणो गृहस्थकी वेयावडियं चैयावच्च करना, (29) जाइया-जातिसे-अपनी ऊंची जाति बताकर आजीववत्तिया जीविकानिर्वाह करना, (30) तत्तानिव्वुडभोइत्तं अग्निमें सिर्फ तपाया हुआ किन्तु शस्त्रसे अपरिणत-मिश्र भोजन करना, य और (31) आउरस्सरणाणिबीमार होनेपर पूर्वमुक्त वस्तुका स्मरण करना ॥ 6 ॥ टीका-गृहिणः गृहस्थस्य, वैयारत्त्य गृहस्थायान्नाऽऽनयनप्रदानादि-लक्षणशुश्रूपाकरणम् (28), जात्या 'अहमेतादृशजातिविशिष्टः' इत्याद्याघोपणेन, उपलक्षणमिदं कुलादीनामपि, आजीवत्तिता-आजीवे जीविकायां वृत्तिः स्थितिर्यस्य तद्भावः, यद्वा 'आजीववर्तिता' इतिच्छाया, आजीवे जीविकायां वर्तितुं शीलं यस्यासौ आजीववर्ती तस्य भाव इति तदर्थः (29), तप्तानिवृतभोजित्वं तप्तं वहिनोप्णीकृतं च तत् अनिवृतं शस्त्रापरिणतं तप्तानिवृतम् अर्द्धपक्कमिति भावस्तद्भोक्तुं शीलमस्य तत्त्रम् , मिश्रान्नादिसेवनमित्यर्थः(30) आतुरस्मरणम्-आतुराः रोगादिग्रस्तास्तेपां स्मरणं तत्कर्तृकपूर्वोपभुक्त(28) गृहस्थकी वैयावृत्य (सेवा-शुश्रूपा) क्र्ना। (29) अपनी जाति या कुल आदि बताकर भिक्षा लेना। (30) आधा पका आधा कच्चा अर्थात् मिश्र अन्न-पानी आदि लेना। (31) रोग आदिकी अवस्थामें पहले सेवन किये हुए विपयोंका (28) स्थनी वैयाकृत्य (सेवा-शुश्रया) 42वी. (28) पानी ति या गुण मतावान मिक्षा देवी. (30) अधपाकां-अधकाचां अर्थात् मिश्र अन्नपाणी आदि लेवां. (31) रेगादिनी अवस्थामां पहेलां सेवेलां विषयेनुं स्मरण करवुं अर्थात Page #304 -------------------------------------------------------------------------- ________________ - 182 श्रीदवकालिकसत्रे वस्तुस्मरणमिति फलितम्, यद्वा आतुरशन्दोऽत्र भावप्रधाननिर्देशस्तथाचाऽऽतुरस्खे स्मरणमिति समासः, रोगाघवस्थायां पूर्वाऽनुभूतवस्तुस्मरणमित्यर्थः (31) / चकार इडापि समुच्चयार्थकः । अत्रासंयमादयो दोपा जायन्ते ॥ 6 ॥ मूलम्-मूलए सिंगवेरे य, उच्छृखंडे अनिव्वुडे । कंदै मूले य सञ्चित्ते, फले वीए य आमए ॥ 7 ॥ छायाः-मूलकं शृङ्गबेरं च, इक्षुखण्डमनिर्वृतम् । कन्दो मूलं च सचित्तं, फल वीजं चामकम् ॥ 7 ॥ सान्वयार्थः-य-और (32) मृलए मृला (33) सिंगवेरे-अदरख (34) उच्छुखंडे गन्ना (सेलडी) अनिव्वुडे-शस्त्रसे अपरिणत (35) कंदे-कन्द याउर (36) मूले-शिफा (तथा) सचित्ते सचित्त (37) फले-फल य और आमए सचित्त (38) बीए-बीज । भावार्थ-इनके सेवनसे अनन्तकाय आदि वनस्पतिकायकी विराधना होती है ॥ 7 ॥ टीका-मूलकं प्रसिद्धम् (32), शृङ्गय शृङ्गवढेरं शरीरं यस्य तद् आद्रकमित्यर्थः (33), च-तथा इक्षुखण्डम् इक्षुशकलम् , एतत्रयम् अनिवृतं--शस्त्रापरिणतम् (34) कन्दा शूरणादिः (35), मूलं शिफा (36), च-पुनः, सचित्त-सजीवम् , स्मरण करना अर्थात् बीमारीमें हाय! हाय! करना ॥ 6 ॥ (32) सचित्त मूलाका सेवन क्र्ना। (33) सचित्त अदरख (आदा) का सेवन क्र्ना। (34) सचित्त इक्षुखण्डका सेवन क्र्ना। (35) सचित्त शरण आदि कन्दोंका सेवन क्र्ना। (36) सचित्त मूलका सेवन क्र्ना। (भाशमा 'डाय! हाय!' 42वी. (6) (32) सथित भूभानु सेवन 42. (33) सथित्त मानु सेवन 2j. (34) सथित 28 पतीइ-44i-तु सेवन 42. (35) सथित्त sU23 माहिहार्नु सेवन 42. (36) सायत्त भूगर्नु सेवन 42पुं. Page #305 -------------------------------------------------------------------------- ________________ 183 अध्ययन 3 गा. 7-8 (62) अनाचीर्णानि फलं-कर्कटी-त्रपुपादिकम्(37),च-तथा बीजं-तिलादि, आमकम्-सचित्तम्(38), अत्रानन्तकायादिविराधनादिदोपा जायन्ते ॥ 7 ॥ मूलम्-सोवच्चले सिंधवे लोणे, रुमालोणे य आमए । सामुद्दे पंसुखारे य, कालालोणे य आमए ॥ 8 ॥ छायाः-सौवर्चलं सैन्धवो लवणो, रुमालवणश्यामकः । सामुद्रः पांशुक्षारश्च, काललवणश्वामकः ॥ 8 ॥ सान्वयार्थः-आमए सचित (39) सोवचले सौवर्चल-संचरनमक (40) सिंधवे लोणे सैन्धव-सींधानमक (41) रुमालोणे रुमानदीसे निकला हुआ नमक (42) सामुद्दे समुद्री नमक य और (43) पंसुखारे ऊपर नमक य% और आमए-सचित्त (44) कालालोणे-काला नमक । भावार्थ-उल्लिखित नमकोंका सेवन करनेसे पृथ्वीकाय आदिकी विराधना होती है ॥ 8 ॥ टीका-सुवर्चले देशविशेपे भवः सौवर्चला रुचकलवणः (39), सिन्धुनापलक्षितदेशीयपर्वते भवः सैन्धवः, लघण: लुनाति-छिनत्ति दूरयति कफादिकमिति लवणः, इदं सौवर्चलादेविशेषणपदम् (40), च-तथा, रुमालवणः रुमा-विशिष्टलवणाकरभूता काचिन्नदी तस्या लवणः, आमका सचित्तः, अस्य पूर्वाः सर्वत्र सम्बन्धः (41), (37) सचित्त ककर्3I खीरा आदि फलोंका सेवन क्र्ना। (38) सचित्त बीजका-तिल आदिका सेवन करना ॥ 7 ॥ (39) सचित्त रुचक (सौवर्चल सोंचर) नमकका सेवन करना । (40) सचित्त सैन्धव (सेंधा) नमकका सेवन करना । (41) सचित्त रुमा (नदीविशेपके) नमकका सेवन क्र्ना। (37) सचित्त काकडी खीरा आदि फलेनुं सेवन करवुं. (38) सथित मी त माहितुं वन 42. (7) (36) सथित्त 35 सूर (सौवर्थ-संय)नु सेवन 42j. (40) सथित्त सिंघासून सेवन 42पुं. (41) सथित्त 3मा (नहीविशेषमाथी नाणेसा) भानु सेवन 42. Page #306 -------------------------------------------------------------------------- ________________ श्रीदशवकालिको सामुद्रासमुद्रोत्थलवणः (42), पांशुक्षा ऊपरलवणः (43), च-तथा काललवणः कृष्णलवणः 'वीलवण' इतिमसिद्धः (44), आमका-सचित्तः, 'आमक' इत्यस्योत्तरा, सर्वत्र सम्बन्धः । अत्र पृथ्वी कायविराधनादयो दोपा भवन्ति ॥ 8 ॥ . . 45 45 मलम-धुवणेत्ति वमणे य, व्त्थीक्म्म्-विरेय्न्ने। अंजणे दंतवण्णे य, गायभंगविभूसणे ॥ 9 ॥ छाया:-धूपनमिति चमनं च, वस्तिकर्म विरेचनम् । / अञ्जनं दन्तवर्णश्च, गात्राभ्यङ्ग-विभूपणे ॥ 9 ॥ सान्चयार्थ:-(45) धुचणेत्ति-रोग मिटाने आदिके लिए किसी स्थानमें धूप देना, (46) वमणे प्रयत्नपूर्वक वमन करना, (47) वत्थीकम्म-वस्तीकम करना, य और (48) विरेयणे-विरेच-जुलाब लेना, (49) अंजणे अंजनसुरमा आदि आंजना, (50) दंतवण्णे-दातून मसी आदिसे dA~ta साफ करना, (51-52) गायब्भंगविभूसणे-शरीरको तैल आदिसे मालिश करना (51) तथा वस्त्र आदिसे भूपित करना (52) ॥ 9 ॥ टीका-धूपनं रोगायुपशान्तिनिमित्तं स्थानकादिषु धूपदानम् , सौगन्योत्पत्तिनिमित्तमंशुकादीनां धूपादिना वासनश्च (45), (42) सचित्त समुद्री नमकका सेवन क्र्ना। (43) सचित्त ऊपर नमकका सेवन क्र्ना। (44) सचित्त काले नमकका सेवन करना ॥ 8 ॥ . (45) रोग आदिकी शान्ति अथवा सुगंधिके लिए स्थानक या वस्त्र आदिमें धूप देना। (42) सचित्त समुद्रना लूणनुं सेवन करवुं. (43) सथित्त a52 टूए (मास) sevana 2j. (44) sathitta on भीक् सपन 42. (8) (45) गादिनी शक्ति अथवा सुगंधिने माटे स्थानक या वस्त्रादिने धूप कर. Page #307 -------------------------------------------------------------------------- ________________ -- अध्ययन 3 गा. 9 (52) अनाचीर्णानि 185 वमन-वमिजनकभेपजादिप्रयोगेण वान्तिकरणम् (46), वस्तिकम वसतः तिष्ठतः, मृत्रपुरीपावत्रेति, वस्ते आच्छादयति मूत्राऽऽशयपुटमिति वा वस्तिः नाभेरधोभागः, तस्याः कर्म-तच्छोधनव्यापारो वस्तिफर्म=मलादिशोधनार्थमपानादिमागें वर्तिकादिप्रवेशनम् , अपानमार्गेण जलकर्षणं वेत्यर्थः (47), विरेचनम्-कोष्ठशुद्धचर्य स्वर्णमुख्यादिविरेचनसेवनम् (48) अञ्जनं शोभावशीकरणाद्यथै नयनयोः कन्जल-सौवीरादिदानम् (49), दन्तवर्णः-वर्णनं-वर्णः, दन्तानां वर्णः=उज्ज्वलीकरणं दन्तवर्णः अङ्गुली-दन्तशाण(मसी)काप्ठादिभिर्दन्तघर्पणम् (50) / / ___गात्राभ्यङ्ग-विभूपणे अभ्यङ्गश्च विभूपणं चेत्यनयोरितरेतरयोगद्वन्द्व इत्यभ्यङ्गविभूषणे, गात्रस्य अभ्यङ्ग-विभूषणे गात्राभ्यङ्गविभूपणे, 'द्वन्द्वान्ते बन्दादौ वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इतिन्यायाद् गात्रशब्दस्य प्रत्येकं सम्बन्धस्तत्र गात्राभ्यङ्गा=गात्रस्य शरीरस्य अभ्यङ्गः शतपाक-सहस्रपाकादितैलादिनाऽभ्यञ्जनं मर्दनमिति यावत् (51), गात्रविभूपणं वस्त्रालङ्करणादिना शरीरपरिष्करणम् (52), 1 चौरादिकाद्वर्णयतेर्भावे घञ् । (46) दवाई लेकर चमन क्र्ना। (47) मल आदिके शोधनके लिए बस्तिकर्म करना । (48) कोठेकी शुद्धिके लिए सनाय आदिका जुलाय लेना। (49) नेत्रों में कजल आदि ल्गाना। (50) मिस्सी आदि लगाकर दांत रंगना । (51) शतपाक, सहस्रपाक आदि तेलसे शरीरकी मालिश क्र्ना। (52) शरीरका वस्त्र आभूपणोंसे मण्डन क्र्ना। (49) या धन वमन 42j. (47) मताहिना धिन माटे स्तिभ 42. (48) उदरनी शुद्धिने माटे सेनामुखी आदिने जुलाब le. * (46) momai aru (meza) Airg. (50) bhassI pagere gADIne हातवा (51) शतपाक, सहस्त्रपाक आदि तेलथी शरीरने मर्दन करवुं. (52) शरी2र्नु भन 42j (शाला) Page #308 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकमले 186 धूपनादिनाऽनिकायमभृतिविराधनादिदोपा जायन्ते 9 ॥ सम्प्रत्युपसंहरबाह- सब्वमेय ' इत्यादि । / मूलम्-सबमेयमणाइन्न, निग्गंथाण म्हेसिन्न्ण्। संजमंमि अ जुत्ताणं, लहुभूयविहारिणं ॥ 10 ॥ छाया:-सर्वमेतदनाचीर्ण, निग्रन्थानां महीणाम् । संयमे च युक्तानां लघुभूतविहारिणाम् ॥ 10 ॥ सान्वयार्थः-निग्गंधाण परिग्रहरहित महेसिणं महपियोंके संजमंमिसंयममें जुत्ताण लगेहुए और लहुभ्यविहारिणं वायुके समान अमवित्रन्धविहार करनेवालोंके एयं-ये-पूर्वोक्त वावन सव्वं सब अणाइन्नं अनाचार्घ्। भावार्थ-निर्ग्रन्थ महर्षियोंने पूर्वोक्त इन बावन विषयोंका आचरण नही किया, अतः ये अनाचीर्ण कहलाते हैं। साधुओंको इनका आचरण नहीं करना चाहिये ॥ 10 ॥ टीका--ग्रन्थानिर्गता निर्ग्रन्धानक-रजतादिद्रव्यग्रन्थि-मिथ्यात्वादिभावग्रन्थिरहितास्तेपाम् , महर्षीणाम् महान्तश्च ते कृपयामहर्पयस्तेषाम् , यद्वा मटैपिणा' मिति छाया, महो-निजहितं तम् एपयन्तिबगवेपयन्तीति मह पिणस्तेपाम् । संयमे सकलसावधव्यापारोपरमलक्षणे युक्तानां व्यापूतानां दत्तचित्तानामित्ययः, _इन धूप आदिसे अग्निकाय आदि जीवोंकी विराधना आदि दोष होते हैं ॥ 1 ॥ अव उपसंहार करते हैं-'सबमेयः' इत्यादि। घाद्याभ्यन्तर परिग्रहकी अधिसे रहित, अपने हितका अन्वेषण करनेवाले महर्षि तीन करण तीन योगसे सावध व्यापारके त्यागरूप ए धूप आदिथी शिकाय आदि नी विराधना आदि देय लागे छे (9), 8 GUAR 42 छ:--सबमेय. त्यादि. बाहाल्युतर परिग्रहनी ग्रंथिथी रहित, पिताना हितनुं अन्वेषण करनारा महर्षिओए त्रण करशुं त्रण गथी सावध व्यापारने त्यजवा रूप सकळ संयमथी mar Page #309 -------------------------------------------------------------------------- ________________ adhyayana 3 gA. 10-11 अनाचीर्णत्यागिमुनिस्वरूपम् 187 च = पुनः लघुभूतविहारिणाम् = लघुभूतो = वायुस्तद्वदमतिबद्धं विहरन्ति तच्छीलास्तेपां वायुवदप्रतिबन्धविहारिणामित्यर्थः । एतत् = पूर्वोक्तं स द्विपञ्चाशत्मकारकम् अनाचीर्णम्=अनासेवितम् अनाचीर्णम् = अनासेवितम् ' अस्ती 'ति शेषः ॥ 10 ॥ 10 ॥ अनाचीर्णत्यागिनो मुनयः कोदृशा भवन्ति ? - इत्याह 1 2 3 * मूलम् - पंचासत्रपरिन्नाया, तिगुत्ता छ संजया । 5 6 ऊ पंचनिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो ॥ 11 ॥ छाया:- पञ्चाभूवपरिज्ञाता, त्रिगुप्ताः पसु संयताः । पञ्चनिग्रहणा धीरा, निर्ग्रन्था ऋजुदर्शिनः ॥ 11 ॥ सान्वयार्थ :- पंचासवपरिन्नाया=पांच आस्त्रयों के त्यागी, तिगुत्ता=मनोगुप्ति 1 वचनगुप्ति 2 कायगुप्ति 3 से युक्त, छ=छह कायमें संजया-संयमवान्, पंचनिग्गहणा=पांच इन्द्रियोंके निग्रह करनेवाले धीरा परीपह उपसर्ग सहनेमें धीर निग्गंधा=मुनि उज्जुदंसिणो = मोक्षमार्गके आराधक होते हैं । भावार्थ- जो अनाचीणका त्याग करते हैं वे गाथोक्तविशेषणों से विशिष्ट होते हैं ॥ / 11 ॥ टीका - पञ्चापरिज्ञाताः =आस्रवति= आक्षरति मिथ्यात्वादिनालिकाभ्यः कर्मसलिलमात्मासिअ यैस्ते आस्वा हिंसादयः, पञ्च च त आस्रवायेति पञ्चास्रवाः सकल संयमसे युक्त और चायुकी तरह अप्रतिबन्ध विहार करनेवाले मुनिराजों के ये पूर्वोक्त बावन अनाचीर्ण हैं ॥ 10 ॥ अनाचीणका त्याग करनेवाले मुनि कैसे होते हैं ? सो कहते haiM'paMcAsatra0' इत्यादि । , जिनके द्वारा आत्मारूपी तालाव में मिथ्यात्वादिरूप नालाओंसे कर्मरूपी जल आता है उन्हें आस्रव कहते हैं । वे आस्रव मिथ्यात्व युक्त अने वणुनी पेठे अतिबंध विहार करनारा मुनिराजोना ए पूकित भावन अनाचीणुं छे. अनाचीनि त्याग करनारा मुनिए केवा हेआय छे? ते कहे छे पंचासव0 छत्याहि जेनी द्वारा आत्मारूपी तळावमां मिथ्यादि-रूप नाळाथी कमरूपी जळ आवे छे तेने आसव कहे छे. ए आस्रवे मिथ्यात्व अविरति आदि भेद्दे Page #310 -------------------------------------------------------------------------- ________________ 186 - - - - - - श्रीदशवकालिको धूपनादिनाऽनिकायप्रभृतिविराधनादिदोपा जायन्ते 9 ॥ सम्पत्युपसंहरनाह-'सत्यमेय ' इत्यादि । मूलम्-सवमेयमणाइन्नं, निग्गंथाण महेसिणं । संजमंमि अ जुत्ताणं, लहुभूयविहारिणं ॥ 10 ॥ छायाः-सर्वमेतदनाचीर्ण, निर्ग्रन्थानां महपीणाम् । संयमे च युक्तानां लघुभूतविहारिणाम् ॥ 10 ॥ सान्वयार्थ:-निग्गंधाण परिग्रहरहित महेसिणं महर्पियोंके संजमंमिसंयममें जुत्ताणं लगेहुए य=और लहुभूयविहारिणं चायुके समान अपतित्रन्धविहार करनेवालोंके एयं-ये-पूर्वोक्त पावन सव्वंसय अणाइन्नं अनाचीणे है। भावार्थ-निर्ग्रन्थ महर्पियोंने पूर्वोक्त इन बावन विपयोंका आचरण नहीं किया, अतः ये अनाचीर्ण कहलाते हैं। साधुओंको इनका आचरण नहीं करना चाहिये ॥ 10 ॥ ___टीका-ग्रन्थान्निर्गता निर्ग्रन्थाः कनक-रजतादिद्रव्यग्रन्थि-मिथ्यात्वादिभावग्रन्थिरहितास्तेपाम् , महीणाम् महान्तश्च ते ऋपयःमहर्पयस्तेपाम् , यद्वा महैषिणा' मिति च्छाया, महो-निजहितं तम् एपयन्ति गवेपयन्तीति महइपिणस्तेपाम् । संयमे सकलसावधव्यापारोपरमलक्षणे युक्तानां व्यापूतानां दत्तचित्तानामित्यर्थः, इन धूप आदिसे अग्निकाय आदि जीवोंकी विराधना आदि दोष होते हैं ॥ 2 ॥ अय उपसंहार करते हैं-'सब्वमेय0' इत्यादि। चाह्याभ्यन्तर परिग्रहकी अन्थिसे रहित, अपने हितका अन्वेषण करनेवाले महर्पि तीन करण तीन योगसे सावद्य व्यापारके त्यागरूप ए धूप आदिथी अग्निकाय आदि नी विराधना आदि देव लागे छे (9), व पसार 43 छ:-सव्वमेय. त्याहि. बाह्याभ्यतर परिग्रहनी ग्रंथिथी रहित, पिताना हितनुं अन्वेषण करनारा महर्षिओए त्रण करण त्रण वेगथी सावद्य व्यापारने त्यजवा रूप सकळ संयमथी Page #311 -------------------------------------------------------------------------- ________________ अध्ययन 3 गा. 12 अनाचीर्णत्यागिमुनिस्वरूपम् छाया - आतापयन्ति ग्रीष्मेपु, हेमन्तेवमावृताः । वर्षासु प्रतिसंलीनाः संयताः सुसमा ( हिताः )धिकाः ॥ 12 ॥ सान्वयार्थ :- सुसमाहिया - मशस्त समाधिवाले संजया संयमी मुनि गि म्हेसु = ग्रीष्म ऋतु में आयावयंति = आतापना लेते हैं, हेमंतेसु = हेमन्तऋतु में अवाउडा=अल्पवत्र या वखरहित रहते हैं, वासासु =वर्षाऋतु पडिसंलीणा=कछएकी भांति इन्द्रियोंका गोपन करते हैं, अर्थात जिस ऋतुमें जिस प्रकारकी तपस्या से अधिक कायक्लेश होता हो उस ऋतुमें वही तपस्या करते हैं ॥ 12 ॥ टीका - सुसमाधिकाः समाधीयतेऽस्मिन् मनो विवेकिभिरिति समाधिः- मशस्वभावाऽवस्थानम्, सुशोभनः समाधिर्येषां ते तथोक्ताः = विनय - श्रुतादिसमाधिसम्पन्नाः । यद्वा 'सुसमाहिताः' इति च्छाया, 'निरवद्यव्यापारविधानदत्तावधानाः ' इति तदर्थः । संयता = मवचनमननयतनावन्तः मुनयः ग्रीष्मेषु = धर्मर्तृषु आतापथन्ति = ऊर्ध्वाभिमुखावस्थानादिना परितापयन्ति स्वतनुमिति शेषः, आतापनां विदधतीति यावत् । घ्नन्ति = नाशयन्ति शैत्याधिक्येन चित्तसमाधिमिति हेमन्ताः हिमोऽन्तोऽवयवोऽस्त्येपामिति वा पृषोदरादित्वाद् हेमन्तास्तेषु हिमर्चुपु अप्राकृताः= " 189 1 ( ' हन्तेर्मुट् हि च ' उणादिमू. 3 | 129 ) इति झच् हन्ते हिरादेशो मुडागमो गुणश्च । जिस अवस्थामें आत्मज्ञानी जन प्रशस्त-भावोंसे रमण करते हैं उसे समाधि कहते हैं । अनाचीर्णोका त्याग करनेवाले साधु उस विनय श्रुत आदि चार प्रकारकी समाधिको प्राप्त करते हैं, अथवा निरवद्य व्यापार करने में सदा सावधान रहते हैं । तथा प्रवचनके मनन करनेमें यत्नवान् रहते हैं । ग्रीष्म ऋतु में सूर्यके सम्मुख मुख करके भुजाए~ फैलाकर आतापना लेते हैं। शीत ऋतुमें घोर्3e कपर्3e रखते, या कपर्3ओंको जे अवस्थामां आत्मज्ञानी जन प्रशस्त-भावाथी रमण करे छे तेने समाधि कहे छे. अनाचीनिआ त्याग करनारा साधुएए विनय श्रुत आदि चार प्रकारनी समाधिने प्राप्त करे छे, अथवा निरवद्य व्यापार करवामां सदा सावधान यत्नवानुं रहे छे. ग्रीष्म ऋतुमां करीने आतापना ले छे. शीत दूर करीने ठंडीनी आतापना le che, rahe che. तथा प्रवचननुं मनन करवामां सूनी सन्मुख मुख राखीने भुजाओने पहाळी ऋतुमां चेडां कपडां राखीने या कपडां Page #312 -------------------------------------------------------------------------- ________________ 158 श्रीदर्शकालिक * परि=सर्वतोभावेन ज्ञाताः परिज्ञातोऽनर्थमूलमनुभाविताः प्रत्याख्यान परिव्रातो हेयत्वेन परित्यक्ता यैस्ते तथोक्ताः, त्रिगुप्ताः तिष्टभिर्मनोवाक्कायगुप्तिभिर्गुप्ताः, पट्स = पृथिव्यादिकायपट्केषु संयताः = सम्यय् यतनावन्तः- पड्जीवनिकायांपमर्दनविरता इत्यर्थः, पञ्च निग्रहणाः = पञ्च = प्रसंगात् पञ्चेन्द्रियाणि निगृहन्ति-शयन्तीति तथोक्ताः, धीराः = परीपाठोपसर्गादिषु धृतिमन्तः, निर्ग्रन्याः मुनयः, ऋजुदर्शिनः==ऋजु=अत्रक्रम् अकुटिलस्वभावं यथा स्यात्तथा द्रष्टुं शीलं येषां ते तथोक्ताः- सरलहृदया इत्यर्थः यद्वा अर्जते-उपार्जयति=सम्पादयत्यविचलमुखमिति ऋजुः = सम्यग्ररत्नत्रयलक्षणो मोक्षमार्गस्तं पश्यन्ति तच्छीला इति ऋजुदर्शिनः, मोक्षमार्गसाधका इत्यर्थः ॥ 11 ॥ 11 ॥ d 4 3 9 मूलम्-आयावयंति गिम्हेसु, हेमंतेसु अआउडा । 19 1 वासासु पडिलीणा, संजया सुसमाहिया ॥12॥ 1 'पञ्चास्त्रवपरिज्ञाताः ' अत्र आहिताग्न्यादित्वानिष्ठान्तस्य परनिपात: / 2 ' पञ्चनिग्रहणाः अत्र नन्यादित्वात्कर्त्तरि ल्युः ॥ अविरति आदि भेदसे पांच प्रकारके हैं। उन आस्रवोंको ज्ञ परिज्ञासे अनथका कारण जानकर प्रत्याख्यान- परिज्ञासे त्यागते हैं । अर्थात् अनाचीर्णोका त्याग करनेवाले pA~ca आस्रवोंसे विरत हो जाते हैं, मन वचन कायरूप तीन गुप्तियोंसे युक्त होते हैं, पृथिवी आदि पटकायकी यतन में सावधान रहते हैं, अर्थात् पड्जीवनिकायकी विरोधनासे रहित होते हैं, पांच इन्द्रियों का दमन करते हैं, परीपद और उपसर्ग सहने में dRr3ह ऐसे मुनि, सरल हृदय होते हैं, अथवा अविनाशी सुखको प्राप्त करनेवाले या मोक्षमार्गके साधक होते हैं ॥ 11 ॥ करीने पांच प्रकारना छे. ए आसवाने ज्ञरिज्ञाथी अनर्थाना कारणरूप जाणीने प्रत्याख्यान परिज्ञाथी सजे छे; अर्थात् अनाची[ना त्याग करनारा पांच आसवाथी विरत थई जाय छे, मन वचन काचा-रूप त्रण सिंएथी युकत थाय छे, पृथिवी आदि छ कायनी यतनामां सावधान रहे छे, अर्थात् छ ंअनिकायनी विआधनाथी रहित थाय छे, पांच ईंद्रियानुं मन करे छे, परीषहु अने उपसर्ग सहेवामां दृढ एवा मुनिए सरलादय अने छे, अथवा अविनाशी सुखने प्राप्त करनारा या माक्षमार्गना साधक ane che. (11). Page #313 -------------------------------------------------------------------------- ________________ 191 adhyayana 3 gA. 13-14 उपसंहारः उपशमं प्रापिताः परीपहरिपको यैस्ते तथोक्ताः, धृतमोहा:-मुह्यति सदसद्विवेकरहितों भवत्यात्माऽनेनेति मोहोऽज्ञानं धृतः समुज्झितो मोहो.. यैस्ते तथोक्ताः, जितेन्द्रिया-जितानि-रागद्वेपवंशात्स्वविषयप्रवृत्त्युपरोधपूर्वकं वशीकृतानि indri'yANi चक्षुरादीनि यैस्ते एवंविधा महर्षयः-मुनयः सर्वदुःखमहीणार्थ='प्रहीण'. मिति सौत्रत्वाद् भावतान्तं गृह्यते, तथा च-सर्वाणि च तानि दुःखानि च सर्वदुःखानि सर्वदुःखानां पहीणं-परित्यागः सर्वदुःखपहीणं, सर्वदुःखमहीणाय इदं सर्वदुःखमहीणार्थम् 'अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्य '-मिति समासः । यद्वा 'पक्षीणार्थ '-मिति तदर्थः, सर्वदुःखमक्षीणार्थ-शारीरिक-मानसिकनिखिलदुःखविनाशार्थ प्रक्रामन्ति समुद्युञ्जते स्त्रीयां शक्तिं स्फोर्य्न्तीत्य्र्थ्ः॥13॥ सम्पत्यध्ययनमुपसंहरन्नाह--'दुक्कराई' इत्यादिमूलम्-दुक्कराइं करित्ताणं, दुस्सहाई सहेत्तु य । केइत्थ देवलोएसु, केइ सिज्झंति नीरया ॥ 14 ॥ छायाः-दुष्कराणि कृत्वा, दुस्सहानि सोद्वा च । ___ केचिदत्र देवलोकेपु, केचित् सिध्यन्ति नीरजस्काः ॥ 14 ॥ सान्वयार्थ-दुक्कराई-दुष्कर आतापना आदि करित्ताणं करके याउर दुस्सहाइंकायर पुरुषोंके असह्य ( परीपह आदि ) सहेत्तु-सह करके केई= 1-'निप्ठान्तस्य न पूर्वनिपातः, 'लक्षणहेतोः क्रियायाः' इति मूत्रनिर्देशेन पूर्वनिपातप्रकरणस्याऽनित्यत्वात् । सत्-असत्के बोधसे वंचित करनेवाले मोहको नष्ट कर देते हैं। इन्द्रियोंकी अपने अपने विपयमें जो प्रवृत्ति होती है, उस प्रवृत्तिको रोक कर इन्द्रियोंको वशमें करके जितेन्द्रिय होते हैं, ऐसे महर्पि शारीरिक और मानसिक समस्त प्रकारके समस्त दुःखोंका विनाश करनेके लिए पराक्रम फोर्3अते हैं ॥ 13 ॥ सत् असना बधाथी वंचित करनारा मेहने नष्ट करी नांखे छे. इन्द्रियनी पिता पिताना विषयमां जे प्रवृत्ति थाय छे, ते प्रवृत्तिने रेकीने इन्द्रियने वश राखीने जितेन्द्रिय बने छे, एवा महर्षिओ शारीरिक अने मानसिक बधा प्रकारनां बधां दुकने विनाश करवाने माटे पराक्रम kare che. (13) Page #314 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रे. 'अनुदरा कन्ये'-त्यत्रेय नमोऽल्पार्थकत्येन अल्पप्रावरणाः, यद्वामावरणरहिताः, वर्षासुम्पादकाठेपु, प्रतिसंलीनामवदिन्द्रियगोपनतत्परा भवन्तीत्यर्थः । ग्रीप्मादिपु बहुवचनमयोगः प्रतिवत्सरमेवंकरणसंमूचनाय । / 12 ॥ 12 ॥ मूलम्-परीसहरिउदंता, धूयमोहा जीण्दिया। सवदुक्खप्पहीणटा, पक्कमति महेसिणो ॥ 13 ॥ छाया-परीपहरिपुदान्ता, धूतमोहा जितेन्द्रियाः । सर्वदुःखमहीणार्थ, मनामन्ति महपिणः ॥ 13 ॥ सान्चयार्थ:-परीसहरिउदंता परीपहरूपी शत्रुओंको जीतने वाले धूयमोहामोहममताके त्यागी जींदिया-इन्द्रियोंके दमन करनेवाले महेसिणो-महपिमुनिराज सव्वदुक्खप्पहीणहा-समस्त दुःखों के नाशके लिए पक्कमंति शक्ति फोडते हैं-उद्योग करते हैं ॥ 13 ॥ टीका-' परीसह0' इत्यादि । परीपहरिपुदान्ताः-परीपहा: क्षुधा-पिपासादय एव रिपत्रः शत्रवः पराभवकारित्वात् परीपहरिपा, दान्ता अन्तर्भावितण्यर्थतया दमिता निगृहीता दूर कर शीतकी आतापना लेते हैं, वर्षा ऋतुमें कछुवेकी तरह इन्द्रियोंका गोपन करने में तत्पर होते हैं। ग्रीष्म, हेमन्त, और वर्षा-शब्द गाथामें बहुवचनान्त है, इससे यह आशय निकलता है कि प्रत्येक वर्षकी ऋतुओंमें ऐसा करते हैं ॥ 12 ॥ 'परीसहः' इत्यादि। क्षुधा-पिपासा प्रभृति परीपहरूपी शत्रुओंको पराजित करते हैं। वर्षगातुमां काचबानी पेठे ईन्द्रियनुं गेपन करवामां तत्पर रहे छे. ग्रीष्म, हेमा अने वर्षो शब्द गाथामां बहुवचनान्त छे, तेथी ए आशय नीकळे छे के प्रत्येक वर्षनी तुमां एम करे छे (12). परीसह. त्या. लूम, तरस, त्या परी59-3थी शत्रुभाने palita 43 che. Page #315 -------------------------------------------------------------------------- ________________ adhyayana 3 gA. 15 अध्ययनपरिसमाप्ति 193 ": छाया-क्षपयित्वा पूर्वकर्माणि, संयमेन तपसा च । ' सिद्धिमार्गमनुप्राप्ताः-स्वायिणः परिनिर्वृताः ॥ 15 ॥ इति ब्रवीमि । सान्वयार्थः-सिद्धिमग्गमणुप्पत्ता-मोक्षमार्गमें प्राप्त हुए ताइणो-पट्कायके रक्षक (मुनि) संजमेण संयमके द्वारा य और तवेण-तपके द्वारा पुवकम्माई-पहले बंधे हुए कर्मोंको खवित्ता खपा करके परिनिव्वुडे मुक्त होते हैं। त्ति वेमि-पूर्ववत् ॥ 15 ॥ इति तृतीयाध्ययनस्य सान्वयार्थः । ____टीका-सिद्धिः अविचलसुखनिप्पत्तिस्तस्या मार्गः=उपायो ज्ञानादिः सिद्धिमार्गस्तम् अनुमाप्ताः अनुगताः, त्रायिणः-पड्जीवनिकायत्राणपरायणान्तःकरणाः संयमेन सावधव्यापारविरतिलक्षणेन सप्तदशविधेन, च-तथा तपसा ऊनोदरतादिरूपेण द्वादशविधेन तपश्चरणेन पूर्वकर्माणि माग्भवोपार्जितज्ञानावरणीयाद्यष्ट. जो मुनि कर्म बाकी रहेनेसे देवलोकमें जाते हैं, वे भी देवलोकसम्बन्धी आयुष्यको भोग कर, वहांसे चव कर आर्य क्षेत्रमें मनुष्यजाति, और सुकुलमें जन्म लेकर उसी भवमें सिद्धि प्राप्त करते हैं । इसी विषयको सूत्रकार आगेकी गाथामें कहते हैं-"खवित्ता0" इत्यादि । __ वे मुनि, मोक्षमार्गमें प्राप्त होकर सर्वसावद्यव्यापारके त्यागरूप सत्रह प्रकारके संयमसे, तथा अनशन ऊनोदर आदि बारह प्रकारके तपसे, पहले भवोंमें यांधे हुए ज्ञानवरण आदि आठ प्रकारके समस्त जे मुनि, कम बाकी रहेवाने लीधे देवलोकमां जाय छे, तेओ पण देवलोकसंबंधी आयुष्यने भेळवीने, त्यांथी चवीने आर्यक्षेत्रमां मनुष्यजाति अने सुकुळमां जन्म लईने एज भवमां सिद्धि प्राप्त करे छे. आ विषयने सूत्रकार मानी गाथामा 49 छे-खवित्ता त्याहि. ते मुनि, मे-मार्गमां प्रवेश करीने सर्वसावध-व्यापारना त्यागरूप सत्तर प्रकारना संयमथी, तथा अनशन ऊभरी आदि बार प्रकारना तपथी पहेलांना भवेमां बांधेलां ज्ञानावरण आदि आठ प्रकारना बधां कर्मोने नाश Page #316 -------------------------------------------------------------------------- ________________ :192 श्रीदशवकालिको फोई-कोई देवलोएसु-स्वोंमें (उत्पन्न होते ), केई-कोई-कोई नीरया-कर्मरजसे रहित-मुक्त होकर अत्य-इसी भवमें सिज्मंति-सिद्ध होजाते -मोक्ष चले जाते है॥14॥ टीका-दुःखेन कर्नु योग्यानि दुष्कराणि-आचरितमशक्यानि कष्टसाध्यान्यातापनादीनि कृत्वा-विधाय, च-तथा दुःसहानि-मातरचित्तः सोडुमशक्यानि परीपहोपसर्गादीनि सोहा संसद्य केचिदम्मुनयः आशिष्टकर्माणः देवलोकेषुसौधर्मादिसरलोकेषु 'यान्तीति शेपः, केचित् कतिपये नीरजस्काः कर्मरजोविनिमुक्ताः अत्र अत्रैव भवे सिध्यन्ति-सिद्धा भवन्ति, शिवपदमासादयन्तीत्यर्थः । अत्र टीकान्तरेपु-'अ' त्यस्य 'देवलोकेषु' इत्यनेन सहान्वयकरणं सर्वथा प्रमादविजृम्भितम् ॥ 14 ॥ 14 ॥ 14 // कर्मावशेषेण ये मुनयो देवलोकं गच्छन्ति ते तत्र देवायुष्कमुपभुज्य ततश्च्युता आर्यक्षेत्रे मनुष्यजाती मुकुले च समुत्पद्य तद्भवमोक्षगामिनो भवन्तीति दर्शयितुमाह-'खवित्ता' इत्यादिमूलम्-खवित्ता पुवकम्माई, संजमेण तवेण य । सिद्धिमग्गमणुप्पत्ता, तायिणो परिनिव्वुडे ॥15॥त्ति चेमि॥ उपसंहार करते हुए कहते हैं- 'दुकराई' इत्यादि । पूर्वोक्त गुणोंसे विशिष्ट मुनि दुष्कर आतापना आदि क्रियाओंका आचरण करके, तथा कायर पुरुष जिन्हें सहन नहीं कर सकते एस परीपह और उपसर्गोको सह कर अवशिष्ट-कर्मवाले कोई मुनि सोधम आदि देवलोकमें जाते हैं। जो कर्मरजसे सर्वथा मुक्त होजाते हैं वे इसी मनुष्य-भवमें सिद्धिपदको प्राप्त करते हैं। दूसरे टीकाकारोंने 'अत्र' शब्दको देवलोकके साथ jor3A है वह ठीक नहीं है, 'अन' शब्दका अर्थ-यहा~-"इसी भव" ऐसा है ॥ 14 ॥ व पसार 2ऐ 3 छः दुकराई. त्याह. पूर्वोकत गुणोथी विशिष्ट मुनि दुष्कर आतापना आदि क्रियाओनुं आचरण करीने तथा कायर पुरूषे जे सहन करी शकता नथी एवा परीषह अने उपसर्गो सहीने अवशिष्ट कर्मवाळा कई मुनि सौधर्म आदि देवलेकमां जाय छे जेने कर्मरजथी सर्वथा मुकत थई जाय छे तेओ आ मनुष्यभवमां सिद्धिपदने प्राप्त करे छे. बीजा टीकाकाए गत्र शब्दने देवलोक सामे जोडे छे ते बराबर नथी. अत्र शहने अर्थ मा ' भा' मेवो. (14). Page #317 -------------------------------------------------------------------------- ________________ अध्ययन 4 सृ. 1 मवचनस्याप्तोपदिष्टत्वम् 195 ॥ अथ चतुर्थाध्ययनम् ॥ गतं तृतीयाध्ययनं सम्प्रति चतुर्थमारभ्यते - पूर्वाध्ययने 'अनाचीर्णानि विहायाऽऽचारे धृतिः संधार्या संयमिने ' त्युकम्, आचारथ पडूविधजीवानां यथावस्थितस्वरूपमवबुध्य तत्संरक्षण पुरस्सरं भवत्यतोऽत्र पड्जीवनिकायानामाऽध्ययने तत्स्वरूपं तत्संरक्षणोपायं च प्रतिपादयिष्यन् मवचनस्याऽऽप्तोप दिएवं प्रदर्शयति- 'सुयं मे' इत्यादि, मूलम् - सुयं मे आउसं ! तेणं भगवया एवमक्खायं - इह खलु छज्जीवणियानामज्झयणं, समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती ॥ 1 ॥ चौथा अध्ययन । अब चौथा अध्ययन कहते हैं तीसरे अध्ययनमें यह प्रतिपादन किया है कि महापुरुषों को अनाचीर्णो का त्याग करके, आचार - ( संयम ) - में दृढता रखनी चाहिए । आचारमें दृढता तब ही होती है जब पट्काय के जीवोंका वास्तविक स्वरूप जानकर उनकी रक्षा की जाय, इसलिए इस 'पड्जीवनिकाय' नामक अध्ययनमें पड्जीवनिकायका स्वरूप और उसकी रक्षाका उपाय बताते हुए 'यह प्रवचन आप्त- ( भगवान्) - द्वारा उपदिष्ट है' इस बातको कहते हैं- 'सुयं me0 ' इत्यादि । अध्ययन 4 शुं. हवे चेथुं अध्ययन कहे छे:-- त्रीजा अध्ययनमां एम प्रतिपादन करवामां आव्युं छे के-महापुरूषोए अनाचीनिआ त्याग करीने आचार ( संयम )मां दृढता राखवी जोइए. आचारमां दृढता त्यारे ज आवे छे के ज्यारे वायना जीवेनुं वास्तविक स्वरूप जाणीने तेमनी रक्षा करवामां आवे; तेटला माटे आ 'षड्वनिकाय' यनमां छ-कायनुं स्वरूप अने तेनी रक्षाना यास (भगवान्) द्वारा उहिष्ट छे' से वातने हे छे सुयं me0 नामना अध्य उपाये बतावतां , 8 आ प्रवचन त्याहि. Page #318 -------------------------------------------------------------------------- ________________ - - - - 194 श्रीदशकालिको विधकर्माणि क्षपयित्वा क्षयं नीत्वा परिनिर्वता:-परि सर्वतोमावेन निता:फर्मजनित-सन्तापरादित्येन शीतलीभूताः 'भवन्ती'-ति शेपः, सिध्यन्तीत्यर्थः । इति ब्रवीमीति पूर्ववत् ॥ 15 ॥ इति श्री विश्वविख्यात-जगहल्लभ-मसिद्धवाचक-पञ्चदशभाषा-कलिव-ललितकलापाऽऽलापक-प्रविशुद्ध-गद्य-पद्य-नैकग्रन्यनिर्मापक-वादिमानमर्दकश्रीशाहूछत्रपति-कोल्हापुरराजमदत्त-जैनशास्त्राचार्य-पद-भूपितकोल्हापुरराजगुरु-बालब्राह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्य श्रीघासीलालबविविरचितायां श्रीदशवकालिकसूत्रस्याऽऽचारमणिमजूपाख्यायां व्याख्यायां तृतीय 'क्षुल्लकाचारकथा'''ख्यमध्ययनं समाप्तम् ॥ 3 ॥ कोको नाश करके सर्वथा मुक्त हो जाते हैं-कर्मजन्य संतापसे रहित होकर परमशीतलीभूत होते हैं अर्थात् सिद्ध हो जाते हैं। श्रीसुधर्मा स्वामी जम्बूस्वामीसे कहते हैं-हे जम्बू ! तीसरे अध्य. यनका जैसा भाव भगवानने फरमाया है, वैसा ही तुमसे ख्ताहूं॥15॥ इति "क्षुल्लकाचारकथा" नामक तीसरे अध्ययनका हिन्दीभापानुवाद समाप्त ॥ 3 ॥ - करीने सर्वथा मुक्त थई जाय छे-कर्मजन्य संतापथी रहित थईने परमशीतलीभूत थाय छे, अर्थात् सिद्ध थई जाय छे. सुधमां स्वामी जंबू स्वामीने कहे छे- जंबू ! त्रीजा अध्ययनने जे भाव भगवाने फरमावे छे ते हुं तने कहुं छुं. (15) ईति "क्षुल्लकाचारकथा' नामक त्रीजा अध्ययननुं गुजराती-पानुवाद समाप्त. (3) Page #319 -------------------------------------------------------------------------- ________________ अध्ययन 4 मू. 1 भगवच्छब्दार्थः 197 गुरुमाराध्य शिक्षा लब्धवतः शिप्यस्य शास्त्राध्ययनं सफलीभवतीति घोतितम् । ____ अथवा 'आउसंतेणं' इत्यस्य 'आवसता' इति संस्कृतम् , तस्यापि 'मयेऽत्यनेनैव सम्बन्धः, AG प्राग्वन्मर्यादार्थकस्तथाच-A-शिष्योचितमर्यादया वसता भगवदन्तिके निवासं कुर्वता मयेत्यर्थः । अनेन शिष्यस्य गुरुकुलनिवासः सूचित्ः। ___ भगवता भगः-ज्ञानं सकलपदार्थविपयकम् (1), माहात्म्यम् अनुपममहनीयमहिमसम्पन्नत्वम् (2), यशः विविधानुकूलपतिकूलपरीपहोपसर्गसहनसमुदभूता जगद्रक्षणप्रज्ञासमुत्था वा कीर्तिः (3), वैराग्यम्-क्रोधादिकपायनिग्रहलक्षणम् (4) मुक्तिः सकलकर्मक्षयलक्षणो मोक्षः (5), रूपम्-मुरासुरनरहृदयहारि सौन्दर्यम् (6) वीर्यम् अन्तरायान्तजन्यमनन्तसामयम् (7), श्रीः-ghAtikakarma'gurukI सेवा करके सीखनेसे ही शास्त्रका अध्ययन सफल होता है। यह सूचित होता है (2), 'आवसता ऐसी भी छाया होती है, अर्थात् शिष्यके योग्य मर्यादा-पूर्वक भगवानके समीप रहनेवाले मैंने (सुना), इस पदसे गुरुकुलमें निवास करना सूचित किया है। - यहां 'भग' शब्दके दश अर्थ हैं-(1) समस्त पदार्थोंको विपय करनेवाला ज्ञान, (2) अनुपम-महिमा, (3) विविध प्रकारके अनुकूल और प्रतिकूल परीपहोंको सहन करनेसे उत्पन्न होनेवाली या संसारकी रक्षा करनेवाले अलौकिक ज्ञानसे उत्पन्न होनेवाली कीर्ति, (4) क्रोध आदि कपायोंका सर्वथा निग्रहरूप वैराग्य, (5) समस्त कर्मोंका क्षयस्वरूप मोक्ष, (6) सुर-असुर और नरोंके अन्तःकरणको हर लेनेवाला सौन्दर्य, सेवा करीने शीखवाथी ज शास्त्रनुं अध्ययन सफळ थाय छे ए सूचित थाय छे (2), चावता एवी पण छाया थाय छे. अर्थात् शिष्यने एग्य मर्यादापूर्वक भगवाननी समीपे रहेनारा एवा में सांभळ्युं), ए पदथी गुरूकुळमां निवास करवानुं सूचन करेलुं छे. मी 'भग' शहना इस मर्थ छ (1) मधा पहानि विषय 42वापाणु ज्ञान, (2) अनुपम-भडिमा, (3) विविध प्राना मनु मने प्रति परीषहेने सहन करवाथी उत्पन्न थनारी अथवा जगतनी रक्षा करनारा अलोकिक ज्ञानथी उत्पन थनारी कीर्ति, (4) क्रोध आदि कषायेना सर्वथा निग्रहरूप वैराग्य, (5) बधां कर्मोना क्षय-स्वरूप मेक्ष, (6) सुर असुर अने नरेना अंत:करणने हरनारुं सौंदर्य, (7) अंतराय कर्मना नाशथी उत्पन्न थनारुं Page #320 -------------------------------------------------------------------------- ________________ - - Riikssaadhik __ छाया-श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम्-इह खलु पड्नीवनिकायानामाध्ययन, श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञप्ता, श्रेयो मेऽध्येतुमध्ययन धर्ममाप्तिः ॥ 2 ॥ सान्वयार्थ:-आउसं हे आयुप्मन् शिष्य! तेणं-उस भगवया-भगवानने एवं ऐसा अक्वायं कहा है, मेमने सु ना है, हहन्यहां इस प्रवचनमें खलु निश्चय करके छजीवणियानामज्ञयण-पहनीवनिकाय नामका अध्ययन है, (वह) समणेणं-अमण भगवया भगवान् कासवेणं कश्यपगोत्रीय महावीरेणं-महावीरने पवेड्याप्रवेदित की है, सुअक्खाया सम्यक् प्रकारसे कही है, सुपन्नत्ता-सम्पक्तया बताई है। धम्मपन्नत्तीधर्ममनसि (नामक यह ) अजम यणं अध्ययन मेन्मुझे अहिन्जि-पहनेको सेयं कल्याणकारी है। अयोत् भगवान महावीर द्वारा मरूपित इस अध्ययनका अध्ययन करना मुझे कल्याणकारी है ॥ 1 ॥ टीका-एति गच्छतीत्यायुः संयमलक्षणं नीरुनं दीर्घ वा जीवितमस्यास्तीत्यायुष्मान तत्सम्बुद्धौ हे आयुष्मन् ! गुणवच्छिप्यामन्त्रणमेतत् । अनेन धर्माचरणे भाधान्येनायुपोऽपेक्षा विद्यते इति मुचितम् । तेन लोकत्रयसिद्धेन, यद्वा 'आउसंतेणं' इत्येकपदस्य 'आजुपमाणेन' इति संस्कृतं तस्य मयेत्यनेन सम्बन्धः, तथा च-आडिति मर्यादायाम् , A-शास्त्रश्रवणमर्यादया जुपमा णेन शुरून् सेवमानेन मयेत्यर्थः । विधिमन्तरेण हि श्रवणे शास्त्ररहस्यं श्रोतुरधोमुखकुम्भस्येव न किञ्चिदप्यन्तः प्रविशति । 'आजुपमाणेने'-ति विशेषणेन हे आयुष्मन् ! अर्थात् संयमरूपी-जीवनवाले ! नीरोग्-जीव्न्वाले। या दीर्घजीवी !, इस सम्बोधनसे धर्मके आचरणमें आयुष्यकी प्रधानता सूचित की है (1), अथवा 'आउसंतेणं' यह एक पद है, इसकी छाया 'आजुपमाणेन' होती है, अर्थात् गुरुकी सेवा करनेवाले मैंने, इस पदसे मायुम्मन् ! अर्थात सयभ--3पी-पन-पा! नीशजी-vana-unt yA दीर्घजीवी !, आ संबंधनथी धर्मना आचरणमां आयुष्यनी प्रधानता सयित 4री छ (1), मया आउसंतेणं से 24 56, मेनी छाया आजुपमाणेन ए प्रमाणे थाय छे; अथत गुरूनी सेवा करनारा एवा में, आ पदथी "गुरूनी Page #321 -------------------------------------------------------------------------- ________________ - - - अध्ययन 4 मु. 1 महावीरशब्दार्थः 199 ___'सा च पड्जीवनिकाया' इत्यध्याहियते उत्तरवाक्याऽऽकामोत्थानाय, श्रम नाम्यति-तपस्यतीति श्रमणस्तेन सार्द्धद्वादशवर्षाणि घोरतपश्चरणाच्छ्रमण इति प्रसिद्धिं लब्धपता, भगवता, काश्यपेन कश्यपगोत्रोत्पन्नेन महावीरेण= वीरयति-पराक्रमते मोक्षानुष्ठाने इति वीरः' , यद्वा वि-विशेषेण ईरयति गमयति मापयति मोक्षं मतिं भव्यजनानिति, वि-विशेषेण ईर्ते गच्छति क्षपिताखिलकर्मा मोक्षमिति, वि-विशेषेण ईरयति कम्पयति कपायादिपरिपन्थिन इति, वि-विशेपेण ईस्यति-प्रक्षिपति घनघातिकर्मपटलमवकरनिकरमिवेति, वि-विशेषेण ईरयति-भेरयति प्रवर्तयति संयमाघनुष्ठाने प्राणिन इति वा वीरः, mahA~cAsau वीरथ महावीरस्तेन श्रीवर्द्धमानस्वामिनेत्यर्थः । प्रवेदिता-प्रकर्पण सकलमाणिगगस्य स्वस्त्रमापापरिणमनरूपेण यथावस्थितार्थद्वारेण च वेदिता केवलाऽऽलोकेन 1 'वीर विक्रान्ती' अस्मात्पचायच् । 2 'ईर गतौ कम्पने च' इत्यादादिकात् 'ईर क्षेपे' इति चौरादिकाचधातोः पचायच् । साढे बारह वर्ष तक घोर तपश्चरण करनेके कारण श्रमण नामसे प्रसिद्ध काश्यप गोत्र में उत्पन्न होनेवाले भगवान महावीरने, वीर शब्दके छह अर्थ हैं, अर्थात्-(1) मोक्षके अनुष्ठानमें पराक्रम करनेवाले, अथवा (2) भव्य जीवोंको मोक्षकी प्राप्ति करानेवाले, या (3) समस्त कोको दूर करके मोक्षको प्राप्त होने वाले, (4) कपाय आदि शत्रुओंको सर्वथा हरानेवाले, (6) चार धन-घातिया कोंको कचरेकी तरह दूर करनेवाले (6) प्राणियोंको विशेप-रूपसे संयमके अनुष्ठानमें प्रवृत्ति करानेवाले श्रीवर्द्धमान स्वामीने, प्रत्येक प्राणीकी अपनी 2 भापामें परिणत होनेवाले इस प्रवचनको केवल-ज्ञानसे जानकर प्रतिपादन किया है, पूर्वापर साडा बार वर्ष सुधी घेर तपश्चर्या करवाने कारणे श्रमण नामथी प्रसिद्ध, कश्यप गेत्रमां उत्पन्न थएला भगवान् महावीरे (वीर शब्दना छ अर्थ छे के, अथ (1) एक्षना अनुष्ठानमां पराक्रम करनारा, अथवा (2) भव्य जीने मोक्षनी प्राप्ति करावनारा, या (3) सर्व कर्मोने दूर करीने मोक्षने प्राप्त थएला, (4) कषाय आदि शत्रुओने सर्वथा हठावनारा, (5) चार घनघाती कर्मोने कचरानी पेठे दूर करी देनारा, (6) प्राणुओने विशेष-रूपथी संयमना अनुष्ठानमां प्रवृत्ति करावनारा. एवा श्री वर्धमान स्वामीए, प्रत्येक प्राणीनी पित-पितानी भाषामां परिणत थवावाळुं आ प्रवचन केवळ ज्ञानथी जाने प्रतिपादन कर्युं che, Page #322 -------------------------------------------------------------------------- ________________ am श्रीदवेकालिकमूत्र पटलविघटनमनितानन्तचतुष्यलक्ष्मीः (8), धर्मा अपवर्गद्वारकपाटोदाटनसाध नम् , श्रुतादिरूपो यथाख्यातचारित्ररूपो या (9), ऐश्वर्य लोक्याधिपत्यं (10) , चाऽस्यास्तीति भगवान् तेन तथोक्तेन, एवम् धम्मो मंगलमुस्टि '-मित्याया__ रभ्य 'तायिणो परिनिव्बुढे' इत्यन्तं यावत् पूर्वोपदिष्टरूपेण, आख्यातम्-परस्प रासङ्कीर्णतया कथितम् , मे मया श्रुतम्-श्रवणगोचरीकृतम् । सल्लशब्दो वारयालङ्कारे । इह-अस्मिन् प्रवचने, पड्जीरनिकायनामाध्ययनम् पट् च ते पृथिव्य. सेनोवायुवनस्पतित्रसलक्षणा जीवराति पडूजीवास्तेषां निकाय: समूहः प्रतिपाधत्वेनाऽस्ति यस्यामागमपद्धती सा 'पड्जीवनिकाया' तन्नाम यस्य तच्च तदध्ययनं चेति षड्जीवनिकायानामाध्ययनम् 'अस्ती-तिशेपः । 1 सूत्रे 'छन्जीवणिया' इति पदं 'स्वरायस्य । (414662)इति निकायाघटकयकारस्य लोपे, 'कग-च-ज-त-द-प य-बां पायो लुक् ' इति ककारलोपे कृत 'नि+A+A+' इति स्थिते 'सवणे दीर्घः' (11217) इति द्वयोराकारयोः स्थाने दीर्थंकादेशे 'अत्रों यश्रुतिः' इति यकारश्रुत्या णत्वेन च सिद्धम् । -~.(7) अन्तराय कर्म के नाशसे उत्पन्न होनेवाला अनन्त बल, (0) धातिया कर्मरूपी पटलके हट जानेसे प्रादुर्भूत होनेवाली अनन्त-चतुष्टय लक्ष्मी, (9) मोक्षके द्वारको खोलनेका साधन भुत-चारित्र-यथाख्यातचारित्ररूप धर्म, (10) तीन लोकका आधिपत्य रूप aishvry। / ये सब भगशब्दके अर्थ जिनमें पाये जाते हैं उन्हें भगवान कहते हैं। हे आयुष्मन् ! 'धम्मो मंगलमुकिट से लेकर 'तायिणो परिनिव्वुडे' तक सब भगवानने ही कहा है और मैंने सुना है। इस अध्ययनका नाम 'पड्जीवनिकाया' है। यह इसलिए कि इसमें पृथिवी आदि पड्जीव-निकार्योका वर्णन है। अनंत बळ. (8) घाती-कम-रूपी पडळ हडी जवाथी उत्पन्न थनारी अनंत चतुष्टय लक्षमी, (9) मोक्षना द्वार खोलवाना साधन थत-चारित्र - भ्यात-रित्र-35 धर्म, (10) र ! माधिपत्य-35 *श्य. आ बधा भग शब्दना अर्थो जेनामां मळी आवे छे तेने भगवान कहे छे. के मायुश्मन्! धम्मो मंगलमुकिटं थी वहन वायिणो परिनिन्बुढे सुधी धाधुं. भगवाने ज कह्युं छे अने में सांभळ्युं छे. आ अध्ययननुं नाम "वडु * जीवनिकाया छे. ते एटला माटे के एमां पृथिवी-आदि छे जीवनिकायनुं वर्णन che. - - - - - Page #323 -------------------------------------------------------------------------- ________________ adhyayana 4 sU. 2-3 पड्जीवनिकायस्वरूपम् 201 पवेइया-पवेदित की है, सुअक्खाया सम्यक्पकार कही है, सुपन्नत्ता= सम्यक्तया बताई है। वह धम्मपन्नत्ती अज्झयणं-धर्मप्रज्ञप्ति अपरनामक अध्ययन अहिन्जि-पढना मे=मुझे सेयं श्रेय है ॥ 2 ॥ . टीका-सा पूर्वोक्ता पड्जीवनिकाया खलु कतरा=किंभूता या अध्ययन नाम-अध्ययनत्वेन प्रसिद्धेत्यर्थः, या च काश्यपेनेत्यादि व्याख्यातपूर्वम् । 'कारा' इत्यनेन मोक्षाभिलापिणा शिष्येण सकलक्रियाकलापे स्वाभिमानपरित्यागपूर्वक गुरुः प्रष्टव्य इति सचिवम् ॥ 2 ॥ सम्प्रति सुधर्मस्वामिन उत्तरयन्ति-'इमा खलु0' इत्यादि । मूलम्-इमा खलु सा छजीवणिया नामज्झयणं समजेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता, सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती ॥ 3 ॥ . छाया-इयं खलु सा पड्जीवनिकाया नामाध्ययनं श्रमणेन भगवता महावीरेण काश्यपेन पवेदिता स्वाख्याता सुप्रज्ञप्ता, श्रेयो मेऽध्येतुमध्ययनं धर्मप्रज्ञप्तिः ॥ 3 ॥ सान्वयार्थ:-साबह छजीवणिया पड्जीवनिकाया खलु-निश्चय करके इमा=यह है जो अज्झयणं नाम-अध्ययन नाम से प्रसिद्ध है,और जो कासवेगं कश्यपगोत्रीय समगेणं श्रमग भगवया-भगान् महावीरेणं महावीरने हे भगवन् ! पहले बताई हुई. पड्जीवनिकायाका स्वरूप क्या है ? जो इस अध्ययनरूपसे कही गई है अर्थात् जिसका इस समस्त अध्ययनमें वर्णन किया गया है, और भगवान महावीर स्वामीने यावत् प्ररूपित किया है ? और धर्मप्रज्ञप्ति अपरनामसे प्रसिद्ध उस अध्ययन का पढना मेरे लियेकल्याणकर है? इस प्रश्नसे यह आशय निकलता है किमुमुक्षुशिष्यको अहंकार त्यागकर समस्त kriyAe~guruse पूछनी चाहिए॥2॥ श्री सुधर्मा स्वामी उत्तर देते हैं-'इमा खलु0' इत्यादि । हे भगवान् ! पहेलां बतावेली पडजीवनिकायानुं स्वरूप केवुं छे के जे आ अध्ययनरूपथी कहेवामां आवी छे? अर्थात् जेनुं आ आखा अध्ययनमां वर्णन करवामां आव्युं छे, अने भगवान महावीर स्वामीए जेनुं प्ररूपण कर्युं छे? अने धर्मप्रज्ञप्ति एम बीजा नामथी जे प्रसिद्ध छे ते अध्ययननुं अध्ययन करवुं मारे माटे कलयाणकारक छे? आ प्रश्नथी ए आशय नीकळे छे के-मुमुक्षु शिष्य अहंकारने त्याग करीने बधी क्रियाओ गुरूने पूछवी जोईए. (2). श्री सुधर्मा स्वामी उत्तर आपे छे 4-इमा खलु0 ईत्यादि. Page #324 -------------------------------------------------------------------------- ________________ श्रीदशा विलोक्य प्रतिपादिता, स्वाख्याता = मृष्टु-पूर्वापराविरोधियुक्तयुक्तिभिरुपपन्नतयाख्याता = उक्ता, सुप्तामृष्ठ सदेवमनुजासुरसमायां दिव्यध्वनिना = रूपिता, यद्वा धातूनामनेकार्यत्वादुपसर्गसमभिव्याहारवलाह पिरा सेवनार्थः, या च येनैव रूपेणाऽख्याता तेनैव रूपेण कर्षेण शता=मासेविता, अजुतोऽपि हिंसां परिहरता भगवता यथाकथिवमाचरितेत्यर्थः । तदेतदध्ययनं जीवनिकायाख्यं धर्ममनसिः धर्ममरूपकम् यद्वा धर्ममप्तिः एतदपरसाकं = मम अध्येतुम् = अभ्यसितुं श्रेयः शस्यं निःश्रेयसकरमित्यर्थः ॥ 1 ॥ एतन्निशम्य जम्बूस्वामी परिपृच्छति - ' कयरा0' इत्यादि । मूलम् - करा खलु सा छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती ? ॥ 2 ॥ > छाया --- कतरा खलु सा पड्जीवनिकाया नामाध्ययनं श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुमज्ञप्ता, श्रेयो मेऽध्येतुम् अध्ययनं धर्ममज्ञप्तिः ? ॥ 2 ॥ सान्वयार्थः -- सा खलु =बह छज्जीवणिया = par3अजीवनिकाया कयरा कौनसी हैं ? जो अज्झयणं नाम=अध्ययन नाम से प्रसिद्ध है, जो कासवेगं = कश्यप गोत्रीय समणेण श्रमण भगवया भगवान् महावीरेण = महावीर ने विरोध-रहित और युक्तियों सहित कहा है, देव मनुष्य और असुरोंकी सभा-समवसरण में दिव्य ध्वनिसे प्ररूपित किया है। अथवा भगवानने जैसा कहा है वैसा ही उन्होंने आचरण किया है । इसलिए यह पड्जीवनिकाया नामक, धर्मकी प्ररूपणा करनेवाला अध्ययन मेरे अध्ययन करनेके लिए श्रेय है-कल्याणकारी है ॥ 1 ॥ यह सुनकर जम्बूस्वामी प्रश्न करते हैं- 'करा खलु0' इत्यादि । पूर्वापर-विराध-रहित अने युति सहित कह्युं छे, दैव मनुष्य अने असुरोनी सभा-समवसरणमां दिव्य ध्वनिथी प्ररूपित कर्युं छे. अथवा भगवाने जेवुं कह्युं छे एवुं तेमणे आचरण कर्युं छे. तेथी करीने आ ष निकाया नामक धर्मांनी प्ररूपणा करनारूं अध्ययन मारे अध्ययन करवाने श्रेय छे कल्याणकारी छे. (1) या सांगीने स्वाभी प्रश्न रे -कमरा खलु0 छत्याहि. Page #325 -------------------------------------------------------------------------- ________________ __ अध्ययन 4 सू..4 पड्जीवनिकायस्वरूपम् 203 तेजश्चित्तवदाख्यातम् , अनेकजीवं, पृथक्सत्वमन्यत्र शस्त्रपरिणतात् । वायुश्चित्तवानाख्यातो-'नेकजीवः पृथक्सचोऽन्यत्र शस्त्रपरिणतात् , वनस्पतिश्चित्तवानाख्यातोऽनेकजीवः पृथक्सत्वोऽन्यत्र शस्त्रपरिणतात् ॥ 4 ॥ सान्वयार्थः-तंजहा-वह इस प्रकार है- (1) पुढविकाइया-पृथ्वीकायिक, (2)आउकाइग्रा=अप्कायिक,(3) तेउकाझ्या तेजस्कायिक, (4)वाउकाइया वायुकायिक,(5)वणस्सैकाइया ब्न्स्प्तिकायिक्,(6)त्स्काइयान्य्स्कायिक्॥ अब आचार्य महाराज एक-एककी सचित्तता बतलाते है-- (1) पृथ्वीकाय. सान्वयार्थः-(भगवानने) पुढवी-पृथ्वीको चित्तमंत-सचित्त अक्खाया .कही है, वह अणेगजीवा अनेकजीवघाली है-अनेकजीवोंका पिण्डभूत है, पुढोसत्ता उसमें अनेकजीव भिन्न-भिन्न रहे हुए हैं, अन्नत्य-सिवाय सत्थपरिणएण-शस्त्रपरिणतके, अर्थात् जहां शस्त्र नहीं लगा है वहांका पृथ्वीकाय सव सचित्त है । इसी प्रकार छहों कार्यों में समझ लेना चाहिये ॥ 1 ॥ (2) अपकाय. ___सान्वयार्थः-AU जल चित्तमंतं सचित्त अक्खाया कहा है, वह अणेग जीवा अनेक जीवोंका आश्रयभूत है, पुढोसत्ता-वे अनेक जीव भिन्न2 रहे * हुए हैं, अन्नत्य-सिवाय सत्थपरिणएणं-शस्त्रपरिणतके ॥ 2 ॥ (3) तेजस्काय. तेज-तेजस्काय चित्तमंतं सचित्त अक्खाया-कहा गया है, वह अणेगजीवा अनेक जीवोंका आश्रयभूत है, पुढोसत्ता के अनेक जीव भिन्नभिन्न रहे हुए है, अन्नत्य-सिवाय सस्थपरिणएणं-शस्त्रपरिणतके ॥ 3 ॥ (4) वायुकाय. वाऊ वायु चित्तमंत= सचित्त अक्खाया कहा गया है, वह अणेगजीवा अनेक जीवोंका आश्रय है, पुढोसत्ता-भिन्न-भिन्न जीवोंवाला है, अन्नत्य-सिवाय सत्यपरिणएणं शस्त्रपरिणतके ॥ 4 ॥ (5) वनस्पतिकाय. वणस्सई-वनस्पति चित्तमंतं सचित्त अक्खाया-कही गई है, वह अणे Page #326 -------------------------------------------------------------------------- ________________ 202 श्रीदनेकालिको पवेड्याम्मवेदित की है, सुअक्खाया-सम्यरुपकार कही है, सुपनाता सम्यक्तया बताई है । वह धम्मपन्नत्ती अज्झयणं-धर्ममनप्ति अपरनामक अध्ययन अदिजिउ-पढना मे मुछे सेयं श्रेयस्कारी रे ॥ 3 ॥ * टीका-'इमा' इत्यनेन 'विनीतविनेयाय करुणासमारचारुदयेन गुरुणा शास्त्रोपदेशः कर्तव्यः' इति सूचितम् । अन्यत्माग्मत् ॥ 3 ॥ तामेव पड्जीयनिकायां सूत्रकारः प्रदर्शयतितंजहा' इत्यादि । मूलम् तंजहा-पुढविकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणस्सैकाइया, त्स्काइया। पुढवी चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । AU चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता annattha stthprinnennN| तेचित्तमतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । वाऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सस्थपरिणएणं । वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं ॥ 4 ॥ छाया-तद्यथा-पृथिवीकायिकाः (1), अप्रकायिकाः (2), तेजस्कायिकाः (3), वायुकायिकाः (4), वनस्पतिकायिकाः (5), त्रसकायिकाः (6) / पृथिवी चित्तवत्याल्पाता, अनेकाजीचा, पृथक्सचा, अन्यत्र शस्त्रपरिणताया । आप श्चित्तवत्य आख्याताः, अनेकजीवाः, पृथक्सत्त्वाः, अन्यत्र शस्त्रपरिणताभ्यः । इस पाठका व्याख्यान पहले किया जा चुका है। 'इमा' पदसे यह सूचित होता है कि करुणासागर गुरु महाराज विनीत शिष्यको शास्त्रका उपदेश अवश्य देवें ॥ 3 ॥ ___उस पड्जीवनिकायको सूत्रकार दिखाते हैं-'तंजहा' इत्यादि । मा पार्नु व्याभ्यान पडेल 42पामा माथ्यु छे. इमा शपथी गेम सूचित थाय छे के करूणासागर गुरू महाराज विनीत शिष्यने शास्त्रने उपदेश 432 सापे. (3) मे 50पनियने सूत्रस2 वि छ-तंजहा- ऊत्यादि. Page #327 -------------------------------------------------------------------------- ________________ अध्ययन 4 सू. 4 पृथिवीकायस्य सचित्ततासिद्धिः 205 पृथिवीकायः । पृथिवी, चित्तं चेतनाऽस्त्यस्या इति चित्तवती-सात्मिका आख्याता= केवलज्ञानाऽऽलोकावलोकिताखिललोकालोकलक्षणेन भगवता कथिता । ननु पृथिव्याः कथं सचेतनत्वमिति चेदाकर्णय-(1) पृथिवी सचेतना खानितखनिभूम्यादिषु तत्सजातीयावयवान्तरद्वारा परिपूर्तिदर्शनात् मनुष्यादिशरीरवत् , तद्यथा-मनुष्यशरीरस्थं व्रणादिकं स्वयं भ्रियते, एवमेव खानितं खनिभूम्यादिकं स्वसमानजातीयावयवैर्भियमाणं माक्समानरूपतां भजते तस्माद् गम्यते पृथिव्याः सचेतनत्वम् । . पृथिवीकाय । केवल-ज्ञानरूपी आलोकसे समस्त लोक और अलोकको प्रत्यक्ष जाननेवाले भगवानने पृथिवीको सचेतन कहा है। प्रश्न-पृथिवी सचेतन कसे है ? उत्तर-(1) पृथिवी सचेतन है, क्यों कि उसमें खोदी हुई खान आदिकी भूमि सजातीय अवयवोंसे स्वयमेव भर जाती है, जो सजातीय अवयवोंसे स्वयं भर जाता है वह सचेतन होता है, जैसे मनुप्यका शरीर । अर्थात् मनुष्यके शरीरमें घाव हो जाता है वह उसी तरहके अवयवोंसे स्वयं भर जाता है, उसी प्रकार खोदी हुई खान आदिकी भूमि उसी प्रकारके अवयवोंसे भर जाती है और पहलेके समान हो जाती है इसलिए पृथिवी सचेतन है। पृथिवीय' केवळ-ज्ञान-रूपी प्रकाशथी बधा लेक अने अलेकने प्रत्यक्ष जाणवावाळ भगवाने पृथिवीने सचेतन कही छे. प्रश्न-पृथिवी सचेतन केवी रीते छे ? उत्तर-(1) पृथिवी सचेतन छे, कारण के तेमां खेली खाण आदिनी भूमि सजातीय अवयथी पितानी मेळे भराई जाय छे. जे सजातीय अवयवेथी स्वयमेव भराई जाय छे ते सचेतन हेय छे, जेमके मनुष्यनुं शरीर. अर्थात मनुष्यना शरीरमां घा पडे छे ते एवी तरेहना अवयवोथी पितानी मेळे भराई जाय छे, ए ज रीते खेदेली खाण आदिनी भूमि ए प्रकारनां अवयथी भराई जाय छे अने पहेलांनी जेवी बनी जाय छे, तेथी पृथिवी sacetana che. Page #328 -------------------------------------------------------------------------- ________________ 204 shiigkaakssig गजीवा अनेक जीयोंका आधार है, पुढोसत्ता-भिन्न-भिन्न जीववाली है, अन्नत्य-सिवाय सत्यपरिणएणंत्रपरिणतके । भावार्थ:-पांचों स्थायरफाय सचित्त है, ये अनेक जीवरूप है, उन जीवोंका अस्तित्व पृथक्-पृथर है, / इन कार्योंके जो जो शख उनसे यदि ये परिणत हो जाये तो अचित्त हो जाते हैं ॥ 5 ॥ टीका-तद्यथा-तदेव प्रदर्यते-पथिवी कठिनस्वभावा सैव काया शरीर येषां ते पृथिवीकायास्त एव पृथिवीकायिकाः (विनयादित्वात्स्वार्थे ठक, तस्येका देश:' एवमग्रेऽपीयं प्रक्रिया जेया)| आपा-धवलक्षणास्ता एव कायो येषां तेऽपु. कायास्त एचाप्कायिकाः। तेजा उष्णलक्षणं तदेव कायो येषां ते तेज्स्कायिकाः। वायुम्चलनस्वभावः स एव कायो येपां ते वायुकायिकाः । वनस्पतिकायिका वनस्पतिः लतातरुगुल्मादिलक्षणः कायो येषां ते तथोक्ताः । त्रस्यति शीतातपाः दिजनितपीडया उद्विजत्ते इति सः, सनस्वभावः कायो येषां तथोक्ताः । ___ अथ प्रत्येकं सचित्ततां दर्शयन्नाह कठिनता-स्वभाववाली पृथ्वी ही जिनका शरीर है उन्हें पृथ्वीकार यिक कहते हैं। द्रवत्व-स्वभाववाला जल ही जिनका शरीर है उन्ह अपकायिक कहते हैं । उष्णता-स्वभाववाला तेज ही जिनका शरीर ह उन्हें तेजस्कायिक कहते हैं । चलन-स्वभाववाला वायु ही जिनका शरीर है उन्हें वायुकायिक कहते हैं। लता वृक्ष-गुल्म आदि वनस्पति ही जिनका शरीर है उन्हें वनस्पतिकायिक कहते हैं। जिन्हें शीत-आतप (गर्मी) आदि द्वारा उत्पन्न हुई पीडासे त्रास होता है ऐसा चलने-फिरनेवाला काय जिनका होता है उन्हें प्रसकायिक कहते हैं । अब एक-एककी सचित्तता दिखलाते हैं 1-कठिनता-स्वभाववाळी पृथ्वी ज जेनुं शरीर छे तेने पृथ्वीकायिक कहे छे. 2-द्ववत्वस्वभाववाळुं जळ ज जेनुं शरीर छे तेने अपकायिक कह छे. 3-उष्णतस्वभाववाळुं तेज ज जेनुं शरीर छे तेने तेजस्कायिक कहे छे. -चलनस्वभाववाळे वायु ज जेनुं शरीर छे तेने वायुकायिक कहे छे. प-लता, वृक्ष गुम (गुच्छ) आदि वनस्पति ज जेनुं शरीर छे तेने वनस्पतिकायिक कहे छे. जेने ठंडी गरमी आदि द्वारा उत्पन्न थएली पीडाथी त्रास थाय छे एवी हरवा-फरवावाळी काया जेनी होय छे तेने त्रसकाचिक कहे छे हवे अकेकनी सचितता देखाडे che. Page #329 -------------------------------------------------------------------------- ________________ adhyayana 4 sU. 4 पृथिवीकायस्य सचित्ततासिद्धिः 207 . (4) विद्रुमायात्मिका पृथिवी सचित्ता, छेदादौ तत्सजातीयधातूत्पत्तिदर्शनात् arzI'Gkuravat , तद्यथा अर्शसोऽङ्गुरे छिन्नेऽपि पुनस्तत्समान एवाङ्कुरः मादुर्भवति, एवं विद्रुमशिलाद्यात्मिकायाः पृथिव्याः खन्यादौ छेदेऽपि तत्सनातीयधातुभिस्तद्विक्तभागः परिपूर्यते, तस्मात्सिद्धं पृथिव्याः सचित्तत्वम् । ___अनेकजीवा=अनेके बहवो जीवाः एकेन्द्रिया यस्यां सा तथोक्ता । पृथक्सत्त्वा-पृथक्-पृथग्भूताः अङ्गलासंख्येयभागमात्रावगाहनामाश्रित्याऽनेके विभिन्नरूपेण स्थिताः सत्त्वाः स्पर्शनेन्द्रियवन्तो जीवा यस्यां सा तथोक्ता 'आख्याता' इति पूर्वोक्तेनान्वयः, भगवता मरूपितेति तदर्थः । ननु तर्युक्तेस्वरूपायां जीवपिण्डभूतायां पृथिव्यां गमनागमनादिक्रियां कुर्वतां (4) विट्ठम आदिरूप पृथिवी सचित्त है, क्योंकि उसे काट देने पर भी सजातीय धातुकी उत्पत्ति देखी जाती है। जैसे शरीरमें म्सा। अर्थात् जैसे __ मसाको ऊपरसे काट डालने पर भी फिर उसीके समान अवयव ऊग आते हैं, वैसेही-विट्ठम और शिला आदिको खानमें काट देने पर भी सजातीय स्कन्धोंसे कटा हुआ भाग फिर भर जाता है, अतः पृथिवीकी सचेतनता सिद्ध है। ___वह पृथिवी अनेक जीववाली है और वे स्पर्शनेन्द्रियवाले पृथिवीकायके जीव अंगुलके असंख्यातवें-भाग-प्रमाण अवगाहनाको आश्रय करके भिन्न-भिन्न स्वरूपसे स्थित हैं, ऐसा भगवानने कहा है। शिप्य गुरुसे पूछता है-हे गुरु महाराज ! जयकि पृथिवी जीवोंका (4) विद्गम आदि रूप पृथिवी सचित्त छे, कारण के तेने कापी नांखवा छतां पण सजातीय धातुनी उत्पत्ति जोवामां आवे छे, जेमके शरीरमां मसा, अर्थात जेमके मसाने उपरथी कापी नांख्या छतां पण तेना समान अवये ऊगी आवे छे, तेम ज विक्रम अने शिला आदिने खाणमां कापी नाख्या छतां सजातीय स्कोथी कापेले भाग पाछो भराई जाय छे. तेथी प्रथिवीनी सचेत नता सिद्ध थाय छे. ए पृथिवी अनेक-जीव-वाळी छे, अने ए स्पर्शनेन्द्रिय-वाळा पृथिवीकायना जी आगळना असंख्यातमां भाग प्रमाणुनी अवगाहनने आश्रय करीने भिन्न-भिन्न स्वरूपे स्थित छे, एवुं भगवाने कह्युं छे. शिष्य गुरूने पूछे छे- हे गुरू महाराज ! जे पृथिवी, जीने पिंड-रूप che Page #330 -------------------------------------------------------------------------- ________________ - - - - 206 श्रीदर्शवकालिको (2) यद्वा-पृथिवी सजीया देनिकयर्पणोपचयसंदर्शनात् चरणतलबत् , तयाचरणतलं घृष्यते पुष्यति च तद्वत् पृथिव्यपि प्रत्यहं घृप्यते उपचीयते व तस्मातस्याः सजीवत्वम् । अथवा* (3) विद्रुमपापाणादिरूपा पृथिवी सचेतना काठिन्ये सत्यपि वृद्धयादिदर्शनात् शरीरस्थिताऽस्थ्यादिवत् , तद्यथा-शरीरस्थितमस्थ्यादिकं कमठपृष्ठकठिनं सदपि चित्तवदनुभूयमानमुपचयं च गच्छन् संदृश्यते । एवं विद्रुमशिलाघात्मिकायाः पृथिव्याः काठिन्ये सत्यपि वृद्धयादिकं प्रत्यक्ष दृश्यते तस्मात्तस्याः सवेतनत्वम् । अथ च (2) पृधिवी सचेतन है, क्योंकि उसमें प्रतिदिन घर्पण और उपचय देखा जाता है जैसे पैरका तलुवा । अर्थात् जैसे तलवा घिसकर फिर भर जाता है वैसे ही पृथिवी भी घिस कर भर जाती है इसलिए वह सजीव है । अथवा (3) विदुम (मंगा) पापाण आदि-रूप पृथिवी सचेतन है, क्योंकि कठिन होने पर भी उसमें वृद्धि देखी जाती है जैसे शरीरकी हड्डी आदि। अर्थात् जैसे शरीरकी हड्डी आदि कछुएकी पीठकी bhA~ti कठोर होने पर भी सचेतन है और बढती है उसी प्रकार विद्रुम, शिला आदि-रूप पृथिवीमें कठिनता होनेपर भी वृद्धि आदि गुण प्रत्यक्षसे हैं इससे सिद्ध है कि पृथिवी सचेतन है । अथवा (2) पृथिवी सचेतन छे, कारण के तेमां प्रतिदिन घर्षण अने उपचय जेवामां Ave che, jemake paganuM taLIuM arthAta jema paganuM taLIuM घसाईने पाछुं भराई जाय छे, तेम पृथिवी पण घसाईने भराई जाय छे, तेथी पृथिवी sa05 छ. अथवा--- (3) विम (प्रवाण) पत्थर माहि-35 पृथिवी संस्थतन छ, 255 न होवा छतां तेमां वृद्धि जोवामां आवे छे, जेमके शरीरना हाडकां वगेरे, अर्थात जेम शरीरनां हाडकां वगेरे काचबानी पीठनी जेम कठोर होवा छतां सचेतन छे अने वधे छे, तेवी रीते विक्रम, शिला आदि-रूप पृथिवीमां कठिनता होवा छतां तेमां वृद्धि आदि गुण प्रत्यक्ष छे. एथी सिद्ध थाय छे के पृथिवी sacetn che. mA Page #331 -------------------------------------------------------------------------- ________________ adhyayana 4 mU. 4 अकायस्य सचित्ततासिद्धिः 209 कृष्णमृत्तिका शस्त्रमित्यादि, परकायशस्त्र-जलानिगोमयचरणसंमर्दनादि । उभयकायशस्व-जलादिमिश्रमृत्तिका । एवं च शस्त्रपरिणतायाः पृथिव्या अचित्ततया न तत्रोच्चार-प्रस्रवणादिक्रियासम्पादने काऽपि क्षतिर्मुनीनां संयमपालन इति सिद्धम् । अप्कायः । आपः-भौमाऽऽन्तरिक्षोभयलक्षणाः, चित्तवत्यः सचेतनाः, आख्याता भंगवताऽभिहिताः, तथाहि-भूमिगता आपः सचेतनाः खातभूमिसजातीयस्वभावपीली मिट्टीका शस्त्र काली मिट्टी है । जल, अग्नि, गोयर तथा पैरोंसे रौंदना आदि परकाय शस्त्र हैं । जल आदिसे मिली हुई मिट्टी उभयकाय शस्त्र है। इस प्रकार शस्त्रपरिणत पृथिवी अचित्त है, अतः उस पर आहारविहार आदि क्रियाए~ करनेसे मुनियोंके अहिंसाव्रत पालने में कुछ भी क्षति नहीं होती। (अप्काय) __ पार्थिव और आकाशीय दोनों प्रकारके जलोंको भी भगवानने सचित्त कहा है। (1) भूमिमें रहा हुआ जल सचेतन है, क्योंकि खोदी हुई भूमिमें सजातीय-स्वभाववाला जल उत्पन्न होता है, जैसे मेंढकाभूमिको खोदनेसे जैसे मेंढक निकलता है और वह सचेतन होता है उसी प्रकार पानी पृथिवीन स्वकाय-zastra che, jema pILI mATInuM zastra kALI mATI che. जळ. अग्नि, छाण तथा पग वडे खुंदवुं वगेरे परकाय-शस्त्र छे. जळ आदिथी मळेली माटी ए उभयकाय शस्त्र छे. ए रीते शस्त्रपरिणत पृथिवी अचित्त छे, तेथी एनी उपर आहार विहार आदि क्रियाओ करवाथी मुनिओना अहिंसा व्रतना पालनमां कोई पण क्षति आवती नथी: अपूकाय पार्थिव अने आकाशीय बेउ प्रकारना जळने पण भगवाने सचित्त कह्युं छे. (1) भूमिमां रहेलुं जळ सचेतन छे, कारणके खेदेली जमीनमां सजातीय स्वभाववाळुं जळ उत्पन्न थाय छे, जेमके देडके. भूमिने खोदवाथी जेम देडके नीकळे छे अने ते सचेतन होय छे, तेम पाणी पण नीकळे छे तेथी ते पण Page #332 -------------------------------------------------------------------------- ________________ व्याः स्येतरवणशान्येषां तनत्कायानामात्रं पृथिवीं पति दुष्य - - - 208 श्रीदनकालियो संयमिनामहिंसावतस्य संरक्षणं कथं भवति ? प्रत्युताऽवश्यकरणीयोचारप्रसवणादिक्रियया हिंसेच भवत्यतोऽहिंसात्रतपालनं बल्यामृतपालनबदसम्मवमिस्पत आह--'अन्यत्रेऽति, शत्रपरिणताया अन्यत्र शत्रपरिणतां पृथिवीं वर्नयित्वाऽन्या पृथिवी सजीवेत्यर्थः, शस्यते हिंस्यत्ते पाणिगणोऽनेनेति शस्त्रं, तद् द्विविध-द्रव्यभावभेदात् । तत्र द्रव्यशत्र-स्वपरोभयकायक्षणम् , भावशस्त्रं पृथिवीं पति दुष्पणिहितमनोवाकायात्मकम् , भवभयान्येषां तनकायानामपि भावश बोदव्यम् । स्वकायशस्खं पृथिव्याः स्वेतरवर्णगन्धादिमती पृयिव्येव, यथा पीतमृत्तिकायाः पिण्डरूप है तो उस पर अहिंसावतकी रक्षा कैसे होगी ? उचार-प्रस्रवण आदि क्रियाए~ अनिवार्य हैं, और इन क्रियाओंके करनेसे हिंसा अनि वार्य है, इसलिए अहिंसावतका पालन ऐसा ही असंभव है जैसा बल्यांके पुत्रका पालन क्र्ना। उत्तर-शिष्य ! शस्त्रपरिणत पृथिवीके सिवाय अन्य समस्त पृथिवी सचित्त है। जिससे प्राणियोंकी हिंसा होती hai use zastra kahate haiN| zastra do प्रकारका है-(1) द्रव्य-शस्त्र और (2)भाव-शस्त्र । उनमेस स्व-काय, पर-काय और उभय-कायको द्रव्य-शस्त्र कहते हैं। पृथिवाक विपयमें मन-वचन-कायकी दुष्परिणति करना भाव-शस्त्र है..| इसी प्रकार अन्य सब कायके.जीवोंके भाव-शस्त्र समझ लेने चाहिए। अपनेसे भिन्न वर्णगन्धवाली पृथिवी ही पृथिवीका स्वकाय-शस्त्र है, जस ते तेनी उपर गमनागमन आदि क्रियाओ करनारा संयमीना अहिंसाव्रतनी रक्षा केम थशे ? उच्चार, प्रसवण आदि क्रियाओ अनिवार्य छे, अने ए क्रियाओ करवाथी हिंसा अनिवार्य छे, तेथी अहिंसा-व्रतनुं पालन एवुं असंभवित छे के जेवुं वध्याना पुत्रनुं पालन करवुं असंभवित छे. उत्तर-हे शिष्य! शस्त्रपरिणत पृथिवी सिवायनी बधी पृथिवी सचित छे. जे वडे प्राणुओनी हिंसा थाय che, tene zastra kahe che. zastra be प्रकारनां छे. (1) द्रव्य-शस्त्र (2) भाव-शस्त्र. एमां स्वकाय, परकाय अने उभयकायने द्रव्य-शस्त्र कहे छे, पृथिवीना विषयमां मन वचन कायाथी दुष्परिणति करवी ए भावशस्त्र छे. एज रीते बीजी बधी कायाना जीनां भावशस्त्र समजी लेवां. पिताथी भिन्न वर्ण-गंध-वाळी पृथिवी ज Page #333 -------------------------------------------------------------------------- ________________ अध्ययन 4 मू. 4 तेजस्कायस्य सचित्ततासिद्धिः 211 . नन्वेवमपां जीवपिण्डभूततयाऽद्धिविना संयमिनां संयमयात्रा असंभवन्निर्वाहा स्यादित्यत आह-शस्वेत्यादि,शस्त्रपरिणताभ्योऽन्यत्र-शस्त्रपरिणता अपो विहायान्या आपः सचित्ता इत्यर्थः । शस्त्रं-द्रव्यभावभेदाद्विविधं, द्रव्यशस्त्रं-स्वकायपर-कायोभयकायस्वरूपं, भावशस्त्रम्-अपः प्रति मनोवाकायानां दुप्पणिहितत्वम् । तत्र स्वकायशस्त्रं-तडागाशुदकस्य कृपाशुदकम् । एवंविधशस्त्रपरिणतं जलं व्यवहारतोऽशुद्धत्वाद्भगवदनादिष्टत्वाञ्च सर्वथैवाग्राह्यम् । परकायशस्त्रं-द्राक्षा-शाक-तण्डुल-पिष्टदाली चणकादि । अपां शस्त्रपरिणतत्तं च वर्णादिना पूर्वावस्थावलक्षण्यरूपम् । - हे गुरो ! जलके विना संयमियोंका निर्वाह नहीं हो सकता और वह जीवोंका पिण्ड है, इसलिए उसको पीने आदिके काममें लानेसे संयमकी रक्षा नहीं हो स्क्ती। ऐसी आशङ्का होनेपर गुरु कहते हैंहे शिष्य ! शस्त्रपरिणत जलके सिवाय अन्य जल सजीव है। यहां परभी शस्त्र, द्रव्य और भावके भेदसे दो प्रकारका है। उसका कथन पहले किया जाचुका है। यह विशेष समझना चाहिए कि तालाब आदिके जलका कूप आदिका जल स्वकायशस्त्र है। इस प्रकारका शस्त्रपरिणत जल व्यवहारसे अशुद्ध होनेके कारण ग्राह्य नहीं है। तथा ऐसे जलके लेनेमें भगवानकी आज्ञा भी नहीं है । '.. दाख,शाक, चावल, ATA आदि परकायशस्त्र हैं। जल में पहले जैसा वर्ण गन्ध आदि था उसका बदल जाना शस्त्रपरिणत होना कहलाता है। हे गुरु जळ विना संयमीओने निर्वाह थई शकतुं नथी अने ए जीने पिंड छे तेथी तेने पीवा आदिना काममां लेवाथी संयमनी रक्षा नहि थई शके. एवी आशंका थतां गुरू कहे छे. हे शिष्य! शस्त्र-परिणत . जळ सिवायनुं अन्य जळ सजीव छे. एमां पण शस्त्र, द्रव्य अने भावना भेदे करीने बे प्रकारनां छे. एनुं कथन पहेलां करवामां आव्युं छे. विशेष एटलुं समजवुं के तळाव आदिना जळनुं कुपादिनुं जळ ए स्वाय शस्त्र छे. ए प्रकारनुं शस्त्रपरिणत जळ व्यवहारथी अशुद्ध होवाने कारणे ग्राह्या नथी. तथा एवुं जळ लेवानी भगवाननी आज्ञा पण नथी. द्राक्ष, शाक, चेखा, आटे ईत्यादि परकाय शस्त्र छे. जळमां पहेलां जेवा वर्ण गंध आदि हता तेनुं बदलाई जवुं ए शस्त्रपरिणत थवुं कहेवाय che. Page #334 -------------------------------------------------------------------------- ________________ - - याप्पापलान् । यहा-आपः सचेतनाः मेवाशि श्रीप्मे 21.. श्रीदशवकालिकमरे सम्भवात् मण्हकवत् । आन्तरिक्षयो' प्याप सवेतनाः मेवादिविकृती स्वाभाविक सम्भूयसंपतनशीलत्यान्मीनवन् । यद्वा-आपः सचेतनाः, श्रीमहेमन्तयोः सामा. विकशैत्यौपण्यवाप्पायुपलम्मान्मनुष्यशरीरवत् , तद्यथा-भूमिगृहस्थितनरस्य शरीर ग्रीष्मे शीतलं हेमन्ते चोष्णं भवति, मुखाच बाप्पमुद्गच्छति, एवमेव गमीरतरतडागपादिस्थसलिलं हेमन्ते सबाप्पोद्मामुप्णतां, ग्रीमे च शीतलतां प्ते। अनेकजीवाः पृथक्सचाः, आख्याता इत्यनेनान्वयः, व्याख्या चेपां पदाना मग्बोध्या । निकलता है, अतएव वह भी सचेतन है। आकाशका भी जल सचेतन है, क्योंकि मेघादि-विकार होने पर स्वयं ही गिरने लगता है-जैसे म्छ्ली। अथवा (2) जल सजीव है, क्योंकि उसमें ग्रीष्म और हेमन्त ऋतु, स्वाभाविक शीतता उप्णता और भाफ आदि देखे जाते हैं, जिसमें ग्रीष्मादि ऋतुओंमें शीतता आदि पाये जाते हैं वह सजीव होता है, जैसे मनुष्यका शरीर । जैसे भोंबरेमें स्थित मनुष्यका शरीर ग्रीष्म ऋतु, शीत और हेमन्त ऋतुमें उपण होता है, तथा हेमन्त ऋतु, मुहस भाफ निकलती है, वैसेही खूप गहरे तालाब या कुएका जलभी हेमन्तम भाफवाला और उष्ण होता है तथा ग्रीष्ममें शीतल होता है। . अनेकजीव और पृथक्सत्व आदि पदोंका व्याख्यान पहले कहे हुए पृथियीकायके आलापकके समान समझना चाहिए। सचेतन छे. आकाशनुं जळ पण सचेतन छे, कारण के मेघादि-विकार थवाथी स्वय 51 सागे छ, म भाछी. मथा- . 2) जळ सजीव छे, कारण के तेमां ग्री अने हेमन्त ऋतुमां स्वाभाविक शीतता उणुता अने बाफ आदि जोवामां आवे छे. जेमां ग्रामादि ऋतुओमां शीतळता आदि जणाई आवे छे ते सजीव होय छे, जेमके माणसनुं शरीर. जेम भोंयरामां रहेला माणसनुं शरीर ग्रीष्म-तुमां शीतल अने हेमंत-ऋतुमां गरम होय छे, तथा हेमंतऋतुमां महोमांथी बाफे (वराळ) नीकळे छे, एज रीते खूब उंडा तळाव या कुवानुं जळ पण हेमंत चतुमां बाफवाळुं अने उष्ण हैया छे तथा श्रीममां शीतळ होय छे. अनेक जीव तथा पृथफसव आदि शब्दनुं व्याख्यान पहेलां कहेला पृथिवीकायना आलापकनी जेम समजवुं Page #335 -------------------------------------------------------------------------- ________________ अध्ययन 4 सू. 4 तेजस्कायस्य सचित्ततासिद्धिः 213 अङ्गारादीनां प्रकाशनश किर्यावदात्मसंयोगभाविनी देहस्यत्वात् खद्योत - शेरीरंपरिणामवत् । अङ्गारादीनां तापोऽपि आत्मसंयोगसद्भाव हेतुकः, शरीरस्थत्वात् ज्वरतापवत् 2 न देनेसे हानि (मन्दता) होती है, जैसे मनुष्यका शरीर । अर्थात् मनुः रोअत् शरीर आहार देने से बढता और न देनेसे घटता है, अतः वह सचेतन है । इसी प्रकार तेजस्काय भी ईंधन देने से बढती और न देनेसे घटती है, अतः यह भी सचेतन है । अंगार आदिकी प्रकाशन शक्ति जीवके संयोग से ही उत्पन्न होती है, क्योंकि वह देहस्थ है, जो जो देहस्थ प्रकाश होता है वह वह आत्मा के संयोग ही निमित्तसे होता है, जैसे जुगनू के शरीर का प्रकाशः । जुगनू के शरीर में प्रकाश तब तक ही रहता है जब तक उसके साथ आत्माका संयोग रहता है । इसी प्रकार अंगार आदिका प्रकाश भी तब तक ही रहता है जबतक उसमें आत्मा रहती है। अंगार आदिका ताप भी आत्मा के संयोग के ही कारण है क्योंकि वह शरीरस्थ है, जितने शरीरस्थ ताप होते हैं वे सब आत्माके निमित्त से ही तेनी वृद्धि अने न आपवाथी हानि ( मंदता ) थाय छे, जेमके मनुष्यनुं शरीर. अर्थात् मनुष्यनुं शरीर आहार आपवाथी वधे छे अने न आपवाथी घटे छे, तेथी ते सचेतन छे, एज रीते तेजस्काय पण ईंधन आपवाथी वधे छे अने न आपवाथी घटे छे, तेथी ते सचेतन छे, अगारा अआदिनी प्रकाशन--शकित जीवना संचागथी ज उत्पन्न थाय छे. कारण के ए देहस्थ छे, जे जे दृहस्थ प्रकाश हेय छे ते ते आत्माना सचेगना ज निमित्तथी ढाय छे, जेमके आगीयाना शरीरने प्रकारा. आगीयाना शरीरमां प्रकाश त्यांसुधी ज रहे छे के ज्यांसुधी तेनी साथे आत्माने सग रहे छे, ए रीते गारा आदिना प्रकाश पण त्यांसुधी ज रहे छे के ज्यांसुधी तेमां चेतन रहे छे. अगारा आदिने ताप पण आत्माना समैगना ज कारणे छे, केमके ते शरीरस्य छे.'जेटला शरीरस्थ ताप हाय छे ते बधा आत्माना निमित्तथी -ज Page #336 -------------------------------------------------------------------------- ________________ 212 श्रीदशवकालिकसूत्र तत्र-वर्णतो धूसरवादिरूपम् , गन्धतस्तत्तद्वस्तुसम्बन्धिययम् , रसततिक्त का फपायत्वादिरूपम् , स्पर्णतः निग्धरुसत्यादिरूपम् । इत्यमुक्तपकारंद्रासादियाननंजलं मामुकत्वान्मुनिग्रादाम् । उपलक्षणमेतदमिशत्रपरिणतस्योदकस्यापि । भस्ममित्रजलमग्रारं, तत्र मिश्रशङ्कायाः सदाबाद , शाने कंचिदप्यमतिपादितत्वाच । उमयकायशवं मृत्तिकामिश्रजलम् । भावशवमुक्तस्वरूपमेवेति । तेजस्कायः । तेजश्चित्तवत् सचेतनम् आरुयातमू-उक्तम् , तथाहि तेजश्चतनावत् इन्धनाधाहारोपादानहानाभ्यां तद्धिमान्योपलम्भात् । मनुष्यादिशरीरवत् । जैसे-धूसर वर्ण हो जाना, जो वस्तु उसमें डाली गई हो उसकी गन्ध आने लगना, तीखा, कडुवा, कपायला आदि रस हो जाना, स्निग्ध या रुक्ष आदि स्पर्श हो जाना। इस प्रकार यह दाख, शाक, चावल, ATA, दाल, वेसन आदिका धोवन प्रासुक होनेसे मुनिके लिए ग्राह्य है । यह तो उपलक्षण है, इससे यह भी समझना चाहिये कि अग्निशस्त्रपरिणत अर्थात् उष्ण जल भी मुनिको ग्राह्य है। राखका पाना ग्राह्य नहीं है, क्योंकि उसमें मिश्रकी शडा रहती है। मृत्तिका आदिसे मिला हुआ जल उभयकाय शस्त्र है । भावशस्त्र पहले कह चुके हैं। (तेजस्काय) तेजस्कायको भी भगवानने सचेतन कहा है, यही कहते हैंतेजस्काय सजीव है, क्योंकि इन्धन आदि आहार देनेसे उसकी वृद्धि और जेमके-धुंधळा वर्णनुं थई जवुं, जे वस्तु तेमां नांखवामां आवी होय तेनी गध आववा लागवी, तीखो कहे कसायेले आदि रस थई ज; स्निग्ध या रक्ष आदि स्पर्श थई ज. ए प्रकारे ए द्राक्ष, शाक, चोखा, आट, दाळ, वेसणुं आदिनुं जोवण प्रासुक होवाथी मुनिने माटे ग्राहा छे. ए उपलक्षण छे, एथी एम पण समजवुं जोईए के- अग्निशस्त्र--परिणत अर्थात उष्ण जळ पण मुनिने ग्राह्य छे. राखनुं पाणी ग्राह्य नथी, कारण के एमां मिश्रनी शंका रहे छे. माटी आदिथी मळेलुं जळ उभयकाय शस्त्र छे (2). भावशस्त्र पहेले कही दीधुं छे. ( य) तेजस्कायने पण भगवाने सचेतन कही che, e have kahe che - तेजस्काय सजीव छे, कारण के लाकडां (ईधण) आदि आहार आपवाथी Page #337 -------------------------------------------------------------------------- ________________ 213 अध्ययन 4 8. 4 तेजस्कायस्य सचित्ततासिद्धिः . . अंगारादीनां प्रकाशनशक्तिर्यावदात्मसंयोगभाविनी देहस्थत्वात् , खद्योत शेरीरंपरिणामवत् । ___ अङ्गारादीनां तापोऽपि आत्मसंयोगसद्भाव हेतुकंः, शरीरस्थत्वात् ज्वरतापवत् , न देनेसे हानि (मन्दता) होती है, जैसे मनुष्यका शरीर । अर्थात् मनुः ष्यका शरीर आहार देनेसे चढता और न देनेसे घटता है, अतः वह सचेतन है। इसी प्रकार तेजस्काय भी ईधन देनेसे बढती और न देनेसे घटती है, अतः वह भी सचेतन है । अंगार आदिकी प्रकाशन शक्ति जीवके संयोगसे ही उत्पन्न होती है, क्योंकि वह देहस्थ है, जो जो देहस्थ प्रकाश होता है वह वह आत्माके संयोगके ही निमित्तसे होता है, जैसे जुगनूके शरीरका प्रकाश! जुगनूके शरीरमें प्रकाश तब तक ही रहता है जब तक उसके साथ आत्माका संयोग रहता है । . . इसी प्रकार अंगार आदिका प्रकाश भी तय तक ही रहता है जबतक उसमें आत्मा रहती है। अंगार आदिका ताप भी आत्माके संयोगके ही कारण है क्योंकि वह शरीरस्थ है, जितने शरीरस्थ ताप होते हैं वे सब आत्माके निमित्तसे ही तेनी वृद्धि अने न आपवाथी हानि (मंदता) थाय छे, जेमके मनुष्यनुं शरीर. अर्थ-मनुष्यनुं शरीर आहार आपवाथी वधे छे अने न आपवाथी घटे छे, तेथी ते सचेतन छे, एज रीते तेजसकाय पण ईधन आपवाथी वधे छे अने न आपवाथी घटे छे, तेथी ते सचेतन छे, अंगारा आदिनी प्रकाशन-शकित जीवना संगथी ज उत्पन्न थाय छे. कारण के ए देहस्थ छे, जे जे देहस्थ प्रकाश होय छे ते ते आत्माना सगना ज निमित्तथी होय छे, जेमके आगीयाना शरीरने प्रकाश. आगीयाना शरीरमां प्रकाश त्यांसुधी ज रहे छे के ज्यां सुधी तेनी साथे आत्माने संग रहे छे, ए रीते अंगारा आदिने प्रकाश पण त्यांसुधी ज रहे छे के ज्यां सुधी तेमां चेतन रहे छे. अंगारा आदिने ताप पण आत्माना संगना ज कारणे छे, केमके ते शरीरस्थ छे. जेटला शरीरस्थ ताप होय छे ते बधा आत्माना निमित्तथी ज Page #338 -------------------------------------------------------------------------- ________________ 212 श्रीदशकालिको तत्रं-वर्णतो धूसरवादिरूपम् , गन्धतस्तस्तुसम्बन्धिययम् , रसतस्तिक्तक कपायत्वादिरूपम् , स्पर्शतः स्निग्धरुक्षत्यादिरूपम् । इत्यमुक्तपकारंद्रासादिधावनमल मासुकत्वान्मुनिग्रादाम् । उपलक्षणमेतदमिशत्रपरिणतस्योदकस्यापि । मस्मंमिश्र जलमग्रावं, तत्र मिश्रकायाः सनावात् , शास्त्रे फंचिदप्यातिपादितत्वाच । उमयकायशत्रं-मृत्तिकामिश्रनलम् । भावशस्नमुक्तस्त्ररूपमेवेति । तेजस्कायः । तेजश्चित्तवत्-सचेतनम् आख्यातम्-उक्तम् , तथाहि तेजयतनावत् इन्धनाद्याहारोपादानहानाभ्यां तद्विमान्योपलम्भात् । मनुष्यादिशरीरवत् । जैसे-धूसर वर्ण हो जाना, जो वस्तु उसमें डाली गई हो उसका गन्ध आने लगना, तीखा, कडवा, कपायला आदि रस हो जाना, स्निग्ध या रूक्ष आदि स्पर्श हो जाना। इस प्रकार यह दाख, शाक, चावल, ATA, दाल, वेसन आदिका धोवन प्रासुक होनेसे मुनिके लिए ग्राह्य है । यह तो उपलक्षण है, इससे यह भी समझना चाहिये कि अग्निशस्त्रपरिणत अर्थात् उष्ण जल भी मुनिको ग्राह्य है । राखका पाना ग्राह्य नहीं है, क्योंकि उसमें मिश्रको शङ्का रहती है। मृत्तिका आदिस मिला हुआ जल उभयकाय शस्त्र है। भावंशस्त्र पहले कह चुके हैं । (तेजस्काय) तेजस्कायको भी भगवानने सचेतन कहा है, यही कहते हैंतेजस्काय सजीव है,क्योंकि इन्धन आदि आहार देनेसे उसकी वृद्धि और जेमके--धुंधळा वर्णनुं थई जवुं, जे वस्तु तेमां नांखवामां आवी छे, तेनी गंध आववा लागवी, तीखो कहे कसायले आदि रस थई ज; स्निग्ध चा रूक्ष आदि स्पर्श थई जवे. ए प्रकारे ए द्राक्ष, शाक, चोखा, A, दाळ, वेसण आदिनुं वर्ण प्रासुक हेवाथी मुनिने माटे ग्राह्या छे. ए उपलक्षण छे, एथी एम पण समजवुं जोईए के- अनिशस्त्र-परिणत अर्थत उष्ण जळ पण मुनिने ग्राह्या छे. राखनुं पाणी ग्राह्य नथी, कारण के एमां मिश्रनी शंका रहे छे. माटी आदिथी मळेलुं जळ उभयकाय शस्त्र छे (2). भावशस्त्र पहेले कही दीधुं छे. (44) तेजस्कायने पण भगवाने सचेतन कही che, e have kahe che - तेजसकाय सजीव छे, कारण के लाकडां (ईधणुं) अदि आहार आपवाथी Page #339 -------------------------------------------------------------------------- ________________ 215 अध्ययन 4 मृ. 4 वायुकायस्य सचित्ततासिद्धिः शस्त्रपरिणता चित्तानिकायमाह उष्णमन्नं कृशरौदनादि, उष्णपानकं शाकौदनादीनामवस्रावणादि (ओसामण इति भाषा ), तप्तेष्टका सिकतादि च, एतेष्वनिसंयोगनिष्पाद्यत्वादचित्ता निकायशब्दो व्यपदिश्यते, क्षुधाद्युपशमनार्थे ग्राह्योऽसौ । - वायुकायः । वायुश्चित्तवानाख्यातः । कथमस्य सचेतनत्वमिति चेत्तत्प्रमाणाद् गृहाण, तथाहि - वायुश्चेतनावान् अनन्यप्रेरिताऽनियततिर्यग्गमनत्त्वात्, हरिणगवयादिवत्, स च 'अनेकजीवः, पृथक्सत्त्वः आख्यातः, शस्त्रपरिणतादन्यत्र' इत्यादिकानां प्राग्वद्वयाख्या बोद्धव्या । खिचर्3I, भात आदि उष्ण अन्न, शाकका ओसामण और चावलोंका मण्ड आदि उष्ण पान, तपी हुई ईंट, बालू आदि शस्त्र-परिणत अचित्त अग्निकाय कहलाते हैं। ये सब अग्निके संयोगसे निष्पन्न होते हैं इसलिए इनमें अचिन्त अग्निकाय शब्दकी प्रवृत्ति होती है । ( वायुकाय ) वायुकायको भी भगवानने सचित्त कहा है। वायु कैसे सचित्त है सो कहते हैं । वायु सचेतन है, क्योंकि दूसरेकी प्रेरणाके विना अनियत रूप से तिर्यक्गमन करनेवाला है, जैसे हिरन या रोझ ( गवय ) / अनेकजीव और पृथक्सत्त्व आदिकी व्याख्या पहले के समान समझनी चाहिए । खिचडी, भात आदि ऊनुं अन्न, शाकनुं एसामणु अने चाखनुं एसामणु, आदि ऊनुं पान, तपेली इंट, गरम रेती आदि शस्त्रपरिणत अचित्त अग्निकाय कहेवाय छे. ए बधां अग्निना संयोगथी निष्पन्न थाय छे, तेथी एमां अचित्त अग्निकाय शब्दनी प्रवृत्ति थाय छे. (3) ( वायुडाय ) वायुकायने पण भगवाने सचित्त कही छे. वायु केवी रीते सचित्त छे ते कहे छे:वायु सचेतन छे, कारण के खीन्तनी प्रेरणा विना अनियतरूपे ति गमन करनारा छे, जेवुं के हरणु अथवा राझ (नीलगाय ). अनेक जीव अने पृथसत्त्व आदिनी व्याख्या पहेलांनी पेठे समजवी. Page #340 -------------------------------------------------------------------------- ________________ / पाच पूर्ववत् । शस्त्रस्वरूप, आख्यात 'मिस सचेतनत्यम् । / 214 श्रीदशवेकानिक्स न हि कचिदपि विरहितात्मानो ज्वरतापोष्णगापाः संश्रयन्ते न वोपलभ्यन्ते, एवमेव निस्तेजस्काहारादितोऽणुमात्रोऽपि तापो न जन्यते, तस्माद् यावदात्मसंयोगः भाव्यवाहारादीनां वापजनकत्यमतः सिदं तेजसः सचेतनत्यम् । 'अनेकनी, धक्सचम् ' इति प्राग्वद , 'आख्यात '-मित्यनेनान्ययः, 'शत्रपरिणतादन्यत्र इति च पूर्ववत् । शस्त्रस्वरूपमाद, तत्र स्वकायशस्त्रं-करीपाग्नेस्तृणामिः, एवंविधान परिणतोऽप्यमिः सर्वथैवाग्रानो व्यवहारतोऽशृद्धत्वात् । परकायानं जलमृत्तिका: दि। उभयकापशस्त्रमुष्णोदकादि । भावशस्त्रममिकायं प्रति मनसो दुष्पणिधानम् । होते हैं, जैसे ज्यरके ताप्। आत्मारहित शरीर (शय-मुर्दा) में कभी ज्वरका ताप नहीं सुना जाता न उपलब्ध होता है। इसीप्रकार निस्तेजस अंगारमें अणुमात्र भी ताप नहीं होता, अतएव सिद्ध है कि अंगार आदिमें तापजनन शक्ति जप-तक आत्मा रहती है तप तक होती है। इसलिए तेजस्काय सचेतन है। 'अनेकजीव और पृथक्सत्त्व' आदि पदोंकी व्याख्या पहलेकी bhA~ti है। ___ यह भी समझ लेना चाहिये कि वही तेजस्काय सचित्त है जो शस्त्र-परिणत न हो। तेजस्कायके शस्त्र ये हैं-जैसे छाणाकी अग्निका शस्त्र तृणकी अग्नि है । इस प्रकारकी शस्त्रपरिणत अग्नि ग्राह्य नहीं है। क्योंकि वह व्यवहारसे अशुद्ध है। तथा इसके ग्रहण करनेमें भगवानका आज्ञा भी नहीं है । जल मृत्तिका आदि पर-काय शस्त्र है। उष्णजल उभयकाय शस्त्र है। होय छे, जेमके ज्वरने ताप. आभारहित शरीर ( मुड )मां कदि जवाना ताप नथी सांभळवामां आवतुं के नथी जोवामां आवतुं. ए रीते निस्तेजक अंगारामां आशुमात्र पण ताप हेते नथी. तेथी सिद्ध थाय छे के अगर आदिमां ज्यां सुधी आत्मा होय छे त्यांसुधी ज ताप-जनन-शकित रहे छे. तथा तेजस्काय सचेतन छे. "अनेक जीव अने पृथफ-सर्व आदि शब्दनी व्याख्या '' पाडलांनी भ छे. ए पण समजी लेवुं जोईए के एज तेजस्काय सचित्त छे के जे शोपरिणत न होय. ते कायनां शस्त्र आ छे--जेम छाणुना अतिनुं शब तरणने अग्नि छे. ए प्रकारने शस्त्रपरिणत अग्नि ग्राह्य नथी, कारण के ते व्यवहारथी अशुद्ध छे. वळी तेने ग्रहण करवानी भगवाननी आज्ञा पण नथी . जळ, माटी वगेरे परकायास्त्र छे उनुं पाणी उभयकायश che, Page #341 -------------------------------------------------------------------------- ________________ adhyayana 4 sU. 4 वनस्पतिकायस्य सचित्ततासिद्धिः पूरितोऽपि मिश्रत्वादग्राह्य एव सचित्तवत् । ( 4 ) वनस्पतिकायः । 1 वनस्पतिश्चित्तवान् आख्यातः, व्याख्या तु पूर्ववत् । चैतन्यवस्यसिद्धिचेत्थम्वनस्पतिः सचेतनः, बाल्याद्यवस्थासन्दर्शनात् छेदन-भेदनादिभिर्लानतादिदर्शनाच्च मनुष्यशरीरवत् । शेषं पूर्ववत् । शस्त्रं द्रव्यभावभेदाद्विविधं तत्र द्रव्यशस्त्रंस्वपरोभयकायात्मकम् । स्वकायशस्त्रं- यष्ट्यादि । परकायशखं पापाणाऽसिकर्त्तर्यादि, अचित्त वायु साधुओं को ग्राह्य है, किन्तु दूसरे प्रहरका मिश्र वायु सचित्त वायुकी तरह अग्राह्य है । (4) (वनस्पतिकाय . ) 217: 9 " वनस्पतिकायको भी भगवानने सचित्त कहा है । वनस्पति सचित्त है, क्योंकि उसमें बाल्यावस्था आदि, तथा छेदन भेदन करने से म्लानता आदि सचेतनके गुण देखे जाते हैं, जैसे मनुष्यका शरीर । अर्थात् बाल्य - तरुण आदि अवस्थाए~ और छेदन-भेदन आदि करने से म्लानता होनेके कारण जैसे मनुष्य शरीर सचेतन है वैसे ही वनस्पतिकाय भी सचेतन है । 'अनेकजीच' आदि पदोंका व्याख्यान पहलेकी bhA~ti जानना चाहिए । वनस्पति - कायके शस्त्र दो प्रकारके हैं - (1) द्रव्यशास्त्र और(2) भावशस्त्र । द्रव्य-शस्त्र स्वकाय, परकाय और उभयकाय हैं, लकडी आदि स्वकाय शस्त्र हैं । लोह पत्थर आदि परकाय शस्त्र हैं, परशु किन्तु खीजा प्रहरना मिश्रवायु सचित्तवायुनी पेठे अग्राह्य छे (4). ( वनस्पतिआय ) वनस्पतिकायने पण भगवाने सचित्त कही छे. वनस्पति चित्त छे, कारण के तेमां बाल्यावस्था आदि तथा इंद्यन भेदन करवाथी ग्लानता आदि सचेतनना गुणु जोवामां आवे छे, जेमके मनुष्यनुं शरीर, अर्थात् खाल्य-तरूण आदि अवस्थाए! अने छेदन-भेदन आदि करवाथी म्लानता थवाने कारणे जेम मनुष्यनुं शरीर सचेतन छे तेम वनस्पतिकाय पण सचेतन छे. अनेक-जीव ' आदि शब्देनुं व्याख्यान पहेलांनी पेठे जाणवुं. , वनस्पतिकायनां शस्त्र बे प्रकारनां छे. (1) द्रव्यशत्रु अने (र) भावशस्र. टूयशस्त्र स्वकाय, परकाय अने उभयकाय छे लाकडी आर्द्र स्वकायशस्त्र che. leDa Page #342 -------------------------------------------------------------------------- ________________ 216 श्रीदवेकालिकसूत्रे शस्त्रं चास्य द्रव्य भावभेदाद्विविधं तत्र द्रव्यशखं स्व-पर-तद्भय-काय मेदा स्त्रिविधम् । स्वकायशखं पौरस्त्यादिवायोः पात्रात्यादिवायुः। परकायशखमनलादि । उभयकायशस्त्रमनलादिसंतप्तो वायुरेव । भावशस्त्रं तु वायुं प्रति मनसो दुष्पवृषिः । वायुः सचित्ताचित मिश्रमेदात्रिधा, तत्र सचितो धनवातादिः, अचित्तो रतिप्रभृतिषु पूरितः सोऽप्यन्तर्मुहर्त्ता यावदेकं याममचेतनः, तदनु पूर्ण द्वितीययामं यावन्मिथः, तत्यात्सचित एव रोगावस्थायां artistered spAdi 1 nearest द्वितीयशतके मथमोद्देशे वाय्वधिकारे " से भंते ! किं पुढे उद्दार अपुढे उद्दाइ ? go0 ! पुढे उद्दार नो अपुट्ठे उद्दाइ" छाया - 'स (वायुः) भगवन् ! कि स्पृष्टः अपद्रवति ( म्रियते) अस्पृष्टः अपद्रवति ? गौतम ! स्पृष्टः अपद्रवति नो अस्पृष्टः अपद्रवति' / अस्य टीका- ' स्पृष्टः स्वकायशस्त्रेण परकायशस्त्रेण वा अपद्रवतिम्रियते ' / वायुकायका शस्त्र द्रव्य-भाव-भेद से दो प्रकारका है, द्रव्यशस्त्र-स्वपर-उभयकायके भेदसे तीन प्रकारका है। वहां स्वकाय शस्त्र पूर्व आदि दिशाके वायुका पश्चिम आदि दिशाका चायु, परकाय-शस्त्र अग्नि आदि है, उभयकाय शत्र अग्नि आदिसे तपा हुआ वायु ही है । वायु तीन प्रकारका है-~~ (1) सचित्त, (2) अचित्त, (3) मिश्र । घनवात आदि सचित्त है, हति या रबरकी थैली आदिमें भरी हुई हवा अचित्त होती है, किन्तु अन्तर्मुहूर्त्त के बाद एक पहर तक अचित रहती है, उसके बाद दूसरे पहर तक मिश्र अवस्थामें रहती है बादमें सचित होजाती है। रोग आदि अवस्थामें वायुकी आवश्यकता होने पर दृति आदिमें भरा हुआ वायुकायना शस्त्र द्रव्य-भावभेदे ए प्रकारना छे. द्वव्यशस्त्र स्व-पर-उभयकायना भेदे करी त्रण प्रकारने छे, त्यां स्वकायशस्त्र-पूर्वीआद दिशाना वायुने पश्चिमआदि देशाने वायु, परकायशस्त्र अग्नि आदि छे, उभयकायशस्त्र अग्निआदिथी तपेले वायु ज छे. भावश पहेलानी जेम समजी लेवुं, वायु त्रण प्रकारने छे.(1) सत्ति, (2) अशित, (3) मिश्र धन-पात आहि वायु सथित छे, मसक या रब्बरनी थेली नंदमां भरेली हवा अचित्त छे; परन्तु अंतर्मुहुर्तनी पछी एक प्रहर सुधी अचित्त रहे छे, त्यारपछी मीन्त प्रहर सुधी मिश्र अवस्थामां रहे छे, अने त्यारबाद सचित्त बनी जाय छे. रेगादि अवस्थामां वायुनी आवश्यक्ता पडतां मसक आदिनी अंदर भरेला अचित्त वायु साधुओने ग्राह्य che, Page #343 -------------------------------------------------------------------------- ________________ - -- - - adhyayana- 4: sU. 5 वनस्पतिभेदाः. मूलवीजा मूलमेव. बीजं येषां ते कमलकन्दप्रभृतयः । पर्वबीजाः पर्वणि-ग्रन्यौ पर्वेव वा बीजं येषां ते तथा इक्षप्रमुखाः । स्कन्धवीजा: स्कन्धः-स्थुइं स एव बीजं येपां- ते तथा शल्लकीप्रभृतयः । . बीजरुहानीजाद रोहन्तिप्रादुर्भवन्तीति ते तथा शालिगोधूमादयः । सम्भूचिमा संमृर्छन्तिबीनं विनापि दग्धभूमावपि समुद्भवन्तीति ते तथोक्ताः पृथिवीजलसंयोगमात्रजनितास्तृणविशेषा इत्यर्थः । आप्त्वात्सिद्धिः। तथा तृणलताः तृणानि लताश्चेत्यर्थः । वनस्पतिकायिका अवशिष्टाः समस्तवनस्पतय इत्यर्थः । यद्वा 'तृणलतावनस्पतिकायिकाः' इत्येक मूलबीज-मूलही जिनका pIz2a हो वह, कमलका कन्द आदि मूल: बीज हैं। ___ पर्ववीज-पोर (गांठ)में या पर्वही जिनका चीज है ऐसे, गन्ना (सांठा), आदि पर्ववीश्2a कहलाते हैं। . स्कन्धवीज-स्कन्ध (थुड)ही जिनका बीज है उस. शल्लकी आदिको स्कन्धबीज कहते हैं। ..' बीजरुह-cA~vala गेहूं आदि चीजसे ug2अनेवाली वनस्पतिको बीजरूह कहते हैं। संमूछिम-चिना चीजके जलीहुई भूमिमें भी जो पृथ्वी और ललके संयोगसे उग जावे ऐसी घास आदिको संमूच्छिम.कहते हैं। तृणलता-तिनका (घास) और लताए~ सव वनस्पतिकायिक है। अथवा "तृणलतावनस्पतिकायिकाः 5 यह एकही पद है। दर्भ मूलबीज-मूळज जेनुं बीज छे ते कमळने कंद आदि मूलबीज छे. - पर्वबीज-गांठु या पर्वमां जेनुं ज छे एवी शेरडी आदि पर्वबज उपाय छे. &घबीज-स्कघ-थडज जेनुं बीज छे एवा शत्रुकी आदि ने स्कंधबीज कहे छे. बीजरूह -LA घौं आदि बीजथी उगनारी वनस्पतिने बीजरूह कहे छे. स्मृछिमनबीज विना मळी गएली भूमिमां पण जे पृथ्वी अने जळना गथी उगे एवां घास आदिले संमूरिझम कहे छे. Pre-द्रि (प्रास ) मने सत से या वनस्पतिथि: छ.. वृणलतावनस्पतिकायिका : seme HD. (East) Page #344 -------------------------------------------------------------------------- ________________ श्रीदशीकालियो उभयकायशस्र-परशदात्रादि । माषणसं तु नं पति मनोमालिन्यम् ॥ 4 ॥ सम्मति वनस्पतिमेव सविशेएं वर्णयति-तंजहा' इत्यादि । मूलम्-तंजहा-अग्गवीया मूलवीया पोरवीया,खंधवीया बीयरुहा संमुच्छिमातणलया वणस्सैकाइया समीया चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्य सस्थपरिणएणं ॥ 5 ॥ छाया-तद्यथा-अग्रवीना मूलयीनाः पर्वबीजाः स्कन्धवीजा: वीजरुहाः सम्मच्छिमास्कृणलता वनस्पतिकायिकाः सीनाविषयन्त आख्याता अनेकजीवाः पृथक्सचा अन्यत्र शस्त्रपरिणतेभ्यः ॥ 5 ॥ यहां वनस्पतिकायका विशेष वर्णन करते हैं सान्वयार्थः-तंजहा-वह इस प्रकारसे है-अग्गयीया-जिनका बीज अग्रभागमें होता है, मूलवीया-जिनका चीन मूलभागमें होता है, पोरयीयानजिनका पोज पोर (सन्धि) में होता है, खंधयीया-निनका वीज स्कन्ध (डाले) में होता है, बीयरुहा-धीजसे उगनेवाले, संमुच्छिमा विना वीजके उत्पन होनेवाले, तणलया-तृण और लताए~; ये सभी वणस्सैकाइया बनस्पतिकायिक हैं, सबीया पूर्वोक्त अपने-अपने नामप्रकृतिके उदयसे उत्पन्न हुए वीजसहित सब वनस्पतिकाय चित्तमंत सचित्त अक्खाया-कहे गये हैं। अन्नत्य-सिवाय सत्थपरिणएणं-शस्त्रपरिणतके ये बनस्पतिकाय अणेगजीवाअनेक जीववाले और पुढोसत्ता भिन्न-भिन्न सत्तावाले हैं ॥ 5 ॥ ____टीका-तथाहि-अग्रवीजा अग्रे अग्रभागे वीजं येषां ते तथा कोर्न्न्त्त्काद्य्ः। (फरसा) दान आदि उभयकाय शस्त्र हैं। भावशस्त्र उसके प्रति मनके परिणाम दुष्ट करना ॥ 4 ॥ अय वनस्पतिकायका विशेष वर्णन करते हैं-'तं जहा~ इत्यादि । अग्रवीज-जिनके बीज अग्र-भागमें होते हैं ऐसे कोरंटक आदि अग्रवीज कहलाते हैं। पत्थर आदि परकायशस्त्र छे. कहाडे, दातरडुं आदि उभयकाय शस्त्र छे. भावश एनी प्रति मनने परिणाम दुर करवा ते. हवे वनस्पतिकायनुं विशेष वर्णन करे छे-अन ईत्यादि. अबीज-जेनां बीज अग्रभागमां होय छे एवां करंटक (हजरी गुल). आदि अझबीज कहेवाय che. Page #345 -------------------------------------------------------------------------- ________________ adhyayana 4 sU. 6 त्रसकायवर्णनम् 221 जेसि केसिंचिं पाणाणं अभिकंतं पडिकंतं संकुचियं पसारियं रुयं भंत तसियं पलाइयं, aagigivinnaayaa|je ya kiiddpyNgaa| jA ya कुंथुपिवीलिया । सवे वेइंदिया, सवे तेइंदिया, सवे चौरिंदिया, सवे पंचिंदिया, सवे तिरिक्खजोणिया, सर्वे नेरइया, सवे मणुया, सवे देवा, सवे पाणा परमाहम्मिया । एसो खल्ल छहो जीवनिकाओ तसकाउ-त्ति पवुच्चै ॥ 6 ॥ छाया-अथ ये पुनरिमेऽनेके वहवस्त्रसाः प्राणिनस्तयथा-अण्डजाः पोतना जरायुजा रसनाः संस्वेदजाः सम्मृच्छिमा उद्भिजा औपपातिकाः, येपां केपाञ्चित्माणिनामभिक्रान्तं प्रतिक्रान्तं संकुचितं प्रसारितं रुतं भ्रान्तं त्रस्तं पलायितम् , आग्तिग्तिविज्ञ्यातार्ः। ये च कीटपतङ्गाः । याश्च कुन्युपिपीलिकाः। सर्वे द्वीन्द्रियाः, सर्व त्रीन्द्रियाः, सर्वे चतुरिन्द्रियाः, सर्वे पञ्चेन्द्रियाः, सर्वे तिर्यग्योनिकाः, सर्वे नैरयिकाः, सर्वे मनुजाः, सर्वे देवाः. सर्वे प्राणाः परमधर्माणः । एप खलु पष्ठो जीवनिकायस्वसकाय इति पोच्यते ॥ 6 ॥ (6) सकायवर्णन. ___ सान्वयार्थ:--से=अध पुण और जे-जो इमेन्ये (आगे कहे जानेवाले) अणेगे अनेक प्रकारके यहवे बहुतसे तसा त्रस पाणा-पाणी हैं, तंजहावे इस प्रकार हैं-(1) अंडया अण्डे से उत्पन्न होनेवाले, (2) पोयया विना जेर (जरायु-आंवल-जड)के अर्थात् विना ही कुछ मलभागके वस्त्रसे पूंछे हुएके समान उत्पन्न होनेवाले, (3) जराउया-जेरसे लिपटे हुए उत्पन्न होनेवाले,(4)रसया रसमें उत्पन्न होनेवाले, (5) संसेइमा पसीनेसे उत्पन्न होनेवाले, (6) संमु. च्छिमामूच्छिम, (7) उम्भिया पृथ्वीको भेदकर उत्पन्न होनेवाले (शलभ आदि), (8) उववाइया-उपपात जन्मबाले-देव और नारकी, जेसिं-केसिंचि= इनमें से जिन किन्हीं पाणाणं आणियोंका अभिकतं अभिमुख गमन होता है, पडिकंत प्रतिकूल गमन होता है, संकुचियं शरीरमें संकोच-सिकुडन होता है, पसारियं-शरीरमें फैलाव होता है, रुयं-शब्दका प्रयोग होता है, भंत=इधर-उधर भ्रमण होता है, तसियं-उद्वेग होता है, पलाइयंडरसे भागना-देखा जाता है, (वे त्रस) आगइगइविन्नाया आगमन और गमनको जाननेवाले, य=और जेमो Page #346 -------------------------------------------------------------------------- ________________ 220 श्री कामिक पदम् तंत्र तृणादिर्मादीनि लताः चम्पकाशीवासस्यादयः, वनस्पति फायिकाः- वनस्पतिकाय भेदाः - अग्रवीजादयः सर्वेऽपि वनस्पतिकायिका एवं पुनर्वनस्पतिकायिकग्रहणं स्वगतसूक्ष्मादिफलभेदरूपानार्थम् । स्वबीजापूर्ण विहितस्वस्वनामगोत्रप्रत्युद्यात्मक कारणत्रन्तः, अर्थात् पूर्वोक्ता अग्रवीजाद एसि feedH) इत्यादीनां व्याख्या पूर्ववत् । इति पञ्चस्था कार्यनिरूपणम् ॥ 5 ॥ कार्यस्वरूपमाद' से je0 ' इत्यादि । सम्मर्त क्रममा मूलम् - से जे पुण इमे अणेगे बहवे तसा पाणा, तंजहा- अंडया पोयया जरायुयां रसया संसेइमा समुच्छिमा उच्भिया उववाइया । ( दूब आदि) तृण, चम्पक, अशोक और वासन्ती आदि लताए~ aura areers bheda agravoja Adi sarva वनस्पतिकायिक है । सूत्रमें दूसरी बार 'वनस्पतिकायिक' पदका ग्रहण इसलिए किया है कि - ऊपर बताये हुए भेदोंके सिवाय सूक्ष्म पादर आदि और भी समस्त भेदोंका ग्रहण होजावे । ये सब पहले दिखलाये हुए अपने अपने नाम - गोत्ररूप प्रकृतिके उदयरूप कारणवाले है । अर्थात् पूर्वोक्त बीज आदि सब सचित्त हैं और पृथक-पृथक स्पर्शरूप एक इन्द्रियवाले हैं ॥ 5 ॥ यह पांच स्थावरकायका निरूपण समाप्त हुआ । अय क्रमप्राप्त प्रेसकार्यका स्वरूप कहते हैं- 'से जे' इत्यादि । तृणु, च पंक, शेक, अने वासती आदि 'लताए अने वनस्पतिकायना भेद अग्र बीज दि णधां वनस्पतियिक छे. सूत्रमां बीजी वार वर्नस्पतिकायिक' शब्दनुं ग्रहण एटला माटे करवामां आव्युं छे के--उपर अतावेला भेदे उपरांत सूक्ष्म बोदर आदि खीजा पण बधा भेदोनुं ग्रहण थई जवा पामे. ए अधा पहेलां मत्तायेला पात- पेआतानां नाम - - गोत्र-श्य अद्धतिना उदय - 35 अरवाजा छे, अर्थात् पूर्वोक्त खीज आदि बधां चित्त छे अने पृथक पृथक स्पर्शरूप एक इन्द्रियवाणां छे. (च) धति पथ - स्थावर - अयनुं निश्चायु समाप्त, ये सायनुं sva35 4 छे :- से जे धत्याहि. Page #347 -------------------------------------------------------------------------- ________________ अध्ययनं 4 सू. 6 सकायवर्णनम् 223 एव परिस्पन्दादिसामर्थ्योपेताः पोतजाः । यद्वा पोतो वस्त्रम्- (इति शब्दकल्पद्रुमः); तेन तत्संमार्जिता लक्ष्यन्ते, तथा च- पोता इव वस्त्रसंमार्जिता इव गर्भवेष्टनचर्माऽनानृतत्वात्, जायन्ते = उत्पद्यन्ते इति, पोताद - गर्भवेष्टनचर्मरहितगर्भात् जायन्त इति वा पोतजाः कुञ्जर-शल्लक शश-नकुल-मूपिक चर्मचटिका वल्गुलिकादयः । जरायुजाः=जरामेति=गच्छतीति जरायुः गर्भवेष्टनचर्म तस्माज्जायन्त इति ते = नर-महिप - गवादयः । रसजाः = रसे = मद्यलक्षणे ' रसजो मद्यकीटः ' इति हमात् जायन्त इति, रसे - विकृतमधुरादौ जायन्त इति वा रजसाः । संस्वेदजाः=संस्वेदात्=वर्माज्जायन्त इति ते युका लिक्षा- मत्कुणप्रमुखाः । सम्मूच्छिमाः=सम्मूर्च्छनं सम्मूर्च्छः = गर्भाधानमन्तरेणैव स्वयं समुत्पत्तिः, ('मूर्च्छा मोह-समुच्छ्राययोः' अस्माद्भावे घञ, व्युत्पत्तिमदर्शनमेतत्, शब्दोऽयं मनोविकले 1 ' अन्येष्वपि दृश्यते इति डः , निकलते ही गमन - आगमन आदि क्रियाए~ करनेकी सामर्थ्य से युक्त पूर्ण * अवयववाले, या वस्त्रसे पोंछे हुएके समान साफ उत्पन्न होनेवाले हाथी, शल्लकी, खरगोश, नौला, चूहा आदि पोतज कहलाते हैं (2), जरायु (A~vala-जड) सहित उत्पन्न होनेवाले मनुष्य महिषादि जरायुज कहलाते हैं (3), मदिरा आदि रसोंमें उत्पन्न होनेवाले तथा स्वादसे चलित अर्थात् sar3e हुए मधुरादिरसोंमें उत्पन्न होनेवाले रसज कहलाते हैं (4), पसीनेसे पैदा होनेवाले जू, लीख, खटमल आदि संस्वेदज कहलाते हैं (5) गर्भाधानके विना शरीरनाम-कर्मके उदयसे शरीरके अवयवोंका संग्रह हो जानेसे स्वयं ही उत्पन्न होनेवाले जीव संमूच्छिम कहलाते हैं (6), नीकळतां ज गमनागमन आदि क्रिया करवाना सामर्थ्यथी युक्त पूर्ण अवयववाजा, या वस द्रारा लूछेलानी पेठे साफ उत्पन्न थनारा हाथी, शेळा, ससलां, नाळिया, उंदर आदि पातज कहेवाय छे (र). जरायु ( नाळ वगेरे मळ भाग ) सहित उत्पन्न थनारा मनुष्य, महिषादि (भेंश वगेरे) जरायुज कहेवाय छे. (3). मदिरा आदि रसमां उत्पन्न थनारा तथा स्वादथी चलित अर्थात् सडेला मधुर्शिद रसामां उत्पन्न थनारा रसज कहेवाय छे. (4) प्रस्तेदथी पेदा थनारा जू, लीख, मांकणु, आदि संस्वेदज धान विना शरीरनाम-कर्मना उदयथी शरीरना अवयवने स्वयं उत्पन्न थनारा जीवा समूच्छम कहेवाय छे. (6). पृथ्वीने भेदीने उत्पन्न उडेवाय छे. (5). गर्भा - संग्रह थई जवाथी Page #348 -------------------------------------------------------------------------- ________________ - श्रीदशकालिको फीडपयंगा-कीट-कीटे और पर्यगा-पतगिये ,य औरजा-जोकुयुपियालियान कुंथवा और चींटिया~ है, ये सव्वे येइंदिया-e दीन्द्रिय सत्य तेइंदिया पर श्रीन्द्रिय सव्वे परिदिया सब चार इन्द्रियवाले सबै पंचिंदिया mana patrendriya sance तिरिक्खजोणिया सय तिर्यप्रगतिवाले सब्वे नेरड्या सन नारकी सब्वे मणुया सब मनुप्य सम्वे देवासय देव सत्वे-पूर्वोक्त सब पाणा-माणीमात्र परमाहम्मिया मुसके अमिलापी है। एसोन्यह खलु-निश्चय करके छटो-छठा जीवनिकाओ-जीवनिकाय तसकाउत्ति=" प्रसकाय " ऐसा पचै-कहा जाता है ॥ 6 ॥ टीका-से-अय-स्थावरपञ्चकनिरूपणानन्तरं पुनः इमे-वक्ष्यमाणभेदार अनेके द्वीन्द्रियादिभेदेनाऽनेकमकाराः यहवा एकेकस्यां जाती प्रचुरा भिन्नया नयो वा असा: बसनामकर्मोदयात् , अस्पन्ति आवपायभिपीडिता उद्विजात प्रच्छायशीतलं स्थलं प्रयान्ति वेति तथोक्ताः प्राणन्ति जीवन्त्येभिआरात माण्यन्ते जीन्यन्ते माणिन एभिरिति वा (मोपमुष्टा-दनितेः, अण्यतेवों करण घर) माणा उच्छ्वासादयस्ते सन्त्येपामिति प्राणा: माणिन इत्यर्थः, तद्यथा अण्डे-पक्ष्यादिमादुर्भावककोपे जायन्ते उत्पद्यन्ते इत्यण्डजा-पक्षि-सपादयः । पोता एव जाता पोतजाः न जरायबादिना वेप्टिताः पूर्णावयवयोनिनिगतमात्रा 1 'सेः पचायच्' 2 'अशआदित्वादन्' जो ये आवालप्रसिद्ध द्वीन्द्रिय आदिके भेदसे अनेक, एक एक जातिमें बहुतसे अथवा भिन्न-भिन्न योनिवाले आतप (गर्मी) आदिस पीडित होनेपर त्रास (उद्वेग) पानेवाले, अथवा छायादार शीतल आर निर्भय स्थलमें चले जानेवाले, व्यक्त चेतनावान, उच्छवास आदि प्राण वाले बस कहलाते हैं, उनके भेद इस प्रकार हैं पक्षी सर्प आदि अण्डज हैं (1), जरायुसे वेष्टित न होकर योनिस जे ए आबाल-प्रसिद्ध कीयिआदिना भेदे करीने अनेक, एक एक जातिम घणु अथवा भिन्न-भिन्न निवाळा, गरमी आदिथी पीडित थतां सार (उद्वेग) पामनारा, अथवा छायावाळा शतळ अने निर्भय स्थळमां चाल्या जनारा, व्यकत चेतनावान् उस आदि प्राणुवाळा बस कहेवाय छे, तेना be mAre che: पक्षी सर्ष आदि अंडज छे (1). जरायुथी वेति न हईने योनिमां Page #349 -------------------------------------------------------------------------- ________________ / अध्ययन 4. 6 त्रसकायवर्णनम् 225 सयोविज्ञातारः वेदितारः ओघसंज्ञया प्रवृत्तिमन्तः स्वस्वाभिक्रान्तप्रतिक्रान्तादिस्वपयकाऽवबोधसम्पन्ना भवन्तीत्यर्थः । 32 इन्द्रियादिविभागप्रदर्शनेन तानेव paricAyayati'ye चे' त्यादि, ये च कीट गाः कीटा: कृमयो गण्डोलकमभृतयः, तजातीया अन्ये द्वीन्द्रियाच, पतङ्गा: साश्चतुरिन्द्रियास्तज्जातीया भ्रमरादयश्च । याच कुन्थु-पिपीलिकाः, कुन्थवश्व ईलकाश्चेत्यनयोरितरेतरयोगे ऽपरवल्लिङ्ग द्वन्द्व तत्पुरुपयो -रिति प्र्व्ल्लिन्ग्ग्ता। कुधा चलन्त एव परिज्ञेया न स्थिताः मूक्ष्मत्वात् लघुकायजीवाः, पिपीलिका:= की कास्तज्जातीयास्त्रीन्द्रियाच, द्वि-त्रि-चतुरिन्द्रियक्रममुल्लङ्घय द्विचतुस्त्रीन्द्रियेति व्युणिओपादानमार्पत्वात्सूत्रगते.चिच्याच । ततः सर्वे द्वीन्द्रियाः, सर्वेत्रीन्द्रियाः, सो रिन्द्रियाः, सर्वे पश्चेन्द्रियाः, सर्वे तिर्यग्यो निकाः, सर्वे नैरयिकाः, सर्वे pravRI करनेवाले होते हैं । अनुकूलता और प्रतिकूलताको सामान्यतया ओ संज्ञासे जानते हैं। इन्द्रियोंका विभाग करके फिर उनका कथन करते हैं मि, लट,गण्डोल आदि उनकी जातिवाले दीन्द्रिय हैं। शलभ और उन जातिके भ्रमर आदि चार इन्द्रियवाले होते हैं । कुन्थु और पिपीलिई (चिउंटी) तथा उनकी जातिके अन्य जीव तीन इन्द्रियवाले होते हैं। - यती श्रीन्द्रिय यतानेके बाद पहले चार इन्द्रिय फिर तीन इन्द्रियवाले जीव __यह हैं, यह कथन आप होनेसे किया गया है, इसलिए सब दीन्द्रिय, सूत्रीन्द्रिय,सवचतुरिन्द्रिय,सब पंचेन्द्रिय,सव तिर्यश्च,सव नारकी, सब प्रतिकूळताने सामान्य रीते एव-संज्ञाए करी जाणे छे. ईद्रिना विभाग करीने हवे एनुं कथन करवामां आवे छे - ज कृमि (करमियां), लट, अळसीयां vagere enI jAtivALA kandriya che. तीड अने बनी जातिवाळा भ्रमर आदि चार इंद्रियवाळा छे. कुंथवा अने कीडी तथा तेनी अतिवाळा बीजा जी त्रण इंद्रियवाळा होय छे. अहीं द्विद्रिय बताव्या पछी जे हेलां चार ईद्रियवाळा अने पछी त्रण इद्रियवाळा बताव्या छे, ए कथन AI वाथी करेलुं छे. ए रीते बधा कीन्द्रिय, बधा श्रीन्द्रिय, बधा चतुरिन्द्रिय, बधा पंचंद्रिय, बधा तिर्यंच, बधा नारकी, बधा मनुष्य, बधा देव, ए प्रकारे or: M Page #350 -------------------------------------------------------------------------- ________________ 224 श्रीदशा रूद्रः, I) गद्दा समन्ततो देवस्य मूर्च्छनम्भावयोगस्तेन निहताः सम्मूर्च्छिमा मातापि संयोगं विने पपीलका मक्षिका-मकोटकाइय (आपल्या त्सिदिः) / उद्भाद्भिषप्रथिवीं भिचा जायन्त इति ते भा दयः । औपपातिकः उपपतनमुपपातः (पतधातोर्भावे घञ) देवनारकाणां मसि द्धगर्मसम्मूर्च्छनरूपजन्ममकारद्वयविलक्षण उद्भवस्तेन निर्वृताः ओषपातिकाः येक नारकाः, देवा हि पुष्पय्यायां नारकाम कुम्भ्यादिषु स्वयं समुत्पद्यन्ते । तानेव विशिनष्टि- 'येषा'-मित्यादिना, येषां केषाञ्चित्पूर्वोक्तानां प्राणानां = वासोटासादिमाणयताम्, अभिक्रान्तम् = आभिमुख्येन अभिमुखं वा मापकस्य क्रम गमनममिक्रान्तं ' भवती 'ति शेषः । मतिक्रान्तं = पति-पातिकूल्येन प्रतिकूलं वा पज्ञापकस्य क्रमणम्, यद्वा मतिक्रान्तं = परानृत्य गमनम्, संकुचितं = संकोचः गात्रावकुञ्चनम्, प्रसारितं=रुरचरणादिमसारणं रुतं =शब्दकरणम्, भ्रान्तम् इतस्ततो भ्रमणम्, त्रस्तं = त्रासः - उद्वेगः पलायितं = पलायनं भयादिना स्थानान्तरगमनं 'भवती' - त्यध्याहृतेन प्रत्येकं सम्बन्धः । सर्व एवैतेऽभिकान्तादयः शब्दाः भार न्ताः । ते त्रसाः आगतिगतिविज्ञातारः=भगतिः आगमनम्, गतिः गमनं graat veer server होनेवाले शलम (टिड्डी) आदि उद्भिज हैं (7), गर्भ और संभूच्र्च्छन जन्मोंसे भिन्न देव और नारकोंके जन्मको उपपात कहते हैं, उससे उत्पन्न होनेवाले देव और नारकी औपपातिक कह लाते हैं (8), देव शय्या पर और नारकी कुम्भीमें स्वयं उत्पन्न होते हैं । ये सब पूर्वोक्त जीवों प्रज्ञापएअत् अपेक्षा सामने आना, लौटके पीछे जाना, इसी प्रकार अंगको सिकोर्3अना, हाथ-पैर फैलाना, बोलना, भ्रमण करना, उद्विग्न होना, भय आदि कारणोंसे भागना आदि क्रियाए~ होती है । वे गमन आगमन आदिके जाननेवाले अर्थात् अधसंज्ञासे थनाश शसल (टीड) आदि भिनन उद्देवाय छे, (7) गर्भ भने समूर्छन जन्माथी भिन्न देव अने नारकोना जन्मने उपपात कहे छे, तेथी उत्पन्न थनार दैव अने नारी औपपातिक कहेवाय छे (8) देव शा कुंभीमां स्वच उत्पन्न थाय छे. पर अने नारी ए आधा पूर्वकत जीवानुं प्रज्ञापकनी अपेक्षाए सामे आववुं, फरीने पाछा धुं, ये राते अंग से अथवां, हाथ-या साववा, मोसवु, भ्रभवु, बुद्विग्न थवुं, भादि कारणे भागी जवुं, वगेरे क्रियाए हाय छे. ते गुमनागमन अआदिने जाणनारा अर्थात् एघ-संज्ञाथी प्रवृत्ति करनारा hoya che. anukULatA Page #351 -------------------------------------------------------------------------- ________________ adhyayana 4 ma. 7 पड्जीवनिकायानां दण्डपरित्यागः 227 योंके दंडं दण्ड-हिंसा आदि-को सयं-स्वयं नेव-न समारंभिज्जा आरम्भ करे, नेव-न अन्नेहि-दूसरोंसे दंडं-दण्डको समारंभाविज्जा-आरंभ करावे, दर्डदण्डका समारंमंतेवि-आरम्भ करते हुओंको भी अन्ने-दूसरोंको न नहीं संमणुजाणेजा-भलाजाने,जावज्जीवाए यावज्जीवन-जीवनपर्यन्त तिविहं कृतकारित-अनुमोदनारूप तीन-करण-पूर्वक (इस प्रकार) तिविहेणं तीन प्रकारके मणेणं मनसे वायाएबचनसे कारणं कायासे न करेमि नहीं karU~gA, न कारवेमि नहीं karAU~gA, अन्ने दूसरे करतंपि-करनेवालेकोभी न समणुजाणामि भला नहीं स्म्झूगा। भंते ! हे भदन्त ! तस्स-पूर्वोक्त उस दण्डसे पडिकमामि-पृथक होता हू~, निंदामि आत्मसाक्षीसे जुगुप्सा करता हू~, गरिहामि गुरुसाक्षीसे गहीं करता हूं (और) अप्पाणं-दंडसेवन करनेवाले आत्माका वोसिरामि त्याग करता हू~ ॥ 6 ॥ टीका--इत्येषां पूर्वोक्तस्वरूपाणां पण्णां जीवनिकायानां त्रसस्थावरलक्षणजीवसमुदायानाम् , दण्ड यते सारहीनः क्रियते आत्माऽनेनेति दण्ड:-माणग्यपरोपणादिस्तम् , स्वयम् आत्मना नैवन कदापि समारभेत=विदधीत, नैव अन्यैःस्वव्यतिरिकै कैरपि जनैस्तद्वारेति भावः, दण्डम्-उक्तलक्षणव्यापार सामारम्भयेत्कारयेत् , दण्ड समारममाणान् कुर्वाणान् अपि अन्यान् न स्म्नुजानीयातनुम्न्येत्। कियत्समयपर्यन्त ? मित्याह-'जावज्जोवाए' इति, अत्र यावच्छब्दः परिमाणार्थको मर्यादार्थकोऽवधारणार्थस्थाव्ययः, जीवनं जीरा ('जीव प्राणधारणे' अस्मात् 'गुरोश्च हल: (3 / 3 / 103) इतिपाणिनिवचनेन स्त्रियामकारमत्यये स्त्रीत्वाटाप् 'ईहा, अहे '-त्यादिवत् ,) तया जीवया जीवामित्यर्थः ('ततोऽन्यत्रापि दृश्यते') इति वचनवलाद् यावच्छन्दयोगे द्वितीयायाः प्राप्तावपि सौत्रत्वात्तृतीया, तेन यावन्मम जीवनं तावदिति, जीवनं मर्यादीकृत्यार्थान्न केवलं मरणकाल जिससे आत्मा ज्ञान दर्शन चारित्रसे रहित होजाय उस हिंसा आदि व्यापारको दण्ड कहते हैं । मुनि पूर्वोक्त छह कार्योंके दण्डका यावज्जीव न स्वयं समारंभ करे न दूसरोंसे करावे और न समारंभ करनेवाले जेथी आत्मा ज्ञान दर्शन चारित्रथी रहित थई जाय, ए हिंसा आदि व्यापारने दंड कहे छे. मुनि पूर्वोक्त छ काना दंडने चावजीवन पिते न समारंभ करे, न बीजाओ पासे करावे अने समारंभ करनारा बीजाओनी न Page #352 -------------------------------------------------------------------------- ________________ 226 श्रीदकालिको मनुष्याः, सर्वे देवाः, सर्व माणा पूर्वोक्ताः सफलमाणिनः परमधर्माणा-परमं मुवमेव धर्मों येषां ते मुखामिलापुका इत्यर्थः 'परमा' इत्यत्र दीर्घ आपलान् । एपः अनन्तरोदीरितस्वरूपोऽण्डमादिलक्षणः खलु-निभयेन पष्टः स्थावरपाका पेक्षया पठत्वमापनः जीवनिकायमाणिसमूहः 'प्रसफाय'-इति पोच्यतेफथ्यते प्रसकायनान्ना ख्यात इत्यर्थः ॥ 6 ॥ सर्वे प्राणिनः सुखामिलापिणी भवन्ति, सुखं च तेपामनारम्भेणव सम्पद्यतेऽत इदानीमनारम्भोपदेशः-'इथेसि' इत्यादि । मूलम् इच्चेसि छण्हं जीवनिकायाण नेव सयं दंड समारंभिज्जा, नेवन्नेहि दंड समारंभाविना, दंड समारंभंतेवि अन्ने न समणुजाणिज्जा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न स्म्न्नुजान्नामि। तस्स भंते! पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ॥ 7 ॥ - छाया-इत्येषां पण्णां जीवनिकायानां नैव स्वयं दण्डं समारभेत, नैवान्येदेंण्डं सामारम्मयेत् , दण्डं समारममाणानप्यन्यान् न समनुजानीयात् , यावजीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्य न समनुजानामि । तस्य भदन्त ! भतिक्रामामि निन्दामि गर्दै आत्मानं व्युत्सृजामिण पटकायका आरम्भ न करनेका उपदेश देते हैं सान्वयार्थ:--इसिमिन पूर्वोक्त छण्हं छह जीवनिकायाणं-जीवनिका मनुष्य, सब देव, इस प्रकार पूर्वोक्त सब प्राणी सुखकी अभिलाषावाले हैं। इस छठे जीवनिकायको भगवानने त्रसकाय कहा है ॥ 6 ॥ समस्त प्राणी सुखके अभिलाषी हैं, किन्तु सुखकी प्राप्ति तब ही हो सकती है जब आरंभका परित्याग कर दिया जाय, इसलिए आरंभके त्यागका उपदेश देते है-'इच्चेसिं' इत्यादि। पूर्वोक्त बधां प्राण सुखनी अभिलाषावाळां छे. ए छठा जीवनकायने भगवाने उस-य छ. (6) बधां प्राण सुखना अभिलाषी छे, परंतु सुखनी प्राप्ति त्यारे थाय छे के ज्यारे आरंभनो परित्याग करवामां आवे तेथी आरंभना त्यागने उपदेश आपे छेइच्वेसिण् त्यादि Page #353 -------------------------------------------------------------------------- ________________ अध्ययन 4 स. 7:पद्जीवनिकायानां दण्डपरित्यागः 229 त्रिविधेन कायेने ऽत्यन्वये मनोवाकायानां मत्येकं त्रैविध्यं पामोवि तच्चाऽनिष्टं, नात्र मनादीनि प्रत्येकं त्रैविध्यमईन्ति किं तर्हि ? तद्व्यापारा एवेति चेन्न, " तदभावे हि 'मनसा वाचा कायेन' इत्येतावन्मात्रोक्तो 'न करोमि न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामी'-त्यनेन सह ' यथासंख्यमनुदेशः समानाम् ' (1 / 3 / 10) इति वचनानुरोधेन 'शत्रु मिन्नं विपत्तिं च जय रञ्जय भञ्जये'-त्यादिवत् , एचोऽयवायावः' (6 / 1 / 78) इत्यादिवद्वा क्रमिकान्वये ऽमनसा न करोमि, वाचा न कारयामि, कायेन कुर्वन्तमप्यन्यं न ममनुजाअर्थ होगा कि 'तीन प्रकारके मनसे, तीन प्रकारके वचनसे और तीन प्रकारके कायसे' आरम्भ न करे । अर्थात् मन वचन कायके तीन तीन भेद होण्गे। ऐसा अर्थ शास्त्रविरुद्ध है-शास्त्रोंमें भगवानने मन आदिके तीन तीन भेद नहीं बताये हैं, किन्तु मन आदिके व्यापारोंको तीन प्रकारका बताया है। उत्तर-यह शंका ठीक नहीं है । यदि 'त्रिविधेन' न कहकर केवल 'मनसा वाचा कायेन' कह देते तो अर्थ ठीक न बैठता, क्योंकि जैसे कोई कहे कि "हेय और उपादेयको त्यागो और ग्रहण क्रो|" तो इस वाक्यमें क्रमसे 'हेय' के साथ 'त्यागोऽका सम्बन्ध होजाता है और 'उपादेयके साथ 'ग्रहण क्रोऽका। इसी प्रकार 'चोलपट्टा चादर पहनो, ओढो' कहनेसे यह अर्थ होता है कि "चोटपट्टा पहना-और चादर ओद्धो|" इसीप्रकार 'त्रिविधेन' (तीन प्रकारसे) पद न रखते मनथी, त्रण प्रकारना वचनथी, अने त्रण प्रकारनी कायाथी आरंभ न करे. अर्थात मन वचन कायाना पण त्रण भेद बनशे. ए अर्थ शस्त्रविरूद्ध छे. शास्त्रमां भगवाने मन आदिना त्रण भेद बताव्या नथी, परंतु मन आदिना व्यापारने ते त्रण प्रकारना बताव्या छे. उत्तर- 2 2 नथी. ले त्रिविधेन न हीन व मनसा वाचा वार कह्युं हतुं ते अर्थ बराबर बंध बेसत नहि. कारण के जेम केई कहे के "हेय अने उप देयने त्यागे अने ग्रहण करे." ते ए वाकयमां क्रमानुसार 'ya'nA साथे 'tyAga'nA संग 5 तय छ भने यी साथ 'डए करे . एज रीते "लपट्टो चादर पहेरे ए कहेवाथी ए अर्थ थाय छे ऽयसपट्टो प्द्दे। सने yA12 सोढी,' 2 रीत trividhena (traya re) Page #354 -------------------------------------------------------------------------- ________________ 228 श्रीकालिकसूत्रे एवाऽपितु ततः मागपीति, जीवन एव न तदुत्तरं परलोकेऽपीत्यर्थः । दम किविध ? मित्याह- त्रिविधं तिस्रो विधा:- मकारा यस्य स तम् कृत-कारिताऽनुमतरूपम्, तत्र कृतं = स्वतन्त्रेणाऽऽत्मना सम्पादितम्, कारितम् = अन्य - ( व्यक्तयन्तर)- द्वारा निष्पादितम् अनुमतं = सावयव्यापारमारभमाणस्य त्वं साधु करोषि एवमेव कुर्वनास्य इत्यादिना प्रोत्साहितम्, त्रिविधेन = मकारत्रयविशिष्टेन फरणभूतेन, केने 1 त्याह-' मनसा वाचा कायेने ऽति । ' 1 ननु विविधेनेत्यनेन यत्मकारत्रयं गृयते तत् 'मनसे' त्यादिना प्रतिपदमेवोक्तम्, एवं सति त्रिविधेनेत्युपादानं पौनरुज्यदोपग्रस्तं भवति । यद्वा 'त्रित्रिवेने' वि विशेषणं 'मनसे - त्यादेरेव संभवति, ततश्च 'त्रिविधेन मनसा, त्रिविधया वाचा, दूसरोंकी अनुमोदना करे । दण्ड तीन प्रकारका है- (1) कृत, (2) कारित, (3) अनुमोदित । 1 * कृत- अपनी इच्छासे स्वयं करना । कारित दूसरे व्यक्तिसे कराना । अनुमोदित जो सावध व्यापार कर रहा हो उसे अच्छा समझना । यह सब सावद्य व्यापार तीन करण तीन योगसे न क्रे। वे तीन योग ये हैं- (1) मन, (2) वचन, (3) काय । प्रश्न- सूत्र में 'त्रिविधेन' (तीन प्रकारसे) कहा ही है फिर 'मनसा' (मनसे) 'वाचा' (वचनसे) 'कायेन' (कायसे) कहने से पुनरुक्ति (कहे हुए को पुनः कहना) होती है । या 'तीन प्रकारसे' यह विशेषण 'मन, चचन, काय' का ही हो सकता है। यदि ऐसा मान लिया जाय तो इसका अनुमोहना पुरे. इंडेन भार्त्। छे : (1) त, (2) अस्ति, (3) अनुमोहित. कृत-पोतानी इच्छाथी पाते करवुं. कारित-खीजी व्यकित पासे कराववुं, अनुमादित--जे सावद्य व्यापार करी रह्यो हाय, तेने सारूं जाणवुं. ए अधा सावद्य व्यापार त्रण करण त्रण चेआगथी न करे. ते त्रण याग, या छे - (1) भन, (2) वथन, ( 3 ) अया. प्रश्न - सूत्रभां त्रिविधेन (त्र अआरे) अंडे 04 छे, पछी मनसा ( भनथी), चाचा (वयनथी) कायेन (प्रायाथी) उडेवाथी पुन3डित (अहेसाने इरी उहें) थाय che. A 'zu प्रारे' मे विशेषण 'भन, पेंशन, अया' नुं न हो शडे छे. ञ एम मानवामां आवे ते एना अथ एवा थशे के त्रण प्रकारनी Page #355 -------------------------------------------------------------------------- ________________ . 231 __अध्ययन 4 सू. 7 भदन्तशब्दार्थः द्दण्डादित्यर्थः, अत्रापादानस्य. शेपत्वविवक्षया पष्ठी । भंते' भदन्त !' भन्दते कल्याणं मुखं वा प्रापयतीति भदन्तः; ('अन्तर्भावितण्याद् 'भदि कल्याणे मुखे चे' त्यस्माद्धातोः 'मन्देनलोपवे ऽत्यौणादिकम्त्रेण झन्-धातुनकारलोपयोः 'झोऽन्त' इति झस्यान्तादेशः । ) यद्वा भव-संसारमन्तयति दुरीकरोतीति, ('कर्मण्यम् (3 / 2 / 1) इत्यण शकन्वादेराकृतिगणत्वात्पररूपे पृपोदरादित्वाद्वस्य :दः । ) अथवा भवस्य-संसारस्याऽन्तोऽवसानं येनेति व्यधिकरणपदो बहुव्रीहिः पररूपादेशी प्राग्वत् । भयस्य-जन्म-जरा-मरण-निमित्तकस्याऽन्तोनाशो येनेति भयान्तः, स एव भदन्त इति वा, पृपोदरादित्वादेकस्याकारस्य लोपो : यस्य च दः । अपित्रा भयं ददतीति भयदा मोगास्तानन्तयतीति कर्मण्यणिति सूत्रविहिताऽणन्त-भयदान्त-शब्दस्य पृपोदरादित्वाद् भदन्त इति । ___ यद्वा दान्तं भयं येन स भयदान्तः 'निष्ठान्तस्य परनिपात आहिताग्न्यादिपाठात् ' स एव भदन्तः 'यलोप-हस्वौ पृपोदरादिपाठकृतौ । . अथच भान्ति दीप्यन्ते (समुल्लसन्तीत्यर्थात ) स्वस्वविपयेष्विति भानि% इन्द्रियाणि, तानि दान्तानि येन स भदान्तः, स एव भदन्तः ( निष्टान्तपरनिपातः पाग्य , पृपोदरादित्वादाकारस्य इस्वः ) / यद्वा भाति-सम्यग्ज्ञान-दर्शन , व्याकरणमें 'भंते' शब्द अनेक प्रकारसे सिद्ध होता है, इसलिए उसके अर्थ बहुतसे हैं। जैसे (1) कल्याण और सुखको देनेवाले, (2)संसारका अन्त करनेवाले, (3) जिनकी सेवा-भक्ति करनेसे संसारका अन्त हो जाता है, (4) जन्म-जरा-मरणके भयका नाश करनेवाले, (5) भोगोंको त्याग देनेवाले, (6) भयको दमन करनेवाले निर्भय, (7) इन्द्रियोंका दमन करनेवाले, (8) सम्यगज्ञान, सम्यग्दर्शन व्याकरणमां अंते शब्द अनेक प्रकारे सिद्ध थाय छे, तेथी एना अर्थ घा छ. 21 ॥ 3 (1) 4स्याए भने सुमने आपना2, (2) संसारना मत 42नार, (3) जेनी सेवाभक्ति करवाथी संसारनो अंत आवी जाय छे, (4) जन्म जरामरणना भयने नाश करनार, (5) भेगेनो त्याग करनार, (6) भयनुं दमन करनार-निर्भय. (7) इंद्रियेनुं दमन करनार, (8) सम्यज्ञान, सम्यग्दर्शन Page #356 -------------------------------------------------------------------------- ________________ श्रीदशकालिन नामी'-त्पनभीयोऽर्थ आपत मारणाय प्रिविधेनेस्युक्तम् , तेन मनसा न करोमि, न कारयामि, फुर्वन्तमप्यन्यं न समनुनानामि, याचा न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुनानामि; एवं कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुनानामीरपर्यों भवति, यद्वा पूर्व सामान्यतसिविधेनेत्युक्त्वा केन गिरि धेनेति जिज्ञासायां तत्मकारान् दर्शयितुं विशेषणाऽऽर्- 'मनसे'-त्यादीति नास्ति पौनरुत्त्यदोपाऽऽपातः । केचित मनसा या चाचा वा कायेन वति विकल्पसंग्रहार्य 'त्रिविधेने त्यमित्युचिरे । 'न फारयामी' स्पत्रा-'ऽन्येने ति: शेपः पूरणीयः । न समनुजानामि नानुमन्ये । तस्येति-तस्माद-पूर्वोक्तरूपा तो ऐसा अनिष्ट अर्थ होजाता कि-मनसे न करे, वननसे न करावे और कायसे अनुमोदना न क्रे। इस अनिष्ट अर्थका परिहार करने के लिए 'त्रिविधेन' पद रखनेसे यह अर्थ हुआ कि-(1) मनसे न करू, (2) न कराऊ~, (3) न करते हुए को भला जान्। (4) वचनसे न करू, (5) न कराऊ~, (6) न करते हुएको भला जाने। (7) कायसे न कर (8) न कराऊ~, (9) न करनेवालेको भला जान्। ___ अथवा पहले सामान्य रूपसे कहा है कि तीन प्रकारसे न कर, परन्तु तीन प्रकार कौन-कौनसे है ? ऐसी जिज्ञासा होने पर विशेष बता दिया कि "मनसा वाचा कायेन" ये तीन प्रकार हैं, इसलिए पुनरुक्ति आदि कोई दोप नहीं है। ___अथवा मन वचन और कार्यके निमित्तसे होनेवाले तीन भेदाका संग्रह करनेके लिए 'त्रिविधेन' पद रखा है। शब्द न राख्युं होत ते ए अनिछ अर्थ थई जात के मनथी न करे, वच नथी न करावे अने कायाथी न अनुमोदना कर. अनिछ अर्थने परिहार 52पाने माटे त्रिविधेन za6 मा यो छ, म त्रिविधेन za6 मापवाथी या अर्थ थये के-(1) मनथी न करूं, (2) न करावुं, (3) न करनारने भला ज (4) क्यनथी न 43, (5) न 42, (9) न 42नारन मत ', (7) याया न 43, (8) न , (6) न 42नारने ंअन् NY अथवा पहेलां सामान्यरूपे कह्युं छे के "त्रण प्रकारे न करूं" परन्तु त्रण 2 या या छ ? मेवा लिज्ञासा यता विशेष तापी माथुछ है मनसा वाचा कान ए त्रण प्रकार छे. एथी करीने पुनरूकित आदि केई देव थतो नथी. अथवा मन वचन अने कायाना निमित्त थनारा त्रण भेदने संग्रह 12वा माटे निविधेन za6 सभ्यो. Page #357 -------------------------------------------------------------------------- ________________ -अध्ययन 4 सू. 7 पड्जीवनिकायानां दण्डपरित्यागः चतुर्थी 'नेप्यते, 'निन्दामि, गर्दै' इत्यनयोस्तस्येत्यनेन प्रागुक्तेन सम्बन्धस्तेनातीतदण्डसम्बन्धिनी स्वसासिकी गुरुसाक्षिकी च निन्दा करोमीति निर्गलितोऽर्थः, तस्येत्यत्र सम्बन्ध-सामान्ये पठयाः प्रागुक्तत्वात् । यद्वा 'आत्मान'-मित्यस्यैव मध्यमणिन्यायाद् देहलीदीपन्यायाहा व्युत्सृजामीत्यनेन 'निन्दामि, गह' इत्याभ्यां च सम्बन्धस्तेन भूतकालिकदण्डविधायिनमप्रशस्तमात्मानं जुगुप्से व्युत्सृजामिविविधाऽनित्यादिभावनया विशिष्य वा परित्यजामीत्यर्थः ॥ 7 ॥ 1"क्रुधद्वाऽमूयार्थानां यं मति कोपः" (1 / 4 / 64) इत्यत्र शब्देन्दुशेखरे 'न-ह्यकुपितः क्रुध्यती'-ति भाप्येण प्ररूढकोप एव क्रोध इति कुपेस्तदर्थलाभावेन न तद्योग इदम् 'कुप्यति कस्मैचि'-दित्याद्यसाध्वेवेति । - इसका अर्थ यह होता है कि-हे भगवन् ! अतीत कालमें दण्ड (सावध व्यापार) करनेवाले आत्मा (आत्मपरिणति) को अनिल आदि भावना भाकर त्यागता है, निन्दा करता हू~, गर्दी करता हूं। जैसे घरकी देहलीपर दीपक रखनेसे भीतर भी प्रकाश होता है और बाहर भी प्रकाश होता है इसको देहली-दीपक' न्याय कहते हैं। कहा भी है-"परै एक पद वीचमें, दुहु दिस लागै सोय । सो है 'दीपक देहरी', जानत है सब कोय ॥ 1 ॥ " बीचमें मणि jar3a देनेसे दोनों ओर मणिका प्रकाश होता है,यह 'मध्यमणि' न्याय कहलाता है, इसी प्रकार 'अप्पाण' कादोनोंके साथ सम्बन्ध होता है । अर्थात् सावध व्यापारवाली आत्माको त्यागता हू~ और उसकी निन्दा करता है, तथा गीं करता हू~ ॥ 7 ॥ एने अर्थ ए थाय छे के- हे भगवन ! अतीत काळमां दंड (सावद्य . व्यापार) करनारा आत्मा (आत्मपरिणति)ने अनित्य आदि भावना भावीने त्यागुं छुं, निंदुं छुं, हुं छुं, जेम घरनी डहेली (बारणुं) पर दी राखवाथी अंदर पण प्रकाश थाय छे अने बहार पण प्रकाश थाय छे तेने "देहली-दीपक न्याय" कहे छे. कह्युं छे के- "पर एक पद बीचमें, दुह दिस लागे सेय, से है "दीपक-देहरी, जानत है सब केय (1)" वचमां मणि जडी देवाथी बेउ बाजु मणिने प्रकाश थाय छे तेने मध्य-मणि न्याय कहे छे, ए रीते गाजे ने बेउनी साथे संबंध थाय छे. अर्थात सावद्य-व्यापारवाळा आत्माने त्यागुं छुं अने तेनी निंदा करुं छुं, तथा गह करुं छुं. (7) Page #358 -------------------------------------------------------------------------- ________________ 232 - - - . श्रीदत्रकालिको चारित्रैर्दीप्यते इति भान्तः ('मा दीप्ती' अस्मादोणादिकोऽन्तमत्ययः) स एवं भदन्तः, ('सिदिः प्र्पोद्रादित्वादेव्')| : (एवं यथामति व्युत्पत्यन्तरेप्यपि निरुक्तोक्तशामटायनादिमतिपादितरीत्या साधनप्रक्रिया चोद्या|) तत्सम्योधने हे मदन्त ! हे भगवन् ! अनेन सम्बोधन निर्देशेन व्रतप्रत्यारुयानादिकः सोऽपि क्रियाकलापो.गुरुसासिक एव विधातव्य इति चोधितम् । मतिझामामिम्मतिनिवर्ने भूतदण्डात्पृयगमवामीत्यर्थः । यसु टीकान्तरेषु 'पडिफमामी'-त्यस्य 'मतिकमामी 'ति छायोपलभ्यते सा प्रमादविजृम्भितेव, ('क्रमः परस्मैपदेपु' (1376) इति पाणिनिवचनवलेन क्रमे रुपधादीर्घस्य दुरित्यात् । ) निन्दामिन्जुगुप्से । गमजुगुप्से इत्येवाः । ननु तहि निन्दा-गईयोः 'कुत्सा निन्दा च गईणे-ति कोशरीत्या पर्यायत्वेन पौनरुक्यं वज्रलेपायितमेवेति चेन्न, यतः स्वसासिकी निन्दा, गुरुसाक्षिकी व गति परस्परं भवति भेदः । यद्वा निन्दा-साधारणी कुत्सा, गर्दा- सेवाति भूयसी'-ति परस्परमर्थ भेदान्नास्ति पर्यायता, यथा मद्ध एव कोपः क्रोधान साधारण इति कोप-क्रोधयोः पर्यायवाभावेन ध्यर्थवाभावात कुपधातुया और सम्यक्चारित्रसे दीपनेवाले । इन सबको 'भंते' कहते हैं । इसी प्रकार और अर्थ भी समझने चाहिए । 'भदन्त!' इस सम्बोधनसे यह प्रगट होता है किसमस्त kriyAe~gurumahArAjakIsAkSIse ही करनी चाहिए। हे भगवन् ! मैं दण्डसे निवृत्त होता है, निन्दा करता हू~, आर गर्दा करता हूं। कोशोंमें निन्दा और गर्दा शन्दका एक ही अथ है इसलिए पुनरुक्ति होती है, ऐसा नहीं समझना चाहिए, क्योंकि निन्दा आत्मसाक्षीसे होती है और गहरे गुरुसाक्षीसे होती है । अथवा निन्दा साधारण कुत्साको कहते हैं और गर्दा अत्यन्त निन्दाको कहते हैं । अने सम्यफ-चारित्रथी दीप्तिमान, ए बधाने मंते कहे छे. एज रीते बीजा अथा पर सम सेवा. 'भदन्त' से समापनया मेभ घट थाय छे ॥धी यामा गुरू महाराजनी साक्षीए ज करवी जोईए. हे भगवन! हुं दंडथी निवृत्त थौं छुं, निन्दा करुं छुं अने गह करूं छुं. शब्दकोशमां "निदा" अने "गह' शब्दने एकज अर्थ छे, तेथी पुनरूकित थाय छे, एम न समजवुं, कारण के निंदा आत्मसाक्षीए थाय छे अने गर्ल्ड गुरू साक्षीए थाय छे. अथवा निंदा साधारण कन्साने कहे छे अने गहीं अत्यंत निंदाने kahe che. Page #359 -------------------------------------------------------------------------- ________________ 235 adhyayana 4 सूः 7 दण्डपरित्यागस्य सामान्यविशेषभावः परिमाणविशेपे तादाम्यसम्बन्धेन ( अभेदसम्बन्धेन) अन्वये सति द्रोणाभिन्नं परिमाणमिति बोधः, ततश्च प्रत्ययार्थपरिमाणस्य परिच्छेद्य-परिच्छेदकभावेन बीहिपदार्थेऽन्वये द्रोणामिन्नं यत्परिमाणं तत्परिच्छिन्नो (तत्परिमितो) बीहिरिति वोधः, अत्र प्रत्ययार्थस्य बीहावन्धयमदर्शनं प्रकृतानुपयोग्यपि प्रसङ्गतः कृतम् । यद्वा-यथा 'उपाध्यायो मुनि'-रित्यत्रोपाध्यायशब्दार्थे उपाध्यायपदधारिणि मुनिविशेषे मुनिशब्दार्थस्य मुनिसामान्यस्य तादात्म्यसम्बन्धेन (अभेदसम्बन्धेन) अन्वयः, तथा च-उपाध्यायाभिन्नो मुनिरिति वोधः, तत्र विशेषत्वेन विवक्षितपदार्थ उपाध्यायपदधारिणि मुनिविशेषे मुनिशब्दार्थस्य मुनित्वस्य सत्त्वादुभयोः द्वारा अन्वय होता है । इस अन्वयसे "चार आढकरूप परिमाण" (एक प्रकारका तौल) ऐसा बोध होता है। उस प्रत्ययार्थ परिमाणसामान्यको परिच्छेद्य-परिच्छेदक-भाव सम्बन्धसे व्रीहि पदार्थमें अन्वय होनेसे "उस परिमाणसे परिमित (मापा हुआ) व्रीहि" ऐसा बोध होता है । यहां व्रीहिमें अन्वय प्रसंगवश दिखलाया गया है। अथवा "उपाध्यायो मुनिः" यहा~ उपाध्याय शब्दका अर्थ है उपाध्यायपद्धारी मुनिविशेष (1), तथा मुनि शब्दका अर्थ मुनिसामान्य (2), अतः जो उपाध्याय है वही मुनि है, अर्थात् मुनिसे अन्य उपाध्याय नहीं है इसलिए उपाध्याय शब्दार्थको मुनि शब्दार्थके साथ अभेद सम्बन्धसे अन्वय होता है तो 'उपाध्यायसे अभिन्न मुनि' ऐसा बोध होता है। यहां विशेष याने उपाध्यायपदधारी (व्यक्ति) में मुनिके अन्वयथी "चार आहक रूप परिमाणु" (एक प्रकारने तेल) ए बंध थाय छे. ए प्रत्ययार्थ-परिमाणु-सामान्यने परिच्छेद्य-परिछेदक-भाव संबंधथी त्रीहि पदार्थमां अन्वय थवाथी "e परिमाणथी परिमित (मापेला) व्रीहि" e. बोध थाय छे. अहीं व्रीहिमां अन्वये प्रसंगवश बताववामां आव्युं छे. अथवा उपाध्यायो मुनिः सभी उपाध्याय शो मर्थ छ-उपाध्याय पधारी मुनि-विशेष (1), तथा भुनि शहने अर्थ छ मुनि-सामान्य (2), सटवे रे उपाध्याय che te ja muni che, arthAt munithI jUde उपाध्याय नथी. एथी करीने उपाध्याय शब्दार्थने मुनि शब्दार्थनी साथे अभेद संबंधथी अन्वय थाय छे, अने तेथी "उपाध्यायथी अभिन्न मुनि" ए बंध थाय छे. एमां विशेष करीने उपाध्याय-पदधारी (व्यकित)मां मुनिना सामान्य धर्मरूप मुनित्वनुं Page #360 -------------------------------------------------------------------------- ________________ 234 श्रीद दण्डपरित्यागो द्विविधः सामान्यविशेषभेदान् सामान्यतो दुष्परि त्यागोऽहिंसासामान्यम्, विशेषतो दण्डपरित्याग पत्र महायतानि । ननु पञ्च महातेषु सत्यादिवतानामहिंसाती भेदः सुस्पष्टं प्रतीयत इति crafter पञ्चानां महाव्रतानां सामान्य-विशेषभाव उपपद्येत ? सामान्यविशेषारत् ft विशेषत्वेन विवक्षितपदार्थस्य सामान्यधर्माक्रान्तत्वादेव संपते, अय eva'vyApyavyApakabhAvApannayoH सामान्यविशेषभावः' इत्युद्वीप:, यथा- 'द्रोणो श्रीहि ' रित्यत्र प्रथमा विभक्तस्य परिमाणसामान्यस्य द्रोणशब्दार्थे चतुराङकात्मक costerone at एअर्त्का है- (1) सामान्य दण्डपरित्याग और (1) विशेष - दण्डपरित्याग । अहिंसा-सामान्यको सामान्य दण्डपरित्याग कहते हैं और पंच महाव्रतों को विशेष दण्डपरित्याग कहते हैं । प्रश्न-पांच महाव्रतोंमें सत्य आदि महाव्रतोंका अहिंसा से स्पष्ट भेद प्रतीत होता है, फिर अहिंसाके साथ सत्य आदि महाव्रतोंका सामान्यविशेषभाव कैसे हो सकता है ? सामान्य- विशेषभाव वहीं होता है जिसको विशेष बनावें उसमें सामान्य धर्म भी पाया जाय्। इसीलिए यह कहा गया है कि 'व्याप्यव्यापकभाव जिनमें होता है उन्हीं में सामान्यविशेषभाव पाया जाता है' जैसे "द्रोणो व्रीहिः" इस वाक्यमें प्रथमा विभक्तिका अर्थ परिमाण सामान्य है । इस परिमाण- सामान्यका द्रोण शब्द के अर्थ चार आढकरूप परिमाण - विशेषमें अभेद सम्बन्ध हौंडपरित्याग में अआरनो छे. (1) सामान्य-: उपरित्याग अने (2) विशेष-दडर्सारत्याग, अहिंसासामान्यने सामान्य दंड-परित्याग कहे छे, अने पंच महाव्रताने विशेष दडपरित्याग कहे छे. प्रश्न-पांच महाव्रतामां सत्य आदि महाव्रताना ahi~sAthI स्पष्ट भेद प्रतीत थाय छे, ते पछी अहिंसानी साथे सत्य आदि महाव्रताना सामान्यविशेष-भाव केवी रीते हेइ शके छे ? सामान्य-विशेष भाव तेमां हाइ शके छे के जेने विशेष मतावे तेमां सामान्य धर्मो पण मळी आवे. तेथी करीने एम कहेवामां आव्युं छे के जेमां व्याय-व्यापकभाव होय छे तेमां ज विशेष-भाव भजी आवे छे' नेम द्रोणो व्रीहिः मे वाक्यमां प्रथमा विभक्तिना अर्थ परिमाणु-सामान्य छे. ए परमाणु-सामान्यने, द्रोणु शब्दना अचार आढक रूप परिमाणु विशेषमां अभेसंगधनी द्वारा. अन्वय थाय छे. ये सामान्य Page #361 -------------------------------------------------------------------------- ________________ अध्ययन 4 मू. 7 दण्डपरित्यागस्य सामान्यविशेषभावः 237 दितो विशेपत्वं मतीयते, यथा च नीलघटी घट इत्यादौ नीलगुणविशिष्टत्वेन नीलघटे घटसामान्यापेक्षया विशेषत्वं विद्यते, विशेपत्वं चात्र व्याप्यत्वमेव, तथा प्रकृते पञ्चमहावतलक्षणेऽहिंसाविशेषे कथं विशेषत्वमिति चेच्छृणु प्राणातिपातविरमणत्वादिना व्याप्यधर्मण पञ्चमु महावतेषु विशेपत्वं मुवचमेवेति । ननु तहि अहिंसासामान्यस्य किं लक्षणं यत् पञ्चसु महावतेपु व्यापकं भवे ? दिति चेद् उच्यते-पड्जीवनिकायेपु दण्डसमारम्भवर्जनत्वमेवाऽहिंसा-सामान्यस्य आढकरूप परिमाणमें चार आढकत्व आदि धर्मसे विशेपता प्रतीत होती है । अथवा "जो नीला घर्3A है वह घर्3A ही है" इत्यादि वाक्यों में अन्य घर्3ओंकी अपेक्षा नीले घर्3एमें नीलेपनसे विशेपता पाई जाती है और वह विशेषता व्याप्यतारूप है, वैसे पंच महाव्रतरूप अहिंसाविशेपमें विशेषता किस धर्मके कारण है ? / / . उत्तर-प्राणातिपातविरमणत्व आदि व्याप्यधर्मोसे पांच महावतोंमें विशेपत्ता पाई ही जाती है। अर्थात् जहा~ प्राणातिपातविरमणत्व आदि व्याप्य धर्म पाये जाते हैं वहा~ अहिंसा-सामान्यका अस्तित्व रहता ही है। प्रश्न-अहिंसासामान्यकालक्षण क्या है ? जिससे वह पांच महाव्रतोंमें व्यापक होजावे ? / ___उत्तर-पड्जीवनिकायोंमें दण्डकापरित्यागकरनाअहिंसा-सामान्यका परिमाणमां चार आढक आदि धर्मथी विशेषता प्रतीत थाय छे, अथवा "जे नीले घडे छे ते घडेज छे' ईत्यादि वाक्यमां अन्य घडानी अपेक्षाए नीला घडामां नीलापणाथी विशेषता मळी आवे छे अने ते विशेषता व्याख्यातारूप छे, तेम पंचमहाव्रतरूप अहिंसा-विशेषमां विशेषता कया धर्मने कारणे छे? उत्तर-प्राणातिपातविरमणत्व आदि व्याख्य-धर्मोथी पांच महाव्रतमां विशेषता मळी आवे छे. अर्थात् ज्यां प्राणातिपातविरमणत्व आदि व्याप्य धर्म मळी आवे छे त्यां अहिंसा-सामान्यनुं अस्तित्व रहेलुं ज होय छे. प्रश्न-अहिंस-सामान्य लक्षण कर्युं छे के जेथी ते पांच महावतेमां व्यापक थई जाय छे? उत्तर-पजीवनिकायमां दंडने परित्याग करे ए अहिंसा-सामान्यनुं - - - Page #362 -------------------------------------------------------------------------- ________________ 236 श्री दशका पदार्थयोः सामान्य विशेषभावोऽमेदान्वयन भवति, तथा मन्त्रो न संभवति, सत्यादिमहाव्रतानामहिंसातः सुस्पष्टभेदमतीविरलादभेदान्ययस्य वाधादिति वेन पञ्चानामपि महाव्रतानां वस्तुतोऽहिंसात्मकत्वात् सामान्य-विशेषभावः सुबोध एव । अहिंसासामान्यस्वरूपावदातकरणाय शिष्याणां सुस्पष्टप्रतिपत्तये च दष्परित्यागस्य द्वैविध्यं कृतम्, एकैवाऽहिंसा पत्रधा विभाजिता । ननु यया 'द्रोणो व्रीहि 'रित्यादौ द्रोणादिशब्दार्थचतुरादकात्मकपरिमाणे चतुराढकत्वादिधर्मेण परिमाणत्या दिसामान्यधर्माक्रान्तात् प्रत्ययार्थपरिमाणासामान्यधर्म मुनित्यका अस्तित्व पाया जाता है, अत एव दोनों पदार्थोंका सामान्य- विशेषभावमें अभेदान्वय होता है । अर्थात् जैसे इन दो उदाहरणोंसे अभेद में सामान्य - विशेष भाष पाया जाता है, वैसा अहिंसा के साथ सत्यादि व्रतोंका अभेद नहीं है, अत एव सामान्य विशेषभाव नहीं हो सकता, क्योंकि उनका स्पष्ट भेद, प्रतीत होता है । उत्तर-pA~coM महाव्रत वास्तवमें अहिंसास्वरूप हैं, इसलिये अहिंसासे भिन्न नहीं हैं। अहिंसा स्वरूपको स्पष्ट करने के लिए और शिष्यों को स्पष्ट बोध कराने के लिए दण्डपरित्यागके दो भेद कर दिये हैं, अर्थात् एक ही अहिंसाको पांच महाव्रतों में विभक्त कर दिया है। प्रश्न- जैसे " द्रोणो व्रीहिः" इत्यादि वाक्योंमें परिमाणत्व आदि सामान्यधर्मसे युक्त प्रत्ययार्थ परिमाण- सामान्यसे द्रोण शब्दार्थ चार अस्तित्व मळी आवे छे, तेथी करीने बे शब्दोना अर्थाना सामान्य-विशेष भावमां अभेदान्वय थाय छे. अर्थात्-जेम ए बेउ उदाहरणाथी अभेद्यमां सामान्य-विशेष भाव मळी आवे छे, तेम अहिंसानी साथे सत्यादि त्रताना अभेद्य नथी, तेथी सामान्य विशेष-भाव थै शकते नथी, कारण के एने स्पष्ट भेद प्रतीत थाय छे. उत्तर-पांच महाव्रत वस्तुताए अहिंसास्वरूप छे, तेथी करी अहिंसाथी भिन्न नथी अहिंसाना स्वरूपने स्पष्ट करवाने माटे अने शिष्योने स्पष्ट माध कराववाने माटे दड परित्यागना बे भेद करवामा आव्या छे, अर्थात् एक ज अहिंसाने पाच महाव्रतामां विभकत करी नांखवामां आवी छे. प्रश्न- प्रेम द्रोणो व्रीहिः हत्याहि वायोभा परिभाशुत्व माहि सामान्य धर्मोथी युक्त प्रत्यया परमाणु सामान्यथी द्रोणु शा चार आकरूप Page #363 -------------------------------------------------------------------------- ________________ ब्ख् अध्ययन 4 सू. 8 ( 1 ) - प्राणातिपातविरमणस्त्ररूपम् 46 किच आत्मपरिणामहिंसन हेतुत्वात्सर्वमेव हिंसैतत् । अनृतवचनादिकेवल, मुदाहृतं शिष्यवोधाय ॥ 2 ॥ " 239 " एवं चिय इत्थ वयं निदिहं जिणवरेहिं सन्देहिं । पाणाइवाय विरमण, मनसेसा तस्स रक्खट्टा ॥ 3 ॥ " अतवादी माणातिपात विरमणाख्यं प्रथमं महाव्रतमाह- 'पढमे0 ' इत्यादि । मूलम् - पढमे भंते! महवर पाणाइवायाओ वेरमणं, सवं भंते! पाणाइवायं पञ्चक्खामि, से सुहुमं वा वायरं वा तसं वा थावरं वा नेव सर्व पाणे ऐवाइज्जा, नेवन्नेहिं पाणे ऐवायाविजा, पाणे ऐवायंतेवि अन्नेन समणुजाणिजा जावजीवाए तिविहं तिविहेण मणेणं वायाए कारणं न करोमि, न कारवेमि, करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं "असत्य वचन बोलने आदिसे भी आत्मा के परिणामोंकी हिंसा होती है, अतः असत्य आदि सभी हिंसारूप है । असत्य आदिका अलग कथन शिष्योंको स्पष्ट समझानेके लिए किया गया है ॥2॥" तथा "भगवानने एक प्राणातिपातविरमणको ही मुख्य कहा है अन्य व्रत उसीकी रक्षा के लिए हैं ॥3॥ " इसलिये पहले-पहल प्राणातिपात विरमण महाव्रतका कथन करते "पढमे भंते 0" इत्यादि । असत्य वचन खेलवा वगेरेथी पण आत्माना परिणामेआनी हिंसा थाय छे, तेथी असत्य आदि बधां हिंसारूप छे. असत्य आदिनुं जादु कथन शिष्याने स्पष्ट समजाववाने माटे करवामां आव्युं छे. " (2) तथा " भगवाने एक प्राणातिपात विरमणने ज मुख्य कह्यु छे, अन्य ते तेनी रक्षाने माटे छे. " (3) तेथी करीने सौथी पहेलां प्राणातिपात-विरमणु महाव्रतनुं कथन करे छे-- पढमे भंते0 धत्याहि Page #364 -------------------------------------------------------------------------- ________________ 238 श्री दशका , लक्षणम्, तब पत्र महातेषु प्रत्येकं मत्रनीति समन्वय बोध्यः तथा न अर्रन्त्न्यत्र व्याप्यानि सामान्यतां दण्डपरित्यागी व्यापकस्तस्य पत्रमात्रतरू पाशेषविशेपनित्यादती व्यापमन्परित्यागं व्याख्या विशेषदण्ड परित्यागलक्षणमात्रतान्यभिधत्ते तेषु प्राणातिपात विरमणात्मिकाया अहिसायाः मधानत्वम् इतरेषां सस्यक्षेत्रवर्ति-रति (वाइ ) तत्वरिपालनार्थतया तदङ्गत्वात् तथाचोक्तम् - ? ? " अहिंसेफा मता मुख्या स्वर्गमोक्षसाधनी । अस्याः संरक्षणार्थं च, न्याय्यं सत्यादिपालनम् ॥ 1 ॥ " अन्यच- लक्षण है । यह लक्षण पांचोंही महाव्रतोंमें पाया जाता है, अतः महाव्रत व्याप्य हैं और सामान्य- दण्डपरित्याग व्यापक है । व्यापकरूप सामान्य-दण्डपरित्यागका पूर्व सूत्रमें व्याख्यान किया है। अब विशेष - दण्डपरित्यागरूप पांच महाव्रतोंका व्याख्यान आरंभ करते हैं, उनमें प्राणातिपातविरमणरूप अहिंसा प्रधान है, जैसे धान्यकी रक्षा के लिए खेत के चारों ओर bAr3a होती है, उसी प्रकार अन्य महाव्रत अहिंसा रक्षक होने से अंग हैं । कहा भी है- "स्वर्ग और मोक्षात् fer करनेवाली एक अहिंसा ही मुख्य है इसकी रक्षा के लिए सत्यादि महाव्रतों का पालन करना उचित है । ॥ 1 ॥ और भी कहा है wallig लक्षणु छे, ए लक्षण पांच महाव्रतामां मळी आवे छे, तेथी महाव्रत व्याप्य छे, अने सामान्य-दडपरित्याग व्यापक छे. व्यापकरूप-सामान्य-दडपरित्यागनुं व्याख्यान पूर्वसूत्रमां कहेलु छे. हवे विशेष-दंडपरित्यागरूप पांच महात्रतानुं व्याख्यान शरू करवामां आवे छे, तेमां प्रातिपार्तावरमणुरूप अहिंसा प्रधान छे. जेम धान्यनी रक्षाने माटे खेतरनी चारे बाजुए वाड डाय छे, तेम अन्य महाव्रते अहिंसानां रक्षक हावाने लीधे अगरूप छे. कह्युं छे के~~~ स्वर्ग अने मेआक्षने सिद्ध करवावाळी एक अहिंसा ज मुख्य छे. तेनी रक्षाने माटे सदि महाव्रतेनुं पालन करवुं ucita che. " (1) paNI. udhu che~~ Page #365 -------------------------------------------------------------------------- ________________ adhyayana. 4. sU..8 (1)-प्राणातिपातविरमणव्रतम् 241 (1) प्राणातिपात-विरमणव्रतम् । - - टीका--भदन्त ! हे भगवन् ! पथमे आये महावते महत्-विशालं व्रत-शास्त्रीयमर्यादानुसरणम् , महच तद् व्रतं च महाव्रतम् , महत्त्वं चास्य श्रावकाणुव्रतापेक्षया, द्रव्य-क्षेत्र-काल-भावतः सर्वव्यापकत्वेन, महद्भिस्तीर्थकरगणधरादिभिराचरितत्वेन, महापुरुषाचर्यमाणत्वेन चास्ति, तस्मिन् , प्राणातिपातात्म्याणा: स्पर्शनेन्द्रियादयः सन्त्येपामिति माणाःएकेन्द्रियादयो जीवाः ( 'अर्श आदित्वादच्') तेषामतिपातो-वियोजनं हिंसनमित्यर्थः, तस्माद् विरंमणं-निवर्त्तनम् 'astI'ti शेपः, अतोऽहं भदन्त ! हे भगवन् ! सर्व स्थूलसूक्ष्मादियाबद्भेदविशिष्टं कृतकारिताऽनुमोदितस्वरूपं वा प्राणातिपातं प्रत्याख्यामि प्रतिभातिकूल्येन आख्यामिकथयामि सर्वथा परित्यजामीति भावः, तदेव विशेषयति-'ऽसे0' इंति, से-अथ अनन्तरम् अद्यारभ्य सूक्ष्म मूक्ष्मनामकर्मप्रकृत्युदयसंपन्नम् । यद्य... 1. देशीशब्दोऽयम् । (1) प्रान्नातिपात्विर्म्न्न्। , ये श्रावकके व्रतोंकी अपेक्षा विशाल होनेसे महाव्रत कहलाते हैं (1), अथवा सर्व द्रव्य-क्षेत्र-काल-भावकी अपेक्षा प्राणातिपात आदिका सर्वथा त्याग होता है इस कारण महाव्रत कहलाते हैं (2), या तीर्थकर गणधर आदि महापुरुषोंने इनको अंगीकार किया है और वर्तमानमें भी महापुरुप इनको अंगीकार करते हैं इससे ये महाव्रत कहलाते हैं (3) / __ हे भगवन् ! प्रथम महाव्रतमें प्राणातिपातसे विरमण होता है इसलिए है भगवन् ! मैं कृत-कारित-अनुमोदनासे सूक्ष्म-स्थूल सब प्रकारके प्राणातिपातका परित्याग करता हू~ / अर्थात् सूक्ष्म नामकर्मकी प्रकृतिसे उत्पन्न (1) प्राणातिपात विरमण ए श्रावकनां वतनी अपेक्षाए विशाळ होवाने लीधे महाव्रत कहेवाय छे. (1). अथवा सर्व द्रव्य-क्षेत्र-काळ-भावनी अपेक्षाए प्राणातिपात आदिने सर्वथा त्याग थाय छे ए कारणे ते महाव्रत कहेवाय छे. (2). अथवा तीर्थकर गणधर आदि महापुरूषे एने अंगीकारे छे तेथी ए महाव्रत कहेवाय छे. (3). हे भगव ! प्रथम महाव्रतमां प्राणातिपातथी विरमण होय छे, तेथी, हे भगवान! हुं कृत-कारित-अनुमोदनाथी सूक्ष्म स्थल सर्व प्रकारना प्राकृतिपतने परित्याग करूं छुं. अर्थात् सूफम-नामकर्मनी प्रकृतिथी उत्पन्न सूक्षम Page #366 -------------------------------------------------------------------------- ________________ 240 श्रीदनकालिने वोसिरामि । पढमे भंते ! महत्वए उबहिओमि सवाओ पाणार्3अवायाओ वेरमणं ॥ 8 ॥ . छाया-प्रथमे भदन्त ! महायते मागातिपाताविरमणं, सर्व भदन्त ! पाणातिपातं प्रत्याख्यामि, अब सक्ष्म या पादरं गा प्रसं या स्थावरं वा नेत्र स्वयं प्राणा: नतिपातयामि, नवान्यः माणानतिपातयामि, माणानतिपातयतोऽप्यन्यान समनुः जानामि यावनीवया विविध-निविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि, तस्माद भदन्त ! प्रतिक्रामामि निन्दाम गर्दै आत्मानं व्युत्मजामि, मयमे भदन्त ! महावते उपस्थितोऽस्मि सर्वस्माद प्राणाविपाताद्विरमणम् ॥ . ' शिष्य पट्कायकी विराधना का त्याग करके अब pA~ca महावत मोर छठे रात्रि भोजनविरमणबतको ग्रहण करता है (1) प्राणातिपातविरमण.. . सान्वयार्थः-भंते ! हे भदन्त !-हे भगवन् ! पढमेअथम महब्धए-महानतम पाणाइवायाओ-माणातिपातसे वेरमणं-विरमण होता है, (अंतः म) भंते । भगवन् ! सव्वं सब प्रकारके पाणाइवाय पाणातिपात (हिंसा) का पच क्खामिन्स्याग करता है। से अथ-अवसे लेकर (में) सुहम मूक्ष्म वा अथवा बायरंचादर वा अथवा तसंत्रस वा अथवा धावरं स्थावर पाणे माणियांका सयं-स्वयं-खुद नेव-नहीं ऐवाइजा-अतिपात-हनन-karU~gA, नेवन अन्नेहिं दूसरोंसे पाणे माणियोंको ऐयायाविना हनन karAU~gA, (आर) पाणे माणियोंको ऐवायंतेवि हनन करते हुए भी अन्ने दूसरोंको ननहार समणुजाणेजा-भला जानूंगा, जावज्जीवाए जीवनपर्यन्त (इसको) तिवहन कृतकारितानुमोदनारूप तीन करणसे (तथा) तिविहेणं-तीन प्रकारक मणेणं-मनसे चायाए-बचनसे कारणं कायसे न करेमिन karU~gA, न कारवेमिन karAU~gA, करतंपिकरते हुए भी अन्नं दुसरेको न समणुजाणामि-भला नहीं स्म्झेण्गा। भंते ! हे भगवन् ! तस्स-उस दण्डस पडिकमामि-पृथक् होता हू~, निंदामिआत्मसाक्षीसे निन्दा करता है। गरिहामि-गुरुसाक्षीसे गर्दा करता हू~, अप्पाणंदण्ड सेवन करनेवाले आत्माको बोसिरामि त्यागता हूं। भंते हे भगवन् ! पढमे पथम महत्वएमहावतमें मैं उवडिओमि-उपस्थित हुआ हू~, इसलिये मुझे सव्वाओ-सब प्रकारके पाणाइवायाओमाणातिपातका वैरमणंयाग है ॥ 8 ॥ (1) Page #367 -------------------------------------------------------------------------- ________________ अध्ययन, 4 सू. 9 (2)-मृपावादविरमणव्रतम् 243 सम्पति शिष्यः स्वस्य महाबतित्वं ख्यापयन्नुपसंहरति-हे भगवन् ! प्रथमे महाव्रते उपस्थितोऽस्मि अभ्युद्यतोऽस्मि कृतोद्यमोऽस्मीत्यर्थः । अतोऽद्यप्रभृति मम सर्वस्मात् प्राणातिपाताद् विरमण सकलमाणातिपातालम्बनसावधव्यापारमत्याख्यानम् , अस्ती'-ति शेपः ॥ 8 ॥ (1) . . . सलिलेन तरुगुल्मलतादीनामिव प्राणातिपातविरमणम्य परिपुष्टिर्मपावादपरित्यागेन भवतीत्यतस्तदनन्तरं मृपावादपरित्यागलक्षणं द्वितीयं mahAvratamAha'ahAvare दो.' इत्यादि । . ..मूलम्-अहावरे दोच्चे भंते ! महत्वए मुसावायाओ वेरमणं, सद भंते! मुसावायं पच्चक्खामि,से कोहा वा.लोहा वाभया वा हासा वा नेव सयं मुसं वैजा, नेवन्नेहि मुसं वायाविजा, मुसं वयंतेवि अन्ने न समणुजाणिज्जा ! जावजीवाए तिविहं तिविहेणं मणेणं वायाएं कारणं न करेमि न कारवेमि करतंपिअन्नंन स्म्न्नुजान्नामि। तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। दोचे भंते!महत्वए उवडिओमि सबाओमुसावायाओ वेरमणं । / 9 / / छाया-अथापरे द्वितीये भदन्त ! महावते मृपावादाद्विरमणं, सर्व भदन्त.! पावाद प्रत्याख्यामि, अथ क्रोधाद्वा लोभावा भयावा हासाद्वा नत्र हे भगवन् ! मैं प्रथम महाव्रतको पालनेके लिए उद्यत हुआ हू~, इसलिए आजसे मुझे समस्त प्रकारकेप्राणातिपातका प्रत्याख्यान है (1) ॥ 8 ॥ जैसे वृक्ष-लता आदि पानीसे पुष्ट होते हैं वैसेही मृषावादका त्याग करनेसे प्राणातिपातविरमण महाव्रतकी पुष्टि होती है, अतः प्राणानिपातविरमणके बाद दूसरे मृपावादविरमण महावतका व्याख्यान करते हैंअहावरे दोच्चे' इत्यादि। हे भगवन्! हुं प्रथम महाव्रतने पाळवा माटे उद्यत थये छुं, तेथी आजथी मारे बधा प्रकारना प्राणातिपातनां प्रत्याख्यान छे. (1) (8) '... जेम वृक्ष-लता आदि पाणीथी पुष्ट थाय छे तेम मृषावादने त्याग करवाथी प्राणातिपातविरमण महाव्रतनी पुष्टि थाय छे. एटले प्राणातिपात विरमणनी पछी elon भूषापाविरभ मानतनु व्याभ्यान 42 छ-अहावरे दोच्चे. त्या. Page #368 -------------------------------------------------------------------------- ________________ - 242 श्रीदनौकाविको प्यस्य कापिकी हिंसा न भवति तथाऽपि तदाणं न केवलं कायियेव हिंसा किन्तु यादमनसयोर्दुप्पणिधानेनापि हिंसा संमरस्पेयति मापनार्थम् । यदा ममं आधु कायिकं कुन्थ्वादिकम्, यादरं स्थूलकायिकं गोगनादिकम् , अनयोरपि अस स्वार भेदाद्वैविध्य, तदाह-संस्थावरं च, तत्र सक्ष्मत्रसंशुन्थ्वादिकम् , यक्ष्मस्थावरपनकादिवनस्पतिम् पादरत्रसम् अन-गन-गवयादिकम् ,बादरस्थावरं भूम्यादिकम्, इतीमान् प्राणान् जीवान नेस्वयम् मात्मना अतिपातयामि इन्मि, नैवान्यैःमालानतिपातयामिल्यातयामि,माणानतिपावयतोऽन्यान न समनुनानामि,इत्यादि प्राग्वत् । सूक्ष्म अथवा सूक्ष्म कायवाले कुंयुवा आदि और यादर (स्थूल) कायवाल गो-हस्ती आदि जीवोंके प्राणोंका कभी अतिपात नहीं क्रूण्गा। यद्यपि सूक्ष्म नामकर्मकी प्रकृतिवाले सूक्ष्म प्राणियोंकी कायिक हिंसा नहीं होती परन्तु वचन और मनसे हो सकती है, जैसे-'यहमर जाय तोअच्छाह ऐसा कहना वचनसे हिंसा है, और घातकी भावना करना मनसे हिंसा हैइसलिए सूक्ष्मका भी yahA~grahaNa किया है। सूक्ष्म और बादरक: भी दो दो भेद हैं-(1) ब्रस और (2) स्थावर । सूक्ष्म-त्रस कुथुवा आदि हैं, सूक्ष्म-स्थावर पनक आदि वनस्पति (नीलण-फूलण) h। पादर-बस मेंढा घोर्3A रोझ आदि । और यादर-स्थावर भूमि आदि है। इन सब प्राणियोंको कभी प्राणोंसे वियुक्त नहीं karU~gA, न दूसरेस karAU~gA, न करनेवालेको भला जानूण्गा। अथवा सक्षम कायवाळा कंथवा आदि अने बादरे (स्थल) कायवाळा गाय हाथो आदि जीना प्राणने कदापि अतिपात नहि करुं. जो के सूक्षम-नामकर्मना प्रकृतिवाळा सूम प्राणीओनी कायिक हिंसा थती नथी, ते पण वचन अने मनथी थई शके छे, जेमके-e मरी जाय ते सारूं" एम कहेवुं ते वचनथी हिंसा छे, अने घातनी भावना करवी ए मनथी हिंसा छे, तेथी करीने सूफमने पण अहीं ग्रहण करेल छे सूम अने बादरना पण be-be bheda che. (1) rasa, ane (2) स्थावर, सूक्षम त्रस कंथवा आदि छे. सूकम स्थावर लीलन-लन आदि वनस्पति छे. दर त्रस-मेंढा, घोडा rejha vagere che. ane बादर स्थावर-भूमि आदि छे. ए सर्व प्राणीओने कदापि प्राणथी नियुक्त करीश नहि, बीजा वडे करावीश नहि अने करनारने भले जाणश नहि Page #369 -------------------------------------------------------------------------- ________________ करणम् , अआदितवानामतपूर) अर्थान्ताय गोत्वेना .. अध्ययन 4 सू. 9 (2)-मृपावादविरमणव्रतम् 245 मित्यनेन सम्बन्धो वक्ष्यते । मृपावादो हि सद्भावप्रतिषेधा-'भूतोद्भावना-'र्थान्तराभिधान-गर्हेतिभेदैश्चतुर्विधः, तत्र सद्भावप्रतिषेधः जीवाजीवादिपदार्थसत्तानिराकरणम् , यथा-'नास्त्यात्मा, परलोकः, पुण्यपापादिकं चेति (1) / अभूतोद्भावनम् जीवाजीवादितत्त्वानामतदूपत्वेन प्रतिपादनम् , यथा-"आत्माऽयमङ्गष्टमात्रो, निष्क्रियः, सर्वगतो वेत्यादि (2) / अर्थान्तराभिधानम् प्रसिद्धपदार्थस्य पदार्थान्तरत्वेन कथनम् , यथा-गोगर्दभत्वेन, गर्दभस्य गोत्वेनाभिधानम् (3) / गर्दा गहितं- हीनतामदर्शनम् , यद्वा हिंसापारुण्यादियुक्तं सत्यमपि वचः, यथा-'अयं हन्तव्यः' इत्यादि, 'एहि अन्ध!, आयाहि वधिर !, आगच्छ पङ्गो !' इत्यादि c(4)| विरमण होता है । मृपावाद चार प्रकारका है-(1) सद्भावप्रतिपेध, (2) अभूतोद्भावन, (3) अर्थान्तराभिधान, (4) ग्रे। जीव अजीव आदि पदार्थोंके अस्तित्वका निराकरण करना सद्भावप्रतिषेध मृपावाद है, 'जैसे-'आत्मा नहीं, परलोक नहीं, पुण्य नहीं, पाप नहीं' इत्यादि (1) / जीव अजीव आदि तत्वोंका अयथार्थ स्वरूप प्रतिपादन करना अभूतोदावन मृपावाद है, जैसे- आत्मा अंगूठेके बराबर है, निष्क्रिय है या सर्वगत है' (2) / एक पदार्थको दूसरा पदार्थ कह देना अर्थान्तराभिधान मृषावाद है, जैसे-'गायको गधा बताना, या गधेको गाय कहना' (3) / दुसरेकी हीनता प्रगट करना, अथवा हिंसा और कठोरतायुक्त सत्य वचन कहना गर्दारूप असत्य है, जैसे-'यह मार डालने योग्य है, ओ "अण्धे। इधर A, ओ बहिरे ! या लंगडे ! यहा~ आ इत्यादि (4) / खाय छे. भूषापा 2 ना छे. (1) समावप्रतिषेध, (2) मभूतोलापन. (3) अर्थान्तराभिधान, (4) गह. जीव अजीव आदि पदार्थोना अस्तित्वनुं निराकरण करवुं ए सद्भावप्रतिवध मृषावाद छे, जेमके-आत्मा नथी, परेलेक नथी, पुण्य नथी, पाप नथी" ईत्यादि (1). जीव अजीव आदि तनुं अधिथार्थ स्वरूप प्रतिपादन करवुं ए अभूतभावन मृषावाद छे, जेमके- "आत्मा अंगूठा जेवडे छे, निष्क्रिय छे या सर्वगत छे." (2) एक पदार्थने बीजे पदार्थ कही दे ए अत्तराभिधान मृषावाद छे, जेमके- "गायने गधेडे कहे या गधेडाने गाय कहेवी." (3) बीजानी हीनता प्रकट करवी, अथवा हिंसा तथा करतायुक्त सत्यवचन कहेवां ए गहरूप असत्य छे; जेमके "e मारी नांखवा योग्य छ, म मांधा ! मह माप, स. 21 ! यो स्त्! मी भाव' त्याहि. (4) Page #370 -------------------------------------------------------------------------- ________________ स्वयं मृपा सदामि नेआन्पपा पादयामि, ममा ततोऽप्यन्यान् म समानालामि । यावनीया, निरिक, निविधेन मनसा घाचा कायेन न करोमिनपरप्याकि न्तमप्यन्यं न समनुनानामि । तस्मादामदन्त ! प्रतिक्रामामि निन्दामि.मा आधान व्युत्सृजामि। द्वितीये मदन्त ! महारते उपस्थितोऽस्मि (भवः) सर्वस्मात् मायादाद्विरमणम् ॥ 9 ॥ " (2) मपागदरिमण... . . . सान्चपार्य:-मंते हे भगवन् ! अहावरे इसके बाद दो-दूसरे महब्बएन महाव्रतमें मुसावायाओ-मृपावादसे वेरमणविरमा होता है...(अतःम) भंते! हे भगवन् ! सव्वंन्सब प्रकारके.मुसावायं मृपावादका परक्खाम त्याग करता हूं। से अय-अप से लेकर में कोहावा-क्रोधसे लोहावा- लोप भयावा भयसे हासावा हास्यसे.,सयंमसुद, मुसावाय-असत्य नेता वजा घोलंगा, नेव-नान्नेहिं दूसरोंसे मुस-असत्य वायाविजा-बोल्युजना मुसं असत्य वयंतेवियोलते हुएमी अन्ने दूसरोंको न समणुजाणिजा मला नहीं जागा) जावजीवाएं जीवनपर्यन्त (इसको)तिविहं कृत-कारित-अनुमोद नारूप तीन करणसे (वया) तिविहेणं-तीन.मकारके मणेणे मनसे वायाएवचनसे कारण कायसे, न करेमिन्त-karU~gAta कारवेमिन karAu~gA, करतंपि-करते हुएभी अन्नं दसरेको न समणुजाणामि-भला,नहीं स्म्झ्गा। भंते ! हे भगवन् । तस्स उस दण्डसे पडिक्कमामि पृथक होता हू~, निंदामि: आत्मसाक्षीसे निन्दा करता हू~, गरिहामि-गुरु साक्षीसे गर्दा करता हू~, अप्प्राण दण्ड, सेवन करनेवाले आत्माको चोसिरामि त्यागता हू~, भंते ! हे भगवन, दोचे-दूसरे महन्वए महाव्रतमें उवढिओमि-उपस्थित हुआ हू~, इसलिये मुख सन्वाओ-सब प्रकारके मुसावायाओ-असत्यसे वेरमणं त्यांग है ॥ 9 ॥ (2) ..... (2) मृषावादविरमणव्रतम् । .. / " टीका-अथ प्रथममहावतानन्तरं हे भदन्त! हे भगवन् ! अपरे-समनन्तरा दीरितमहावतापेक्षया भिन्ने द्वितीये महानते मृपावादाद-मिथ्याभाषणात् :विरमण: * (2) मृषावादविरमण । . .. हे भगवन् ! प्रथम महाव्रतके अनन्तर दूसरे महाव्रतमें मृषावादसे - ! 7, (2) भृपावाहविरम. हे भगवन, प्रथम महामतनी पछी बीजा महाव्रतमां मृषावादथी विरमण Page #371 -------------------------------------------------------------------------- ________________ 247 अध्ययन 4 सू. 9 (2)-अदत्तादानविरमणव्रतम् आत्मनः क्रोधमोहनीयपकृत्युदयेन स्वपरचित्तविकृतिजनको निरनुकम्पक्रौर्यवैभाविकपरिणामविशेषस्तस्मात् । लोभात्म्लोमा-लोभमकृत्युदयवशाच्याघभिलापलक्षणो जीवस्य वैभाविकपरिणामस्वस्मात् । भयात्-भय-भयमोहनीयमकृत्युदयेनोद्वेगाऽऽवेदको विकारविशेपस्तस्मात् । हासात्-हासा-हास्यमोहनीयमकृत्यु-. दयेन वागादिविकृत्या कपोलयुगलोल्लासन-लोचनसंकोचन-दशनप्रकाशन-सहकृतसशब्दमाय-बदनव्यादानादिलक्षणश्चेतीविकाशस्तस्मात् । नैव स्वयं मृपा-मिथ्या वदामि, नैवान्यैर्मृपा वादयामि, मृपा चदतोऽप्यन्यान्न समनुजानामीत्यादि पूर्ववत् ॥ 9 ॥ (2) करनेवाला अनुकम्पारहित क्रूरतारूप वैभाविक परिणाम क्रोध है! लोभ-प्रकृति के उदयसे द्रव्य आदिकी अभिलापास्पजीवके वैभाविक; भावको लोभ कहते हैं, भय-मोहनीयके उदयसे उद्वेगको उत्पन्न करनेवाला विकार भय कहलाता है। हास्य-मोहनीयके उदयसे वचनोंकी विकृतिके साथ गाल फुलाकर. A~kheM कुछ2 मूंदकर दांत निकालकर 'ही-ही' शब्द करके मुखको प्रफुल्लित करना हास्य कहलाता है। इन सब कारणोंसे मृपावाद होता है। मैं इन कारणोंके वश होकर न स्वयं मृपा bolU~gA, न दूसरोंसे dholAU~gA, न किसी मृषा बोलते हुएको भला जानूंगा (2) ॥ 9 ॥ वाळे अनुकंपारहित क्रूरतारूप जीवने भाविक-परिणाम ए क्रोध छे. * लेभ-प्रकृतिना उदये करीने द्रव्य आदिनी अभिलाषारूप जीवन वैभाविकभावने लेभ कहे छे. भय-मेहनीयना उदयथी उगने उत्पन्न करवावाळे विकार भय कहेवाय छे. ' हास्य-मेहनीयना उदयथी वचनेनी विकृतिनी साथे गाल फुलावीने आंखो कांइक मींचीने दांत काढीने हीही" शब्द करीने मुखने प्रफुल्लित करवुं ए हास्य उपाय छे. ए सर्व कारणोथी मृषावाद उत्पन्न थाय छे. हुं ए कारणेने वश थईने नहि अवयं मृषा (जूठुं) बेलुं, नहि बीजा पासे बोलावुं, के नहि मृषा बनाने mata oney, (2) (6) Page #372 -------------------------------------------------------------------------- ________________ - - - - - - श्रीदनकालिम इमेऽपि (चत्वारो मैदा) मत्येकं चनुपा-न्य-क्षेत्र काल मार-भेदात् । तत्र ट्रम्पविपयफसन्झायमतिरोध:-धर्माधर्मादिपन्द्रयाणामन्यया मरूपणम् । क्षेत्रविषयक सगावमतिषेधः-लोकालोकगारन्यया निरूपणम् । कालविषयकमद्वारप्रतिषेधःक्षण-मुहूर्त-दिवसादिस्वरूपाणामन्यया निरूपणम् । भारविषयासद्भावप्रतिषेधःरागपादीनामन्यथा मतिपादनम् । एवमेवाऽभूतोडायनादित्रयेऽपिद्रव्यादिचनुमंत्री योजनीया । तस्माद्विरमणमिति । हे भगवन् ! सर्वनामस्तं मृपाचा प्रत्याख्या मीति पूर्ववद्रोदव्यम् । तदेव विशदयति-'से'-इति, अय-अनन्तरम्-अधारभ्य-क्रोधा-क्रोध: इन चार प्रकारके मृपावादोंके भी द्रव्य क्षेत्र काल भावके भेदसे चार चार भेद होते हैं। धर्मास्तिकाय अधर्मास्तिकाय आदि षद्रव्यकि स्वरूपकी अन्यथा प्ररूपणा करना द्रव्य-सद्भावप्रतिपेध है। लोक आर अलोकका अयथार्थ निरूपण करना क्षेत्र-सद्भावप्रतिपेध है। क्षण मुहत्त दिन आदिके स्वरूपका मिथ्या कथन करना काल-सद्भावप्रतिषेध है। राग देप आदि भावोंका विपरीत स्वरूप यताना भाव-सद्भावप्रतिषेध है। इसी प्रकार अन्य तीन भेदोंकी चतुर्भगी समझ लेनी चाहिए, जैसद्रव्य अभूतोद्भावन, क्षेत्र अभूतोद्भावन, इत्यादि । हे भगवन् ! मैं सब प्रकारके मृपावादका प्रत्याख्यान करता हूं। मृपावाद किस किस कारणसे होता है ? सो कहते हैं--- जीवके क्रोध-मोहनीय प्रकृतिके उदयसे स्व-परके चित्तमें विकार ए चार प्रकारना मृषावादना पण द्रव्य क्षेत्र काळ भावना भेदे करीने चार चार भेद थाय छे. धर्मास्तिकाय अधर्मास्तिकाय आदि छ द्रव्योना स्वरूपना अन्यथा प्ररूपण करवी ए द्रव्य-संभावप्रतिषेध छे लेक अने अलाक अयथार्थ निरूपण करवुं ए क्षेत्र-सद्दभावप्रतिषेध छे, क्षण मुहर्त दिन आदिना स्वरूपनुं मिथ्या कथन करवुं ए काल-सभावप्रतिषेइध छे. राग द्वेष आदि भावे विपरीत स्वरूप बताववुं ए भाव-सर्भावप्रतिषेध छे. ए प्रकारे अन्य त्रण लोना चतुर्भगी समजी लेवी, जेमके-द्रव्य-अभूतभावन, क्षेत्र-अभूतक्षावन, ईत्यादि हे भगवन्! हुं सर्व प्रकारना मृषावादना प्रत्याख्यान करूं छुं. मृषावाद कया कया कारणथी थाय छे! ते हवे कहे छे - जीवना क्रोध-मेहनीय प्रकृतिना उदयथी स्व-परना चित्तमां विकार करवा Page #373 -------------------------------------------------------------------------- ________________ __ अध्ययनं 4 .सू.10 (3)-अदत्तादानविरमणनतम् 249 मैं) भंते! हे भगवन् ! सव्वं सब प्रकारके अदिन्नादाणं अदत्तादान (चोरी)का पचक्खामि प्रत्याख्यान करता हू~ से अथ-अब से लेकर मैं-गामे वाग्राममें नयरे वा-नगरमें रणे वा अरण्यमें अप्पं वा अल्प-थोर्3A पहुं वा-बहुत-घणा अणुं वा-सूक्ष्म-छोटा थूलं वा स्थूल-मोटा चित्तमंतं वा-सचेतन अचित्तमंतं वा अचेतन (आदि किसीभी) अदिनविना दिये हुए पदार्थको सयं स्वयं नेवनहीं गिहिज्जा ग्रहण करूंगा, नेवन्नेहिन्न दूसरोंसे अदिन्न-विना दिया हुआ. गिण्हाविज्जा ग्रहण karAU~gA, अदिन्न-विना दिये हुए पदार्थको गिण्हंतेवि ग्रहण करते हुए भी अन्ने-दूसरेको न समणुजाणामि-भला नहीं जानूंगा, जावज्जीवाए जीवनपर्यन्त (इसको) तिविहं-कृत-कारित-अनुमोदनारूप तीन करणसे (तथा) तिविहेणं-तीन प्रकारसे मणेणं-मनसे वायाए-बचनसे कारणं कायसे न करेमिन karU~gA, न कारवेमिन्न karAU~gA, करंतंपि-करते हुए भी अन्नदूसरेको न समणुजाणामि भला नहीं समझूगा । भंते ! हे भगवन् ! तस्स-उस दण्डसे पडिकमामि-पृथक् होता हू~, निंदामि आत्मसाक्षीसे निन्दा करता हू~, गरिहामि गुरुसाक्षीसे गर्दा करता हू~, अप्पाणं-दण्ड सेवन करनेवाले आत्माको वोसिरामि-त्यागता हूं। भंते ! हे भगवन् ! तच्चे-तीसरे- महत्वए-महानतमें उवटिओमि-उपस्थि हुआ है, इसलिये मुझे सव्वाओ-सव अदिन्नादाणाओअदत्तादानसे वेरमणं-विरमण-त्याग है ॥ 10 ॥ (3) (3) अदत्तादानविरमणव्रतम्. टीका-हे भगवन् ! अथ-मृपावादविरमणानन्तरम् अपरेतृतीये महावते अदत्तादानात्न्न दत्तमदत्तं-देवगुरुभूपगाथापतिसाधर्मिफेरननुज्ञातं तस्याऽऽदानं-- ग्रहणमदत्तादानं तस्माद्विरमणम् , सर्व भगवन् ! अदत्तादानं प्रत्याख्यामि, एतत्तु __ (3) अदत्तादानविरमण । मृपावादविरमणके याद तीसरे महाव्रतमें देव गुरु राजा गाथापति और साधर्मिकके द्वारान दियेहुए पदार्थके ग्रहणका त्याग किया जाता है, इसलिए हे भगवन् ! मैं सर्व अदत्तादानका परित्याग करता है। वह इस प्रकार (3) महत्तानविरमा. मृषावादविरमणनी पछी त्रीजी महाव्रतमां देव गुरू, राज, गाथापति अने साधर्मिक न आपेला एवा पदार्थनुं ग्रहण करवाने त्याग करवामां आवे छे, तेथी हे भगवन्! हुं सर्व अदत्तादानने परित्याग करुं छुं. ते आ प्रकारे- Page #374 -------------------------------------------------------------------------- ________________ duate - - 248 श्रीदवालि सत्यपरिपालनं चादणादान-(पौर्य)-परित्याग गर्नु पुनकामिति मक न्वरमदचादानविरमणसम्म तृतीयं महानवमाद-'आहावरे तो स्यादि। मूलम्-अहावरे तच्चे भंते ! महवप अदिनादाणाओ वेरमण सवं भंते! अदिन्नादाणं पच्चक्खामि, से गामे वा नगरे वा रने वा अप्पं वावडं वा अणं, वा शुलं वा चित्तमंतं वा अचितमंतं वा नेव संयं अदिन्नं गिहिना, नेवग्नेहिं अदिन्नं गिण्हाविजा, अदित गिण्हतेवि अन्ने न समाजाणिजा, जावजीवाए तिविहं तिविण मणेणं वायाएकाएणं न करेमि, न कारवेमि, करंतपिअन्नं न सम. न्नुजान्नामि। तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाण वोसिरामि। तच्चे भंते! महत्वए उवडिओमि सबाओ अदिन्नादा णाओ वेरमणं ॥ 10 ॥ छाया-अथापरे तृतीये भदन्त ! महावतेऽदत्तादानाद्विरमणं, सर्व भदन्त ! अदत्तादानं प्रत्याख्यामि, अथ ग्रामे वा नगरे वा अरण्ये वा अल्पं वा बहु . अणु वा स्थूलं वा चितवद्वा अचित्तवद्वा नैव स्वयमदत्तं गृहामि नैरान्यरदत ग्राहयामि, अदत्तं गृहतोऽप्यन्यान समनुजानामि, यावज्जीवया त्रिविधं त्रिविधन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्मात् भदन्त ! प्रतिक्रामामि निन्दामि गहें आत्मानं व्युत्सृजामि । तृतीय भदन्त ! महावते उपस्थितोऽस्मि सर्वस्माददत्तादानाद्विरमणम् ॥ 10 ॥ (3) अदत्तादानविरमण. सान्वयार्थः-भंते ! हे भगवन् ! अहावरे-इसके बाद तच्चे-तीसरे मह व्वए-महानतमें अदिनादाणाओ-अदत्तादानसे वेरमणं-विरमण होता है (अतः सत्य महाव्रतका पालन अदत्तादानका त्याग करनेसेही हो सकता है, इस कारण सत्य महाव्रतके पश्चात् अदत्तादानविरमण नामक तीसर महाव्रतका कथन करते है-'अहावरे तच्चे' इत्यादि । सत्य महाव्रतनुं पालन अदत्तादानने त्याग करवाथी ज थई शके छे, ते कारणथी सत्य महाव्रतनी पछी अदत्तादान-विरमण नामना त्रीजा महाव्रतनुं कथन 42 -अहावरे वच्चे त्यादि । Page #375 -------------------------------------------------------------------------- ________________ अध्ययन 4 s. 10 (3)-अदत्तादानविरमणत्रतम् 251 - इत्युक्तलक्षणं तस्मिन् । अरण्ये भयंते-गम्यते एकान्तविविक्तदेशप्रियानाथिभिः, काष्ठायाहत्तु काप्टहारकैवेत्यरण्यं तस्मिन् , उपलक्षणात्खेटकादौ । एतेषां मध्ये कस्मिंश्चिदपि स्थले अल्पमूल्यतो न्यूनं दन्तादिपरिशोधनार्थ तृणादिकम् , वहु-अधिकमूल्यकं सुवर्णादिकम् , अणु-प्रमाणतो लघु माणिक्यादिकम् , स्थूलम्प्रमाणतो विशालमेरण्डकाष्ठादिकम् , चित्तवत् सचेत्तनम् , अचित्तवत् अचेतनं वा, एतत्सर्वम् एतदन्यतमं वा अदत्तं तत्स्वामिना ग्रहणायाऽननुमतं नैव स्वयं गृह्णामि; नैवान्यैरदत्तं ग्राहयामि, अदत्तं गृह्णतोऽप्यन्यान समनुजानामीत्यादिकं सर्व व्याख्यातपूर्वम् । ननु सामान्येनाऽदत्तादानस्य स्तेयत्वे प्रतिक्षणमनन्यदेवकर्माण्याददानस्य - एकान्त और पवित्र स्थानके अभिलापी ध्यानार्थी योगी अथवा लकर्3I लानेके लिए लकर्3अहारे जहा~ जाते हैं वह अरण्य कहलाता है। - इन ग्राम, नगर, अरण्य और उपलक्षणसे खेटक (खेर्3A) आदि किसी स्थानमें कम मूल्यवाला-dA~ta खुजानेका तिनका आदि, अधिक कीमतवाला-सुवर्ण आदि, प्रमाणकी अपेक्षा अणु-माणिक्य आदि, प्रमाणकी अपेक्षा bar3A-एरण्डकाष्ठ आदि, सचेतन अथवा अचेतन कोई पदार्थ या सब पदार्थ विना स्वामीकी अनुमति न स्वयं ग्रहण karU~gA, न दूसरोंसे ग्रहण karAU~gA और न ग्रहण करनेवालेको भला जानूण्गा। प्रश्न-हे गुरु महाराज ! विना दी हुई सब वस्तुओंको ग्रहण करना यदि अदत्तादान है तो मुनियोंको भी अदत्तादानका प्रसंग आवेगा, एकान्त अने पवित्र स्थानना अभिलाषी धानाथी चगी अथवा लाकडां लेवाने माटे कठियारा ज्यां जाय छे ते अरण्य (जंगल) कहेवाय छे. | : ए गाम नगर अरण्य अने उपलक्षणे करीने खेटक (गामडुं) आदि केई स्थानमां ओछा मूल्यवाळुं दांत खेतरवानुं तणखलुं वगेरे, वधारे मूल्यवाळुं एनुं वगेरे, प्रमाणुनी अपेक्षाए नानुं माणियादि, प्रमाणुनी अपेक्षाए मोटुं एरंडानुं लाकडुं आदि, सचेतन अथवा अर्चन केई पदार्थ या सर्व पदार्थ, तेना स्वामीनी अनुमति विना, नहि स्वयं हुं ग्रहण करूं, नहि बीजा पासे ग्रहण करावुं अने नहि ग्रहण करनारने भले जाणुं. - प्रश्न-हे गुरू महाराज ! आपवामां आव्या विनानी बधी वस्तुओने ग्रहण करवी ए जे अदत्तादान che te munione पण अदत्तादानने प्रसंग Page #376 -------------------------------------------------------------------------- ________________ अन् 250 श्रीकालियो व्याख्यातपूर्वम् । तदेव विशदयति-'सेइति, अप-अनन्तरम् अपारम्प-नामास्यन्तेमपनो-रिनाश्यन्ते युदिविद्याविवेकादयो गुणा यत्र स इति, गम्यो गोमहिपादीनां करेरिति या ग्रामः (सिदिः प्रपोदरादिस्वाद ) कपिपरम्मामा हादिशून्पवसतिः, फण्टकमयतिपरिवेष्टितगृहसासम्पन्नो वा तस्मिन् । नगर न गन्छन्तीति नगाक्षाः पर्वताश च इत्र समुन्नताः प्रासादादयो यस्मित नगरम् , ('नग-पांड-पाण्डभ्योति बार्तिकेन नगन्दादः) नकरामात छापापक्षे तु न विद्यते गोमहिपादीनामष्टादशविधः करम् राजप्रासमाना (जकात) यत्र तत् । यद्वा " पुण्यपापक्रियाविशे, दयादानपवर्तकः । / कलाकलापकुशलैः, सर्ववर्णः समाकुलम् । / भाषाभिविविधाभिश्च, युक्तं 'नगर'-मुच्यते ॥ " जहा~ रहनेसे बुद्धि, विद्या, विवेक आदि गुण नष्ट हो जाते हैं उसे ग्राम कहते हैं । अथवा जहा~ गाय भैस आदिका कर (टेक्स) लिया जाता हो, अथवा पृथ्वीके अधिक भागमें कृपि होती हो, बाजार या दुकानें न हों, कओण्टओण्की वाइसे घिरे हुए घर हों उस वस्तीको ग्राम (गाव) कहते हैं। जहा~ वृक्ष तथा पर्वतकी तरह अत्यन्त उन्नत महल-हवेलिया~ हा, अथवा गो महिप आदि पर कर (जकात) न लगता हो, अथवा जिल वस्तीमें पुण्य-पाप क्रियाओंके ज्ञाता, दया-दानके प्रवर्तक, कलाआम कुशल चारों वर्ण हों, और जहा~ नाना देशकी भाषा बोलनेवाले मनुष्य रहते हों उसे नगर कहते हैं। ज्यां रहेवाथी बुद्धि, विद्या, विवेकादि गुण नष्ट थई जाय छे तेने एम कहे छे. अथवा ज्यां गाय भेंश आदिने कर (टेकस) लेवामां आवे छे, अथवा पृथ्वीना वधारे भागमां खेती थाय छे, कार अथवा दुकाने हेय नहि, कटारा वाडथी घेरेलां घर हाथ ए वस्तीने ग्राम (गाम) कहे छे. ज्यां वृक्ष के पर्वत जेवी अत्यंत उची महेल-हवेलीए होय, अथवा गाय-भेंश आदि पर कर (जकात) न लागते हेय, अथवा जे वस्तीमां पुस्थ-पाप क्रियाओना ज्ञाता, दया--दानना प्रवक, कळाओमां कुशळ चारे वणे हाय, अने ज्यां जुदा जुदा देशनी भाषाओ बोलनारा मनुषे रहेता hoya, tene nagara kahe che. Page #377 -------------------------------------------------------------------------- ________________ अध्ययनः 4 सू..10 (4)-मैयुनविरमणव्रतम् 253 - धर्ममुपायतश्चाऽप्रमत्तत्वातीयकराणां-धर्मार्जनोपदेशाचे न स्तेयप्रसङ्गः, अत एवाऽल्प-बहु-स्थूलाऽणुग्रहणं सूत्रे, कृत्मितिः॥ 10-11:(3) ..इरन्'. मैथुनविरमणमन्तरेण ह्यहिंसादिमहावताना संरक्षणं न भवितुं शक्नौति, यतो मैथुनपरायणः पाणी त्रस-स्थावर-जीवान् हिनस्ति, मिथ्या वदति, अदत्तं चाऽऽदत्तेऽतस्तेषां निरपायपरिपालनाय. मैथुनविरमण-नामधेय caturthe mahAvratamAha'ahAvare cautthe' इत्यादि-1, .. -- - -- -- जिससे कर्म, यंध जाते हैं। रहा, धर्मोपार्जन, सो तीर्थकर, भगवानने धर्मोपार्जन करनेका आदेश तथा उपदेश दिया है इसलिए अदत्तादानका prasa~ga नहीं आता। .... सूत्रमें अल्प, यह, स्थूल, और अणु, इन शब्दोंका ग्रहण भी इसी आशयसे किया गया है, अत एव कोंके बन्धन तथा समिति-गुप्ति द्वारा.धर्मोपार्जनमें अदतादान, नहीं लगता है:॥10॥ (3) ...मैथुनविरमणके विना अहिंसा आदि. महाव्रतोंकी रक्षा नहीं हो सकती, क्योंकि मैथुन सेवन करनेवाला उस स्थावर जीवोंकी हिंसा करता है, असत्ययोलता है, और अदत्तको आदान करता है । अत एव 'अहिंसादि महाव्रतोंका निरतिचार पालन करनेके लिए मैथुन-विरमण नामक चतुर्थ महाव्रतका प्रतिपादन किया जाता है- अंहावरे चउत्थे' इत्यादि । ....: + riy rit . ... rint ... . धर्मोपंत, ते तीर्थंकर भगवाने धर्मोपार्ज करवानो आदेश 'तथा उपदेश आपे छ. तथा तभी तहाननी prasaMgamAvata'neyA.इन् v.. सूत्रमा प, गहु, स्था, अन मी, महार्नु पर्थ में bhAzayathAra"zvImA "मायुमभाना मन तया~ साभात शिश पाना भी महत्तहान दाग नथी (3) (10) * * मैथुनविरमण विना अहिंसा आदि महावतेनी रक्षा थई शकती नथी, कारण के-मैथुन सेवन करवावाळ, त्रसस्थावर जीवेनी हिंसा kare che, asatya bele che. ane अदत्तनुं आदान करे छे. तेथी करीने अहिंसादिमहाव्रतनुं निरतिचार पारन वान भाटे.. मेथुनविरभर नामर्नु याथु मानतर्नु.. प्रतिपादन 421आभा-सावे-अहावरे cautthe. tyA Liii .. . is... Page #378 -------------------------------------------------------------------------- ________________ A . - - - - - श्रीदनकालिने समितिग्रतिम तिमिम का समुपान्यतः गापोरदशासानापतिमसक्तिरिति चेम, ' लोकमसिददस्तादिकरणादानाऽऽदानादिन्यवहारस्य कर्मादिवभावान् । तथाहि लोके वनपात्रादिकमन्यस्मे हस्तेन दीयतेऽन्यस्माद्वाऽऽदीयते, इत्येवं दा. नाऽऽदानादिन्यवहारो दृश्यते तस्य न कर्मविषयार संभवति, तेषां महमवान् । नहि सक्ष्म फर्मादिकं हस्तादिकरणकग्रहणवितरणयोग्यतां भजते इति । क्योंकि मुनि विना दिये हुए कमाको प्रतिक्षण ग्रहण करते हैं और समिति-गुसिका पालन करके धर्मका भी उपार्जन करते हैं। __उत्तर-हे शिष्य ! ऐसा नहीं है। हाथोंसे लेने-देनेका जैसा व्यवहार लोकमें प्रसिद्ध है वैसा कोंमें नहीं हो सकता, अर्थात् लोकमे ऐसा व्यवहार होता है कि-'वस्त्र पात्र दसरोंको हायसे दिया जाता है, दूसरस लिया जाता है। इस प्रकारका व्यवहार कर्मोंके विषयमें नहीं होता क्योंकि कर्म अत्यन्त सूक्ष्म हैं, वे इन्द्रियके विषय भी नहीं होते तो उनका लेन-देन कैसे हो सकता है। दूसरी यात यह है कि प्रमादक योगसे अदत्त पदार्थका आदान (ग्रहण) करना अदत्तादान कहलाता है। मुनिराजको तदिपयक प्रमाद नहीं है इसलिए उन्हें अदत्तादानका दोप नहीं लगता । मुनिराज तो कभी नहीं चाहते कि हम कमाका ग्रहण करें, किन्तु संसारी आत्मा और kA~kA स्वभाव ही ऐसा है कि आवशे, कारण के मुनि विना अपायेलां कमेने प्रतिक्षण ग्रहण करे छे अने समाज गुप्तिनुं पालन करीने धर्मनुं पण उपार्जन करे छे. उत्तर-हे शिष्य ! एम नथी. हाथेथी लेवादेवा जेवो वहेवार कैक प्रसिद्ध छे ते वहेवार कर्मोमां नथी होई शकत; अथत लोकोमां ए वर्ष वार थाय छे के-वस्त्र पात्र बीजाओने हाथथी आपवामां आवे छे. बीजी पासेथी लेवामां आवे छे, ए प्रकारनो वहेवार कर्मोनी बाबतमां थता नथी केमके-कम अत्यंत सूक्षम छे, ते इन्द्रियने विषय ज नथी होते ते एना लेण-देण केवी रीते थई शके ? बीजी वात ए छे के-प्रमादना योगथी अदत पदार्थनुं आदान (ग्रहण) करवुं ए अदत्तादान कहेवाय छे. मुनिराजने ताद्ध यक प्रमाद हेत नथी, तेथी तेमने अदत्तादाना देश लागतुं नथी. मुनिराज ते कदापि एम नथी ईच्छता के हुं कर्मोनुं ग्रहण करुं, किन्त संसारी आत्मा अने कमेने स्वभाव ज ए छे के जेथी कम बंधाई जाय छे बाकी रहे Page #379 -------------------------------------------------------------------------- ________________ अध्ययन 4 सू. 11 (4) मैयुनविरमणव्रतम् 255 दण्ड सेवन करनेवाले आत्माको चोसिरामि त्यागता हूं। भंते ! he bhagavan ! cautthe cauthe mahatvae महाव्रतमें उवडिओमि उपस्थित होता हू~ , इसलिये मुझे सव्वाओ-सब प्रकारके मेहुणाओ-मथुनसे वेरमणं-त्याग है । / 11 / / (4) (4) मैथुनविरमणव्रतम्, टीका--हे भगवन् ! अथ अपरे चतुर्थे महायते मैथुनात्-मिथुनेनन्-स्त्रीपुंसाभ्यां निवृत्तं कर्म मैथुनं प्रत्याख्यामीति प्राग्वत् , तदेव विशदयति-'से' इति । अथ अनन्तरम्-अद्यारभ्य दैवं देवानामिदं मानुपं-त्री-पुंससम्बन्धीत्यर्थः, तैर्यग्योनं-तिर्यग्योनीनामिदं तैर्यग्योन-पवादिसम्बन्धीत्यर्थः, मैथुनं नैव स्वयं सेवे, इत्यादि सर्व पूर्ववत् । द्रव्यादिचतुर्भङ्गयपि प्राग्वद्योजनीया । / 11 / / (4) . (4)-मैथुनविरमण. : ... हे भगवन् ! चौथे महाव्रतमें समस्त प्रकारके मैथुनसे विरमण किया जाता है, इसलिए हे भगवन् ! मैं सब तरहके मैथुनका प्रत्याख्यान करता हूं। अप्सराओं सम्बन्धी देवी, स्त्री-पुरुष सम्बन्धी मानुपिक, पशु आदि सम्बन्धी तैर्यग्योनिक मैथुनको मैं न स्वयं सेवन karU~gA, न दूसरोंसे सेवन karAU~gA, न सेवन करते हुएको भला जानूण्गा। द्रव्य क्षेत्र काल भावकी चउभंगी yahA~para भी लगानी चाहिए, अर्थात् द्रव्यसेस्त्री आदिके साथ, क्षेत्रसे-किसी क्षेत्रमें, कालसे-किसी कालमें और भावसे-किसीभी भावसे, तीन करण तीन योगसे मैथुन सेवन नहीं karU~gA ॥ 11 ॥ (4) (4) भैथुनविरम. , हे भगवन्! चोथा महाव्रतमां सर्व प्रकारना मिथुननुं विरमण करवामां आवे छे, तेथी हे भगवन ! सर्व प्रकारना मैथुनना प्रत्याख्यान करूं छुं. असराओ संबंधी देवी, स्त्री-पुरूष-संबंधी मानषिक, पशु-आदि-संबंधी तै निक मथन नहि ह स्वयं सेवुं, नहि बीजाओ पासे सेवन करवुं अने नहि सेवन करनारने भले जाणुं. द्रव्य-क्षेत्र-काळ-भावनी चभंगी एमां पण लगाडवी, अर्थात द्रव्यथी स्त्री आदिनी साथे, क्षेत्रथी कई पण क्षेत्रमां, काळथी कई काळमां अने भावथी कई पण भावे करीने त्रण करण त्रण वेगथी मिथुन सेवीश नाह. (4) (11) Page #380 -------------------------------------------------------------------------- ________________ - 254 - श्रीसोकालिक - ' मूलम् अहावरे चउत्थे भंते ! महत्वए मेहणाओ वेरमण, सर्व भंते मेहुणं पञ्चश्वामि, से दिवं वा माणुसं वा तिरिक्खजोणियं वा नेव सय मेहुणं सेविजा, नेवन्नेहि मेहुणं सेवाविजा, मेहुणं सेव तेवि अन्ने न समणुजाणिजा, जावजीवाए तिविहं-तिविहणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करतंपि अन्नं न समजा. न्नामि। तस्सभंते! पडिकमामिनिंदामिगरिहामिअप्पाणं वोसिरामि। चउत्थे भंते! महबए उवडिओमि सदाओ मेह्न्नाओवेर्म्न्न्॥11॥(8) : छाया-अयापरे चतुयें भदन्त ! महावते मेधुनाद्विरमणं, सर्वे भदन्त ! मधुन ' प्रत्याख्यामि, अथ दैवं चा मानुषं वा तैर्यग्योनं या नैव स्वयं मैथुनं ' सेव, नैवान्पैमथुन सेवयामि, मैथुन सेवमानानप्यन्यान समनुजानामि, यावजीवया विविधं त्रिविधेन मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्य न समनुजानामि । तस्माद् भदन्त ! प्रतिक्रामामि निन्दामि गहें आस्मानं व्युत्तर जामि । चतुर्थे भदन्त ! महावते उपस्थितोऽस्मि सर्वस्मान्मधुनाद्विरमणम् ॥ 11 ॥ (4) मैथुनविरमण. सान्वयार्थ:-भंते! हे भगवन् ! अहावरे इसके बाद cautthe cauthe,maha vvae-महावतमें मेहुणाओ-मैथुनसे वेरमणं-विरमण होता है, (अतः में) भंते ! हे भगवन् ! सव्वं सब प्रकारके मेहणं-मैथुनका पञ्चक्वामिन प्रत्याख्यान करता हू~, से-अव से लेकर मैं दिव्वं वा-देवसम्बन्धी माणुस मनुप्यसम्बन्धी तिरिक्खजोणियं वा-तिर्यश्चसम्बन्धी. मेहुणंम्मैथुनका सयं स्वयं नेवन सेविज्जा सेवन karU~gA, नेवन्नेहिम्न दूसरोंसे मेहुण:मैथुन सेवाविज्जा सेवन karAU~gA, मेहुणं-मैथुन सेवंतेधि सेवन करत हुएभी अन्ने दूसरोंको न समणुजाणिज्जा भला नहीं समझंगा, जाव. ज्जीवाए जीवनपर्यन्त (इसको) तिविहं-कृत कारित अनुमोदनारूप तीन करणसे (तया) तिविहेणं-तीन प्रकारके मणेणं मनसे वायाए वचनसे कारणं कायसे न करेमिन karU~gA न कारवेमिन्न karAU~gA करतंपिकरते हुएभी अन्नं-दूसरेको न समणुजाणामि भला नहीं स्म्झूगा। भंते! हे भगवन् ! तस्स उस दण्डसे पडिक्कमामि-पृथक होता हू~, निंदामि आत्मसाक्षीसे निन्दा करता हू~, गरिहामि-गुरु साक्षीसे गहीं करता Page #381 -------------------------------------------------------------------------- ________________ अध्ययन 4 सू. 12 (5)-परिग्रहविरमणव्रतम् धूलंवा स्थूल मोटा चित्तमंतंवा सचेतन अचित्तमंतंवा अंचेतन परिग्गरंपरिग्रहको सयं स्वयं नेव-नहीं परिगिपिहला ग्रहण karU~gA, नेवन्नेहि-नं दूसरोंसे परिग्गह-परिग्रहको परिगिण्हाविज्जा ग्रहण karAU~gA, परिग्गह-परिग्रहको परिगिण्हंतेवि ग्रहण करनेवालेभी अन्ने-दूसरोंको न समणुजाणिज्जा-भला नहीं जानूण्गा। जावज्जीवाए जीवनपर्यन्त (इसको) तिविह-कृत कारित अनुमोदनारूप तीन करणसे (तथा) तिविहेणं-तीन प्रकारके मणेणं-मनसे वायाए= वचनसे कारणं कायसे न करेमिम्न karU~gA,न कारवेमि न karAU~gA,करंतंपि= करते हुएभी अन्नं दूसरेको न समणुजाणामि-भला नहीं समझूगा । भंते ! हे भगवन् ! तस्स-उस दण्डसे पडिकमामि-पृथक् होता हूं, निंदामि आत्मसाक्षीसे निन्दा करता हू~, गरिहामि शुरुसाक्षीसे गर्दा करता हू~, अप्पाणंदण्ड सेवन करनेवाले आत्माको वोसिरामि त्यागता हूं। भंते ! हे भगवन् ! पंचमे-पांचवें महव्वए-महाव्रतमें उवडिओमि-उपस्थित होता है, इसलिये मुझे सवाओ= सब परिग्गहाओम्परिग्रहसे वेरमणं-विरमण-त्याग है ॥ 12 / / (5) (5) परिग्रहविरमणवतम् । टीका--हे भगवन् ! अथापरे पञ्चमे महात्रते परिग्रहात-परि-सर्वतोभावेन गृह्यते जन्मजरामरणादिजनितदुःखैर्वेचते आत्माऽनेनेति, यद्वा परिगृह्यते-समूछे स्वीक्रियते इति परिग्रहः 'मुच्छा परिग्गहो वुत्तो' इति वचनात् , धर्मोपकरणभिन्न ()-परिग्रहविरमण. हे भगवन् ! चतुर्थ महाव्रतके पश्चात् pA~caveM महाव्रतमें परिग्रहका पूर्ण प्रत्याख्यान किया जाता है। जिससे आत्मा जन्म-जरा-मरण-आदिजनित नाना दुःखोंसे गृहीत होता है, अथवा जो मृर्ची-पूर्वक स्वीकार किया जाता है वह परिग्रह कहलाता है, क्योंकि भगवानने मूर्छाको ही परिग्रह बतलाया है। अतएव तीन करण तीन योगसे ग्राम नगर आदिमें (5) परियविभा. - हे भगवन ! चतुर्थ महाव्रतनी पछी पांचमा महाव्रतमां परिग्रहनां पूर्ण प्रत्याख्यान करवामां आवे छे. जेथी आत्मा जन्म-जरा-मरणादिजनित नाना प्रकारनां दुखेथी ग्रस्त थाय छे. अथवा जे मूरपूर्वक स्वीकारवामां आवे छे ते परिग्रह कहेवाय छे, कारण के भगवाने मूरछनेज परिग्रहरूप बतावी छे. तेथी करीने त्रण करण त्रण वेगे ग्राम नगर आदिमां न स्वयं परिग्रह धारण Page #382 -------------------------------------------------------------------------- ________________ - रक मेधुनविरमणं च परिग्रहरिरमणमन्तरेण न भवितुं सत्रामिति मेधुनक्रिमका नन्तरं परिग्रहविरमणनामकं परमं महामतमाह-'अहावरे पंचमे' स्पादि। ___ मूलम्--अहावरे पंचमे भंते ! महत्वप, परिगहाओ वेरमणं, सां भंते ! परिग्गहं पञ्चक्खामि, से अप्पं वा वहुं वा अणु वा थूलं का चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिव्हिज्जा, नेव. नेहिं परिग्गहं परिगिहाविजा, परिग्गहं परिगिण्हंतेवि अन्ने न समजाणिजा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारण नकरेमि, न कारवेमि, करंतंपि अन्नं न समजाणामि तस्स भत! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। पंचमे भत! महत्वए उबहिओमि सबाओ परिम्गहाओ वेरमणं ॥ 12 ॥ (5) .. छाया--अथापरे पञ्चमे भदन्त ! महानते परिग्रहाद्विरमणं, सर्वे भवन्त ! परिग्रहं प्रत्याख्यामि, अथ अल्पं वा पहुं वा अणुं वा स्थूलं वा चिन्त वा अचित्तवन्तं वा नैव स्वयं परिग्रहं परिगृहामि, नैवान्यैः परिग्रहं परिग्राहमान परिग्रहं परिगृह्णतोऽप्यन्यान समनुजानामि, यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्माद भदन्त ! प्रतिकामामि निन्दामि गर्दै आत्मानं व्युत्सृजामि । पञ्चमे भदन्त । महावते उपस्थितोऽस्मि सर्वस्मात्परिग्रहाद्विरमणम् ॥ 12 ॥ (5) (5) परिग्रहविरमण, सान्वयार्थ:-भंते ! हे भगवन् ! अहावरे-इसके बाद पंचमे-पांच मह व्यए-महानतमें परिग्गहाओ-परिग्रहसे वेरमणं-विरमण होता है, (अतः म) ते! हे भगवन् ! सव्वं सब प्रकारके परिग्ग-परिग्रहको पञ्चक्खामिन त्यागता हू~, से अब से लेकर मैं अप्पंवा अल्प बहुंवा-बहुत अणुंवा अणु-छोटा मैथुनविरमण, परिग्रहके त्यागे विना नहीं हो सकता, इसलिए मैथुनविरमणके अनन्तर परिग्रहविरमणनामक पांचवां महाव्रत कहते haiM'ahAvare पचमे' इत्यादि । मैथुन विरमण, परिग्रहना त्याग विना थई शकतुं नथी, तेथी मैथुन विरमणनी पछी pariya'virama नामर्नु पाय महामत 43 -अहावरे पंचमे त्यात Page #383 -------------------------------------------------------------------------- ________________ - - अध्ययन 4 सू. 13 (6)-रात्रिभोजनविरमणव्रतम् 259 मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न स्म्न्नुजान्नामि। तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि|छ्त्त्त्ते भंते ! वए उवडिओमि सबाओ राइभोयणाओ वेरमणं ॥ 13 ॥ (6) छाया-अथोपरे पष्ठे भदन्त ! व्रते रात्रिभोजनाद्विरमणं, सबै भदन्तं ! रोत्रिभोजनं प्रत्याख्यामि, अथ अशनं वा पानं वा खाधं वा स्वाचं वा नैव स्वयं रात्रौ भुजे, नैवान्यान् रात्रौ भोजयामि, रात्रौ भुञ्जानानप्यन्यान्न समनुमानामि, यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न स्म्नुजानामि। तस्माद् भदन्त ! प्रतिक्रामामि निन्दामि गर्दै आत्मानं व्युत्सृजामि । पप्ठे भदन्त ! व्रते उपस्थितोऽस्मि सर्वस्माद्वात्रिभोजनाद्विरमणम् ॥ 13 ॥ (6) (6) रात्रिभोजनविरमण सान्वयार्थः-भंते! हे भगवन् ! अहावरे-इसके अनन्तर छठे-छठे वएव्रतमें राइभोयणाओ-रात्रिभोजनसे वेरमणं-विरमण होता है, (अतः मैं) भंते! हे भगवन् !सव्वं सब प्रकारके राइभोयणं-रात्रिभोजनको पच्चक्खामिन त्यागता हू~, से--अब से लेकर मैं-असणं वा-लड्डू पूरी घी सत्तू आदि अशन, पाणं वा दूध शर्वत आदि पान-पीने योग्य, खाइमं वा-दाख खजूर आदि खाद्य, साइमं वा= लोग इलायची आदिखाय, नेव-नसयं-स्वयं राइं-रात्रिमें मुंजिज्जा khAU~gA, नेकन्नेहि न दूसरोंकोराई-रात्रिमें भुंजाविज्जा-khilAU~gA, राइंभुंजतेवि अनेरात्रिमें भोजन करनेवाले दूसरोंकोभी न समणुजाणिजा-भला नहीं जानूंगा, जावजीवाए-जीवनपर्यन्त (इसको) तिविहं-कृत कारित अनुमोदनारूप तीन करणसे (तथा) तिविहेणं तीन प्रकारके मणेणं मनसे वायाए= वचनसे कारणं कायसे न करेमि न karU~gA. न कारवेमिन्न karAU~gA, करतंपि करते हुएभी अन्नं-दूसरेको न समणुजाणामि-भला नहीं स्म्झ्ण्गा। , भंते ! हे भगवन् ! तस्स उस दण्डसे पडिकमामि-पृथक् होता हू~, निंदामि= आत्मसाक्षीसे निन्दा करता हू~, गरिहामि-गुरुसाक्षीसे गर्दा करता हू~, अप्पाणंदण्ड सेवन करनेवाले आत्माको वोसिरामि त्यागता हू~, भंते ! हे भगवन् ! छटे-छठे वएव्रतमें उवढिओमि उपस्थित होता है, इसलिये मुझे सव्वाओ= सब प्रकारके राइभोयणाओ-रात्रिभोजनसे वेरमणं-विरमण त्याग है॥13॥ (6) Page #384 -------------------------------------------------------------------------- ________________ श्रीदशवेकालिकसूत्रे परियहं प्रत्याख्यामि, अथ ग्रामे सर्वमित्यर्थस्तस्माद्विरमणम् । हे भगवन ! वा नगरे वेत्यादि भाग्योदव्यम् ॥12॥ (5) द्वाविंशतितीर्यकरशासने प्रजुपात पुरुषापेक्षयाऽस्यो तरगुणस्त्रेऽपि आधान्तिमतीर्थ करसाधूनामृजुनड-चकनढत्पादनर्थमतिरोधार्थी स्फुटमतिबोधार्य व महाव्रतानन्तरं मूलगुणत्वेनोपादातुं पष्ठं रात्रिभोजनविरमणव्रतमाह-'अहावरे छहे' इत्यादि । मूलम् - अहावरे छट्टे भंते ! वए राइभोयणाओ वेरमणं, सर्व भंते! राइभोयणं पञ्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा नेव सयं राई भुंजिजा, नेवन्नेहिं राई भुंजाविजा, राई भुंजतेवि अन्ने न समणुजाणिजा, जावजीवाए तिविहं तिविहेणं न स्वयं परिग्रह धारण karU~gA, न दूसरेसे धारण karAU~gA, न धारण करते हुएको भला jAnU~gA ॥ 12 ॥ (5) अजितनाथ भगवान से लेकर पार्श्वनाथ जिनेन्द्र पर्यन्त बाईस तीर्थकरोंके शिष्य ऋजु (सरल स्वभावके) और प्राज्ञ (समझानेसे समझनेवाले) होते है। उन शिष्यों की अपेक्षासे रात्रिभोजन उत्तरगुण है । किन्तु ऋषभदेवके शिष्य ऋजु jar3a तथा वर्द्धमान- स्वामीके शिष्य चक्र और jar3a होते हैं, अत एव अनर्थको रोकने के लिए और स्पष्ट बोध कराने के लिए पंच महाव्रतोंके बाद मूल गुणोंमें गिनानेके लिए छ रात्रिभोजनविरमण व्रतको कहते हैं- 'अहावरे छ' इत्यादि । हुं करीश, त बीजाए द्वारा धारण करावीश, न धारण करनारने भले 258 नीश. (4) (12) अजितनाथ भगवानथी लईने पार्श्वनाथ जिनेन्द्र सुधीना बावीस तीर्थं-काना शिष्ये ऋतु ( सरल स्वभाववाळा ) अने प्रास ( समाववाथी समज नारा ) हता, ते शिष्येनी अपेक्षाए रात्रिभाजन उत्तरगुणु छे, परंतु ऋषभ देवना शिष्ये ऋजु जड तथा वमानस्वामीना शिष्या वक्र अने जड हता, तेथी अनर्थने रोकवाने माटे अने स्पष्ट मेध कराववाने माटे पंच महाव्रतानी पछी भूत गुलामां गयापवाने भाटे छट्टु शत्रिलोटनविरमायु व्रत - अहावरे छडे त्याहि. Page #385 -------------------------------------------------------------------------- ________________ 261 - अध्ययन 4 सू. 13 (6)-रात्रिभोजनविरमणव्रतम् घदनमप्राणातिपातायोक्तम् । अपिच-रात्रिभोजनव्यवस्थापने, रात्री भुक्त्वाऽऽत्मनः साधुत्वकथने च मृपावादः । रात्रावभ्यवहरणे हन्यमानमाणिनिदेशमन्तरेण तत्माणापहरणाद्रजन्यधिकरणकभोजननिषेधलक्षणजिनाज्ञाभङ्गाच स्तेयम् । रात्रिभोजनशीलस्यावश्यमेव भिक्षार्थ रानावितस्ततः परिभ्रमतः स्यादिसंसर्गादब्रह्मदोपप्रसङ्गः । रात्रिभोजने संग्रहोऽनिवार्यस्तेन च मूच्र्छाऽवश्यम्भाविनी, सैव परिग्रहः मुच्छा परिग्गहो वुत्तो' इति भगवता स्वयमेवाऽभिधानादतो निशाशनमशेपदोपराशिभूतम् , न तत्त्यागाहते व्रतपरिपोपस्तस्मात्सर्वं भगवन् ! रात्रिकरनेसे ही हिंसाका परिहार हो सकता है। रात्रिभोजनका कर्तव्यरूपसे निरूपण करना और रात्रिभोजन करके अपनेको साधु कहना मृपावाद है। रात्रिभोजनसे विराधित होनेवाले प्राणियोंकी आज्ञाके विना ही उनके प्राणोंका अपहरण करनेसे, तथा रात्रिभोजन न करनेकी जिन भगवानकी आज्ञाका लोप करनेसे अदत्तादानका दोप लगता है। रात्रिमें भोजन करनेवाला भिक्षाके लिए रात्रिमें भ्रमण भी करेगा, भ्रमण करते समय स्त्री आदिका संसर्ग होनेसे अब्रह्मचर्यका भी दोप ल्गेगा। - रात्रिभोजन करनेसे अन्न आदि सामानका भी संग्रह करना par3एगा इससे संनिधि-दोप ल्गेगा। संग्रह करनेसे मूछो भी होगी, मूईको भगवानने स्वयं परिग्रह कहा है, इसलिए रात्रिभोजन सब दोपोंका कोप है, उसका त्याग किये विना व्रतोंका पालन नहीं हो स्क्ता। इस थई शके छे. रात्रिभोजननुं कर्तव्यरूपे निरूपण करवुं अने रात्रिभोजन करीने पिताने साधु कहेवडाववा ए मृषावाद छे. रात्रिभेजनथी विराधित थनारा प्राणीओनी आज्ञा विना ज एमना प्राणनुं अपहरण करवाथी थता रात्रिभेजन न करवानी जिनभगवाननी आज्ञान लाय करवाथी अदत्तादान देव लागे छे. रात्रे भेजन करनाराओ भिक्षाने माटे रात्रे भ्रमण पण करशे. भ्रमण करती वखते स्त्री आदिने संसर्ग थवाथी अब्रह्मचर्यने पण देप लागशे. रात्रिभूजन करवाथी अन्न आदि सामानने पण संग्रह करे पडशे, तेथी संनिधि-देव लागशे. संग्रह करवाथी मूच्छ पण उत्पन्न थशे. मूछीने भगवाने पिते परिग्रहरूप कही छे, तेथी रात्रिभोजन सर्व देने केव छे. .* एने त्याग कर्या विना व्रतनुं पालन थई शकतुं नथी. तेथी हे भगवन ! हुं - - Page #386 -------------------------------------------------------------------------- ________________ .260 श्रीदनौकालिको - - - - (6) रानिमोननविरमणयतम् । टीका-हे भगवन् ! अथापरे पप्ठे यो रात्रिभोजनामात्रौनिधि भोजन रात्रिभोजनं तस्माद् विरमणम् । रात्रिमोननेन हि सालमहायतेषु दोषो जन्यते, तथाहि-रात्री दिनकरकिरणामावानानाविधमक्ष्मतनुपारिजन्तुनातसमुत्पावावपात सञ्चारबाहुल्यात् हिंसाऽवश्यम्माविनी, दीसाग्रहणसमये प्रतिमा कता यदपति न कस्यापि पाणिनः प्राणान् पीयिष्यामीति, रात्रिमोजनेन तु पाणिवपस्या निवार्यत्वात्कृतपतिशामहो भवितुमईतीति मृपाबादः, यदा तीयकरलोकालोकाउन लोकिकेवलालोकेन-तत्संयमविराधकमालोक्याऽऽदिस्यालोके आलोकितामपाना1 केवलालोकस्य फरणस्य फलविवक्षया न्निनिः। एवात्रिमोजनम् । (6) रात्रिभोजनविरमण । . हे भगवन् ! पांच महाव्रतोंके पश्चात् छठे व्रतमें रात्रिभोजनस विरमण किया जाता है|रात्रिभोज्ञ्से समस्त महावतोंमें दोष लगताहर रात्रिके समय सूर्यकी किरणोंके अभावसे सूक्ष्म-शरीरवाले bhautibhA~tike जन्तु इधर-उधर ur3अते हैं, नवीन उत्पन्न होते है, नीचे ऊपर आते-जाते हैं, इसलिए हिंसा अवश्य ही होती है। दीक्षा लेते समय ऐसा प्रतिज्ञा की थी कि-'आजसे किसी प्राणीके प्राणोंको pIr3A नहीं पहु cAU~gA' जब रात्रिभोजन किया तो हिंसा अवश्य हई, इसलिए मृषा वादका भी दोप्ल्गा|अथ्वा लोक और अलोकको अवलोकन करनेवाल अलौकिक केवल-आलोकसे अवलोकन करके केवली भगवान्ने कहा कि-सूर्यके आलोकमें अवलोकन किया हुआ अशन आदिक सब (E) alralaw. हे भगवन्! पांच महाव्रतनी पछी छठ्ठा वतमां रात्रिभोजनथी विरम करवामां आवे छे. रात्रिभूजनथी सर्व महावतेमां दोष लागे छे. रात्रिने समय सूर्यनां किरणना अभावथी सूक्षम-शरीश्वाळा भात-भातना जतुओ अहीं-तहे उडे छे, नवीन उत्पन्न थाय छे, नीचे उपर आव-जा करे छे, तेथी हिंसा जरूर थाय छे, दीक्षा लेती वखते एवी प्रतिज्ञा करी हती के आजथी के प्राणीना प्राणोने पीडा नहि उपजावुं. जे रात्रिभेजन कर्युं ते हिंसा अवश्य थई, तेथी मृषावादने देवा लाग्यो. अथवा लेक अने अलेकनुं अवलोकन करनारा अलौकिक केवळ ज्ञानथी अवलोकन करीने केवळी भगवाने कह्युं छे के प्रजा प्रकाशमां आवकन करेलुं अशन आदि सेववाथी ज हिंसाने परिहार Page #387 -------------------------------------------------------------------------- ________________ - अध्ययन 4 मृ. 13 (6)-रात्रिभोजनविरमणनतम् 263 (1) रात्री गृहीत्वा रात्री मुक्ते, (2) रात्री गृहीत्वा दिवा भुङ्क्ते, (3) दिवा गृहीत्वा रात्रौ भुङ्क्ते, (4) दिवा गृहीत्वा (रात्रिव्यवधानेन) दिवा भुङ्क्ते । उक्तञ्च भगवता निशीथमत्रस्यैकादशोदेशे "जे भिक्खू दिया असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहिता दिया भुंजइ भुंजंतं वा साइजइ ॥मू. 73 ॥ जे भिक्खू दियाअसणं वा 4 पडिगाहित्ता रति भुंजइ भुंनंतं वा साइज्जइ ॥.74जे भिक्खू रत्तिं असणं वा 4 पडिगाहित्ता दिया भुंजइ मुंजतं वा साइज्जइ ॥मू. 75 ॥ जे भिक्खू रत्तिं असणं वा 4 पडिगाहित्ता (1) रात्रिमें ग्रहण करके रात्रिमें ही भोजन क्र्ना। (2) रात्रिमें ग्रहण करके दिनमें भोजन करना । (3) दिनमें ग्रहण करके रात्रि में भोजन करना । (4)दिनमें ग्रहण करके (रात्रिभर रखकर दूसरे) दिनमें भोजन क्र्ना। भगवान्ने निशीथ सूत्रके ग्यारहवें उद्देशमें कहा है "जो भिक्षु दिनमें अशन पान खाद्य स्वाद्य ग्रहण करके (दुसरे) दिन भोगे, दूसरेको भोगवावे और अन्य भोगनेवालेको भलाजाने ॥ 73 ॥ जो साधु दिनमें अशनादिक लेकर रात्रिमें स्वयं भोगे दूसरेको भोगवावे और अन्य भोगनेवालेको भला जाने ॥सू. 74 ॥ जो साधु रात्रिमें अशनादिक लेकर दिनमें भोगे भोगवावे या भोगनेवाले अन्यको भला जाने ॥ सू. 75 ॥ (1) रात्रे अ दीन सत्र न 42j. (2) रात्रे पड रीने हिवसे मान 42j. (3) हिपसे अडाणु परीने सत्र सन 2j. (4) हिवसे घड शन (शतम2 शमीन भाग) हिसे - 42j. भगवाने निशीथ-सूत्रना अगीआरमा उदेशमां कह्युं छे- "2 भिक्षु सभा मशन-पान-माघ-वाय अहए za2 (मार) से लागवे, मीन सागवावे, अन्य लोगवनारने Hat oned. (1.73) je साधु दिवसे अशनादि लैने रात्रे पिते भेगवे, बीजाने भगवाने अने अन्य भेगवनारने भलो जाणे (सू 74) जे साधु रात्रे अनादि लईने दिवसे भेगे, भेगवा या भेगवनारने सो (.75) Page #388 -------------------------------------------------------------------------- ________________ - 262 गीगोपिन्स् मोननं प्रत्याख्यामि, तदेव विशदयति-से इति, अय-मनन्तरम्-अधारभ्य अशनम् अश्यते-भुज्यते शुधोपशमनार्थ यत् तन् मोदन-मप-सक्त मुद्दामोदक-घृतपूर-लपनश्रीप्रभृतिकम् , पान-पीयते यत्तत्पानं-दुग्धादि, तिलतण्डलादिधावनोदकं च । खाय-वादितुं योग्यं खायम् अचित्त्द्राक्स्साप्धुरादि। स्वाधवादितुं योग्यं स्वा लबद्गचूर्णपूगीफलादि । रात्रिभोमनमपिद्रव्य-क्षेत्र-काल-भावमेदाधा , तत्र द्रव्यतो'. शनपानादिकम् , क्षेत्रतोऽवतीयद्वीपसमुद्रलक्षितं, तबहिः प्रसिद्धदिनराज्यभावाद , फालतो रात्री, भावतो निगाशनामिलापः । रात्रिभोजनस्य स्वरूपततुभेडी यथालिए है भगवन् ! में समस्त-रात्रिभोजनका प्रत्याख्यान करता है। अर्थात् भात, दाल, सत्तू, मुंगके लङ्ग, घेवर, लप्सी आदि अशन, दूध तिल और चावलका धोवन आदि पान,मासुक दाख, खजूरआदिखाद्य लोंगका चूर्ण, सुपारी आदि स्वाय,इन चार प्रकारके आहारोमसे किसा एक प्रकारका भी आहार रात्रिमें नहीं क्रूण्गा। रात्रिभोजन भी द्रव्य क्षेत्र काल भावसे चार प्रकारका है । अशन पान आदि द्रव्यसे रात्रिभोजन है। अढाई दीपमें रात्रिभोजन करना क्षेत्र-रात्रिभोजन है, क्योंकि अढाई दीपके बाहर दिन रात्रिका व्यवहार नहीं है। रात्रिमें भोजन करना कालकी अपेक्षा रात्रिभोजन है|रात्रिम् भोजन करनेकी इच्छा करना भाव-रात्रिभोजन है। रात्रिभोजनकी चतुर्भगी इस प्रकार हैस-रात्रिभेजननां प्रत्याख्यान करुं छुं. अर्था-भात, दाळ, मगज, मगना लो घेबर, लापसी आदि अशन, दूध, तल अने खानुं धावण आदि पान, माईक द्राक्ष, खजूर आदि खाध, लवंगनुं चूर्ण, सोपारी आदि स्वाद्य, ए चारे प्रकारना आहारमांथी कोई पण एक प्रकारने आहार रात्रे हुं करीश नहि. त्रिभेजन पण द्रव्य-क्षेत्र-काळ-भावथी चार प्रकारनुं छे. अशन-पान आदि द्रव्यथी रात्रिभोजन छे. अही- दीपमां रात्रिभूजन करवुं ए क्षेत्र-रात्रिभोजन छे, केमके-अढी द्वीपनी बहार दिवस-रात्रिने व्यवहार नथी. रात्रे भजन करवुं ए काळनी अपेक्षाए रात्रिभेजन छे. रात्रे भजन करवानी ईरछा करवी ए भावरात्रिभेजन छे. रात्रिजिननी चतुर्भागी आ प्रमाणे che - Page #389 -------------------------------------------------------------------------- ________________ - adhyayana 4 mU. 14-15 (1)-पृथिवीकाययतना 265 टीका-इत्येतानि समनन्तरोदीरितलक्षणानि रात्रिभोजनविरमणपष्ठानि रात्री भोजनं रात्रिभोजनं, रात्रिभोजनाद्विरमणं रात्रिभोजनविरमणं, पण्णां पूरणं पष्ठं-पटसंख्यापपूरक, रात्रिभोजनविरमणं पष्ठं येपु तानि पञ्च महात्रतानि आत्महितार्थाय आत्मने हितम् इष्टमिति आत्महितम् , आत्मनो हित=मङ्गलमस्मादिति वाऽऽत्महितो मोक्षः स एवार्थः प्रयोजनम् आत्महितार्थस्तस्मै तथोक्ताय उपसम्पद्य-सामस्त्येन स्वीकृत्य विहरामि-संयमविपये विचरामि ॥ 14 ॥ यतनापुरस्सरमेव व्रतग्रहणं सफलं भवतीत्यतस्तद्यतनास्वरूपं pradarzyate"se भिक्खू वा" इत्यादि। मूलम्-से भिक्खू वा भिक्खुणीवा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से पुढविं वा भित्तिं वा सिलं वा लेलं वा ससरक्खं वा कायं ससरक्खं वा वत्थं हत्थेण वा पाएण वा कहेण वा किलिंचेण वा अंगुलियाए वा सिलागाए वा सिलागहत्थेण वा न आलिहिज्जा न 'विलिहिज्जा न घहिजा न भिदिज्जा, अन्नं न आलिहाविजा, न विलिहाविजा, न घटाविज्जा, न भिंदाविज्जा, अन्नं आलिहंतं वा, विलिहंतं वा, घटुंतं वा भिदंतं वा न समणुजाणिज्जा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि - हे भगवन् । मैं पांच महाव्रतोंको और छठे रात्रिभोजनविरमण व्रतको आत्माके हित-मोक्ष-के लिए स्वीकार करके संयममार्गमें विचरता हू~ ॥ 4 ॥ व्रतोंको यतनापूर्वक स्वीकार किया जाय तभी वे सफल होते हैं, इसलिए यतनाका कथन करते हैं-'से भिक्खू0' इत्यादि । हे भगवन्! पांच महाव्रतने अने छडा रात्रिभूजनविरमण व्रतने आत्माने हित-स्वरूप मोक्षने माटे स्वीकार करीने संयम-मार्गमां विचरुं छुं. (14) वतनो यतनापूर्वक स्वीकार करवामां आवे त्यारे ते सफळ थाय छे, तेथी यतार्नु 45न 42 जे-जे भिक्खू0 या. Page #390 -------------------------------------------------------------------------- ________________ 264 श्रीदत्रकालिको रति मुंजइ. मुंजंतं या sAijaxxxxAvanA चाउम्मासियं परिकारहाण ॥ p. 76 ॥ " इति । तच सर्वमशनादिकं रात्री ने स्वयं मुझे, इत्यादि सबै व्याख्यातपूर्वम् ॥ 13 ॥ . सम्पति गृहीतमहावतः शिष्य उपसंहरन्नाद-'इयाई' इत्यादि । : मूलम्-इच्चेयाई पंच महदयाइं राइभोयणवेरमणछहाई अत्ताह यहयाए उवसंपजित्ताणं विहरामि ॥ 14 ॥ छाया-इत्येतानि पञ्च महावतानि रात्रिभोजनाविरमणपष्टानि आत्महिता योपसम्पद्य विहरामि ॥ 14 ॥ उपसंहार. सान्वयार्थः-इच्चेयाइं ये पहले कहे हुए राइभोयणवेरमणछट्ठाइन्छ रात्रिभोजनविरमण व्रतके साथ पंच महव्ययाई-पांच महावतोंको अत्तहिय ट्ठयाए आत्मकल्याणके लिये उपसंपजित्ताणं स्वीकार करके विहरामिन संयममें विचरता हू~ ॥ 14 ॥ जो साधु रात्रिमें अशनादिक लेकरके रात्रिमें भोगे दूसरेका भोगवाये और अन्य भोगनेवालेको भला जाने ॥सू. 76 ॥ उस चातुर्मासिक प्रायश्चित्त लगता है। इन सब अशन आदि चार प्रकारके आहारको सत्रिमें नहा भोगूंगा, इत्यादिका व्याख्यान पहले कर चुके हैं ॥ 13 ॥ (6) अब महाव्रतोंको स्वीकार करनेवाला शिष्य उपसंहार करता हुआ कहता है-'इच्चेयाई' इत्यादि । जे साधु रात्रे अशनादि लईने रात्रे भगवे, बीजाने भेगवा अने अन्य भोगवनारने भले जाणे. (सू 76) तेने चातुमासिक प्रायश्चित लागे छे." ए सर्व अनादि चार प्रकारना आहारने रात्रे नहि भेगवुं, ईत्यादिनी व्याख्यान पहेलां करवामां आवेलुं छे. (13) (6) - हवे महाव्रतने स्वीकार करवावाळा शिष्य उपसंहार करते छते कहे छेइच्चेयाई पत्या. Page #391 -------------------------------------------------------------------------- ________________ - अध्ययन 4 मू. 14-15 (1)-पृथिवीकाययतना 265 टीका-इत्येतानि-समनन्तरोदीरितलक्षणानि रात्रिभोजनविरमणपष्ठानि= रात्री भोजनं रात्रिभोजनं, रात्रिभोजनाद्विरमणं रात्रिभोजनविरमणं, पण्णां पूरणं पष्ठं-पटसंख्यामपूरक, रात्रिभोजनविरमणं पष्ठं येषु तानि पञ्च महाव्रतानि आत्महितार्थाय आत्मने हितम्-इष्टमिति आत्महितम् , आत्मनो हितं मङ्गलमस्मादिति वाऽऽत्महितो मोक्षः स एवार्थः प्रयोजनम् आत्महितार्थस्तस्मै तथोक्ताय उपसम्पद्य-सामस्त्येन स्वीकृत्य विहरामि-संयमविपये विचरामि ॥ 14 ॥ ___ यतनापुरस्सरमेव व्रतग्रहणं सफलं भवतीत्यतस्तद्यतनास्वरूपं padayate"se भिक्खू वा" इत्यादि। मूलम्-से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपचक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से पुढवि वा भित्ति वा सिलं वालेलं वा ससरक्खं वा कायं ससरक्खं वा वत्थं हत्थेण वा पाएण वा कटेण वा किलिचेण वा अंगुलियाए वा सिलागाए वा सिलागहत्थेण वा न आलिहिज्जा न 'विलिहिज्जा न घहिजा न भिदिज्जा, अन्नं न आलिहाविजा, न विलिहाविजा, न घहाविज्जा, न भिंदाविज्जा. अन्नं आलिहतं वा, विलिहंतं वा, घहतं वा भिंदंतं वा न समणुजाणिज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि हे भगवन् । मैं पांच महावतोंको और छठे रात्रिभोजनविरमण व्रतको आत्माके हित-मोक्ष-के लिए स्वीकार करके संयममार्गमें विचरता हू~ ॥ 4 ॥ व्रतोंको यतनापूर्वक स्वीकार किया जाय तभी वे सफल होते हैं, इसलिए यतनाका कथन करते हैं-'से भिक्खू0' इत्यादि । हे भगवन! हुं पांच महाव्रतने अने छडा रात्रिभजनविरमण व्रतने आत्माने हित-स्वरूप मोक्षने माटे स्वीकार करीने संयम-मार्गमां विचरुं छुं. (14) व्रतने यतनापूर्वक स्वीकार करवामां आवे त्यारे ते सफळ थाय छे, तेथी यतनानु 4थन 43 जे-जे भिक्खू0 याह. Page #392 -------------------------------------------------------------------------- ________________ - - __. श्रीदशकालिकमृत्रे करतंपि अन्नं न समजाणामि! तस्सभंते ! पडिकमामि निदामि गरिहामि अप्पाणं बोसिरामि ॥ 1 ॥ 15 ॥ छाया-समिक्षुर्वा मिक्षकी या संयत-विरत प्रतिहत-प्रत्यारुयातपापकर्मा दिवा या रात्री चा एकको या परिपगतो या गुप्ता या जाग्रता, स पृथिवीं वा मिति या शिलां या लेष्टुं या सरजस्कं या कायं सरजस्म या वर्ष हस्तेन वा पादेन वा फाप्ठेन या फिलिश्शेन या अद्गल्या या शलाकया या शलाकाहस्तेन वा नालिखेद न विलिखेन न घट्टयेव न मिन्धान, अन्यं नाऽऽलेखयेन्न विलेखयेन घटयेन भेदयेद्, अन्यमालिग्वन्तं वा विलिखन्तं वा घटः यन्तं वा भिन्दन्तं या न समनुजानीयात , यावज्जीवया विविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्माद् भदन्त ! प्रतिक्रामामि निन्दामि गर्दै आत्मानं व्युत्सृजामि ॥ 1 ॥ 15 ॥ (1) पृथ्वीकाययतना.. सान्वयार्थ:-संजयविरयपडिहयपचक्खायपावकम्मे वर्तमानकालीन सावध व्यापारोंसे रहित, भूत-भविष्यत्कालीन सावध व्यापारोंसे रहित, वर्तमान कालमें भी स्थिति और अनुभागकी न्यूनता करके तथा पहले किये हुए अतिचारोंकी निन्दा करके सावध व्यापारके त्यागी, सेवह पूर्वोक्त भिक्खू वा-साधु भिक्खुणी वा अथवा साध्वी दिया वा-दिनमें राओ वा अथवा रात्रिमें एगओ वाअकेला परिसागओ वा अथवा संघमें स्थित सुत्त वा-सोया हुआ जागरमाणे चा अथवा जागता हुआ रहे, वहां से वह पुढवि वा-पृथ्वीको भितिं वा-भीत-रीवार-को सिलं वा-शिलाको लल वाढेलेको ससरक्खं सचित्तरजसहित कायं वा शरीरको ससरक्ख सचित्त रजसहित वत्थं वा-वस्त्रको हत्थेण वा-हाथसे पाएण वा-पैरसे कट्टण वाकाष्ठसे किलिंचेण वायांस आदिकी खपञ्चसे अंगुलियाए वा-अंगुलीस सिलागाए वा छडसे सिलागहत्थेण वा बहुतसी छर्3ओंसे न आलिहिज्जार जराभी संघर्षण न करे, न विलिहिज्जा बारम्बार संघर्पण न करे, न घहिज्जान घटन करे-न चलावे, न भिदिज्जान भेदे, अन्नं दूसरेसे न आलिहावित ज्जा-जराभी संघर्पण न करावे, न विलिहाविज्ञान वारम्बार संघर्पण करावे, न घट्टाविज्जा=न घट्टन करावे, न भिंदाविज्जा-न भेदन करावे, आलिहंतं वासंघर्पण करनेवाले विलिहंतं याचार-बार संघर्पण करनेवाले घतं वा घट्टन करनेवाले भिदंतं वा-भेदन करनेवाले अन्नं दुसरेको न समणुजाणिज्जा-3 भला न समझे । इसलिये मैं जावज्जीवाए जीवनपर्यन्त (इसको) तिविहं-कृत Page #393 -------------------------------------------------------------------------- ________________ अध्ययन 4 . 15 भिक्षुत्वसिद्धिः 267 कारित अनुमोदनारूप तीन करणसे (तथा) तिविहेणं तीन प्रकारके मणेणं= मनसे वाया = वचन से कारणं कायसे न करेमि=न karU~gA, न कारवेमिन karAU~gA, करंतंपि = करते हुए भी अन्नं = दूसरे को न समणुजाणामि भला नहीं स्म्झ्ण्गा। भंते !=हे भगवन् ! तस्स उस दण्डसे पडिक मामि= पृथक होता हू~, निंदामि = आत्मसाक्षी से निन्दा करता हू~, गरिहामि = गुरुसाक्षी से गर्दा करता हू~, अप्पा = दण्ड सेवन करनेवाले आत्माको वोसिरामि=त्यागता हू~ ॥ 1 ॥ 15 ॥ टीका - से= सः = भिक्षावृत्तिकत्वेन प्रसिद्धः, भिक्षुः =भिक्षितुं = याचितुं शीलं धर्मो वा यस्य स भिक्षुः । ('भिक्ष याञ्चायामलाभे लाभे चे' त्यस्माद्धातोः 'आकेस्तच्छील-तद्धर्म-तत्साधुकारिषु' इत्यधिकारे ऽसनाशंसभिक्ष u:' (32162) इत्युप्रत्यये भिक्षुपदं सिध्यति ) / अत्र 'उ' प्रत्ययेन ताच्छील्ययोतनाद् भिक्षणशीलत्वं भिक्षुत्वमिति पर्यवस्यति । ननु कापायाम्बरधारिणामपि भिक्षोपजीवित्वेन तत्रोक्तभिक्षुलक्षणमतिव्याप्तमिति चेन्न - भिक्षावृत्ति प्रसिद्ध भिक्षु कहलाते हैं, अर्थात् याचना करके आहारादि लेनेवालेको भिक्षु कहते हैं । संस्कृत व्याकरण अनुसार 'भिक्षु' पदमें 'उ' प्रत्यय लगा हुआ है । उससे यह प्रगट होता है कि भिक्षु उसे कहना चाहिए जो किसी वस्तुको बिना भिक्षाके न लें, अर्थात् भिक्षणशील भिक्षु कहलाते हैं । प्रश्न- गेरुआ या अन्य किसी प्रकारके रंगसे रंगे हुए कपर्3e पहननेवाले संन्यासी आदि भी भिक्षु मांग कर अपने जीवनका निर्वाह करते हैं, इसलिए यह भिक्षुका लक्षण उनमें भी चला जाता है, वे भी भिक्षु कहलावेंगे ? | भिक्षावृत्तिथी प्रसिद्ध हाय ते भिक्षु कहेवाय छे. अर्थात् याचना करीने आहारादि लेनाराने भिक्षु कहे छे, संस्कृत व्याकरणने अनुसरीने मिश्रु शब्दमां 3 प्रत्यय लागेले छे. तेथी एम प्रकट थाय छे के भिक्षु एने कहेवा जोइए के जे काई वस्तुने भिक्षा विना ले नहि, अर्थात भिक्षणशील हइआय ते भिक्षु कहेवाय छे. प्रश्न-गेरूथी या अन्य काई प्रकारना रंगथी रंगेलां कपडां पहेरनारा सन्यासी आदि पण भिक्षा मांगीने पोताना जीवनना निर्वाह करे छे. तेथी ए भिक्षुनुं लक्षणु एने पण लागु पडे छे, तेओ पण भिक्षु कहेवाशे ? Page #394 -------------------------------------------------------------------------- ________________ 266 श्रीदने का मकसूत्रे करंतंपि अन्नं न समजाणामि ! तस्स भंते ! पडिक्रमामि निदामि गंरिहामि अप्पाणं चोसिरामि ॥ 1 ॥ 15 ॥ छाया - समिक्षु मिकी या संयत विस्त-प्रतिहत प्रत्याख्यातपापकर्मा दिवा या रात्री एका जाग्रद्वा स पृथिवीं या मिचि वा शिलां या ऐटुं या सरजक या कार्य सरजस्कं या हस्तेन वा पानवा फाप्टेन या फिलिश्चेन वा अनुल्या बा जळाकया अर् आयरेएद अ नाऽऽलिखेत् न विलिखे न घयेत् न भिन्यात्, अन्यं नास्स्लेखन विलेखयेन येन भेदयेद, अन्यमालिन्तं या विलिखन्तं वा घट्ट पन्तं वा भिन्दन्तं वा न समनुजानीयात्, यावज्जीवया त्रिविधं त्रिविवेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्माद् भदन्त ! प्रतिक्रामामि निन्दामि गर्दै आत्मानं व्युत्सृजामि ॥1॥15॥ (1) पृथ्वीकाययतना सान्वयार्थः -- संजयविरयपडियपच्चकखायपायकम्मे वर्तमानकालीन साव व्यापारों से रहित, भूत-भविष्यत्कालीन सावत्र व्यापारोंसे रहित, वर्तमान कालमें भी स्थिति और अनुभागकी न्यूनता करके तथा पहले किये हुए अतिचारोंकी निन्दा करके साय व्यापारके त्यागी, से वह पूर्वोक भिक्खु वा= साधु भिक्खुणी वा=अथवा साध्वी दिया वा-दिनमें राओ वा=अथवा रात्रि एओ केला परिसागओ वा अथवा संबमें स्थित सुते वा = सोया हुआ जागरमाणे वा अथवा जागता हुआ रहे, वहां से बह पुर्वि पृथ्वीको मिति चामीत - दीवार को सिलं वा-शिलाको लेलं वा=ढेलेको ससरक्खं=सचित्तरजसहित कार्य वा = शरीरको ससरक्खं = सचित रजसहित वत्थं त्रको हत्थे वा हाथसे पाए वा पैसे कट्टेण वाकाट किलिंचेण वा=बांस आदिकी खपच्चसे अंगुलियाए वा अंगुली से सिलागाए वा छड से सिलागहत्थेण वा बहुतसी छर्3ओंसे न आलिहिज्जा = जराभी संघर्पण न करें, न विलिहिज्जा = बारम्बार संघर्षण न करे, न घट्टिज्जान घट्ट करेन चलावे, न भिदिज्जा=न भेदे, अनं-दूसरे से न आलिहावि ज्जा=जराभी संघर्षण न करावे, न बिलिहाविजा=न वारम्बार संघर्षण करावे, न घहाविज्जा =न घट्टन करावे, न भिदाविज्जा=न भेदन करावे, आलिहतं वा= संघर्षण करनेवाले विलितं वा वारवार संघर्पण करनेवाले घतं वाहन करनेवाले भिलं वा भेदन करनेवाले अन्नं= दूसरेको न समणुजाणिज्जा = भला न समझे । इसलिये में जावज्जीवाए जीवन पर्यन्त (इसको ) तिविह-कृत Page #395 -------------------------------------------------------------------------- ________________ अध्ययन 4 मू. 15 भिक्षुत्वसिद्धिः 269 त्याहि शब्दस्य द्वे निमित्ते व्युत्पत्तिनिमित्तं प्रतिनिमित्तं चेति, तत्र व्युत्पत्तिलभ्याथमतीतौ प्रकारीभूतो धर्मों व्युत्पत्तिनिमित्तम् , यथा पङ्कनशब्दस्य पङ्कजनिकर्तृत्वम् । सङ्केत्तग्रहे प्रकारीभूतो धर्मः प्रतिनिमित्तम् , यथा पद्मत्वजातिः । / न च शब्दानां व्युत्पत्तिनिमित्तमेव मवृत्तिनिमित्तमिति वाच्यम् , पाचकादिशब्दे तथात्वेऽपि पङ्कजादिशन्दे तवयभिचारात् । तथाहि-पङ्कमपदं 'पङ्काजायते' शब्दोंकी प्रवृत्ति दो प्रकारसे होती है। जैसे कमलका वाचक एक पङ्कज शब्द है दूसरा पद्म शब्द है । पंकज शब्दका अर्थ है कीचर्3असे उत्पन्न होनेवाला, कमल कीचर्3असे उत्पन्न होता है इसलिए पंकजत्व व्युत्पत्तिनिमित्त है । अर्थात् पङ्कज शब्दकी व्युत्पत्ति करनेसे जो अर्थ निकलता है वही अर्थ उसके वाच्यमें (अर्थमें) ठीक-ठीक घट जाता है, इसे व्युत्पत्तिनिमित्त कहते हैं। दूसरा प्रवृत्तिनिमित्त है। शब्दके संकेतसे योध्य अर्थमें विशेषणभूत धर्मको प्रवृत्तिनिमित्त कहते हैं, jaise padmatva yA kamalatva (kmlpn)jaati| _ yadi कोई कहे कि- 'जो व्युत्पत्तिनिमित्त है वही प्रवृत्तिनिमित्त है तो ठीक नहीं है, क्योंकि यद्यपि 'पाचक' आदि शब्दोंमें जो व्युत्पत्तिनिमित्त है वही प्रवृत्तिनिमित्त है तथापि पङ्कज आदि शब्दोंमें यह कथन नहीं घटता, क्योंकि "पंक (कीचर्3a)से उत्पन्न होनेवाला पंकज है" शब्दोनी प्रवृत्ति बे प्रकारे थाय छे. जेमके-कमळने वाचक एक पंकज शब्द छे, बीजे प शब्द छे. पंकज शब्दने अर्थ कीचडमां उत्पन्न थएलुं ए थाय छे. कमळ कचडमां उत्पन्न थाय छे, तेथी पंकजत्व व्युत्पत्तिनिमित्त छे. अर्थात पंकज-शब्दनी व्युत्पत्ति करवाथी जे अर्थ नीकळे छे ते ज अर्थ तेना वाचमां (अर्थमां) बराबर बंध बेसे छे, तेथी तेने व्युत्पत्तिनिमित्त कहे छे. बीजे प्रवृत्तिनिमित्त छे. शब्दने संकेतथी बेध्य अर्थमां विशेषणभूत धर्मन प्रवृत्तिनिमित्त 4. छ. रेम-पनप या मर (4मापा') गति. जे कई कहे के-जे व्युत्पत्तिनिमित छे तेज प्रवृत्तिनिमित्त छे, ते ते बराबर नथी. कारण के जे के "पाचक आदि शब्दमां जे व्युत्पत्तिनिमित्त छे तेज प्रवृत्तिनिमित्त छे, तथापि पंकज आदि शब्दोमां ए कथन बंध बेसतुं नथी, कारण के "पंक (कीचड)मांथी उत्पन्न थवावाळुं पंकज छे, -e व्युत्पत्तिथी Page #396 -------------------------------------------------------------------------- ________________ श्रीशका भिक्षावृत्तिकत्वे सति मितरवृत्तिरहितत्वं हि मिश्रवम्, तथा च स्वामिनिदेशमन्तरेणापि जलाशयादितोऽपि सस्तेनापि जलादिग्रहणस्य तदीयजीविकान्तर्गतत्वेन, तथा कदाचिद मिक्षाया अन पचन-वाचनादिक्रियया, कन्दमूलफलादिना च जीवननिर्वाहाचेपामुक्तलक्षणमिवाभावान् । न च 'मिक्षवो यदा भिक्षमाणास्तदा तत्रास्तु मिलं परन्त्र भिक्षमाणस्वावस्थायां कथं तेषु भिक्षुदशब्दः प्रवर्त्तेत तदानों मिक्षणव्यापाराभावा ?' दिति वाच्यम्, उमश्यामप्यवस्थायां मन्दस्य मवृत्तिनिमित्तसद्भावेन मिशन्दवृतिसंभवात् 268 उत्तर - जो भिक्षामे ही अपना निर्वाह करते हैं और सिवाय मिक्षाके अन्य वृत्तिको कदापि स्वीकार नहीं करते थे ही भिक्षु कहलाते हैं, संन्यासी आदि स्वामीकी आज्ञाके बिना भी जलाशय आदि से भी जल आदि अपने हाथोंसे le lete haiN। jaya भिक्षा नहीं मिलती तब पचनेपाचनादि करते कराते हैं, तथा कन्द-मूल-फल-आदिसे निर्वाह कर लेते है, इसलिए वे भिक्षु नहीं कहला सकते । प्रश्न- अच्छा, जो भिक्षासे ही अपना निर्वाह करे उसे भिक्षु कहते हैं तो साधु जब भिक्षाकी गवेषणा करेंगे तब ही भिक्षु कहलायेंगे, जिस समय स्वाध्याय आदि अन्य क्रिया करते होंगे उस समय भिक्षु कैसे कहलायेंगे ? उत्तर - भिक्षाकी गधेपणा करते समय भी साधुको भिक्षु कह सकते हैं और न करते समय भी कह सकते हैं । दोनों अवस्थाओं में भिक्षु शब्दकी प्रवृत्तिका कारण मौजूद है । उत्तर-जे भिक्षाथी ज पेआताना निर्वाह करे छे अने भिक्षा सिवाय अन्यवृत्तिने कदापि स्वीकारता नथी ते ज भिक्षु कहेवाय छे. सन्यासी आदि स्वामीनी आज्ञा विना पणु जळाशय आदिथी पशु जळ आदि पाताना hAthe lai le che, ज्यारे भिक्षा नथी मळती त्यारे रांधवा-र धाववानी क्रिया करे छे, तथा कंठे मूळ मूळ आदिथी निर्वाह करी ले छे, तेथी ते भिक्षु कहेवाई शकता नथी. प्रश्न-ठीक, जे भिक्षाथी ज पोताना निर्वाह करे तेमने भिक्षु कहे छे ते साधु ज्यारे भिक्षानी वेषणा करशे त्यारे ज भिक्षु कहेवाशे, जे समये स्वाध्याय आदि अन्य क्रिया करता हशे ते समये भिक्षु केवी रीते कहेवाशे ! उत्तर-भिक्षानी गवेषणा करती वखते साधुने भिक्षु कही शकाय छे, अने न करती वखते पण कही शकाय छे. बेउ अवस्थामां भिक्षु शब्दनी प्रवृत्तिनुं कारण bholu che Page #397 -------------------------------------------------------------------------- ________________ adhyayana 4 su. 15 भिक्षुत्वसिद्धिः 271 त्रिकाऽऽशंसाविरहेण समितिगुप्त्यादिधारित्वरूपमत्तिनिमित्तमादाय भिक्षुत्व-समि त्यादिपालकत्वयोर्भिसुलक्षणैकार्थसमवायेन कथञ्चित्तादात्म्यलक्षणेन भिक्षमाणेभिक्षमाणे वा भिक्षौ शब्दमवृत्तेः, वर्तमानपर्याय मात्रग्रहणलक्षणऋजु सूत्रनयाभिमायाच्च भिक्षुत्वसिद्धिः । - ननु पूर्वोक्तलक्षणं मवृत्तिनिमित्त कापायाम्बरधारिप्रभृतिष्वपि विद्यते, तेऽपि मार्ग पश्यन्त एव गच्छन्ति, तेन च तेषां समित्यादिपालकत्वं, मौनादिसमवलम्ब. नेन गुप्तिपालकत्वं चास्ति, ततथ समिति गुप्तिपालकत्वरूपमवृत्तिनिमित्तस्य तेष्वपि सत्त्वेन कुतो न तेषां भिक्षुशन्दव्यवहार्यत्वमिति चेत् ? यत इहलोकाचाशंसाविरहिततया समित्यादिपालकत्वमेव भिक्षुशब्दमवृत्ति1. निमित्तसे भिक्षु शब्द की प्रवृत्ति होती है, क्योंकि भिक्षुत्व और समिति - सिपालकत्व दोनों धर्म भिक्षुमें कथञ्चित् तादात्म्य सम्बन्धरूप एकार्थसमवायसे रहते हैं। इसलिए भिक्षा न करते समय भी 'समिति गुप्तिपालकत्व' - रूप प्रवृत्ति-निमित्त से भिक्षु शब्दकी प्रवृत्ति होती है । .. शङ्का-समिति-गुप्तिपालकता तो गेरुआ आदि वस्त्र पहननेवालों में भी पाई जाती है। वे भी मार्ग देखकर ही चलते हैं इसलिए वे समितिका पालन करते हैं । और कभी-कभी मौन रखते हैं इसलिए गुप्तिका भी पालन करते हैं । जब उनमें समिति गुप्तिपालकता पाई जाती है तो उन्हें भी भिक्षु क्यों नहीं कहना चाहिए ? समाधान- इहलोक और परलोक सम्बन्धी आकांक्षा या स्वार्थरहित शब्दनी प्रवृत्ति थाय छे, कारण के भिक्षु अने समितिगुप्ति-पालकत्व. बेउ ध भिक्षुमां केईपणु रीते तादात्म्य-स ंधरूप ekAO-समवायथी रहे छे. तेथी भिक्षा न करती वखते पणु 8 समितिगुप्ति-पालकत्व 'रूप प्रवृत्तिनिमित्तथी भिक्षु शब्दनी प्रवृत्ति थाय छे. शंका-समितिगुप्ति-पालकता तेआ गेमा आदि वस्त्र पहेरनाराओमां पण जोवामां आवे छे. ते पण मार्ग जोइने ज चाले छे, तेथी तेओ समितिनुं पालन करे छे, अने कै-कैवार मौन रहे छे तेथी गुप्तिनुं पण पालन करे छे, जो तेओमां समितिगुप्ति-पालकता जेवामां आवे छे, ते तेमने पण भिक्षु केम न कहेवा जोईए ? समाधान-इहलेआक अने परलेआक सधी आकांक्षा अथवा स्वा रहित थैने Page #398 -------------------------------------------------------------------------- ________________ 270 श्रीकालिने इति ध्युत्पत्या परगनिवारनिमन शक्ततया पमरूपार्योधक सपि का 'लादिप्वविमसयारणाए पमव(जाति) प्रतिनिमितमादायेन पर्ष गोपाल न लित्र्या। .' एवमत्रापि मिसदस्य भिक्षणं व्युत्पतिनिमितम, मिशत इस्पेसीलो मधुः रिति ध्युत्पत्तः । तथा चामिक्षमाणस्वायस्यायां भिक्षुखामसक्तावपि ऐरिकार इस व्युत्पत्तिसे पंकज शब्द कमलका योध तो कराता है परन्तु सादा साध शेवाल तथा इस प्रकारसे पैदा होनेवाले गैटके फल आदिका अर्थ भी उससे निकलता है, क्योंकि ये भी कीचर्3असे पैदा होते हैं। यदि व्युत्पत्तिनिमित्तको ही शब्दकी प्रवृत्तिमें कारण माना जाय तो शेवाल आदिमें भी पंकज शब्दका प्रयोग हो जायगा, इस आपत्तिका निवारक करनेके लिए व्युत्पत्तिनिमित्तके सिवाय प्रवृत्तिनिमित्त कमटत्व धमक भी आवश्यकता है, इससे शैवाल आदिका निराकरण हो जाता है। दोनों निमित्तोंसे ठीक-ठीक अर्थका प्रतिपादन हो जाता है कि जो कीचर्3अस 'उत्पन्न हो और जिसमें कमलत्वरूप सामान्य (जाति) पाया जाय उस पङ्कज कहते हैं। इसी प्रकार यहा~ 'भिक्षु' शब्दका व्युत्पत्तिनिमित्त भिक्षण (याचना धर्म है, जिस समय साधु भिक्षण नहीं करते उस समय व्युत्पत्तिनिमित्त भिक्षु नहीं कहला सकते, फिरभी 'समितिगुप्तिपालकत्व' -रूप प्रचार पंकज शब्द कमळने बाध ते करावे छे, परंतु साथे शेवाळ तथा ए प्रकारे पेइदा थनारा घीतेलां शींगडां आदिने अर्थ पण तेमांथी नीकळे छे, कारण के ते पण कीचडमांथी पेदा थाय छे. जे व्युत्पत्तिनिमित्तने ज शब्दनी प्रवृत्तिम कारणरूप मानवामां आवे ते शेवाळ आदिमां पण पंकज शब्द प्रयोग एक जशे. ए आपत्तिनुं निवारण करवाने माटे व्युत्पत्तिनिमित्त उपरांत प्रवृत्तिनिमि कमळ धर्मनी पणुं आवश्यकता छे. तेथी शेवाळ आदिनुं निराकरण थई जाय छे बेउ निमित्ताथी बराबर अर्थनुं प्रतिपादन थई जाय छे के जे कीचडमांथी उत्पन्न थाय अने जेमां कमलत्वरूप सामान्य (जाति) मळी आवे तेने पंकज कहे छे ए रीते अहीं शिशु शब्दने व्युत्पत्तिनिमित्त भिक्षण (वाचन) धम छे जे समये साधु भिक्षण करता नथी, ते समये व्युत्पत्तिनिमित्तथी भिक नथी कहेवाते, ते पण 'समिति प्ति-पालकत्व' रूप प्रवृत्तिनिमित्तथी भिलुं Page #399 -------------------------------------------------------------------------- ________________ अध्ययन 4 सू.:15 भिक्षुत्वसिद्धिः 273: तेपामुद्गमोत्पादनादिदोपदुष्टान्नभोजित्व-सचित्ततोयकन्दमूलाधासेवित्व-पचन-पाचनादिक्रियेच्छानिवृत्त्यभावादिदोपपितत्वात् , अतो ये समितिगुप्तिधारका भिक्षामात्रोपनीविनोऽचित्तामेपणीयामुद्गमोत्पादनादिदोपराहित्येन विशुद्धां प्रमागोपनां च भिक्षां गृह्णन्ति, माणात्ययसमयेऽपि पचनपाचनादिनवकोटिविशुद्धिं नैव खण्डयन्ति त एव भिक्षुपदव्यवहारयोग्यतां लभन्ते, इति विदेलिमम् । यद्वा क्षोभते सुभ्यति वा अन्तर्भावितण्यर्थतया क्षोभयति संचालयति चतुर्गतिकसंसारे सकलपाणिन इति क्षुए अष्टविध कर्म (अन्तर्भावितण्याद् भौत्रादिकाद् देवादिकाद्वा 'क्षुभ सश्चलने अस्माद्धातोः 'सम्पदादित्वात् किम्) तद् ज्ञानदर्शनादिना भिनत्ति अपयतीति भिक्षुः (पृपोरादित्वासिद्धिः) / वाले संन्यासी आदि वास्तवमें भिक्षु नहीं कहला सकते, क्योंकि वे उद्गम-उत्पादना आदि दोपोंसे पित अन्न आदि अंगीकार करते . सचित्त जल लेते हैं, सचित्त कन्द मूल आदिका सेवन करते हैं, पवन पाचनादि क्रियाए~ करते हैं और इच्छाका दमन नहीं करते हैं । ' वास्तवमें वे ही भिक्षु कहलाने योग्य हैं जो समिति-गुप्तिके धारक नया मिक्षामात्रसे उपजीवी है, अचित्त एषणीय उद्गम आदि दोपरहिन विशुद्ध प्रमाणोपेत भिक्षा लेते हैं और प्राण जानेका अवसर आ जाने पर भी पचन-पाचन आदि नव कोटिकीविशुद्धताको खण्डित नहीं क्र्ते। अथवासंसारके समस्त शरीरधारियोंको क्षोभित करनेवाले ज्ञानावरणीय आदि आठ कोंको भेदनेवाले भिक्षु कहलाते हैं। आदि वस्तुत: भिक्षु कहेवाई शकता नथी, कारण के तेओ उदगम उत्पद छे :देथी दूधित अन्न आदि अंगीकारे che, sacitta jaLa le che, sacitta kada-मूळ आदिनुं सेवन करे छे, पचन-पाचनदि क्रियाओ करे छे अने ईच्छानुं दान कप्त नथी. एथी करीने वस्तुतः ते ज भिक्षु कहेवावा ग्य छे के जेओ समितिगुप्तिना धारक तथा भिक्षामात्रथी उपजीवी छे, अचित्त, एपणीय, उद्दामदि-देवथी . रहित, विशुद्ध, प्रमाणपत भिक्षा ले छे, अने प्राण जवाने अवसर आवे ते पण पचन-पाचनदि नव केटिनी विशुद्धताने खंडित करता नथी. अथवा संसारना सर्व शरीरधारीओने भित करनारां ज्ञानावरणीय आदि आठ कर्मोने भेदनारा भिक्षु कहेवाय che. Page #400 -------------------------------------------------------------------------- ________________ 272 A nimitam, राग तेन विद्यते तेषां समाविषमरने, पेरियण्टकादिनिहत्पवंसाद, यशस्फीयर्यादिसम्पादनाताग, नागमोगा यस्तुतः समितिगुस्पादिपाल विधते । अन्यथा-'गारनिगदपदो तापदेन न हनिष्यामि, यापन समालपानि ताबदई प्रपात्यागी, गावरानिहोऽहं तापदार्यवती'-स्यामिमाना अपि केषिद् प्रवधारित्वेन पयहियरन, किन्तु तेपामान्तरिकेच्छायाः सतवानुवन्धितया विधमानवान्न प्रतित्वमस्ति । किच मिहम्मन्येषु कायाम्बरधारिपु नेवाऽयं मिशन्द आत्मसचा लभते, होकर जो समिति-गुसिका पालन करते हैं वे हीभिक्षु कहलाते हैं। उनमें ऐसा नहीं पाया जाताचे हिंसासे पचनेके लिए मार्ग देख कर गमन नहीं करते, किन्तु कओण्टे आदि लग जानेके भयसे मार्ग देखकर गमन करत और यश-कीर्ति सम्पादन करनेके लिए मौन रखते है, इसलिए वास्तव में समिति-गुप्तिके पालक नहीं हो स्क्ते। यदि उन्हें समिति गुमिका पालक माना जाय तो वह मनुष्य भी व्रती कहलायगा, जा ऐसी प्रतिज्ञा करे कि-"मैं जय तक ver3हीमें जकर्3A हुआ है तब तक नहीं mArU~gA" "जब तक न चोलूं तब तक मृपावादका त्यागा "जब तक सोया raha~gA तब तक अचौर्य व्रतका पालन karU~gA" वास्तवम ऐसे मनुष्य व्रती नहीं कहलाते हैं, क्योंकि उनकी आन्तरिक इच्छा पापोंसे निवृत्त नहीं हुई है। गेरुआ आदि वस्त्र धारण करनेवाले और अपनेको भिक्षु समझन जेओ समिति-गुप्तिनुं पालन करे छे तेओज भिक्षु कहेवाय छे. तेमां ए जेवामां आवतुं नथी. तेओ हिंसाथी बचवा माटे माग जोईने गमन करत नथी, परंतु कांटा वगेरे वागी जवाना भयथी मार्ग जोईने चाले छे अने ए काति संपादन करवाने माटे मौन राखे छे, तेथी तेओ वस्तुताए समितिपालक नथी थई शकता. जे तेमने समिति-गुप्तिना पालक मानवामां आवे छे ए माणस पण व्रती कहेवाशे के जे एवी प्रतिज्ञा करे के- " ज्यां सुधी हुं बेडीथी बंधायेल छुं त्यां सुधी हुं तेने नहि मारूं" << ज्यां सुधी हुं न बोलुं त्यांसुधी मृषावादने त्यागी छुं" "ज्यां सुधी सूई रहीश त्यां सुधी अचोर्यत पालन करीश." वस्तुतः ए माणस वती नथी कहेवाते, कारण के एना आंतरिक ईच्छा पापथी निवृत्त थई नथी. गेरू आदि वस्त्रो धारण करनारा अने पिताने भिक्ष माननारा संन्यासी Page #401 -------------------------------------------------------------------------- ________________ अध्ययन 4 मू. 15 (1) पृथिवीकाययतना 275 रेकान्तस्थानस्थितोऽद्वितीयः, भावतो रागद्वेपरहितो वा, परिपद्गतः परिसमन्ततः सीदन्ति गच्छन्ति गत्वा संहता भवन्ति जना अस्यामिति परिप-सभा, तां गतः परिपद्तः साचादिसङ्घस्थित इत्यर्थः, मुप्ता स्वाध्यायादिजनितश्रमापनोदाथै रजनीमध्यमयामयुगलमात्रं निद्रितः, जाग्रत्-इन्द्रियादिकरणकविषयज्ञानयोग्यावा प्राप्त निद्राविमुक्तो भवेत् । एवंविधो भिक्षुर्वक्ष्यमाणरीत्या दुष्कृत्यं न करोतीतिप्रदर्श्यते-'सेऽइति,सः-भिक्षुःपृथिवीं-खनिसमुद्भतमृत्तिकारूपाम् ,भित्ति सरित्तीरमृत्तिकाम् , शिलां विशालपापाणलक्षणाम् , लेटु पिण्डात्मकमृत्खण्डम् , सरजस्कं-सचित्तरजोऽवगुण्ठितम् , कार्य-शरीरम् , वस्त्रं-चोलपट्टप्रमुखं च, पात्रादीनामप्युलक्षणमेतत् , एतेषु अन्यतमं किमपि वस्तु हस्तेन करेण, पादेन चरणेन, काप्ठेन-खदिरादिदारुखण्डेन, किलिओन-वंशादिकश्चिकया, अङ्गल्या करचरणावयवविशेषेण, शलाकया-लोहादिरचितया, शलाकाहस्तेन पुञ्जीकृतशलाकाभिर्वा नाऽऽलिखे-सकृत् अल्पं वा न संघर्पयेत् , न विलिखेत्-बहुशोऽविरतं विशेषतो या स्थित और भावसे रागद्वेपरहित होनेसे एकाकी, अथवा साधुओंके संघमें स्थित, स्वाध्याय आदिसे उत्पन्न श्रमको दूर करनेके लिए रात्रिके यीचके दो प्रहरोंमें सोते हुए, तथा जागते हुए भिक्षु, आगे कहे हुए सावध व्यापार नहीं करते हैं। खानसे निकली हुई मृत्तिकारूप पृथ्वीपर, नदीके किनारेकी मिट्टी पर, पत्थरकी शिलापर, मिट्टीके ढेलेपर, सचित्त धूलीसे धूसर काय, चोलपट्ट आदि वस्त्र तथा पात्र पर, अर्थात् इनमेंसे किसीभी पदार्थपर हाथसे, पैरसे, काष्ठसे, यांस आदिकी सटक (छर्3I-खापटी)से, अंगुलीसे, लोहे आदिकी बनी हुई छर्3असे, अथवा यहुतसी छर्3ओं (सलाइयों)से, न स्वयं एकवार लकीर खींचे, न बार-बार लकीर खींचे अर्थात् इनको रहित होवाने कारणे एकाकी अथवा साधुओना संघमां स्थित, स्वाध्याय आदिथी उत्पन्न थता श्रमने दूर करवाने माटे रात्रिनी वच्चेना बे पहोरमां सूता तथा जागता भिक्षु, आगळ कहेला सावध व्यापार करता नथी. खाणमांथी नीकळेली माटीरूप पृथ्वी पर, नदीना किनारानी माटी पर, पत्थरनी शिला पर, माटीनां ढेफ पर, सचित्त धूळथी धूसर काय, एलपट्टो आदि वस्त्र तथा पात्र पर अर्थात् एमांना केई पण पदार्थ पर हाथथी, पगथी, काठथी, वांस आदिना खपाटथी, आंगळीथी, लेढा आदिनी सळीथी अथवा अनेक सळीओथी न पिते एकवार रेखा रे, न वारंवार रेखा रे, अर्थात् Page #402 -------------------------------------------------------------------------- ________________ 274 श्रीदनकालिम मिसुफी साध्वी । 'संमग इत्यादीनि मिविशेषणानि मिथुक्या मर्षि योध्यानि उमयोः समानावारगीलत्वान् । (1) पृथिवीकायगतना । * संपत-चिरत-प्रतिरत-मत्याहयात-पापमा संयतः-वर्तमानकालिकमर्वसावयानुष्ठाननियतः, रित:-अतीतकालिकपापाज्जुगुप्सापूर्वक, भविष्यति च संबरपूर्वकमुपरतो नित इत्यर्थः, भात पर प्रतिहत वर्तमानकाले स्थित्यनुभागहासेन नाशितं, मत्याल्यात पूर्वकतातिचारनिन्दया भविष्यस्पकरणन निराकृतं पापकर्मपापानुष्ठानं येन स प्रतिहतमत्याख्यातपापकर्मा, सपा थासौ विरतच (विशेषणयोरपि परस्परविशेष्यविशेपणभावविवक्षया समासा गतमत्यागतादिवत् ) संयतविरतवासी प्रतिहतमत्याख्यातपापकर्मा चेति तथाक्त दिवा दिवसे, रात्री रजन्याम, एकका एकाकीदन्यतो ध्यानादिहता भिक्षुकी साध्वीको कहते हैं। संजय आदि विशेषण साध्वीक साथ भी समझना चाहिए क्योंकि साधु और साध्वीका आचार प्रायः समान है। (1) पृथिवीकाययतना । वर्तमान कालके सब प्रकारके सावध व्यापारसे निवृत्त होनेके कारण संयत,अतीतकालीन पापोंसे जुगुप्सा-पूर्वक और भविष्यत्कालीन पापार संवर-पूर्वक निवृत्त होनेसे चिरत, संयत और विरत होनेके कारण वर्तमान कालमें स्थितिवन्ध और अनुभागवन्धको हास करके पापकमका 'नष्ट करनेवाले, दिनमें, रात्रिमें, द्रव्यसे ध्यान आदिके लिए एकान्तम भिक्षुकी साध्वीने कहे छे. संजय आदि विशेषण साध्वीनी साथे ज समजवानुं छे, कारण के साधु अने साध्वीने आचार प्राय: समान छे. (1) पृथिवीययतना. वर्तमानकाळना सर्व प्रकारना सावद्य-व्यापारथी निवृत्त होवाने का* संयत, अतीतकालीन पापथी जुगुप्सापूर्वक अने भविष्यकालीन पापथी saE पूर्वक निवृत्त होवाथी विरत, संयत अने विरत रहेवाने कारणे वर्तमान काळमां स्थितिबंध अने अनुभागबंधने हास करीने पापकर्मने नष्ट करनारा, दिवसमां अने रात्रे द्रव्यथी ध्यान आदिने माटे एकातमां रित अने भावथी राग-द्वप Page #403 -------------------------------------------------------------------------- ________________ - अध्ययन 4 सू. 16 (2)-अप्काययतना 277 मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि । तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ 2 ॥ 16 ॥ . छायास भिक्षुर्वा भिक्षुकी वा संयत-विरत-प्रतिहत-प्रत्याख्यातपापकर्मा दिवा वा रात्री वा एकको वा परिपद्गतो वा मुप्तो वा जाग्रद्वा स उदकं वा अवश्यायं वा हिमं वा मिहिको वा करकं वा हरतनुं वा शुद्धोदकं वा उदका वा कायं,उदका वा वस्त्रं,सस्निग्धं वा कार्य सस्निग्धं वा वस्त्रं नाऽऽमृशेन्न संस्पृशेन्नाऽऽपीडयेन प्रपीडयेनास्फोटयेन्न प्रस्फोटयेन्नातापयेन्न प्रतापयेत् ,अन्येन नाऽऽमर्शयेन्न संस्पर्शयन्नाऽऽपीडयेन्न प्रपीडयेन्नाऽऽस्फोटयेन प्रस्फोटयेन्नाऽऽतापयेन्न प्रतापयेत् , अन्यमामृशन्तं वा, संस्पृशन्तं वा, आपीडयन्तं वा, प्रपीडयन्नं वा,आस्फोटयन्तं वा, मस्फोटयन्तं वा, आतापयन्तं वा, प्रतापयन्तं वा न समनुजानीयात् । यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्यं न स्म्नुजानामि। तस्माद् भदन्त ! प्रतिक्रामामि निन्दामि गर्दै आत्मानं व्युत्सृजामि ॥ 2 ॥ 16 ॥ (2) अप्काययतना. सान्वयार्यः---संजयविरयपडिहयपचक्खायपावकम्मे वर्तमानकालीन सावध व्यापारोंसे रहित, भूत-भविष्यत्कालीन सावध व्यापारोंसे रहित, वर्तमान कालमें भी स्थिति और अनुभागकी न्यूनता करके तथा पहले किये हुए अतिचारोंकी निन्दा करके सावध व्यापारके त्यागी से-वह पूर्वोक्त भिक्खू वा साधु भिक्खुणी वा अथवासाध्वी दिया वा-दिनमें राओवा-अथवा रात्रिमें एगओ वा अकेला परिसागओवा अथवा संघमें स्थित सुत्तेवा-सोया हुआजागरमाणे वा अथवा जागता हुआ रहे, वहां सेन्चह-उदगं वा-जलको हिमं वा-हिमको महियं वाकुहरे-धूअर-को करगं वा-ओलेको हरतणुगं वा-यास पर बूंद-बूंद par3A हुआ जलविशेषको सुद्धोदगं वा-आकाशसे गिरे हुए निर्मल जलको (और) उदउल्लं या-जलसे भीने हुए-गीले कार्य-शरीरको उदौलं वा वत्थंजलसे भीगे हुए वस्त्रको ससिणिद्धं वा कार्य-कुछ-कुछ गीले शरीरको ससिणिद्वं वा वत्यंकुछ-कुछ गीले वस्त्रको न आमुसिज्जा-जराभी स्पर्श न करे, न संफुसिज्जा अधिक स्पर्श न करे, न आवीलिज्जा-पीडित न करे, न पवीलिज्जा-अधिक पीडित न करे, न अक्खोडिज्जा-स्फोटन न करे, न पक्खोडिज्जा-मस्फोटन नकरे, न आयाविज्जा-तपावे नहीं, न पयाविज्जा अधिक तपावे नहीं, aE=3 Page #404 -------------------------------------------------------------------------- ________________ 276 श्रीकामिक न घटपेवन पालयेत्, गामिन्यान्न विदारयेदन विदीर्णतां नये, तथाऽन्येन (यूने वार्णवाहितीया) स्वगतिरिक्तननेन नाऽऽरलेसन , न विलेखये, न पहयेतन मेदगेन, मालिसन्त मा विलिसन या घट्टयन्तं वा भिन्दन्तं वा अन्य ध्यम्यन्तरं न समनुनानीयान् नानुमन्येव, इत्येवं भगवदुपदिष्टाचारपद्धतिसर क्षणपरायणान्तःकरणोऽई यावजीवया त्रिविध प्रिविधै नेत्यादि पूर्ववत् 113 ॥ 15 ॥ सम्पति क्रममाप्तामएफाययतनामा:-'से भियत vA0' इत्यादि । * मूलम्-से भिक्खू चा भिक्खुणी वा संजय-विरय-पडिहय-पञ्च. पंखायपावकम्मे दिया वाराओवाएगओवा परिसागओ वा सुक्त वा जागरमाणे वा से उदगंवा ओसंवा हिमं वामहियं वा करगवा हरतणुगं वासुद्धोदगंवा उदउल्लं वा कायं उदौलं वा वत्थं सोसाण वा कार्य ससिणिद्धं वा वत्थं न आमसिजा न संफुसिजा न आविलिज्जा न पविलिज्जा न अक्खोडिजा, न पक्खोडिज्जा, न आयाविना, न पयाविज्जा, अन्नं आमुसंतं वा, संफुसत वा आवीलंतं वा पवीलंतं वा, अक्खोडतं वा, पक्खोडतं वा, आयावत वा, पयावंतं वा न समणुजाणिज्जा |जाव्जीवाए तिविहं तिविहण न घिसे तथा न हिलावे, न विदारे, न दुसरेसे ये सब क्रियाए~ कराव और न ये सब क्रियाए~ करते हुए अन्यको भला जाने । हे गुरुमहाराज ! इस प्रकार सर्वज्ञ भगवान द्वारा उपदेश किए हुए आचारकी रक्षा करने में मनको तत्पर रखनेवाला मैं तीन करण तान योगसे यह सब कार्य नहीं karU~gA ॥ 2 ॥ 15 // __ अब अपकायकीयतनाका प्रतिपादन करते हैं-'सेभिक्खू0' इत्यादि। एने न घसे तथा न हलावे, न विद्यारे, न बीजाओ पासे ए बधी क्रिया करावे अने न ए बधी क्रियाओ करनारा अन्यने भले जाणे. हे शरू महाराज ए प्रकारे सर्वज्ञ भगवाने उपदेशेला आचारनी रक्षा करवामां मनने तत्पर राखनारे ए हुं त्रण करण त्रण वेगथी ए बधां कार्य रीश नहि. (1) (15) मायनी यतनानु प्रतिपादन 42 छे-से भिक्खु या. Page #405 -------------------------------------------------------------------------- ________________ - अध्ययन 4 सू. 17 (3)-तेजस्काययतना 279 शुद्धोदकम् आकाशात्पतितं स्वभावनिर्मलं सलिलम् । तथा उदकाई-जललिनं कायं वस्त्रं च । सस्निग्धम् स्निग्धमिति भावत्तान्तम्, स्नेहा लिग्घत्वमिति तद्यस्तेन सह वर्तमान तत्-विन्दुरहितमीपदादै कार्य वस्त्रं च, स्वयं न आमृशेत् आईपत् 'आडीपदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे' इति कोशात् , मृशेत्-स्पृशेत् , न स्पर्शयुक्तं कुर्यादित्य्र्थ्ः। न संस्पृशेतन संभकर्षेण स्पृशेत् । नापीडयेत्, न प्रपीडयेत् । नाऽऽस्फोटयेत् , न प्रस्फोटयेत् । नाऽऽत्तापयेत्, न प्रतापयेत् । शेपं सुगमम् । एषु ('आमृशेत् संस्पृशेत्' इत्यादिपु) सर्वत्र धात्वर्थाऽविशेषेऽप्युपसर्ग(A. सं. म.). कृतवाच्यचैलक्षण्यान पौनरुक्त्यदोपावसर इति बोध्यम् ॥ 2 ॥ 16 ॥ सम्पति तेजस्काययतनामाह-से भिक्खू वा' इत्यादि । मूलम्-से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहय-पञ्चक्खाय-पावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा; से अगणिवा इंगालं वा मुम्मुरं वा अचिं वा जालं वा अलायं वा सुद्धागणिं वा उकं वा न उंजेजा न घना न भिदेजा न उज्जालेजा न पज्जालेजा न निघावेजा, अन्नं आदिके अंकुरोंपर जमनेवाले जलबिन्दु), वर्षाका निर्मल जल, इन सबको, तथा जलसे यहुत गीला या थोर्3A गीला शरीर या वस्त्र, इन सबको स्वयं एक बार स्पर्श न करे, बार-बार स्पर्श न करे, वनको एकवार न निचोर्3e, बार-बार न निचोर्3e, न एकयार झटके, न बार-बार झटके, न एकपार धूप में सुखावे, न बार-बार सुखावे, न ये सब क्रियाए~ दूसरेसे करावे, न करते हुएको भला जाने, शेप सुगम है ॥ 2 ॥ 16 ॥ ___ अग्निकायकी यतना कहते हैं-से भिक्खू vA0' इत्यादि। जळ ए सर्वने, तथा जळथी बहु लीलुं अथवा डुं लीलुं शरीर था वस्त्र, ए सर्वने स्वयं एकवार स्पर्श नहि करुं, वारंवार स्पर्श नहि करुं, वस्त्रने एकवार नहि नीचेवुं, वारंवार नहि नीचोवुं, एकवार नहि झाटकुं, वारंवार नहि झाटकुं, एकवार तडकामां नहि सुकावुं, वारंवार नहि सुकावुं, नहि ए बधी क्रियाओ बीजा पासे करावुं, अने करनारने नहि भले जाणुं. शेष भाग सोईसी . (2) (16) मनायनी यतना छे-से भिक्खू vA0 याकि. - - - Page #406 -------------------------------------------------------------------------- ________________ 278 श्रीद तपानेवाले दूसरेसे, न आमुसाविज्जाराम स्पर्श न करावे, न संमाजिकि स्पर्श न करावे, न अपीलाविज्जा-पीडित न करावे, न पीला अधिक पीडित न करावे, न अक्खोडाविज्जा=स्फोटन न करावे, न पक् दाविज्जा मस्फोटन न करावे, न आयाविज्जानपुत्रावे नहीं, न पथाविज्ञान अधिक उपाये नहीं, आनुमंत पामरामी स्पर्श करनेवाले संकुसतं वा अधिक स्पर्श करनेवाले आवीतं यापीदित करनेवाले पवीतं वा अधिक पीडित करनेवाले अक्खोतं या फोन करनेवाले पत्रो प्रस्फोटन करनेवाले आयात पानेवाले पयातं वा अन्नं-दूसरे को न समणुजाणिज्जा मला न रामझे । जावज्जीवा जीवनपर्यन्त ( इसको ) तिथि व कारित अनुमोदनारूप तीन करणसे (तया) तिचिणं तीन प्रकारके मणेणं मनसे वाया वचनसे कापूर्ण कायसे न करेमि न karU~gA, न कारवेमिन karAU~gA, कपि करते हुएभी अन्नं दुसरेको न समजाणामिमला नहीं समगा । भंते !=हे भगवन् ! तस्स-उस दण्ड से पडिक मामि= पृयरु होता हू~, निंदामि आत्मसाक्षीसे निन्दा करता हू~, गरिहामि गुरु साक्षीसे गर्दा करता हू~, अप्पाणं दण्ड सेवन करनेवाले आत्माको वोसिरामित्यागता हू~ ॥2॥16॥ (2) अष्काययतना । टीका भिक्षुर्वेत्यादि पूर्ववत् । उदात्पादिजलम् भूगर्भोद्भवस्रोतोजलमित्यर्थः, अवश्यायं = मेघमन्तरेण रात्रौ पतितं सूक्ष्मतुपाररूपमप्कायम् । हिमं शीतत्त शीताधिक्येन घनीभूतमप्कायस्- 'बर्फ' इति लोके प्रसिद्धम् । मिह्निकां हेमन्त शिशिरयोः कदाचित् सान्द्रतया धूममतिभासमानस्वरूपां कुज्झटिकाम् 'धूअर' इति लोकमसिद्धाम् । करक किरति=सरति पानीयमिति करके वर्षोपलम् । हरतनुम् = भूमिमुद्भिद्य तृणाङ्कुरापरि विन्दुरूपेण स्थितमप्कायविशेषम् । (2) अष्काययतना ! भिक्षु और भिक्षुकी आदि पदोंका अर्थ पहलेकी bhA~ti समझना चाहिए । कुपका पानी अर्थात् भूमिमें सोता (झरना) से निकलनेवाला जल, ओस, पाला, कुहरा (ghU~ara), ओला (gar3A), हरतनु (भूमिको भेद कर गेहू~ (2) अयूआययतना भिक्षु अने भिक्षुकी आदि शब्दनो अर्थ पहेलांनी पेठे समजवे कूवानुं पाणी अर्थात् लुभिभांना स्रोत (अर) थी नीतु 4 शोस, हार, साज, 4, डुग्नु (भूमिने भेदीने घौं" आदिना अंकुरो उपर जामनारां जलबिन्दु), वरसादनुं निर्मूळ Page #407 -------------------------------------------------------------------------- ________________ अध्ययन 4 मू. 17 (3) - तेजस्काययतना न घट्टेला चलावे, नहीं, न भिदेज्जा = भेदे नहीं, न उज्जालेज्जा=थोडाभी जलावे नहीं, न पज्जालेज्जा मज्वलित करे नहीं, न निव्वावेज्जा=बुझावे नहीं, अन्नं-दूसरे से न पंजावज्जा=बढवावे नहीं, न घट्टावेज्जा चलवावे नहीं, न भिदावेज्जा- भिदावे नहीं, न उज्जालावेज्जान्न जलवावे, न पज्जालावेज्जा-न प्रज्वलित करावे, न निव्वावेज्जान्न बुझवावे, उर्जतं चा बढानेवाले घतं वा चलानेवाले भिदंतं वा भेदनेवाले उज्जालंतं वा= जलानेवाले पज्जातं वान्यज्वलित करनेवाले निव्वावतं चा=बुझानेवाले अन्नं= दूसरेको न समणुजाणिज्जा-भला न समझे । जावज्जीयाए जीवनपर्यन्त ( इसको ) तिवि-कृत- कारित - अनुमोदनारूप तीन करणसे (तथा) तिविहे तीन प्रकारके मणेर्ण-मनसे वाचनसे कारणं काय से न करेमि=न karU~gA, न कारवेमि=न karAU~gA, करंतंपि = करते हुएभी अन्नं-दूसरेको न समणुजाणामिमला नहीं समझेगा । भंते ! हे भगवन् ! तस्स उस दण्ड से पडिक्कमामि=पृथक होता हू~, निंदामि = आत्मसाक्षीसे निन्दा करता हू~, गरिहामि= गुरु साक्षीसे ग करता हू~, अप्पाणंदण्ड सेवन करनेवाले आत्माको चोसिरामित्यागता हू~ ॥3॥17॥ 281 टीका अग्निहिम्, अङ्गारं = निर्धूमज्वालं ज्वलदिन्धनम्, मुर्मुरं प्रविरलस्फुलिङ्गसंमिश्र स्मरूपं तुपानलं वा 'मुर्मुरस्तु तुपानलः' इति वैजयन्तीकोशात्, अजालिण्डिकामं वा, अर्चिः मूलामिविच्छिन्नां ज्वालाम्, ज्वालां दद्यमानतृणादिसम्वद्धाऽऽमूलोर्ध्वत्रप्रसारितेजोराशिम्, अलातं ज्वलदग्रभागं काष्ठम्, शुद्धाग्निम् = अयःपिण्डानुसंबद्धं विशुदादिरूपं वा उल्कां मूलवर्विच्छि2 समन्तात्मसर्पदशिकणात्मिकाम्, ( चिनगारी, तडंगिया, इति भाषा ) स्वयं न उत्सिश्चेत् न तत्रे(3) तेजस्काययतना । अग्नि, अंगारा, भूभल (गर्म राख) यकरीकी लेंडीकी आग, मूलसे TUTI हुई ज्वाला, मूलसे अविच्छिन्न ज्वाला, लुआठा (जलती हुई लकडी), गर्म लोहेके गोलेकी या बिजलीकी अग्नि, अथवा चिनगारी (3) तेनाययतना. व्यक्ति, अंगारा, गरम राम, श्रीनी सीडीनी भाग, भूजथी तूटेसी नवाजा, मूळथी अविच्छिन्न जवाला, मळतां लाकडां, गरम लेखडना गाळाने अथवा विजळीने अग्नि, अथवा चाणुगारी आधिमां पेत्ते इंधन ( अळतण ) नहि Page #408 -------------------------------------------------------------------------- ________________ 280 श्रीवकालिम न उजावेजा न घावेजा न भिंदावेजा, न उजालावेज्जा न पज्जालावेज्जा न निवावेज्जा, अग्नं उंजंतं वा घडतं वा भिदंत वा उज्जालंतं वा पज्जालंतं वा निवावंतं वा न स्म्जान्निज्जा। जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करोमि नकारवेमि करतंपि अन्नं नसमणजाणामि! तस्सभंते! पडिकमामि निदामि गरिहामि अप्पाणं वोसिरामि ॥ 3 ॥ 17 ॥ ____ छाया-स मिसुर्वा मिथुफी या संपवविरतमतिहवपत्याख्यातपापकर्मा दिना वा रात्री वा एकको या परिपद्तो वा मुप्तो वा जाग्रता, सः अग्नि वा और वा मुमुरं वा अचिर्दा ज्याला या अलात वा शुद्धानि वा उल्का वा नोत्सित्र न घट्टयेत न भिन्यानोज्ज्वालयन्न प्रज्यालयेन्न निर्वापयेद, अन्येन नोत्सेचयन घटयेन भेदयेनोज्यालयेन्न मज्यालयेन्न निर्वापयेद् , अन्यमुसिञ्चन्तं वा घट्टया वा भिन्दन्तं वा उज्ज्वालयन्तं या मज्वालयन्तं वा निर्वापयन्तं वा न समनुमान यात् । यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयार कुर्वन्तमप्यन्य न समनुनानामि । तस्माद् भदन्त ! प्रतिक्रामामि निन्दामि आत्मानं व्युत्सृजामि ॥ 3 ॥ 17 ॥ .. (3) तेजस्काययतना. सान्वयार्थ:-संजयविरयपडिहयपच्चक्खायपावकम्मे वर्तमानकालान सावध व्यापारोंसे रहित, भूत-भविष्यकालीन सावध व्यापारोंसे रहित, वत्तमा कालमें भी स्थिति और अनुभागकी न्यूनता करके तथा पहले किय अतिचारोंकी निन्दा करके सावध व्यापारके त्यागी, सेबह पूर्वोक्त मिस वा साधु भिक्खुणी वा अथवा साध्वी; दिया वा-दिनमें राओ वा अथक रात्रिमें; एगओ वा अकेला परिसागओ वा अथवा संघम स्थिता । वा सोया हुआ जागरमाणे वा अथवा जागता हुआ रहे, वहां से अगणि वा अग्निको इंगालं चा-अंगारेको मुम्मुरंवा मुमुर-भूभूदर-(तुषामिका अचिं या-ज्योति-मूलानिसे विच्छिन्न ज्वालाको, जालं वामूलागिसे अविच्छि जलती हुई ज्वालाको, अलायं वा-जिसका अग्रभाग जल रहा हो एस काठको, सुद्धागणि चाशुद्ध अग्नि-लोहपिण्डमें संबद्ध अग्नि अथवा विजलीरूप अग्निको, उकं वा-चिनगारियोंको न उजेजा इंधन डालकर बढावे नहीं, Page #409 -------------------------------------------------------------------------- ________________ अध्ययन 4 सू. 18 (4) वायुकाययतना.. 283 ननेन वा तालन्तेन वा पत्रेण वा पत्रभन्न वा शाखया या शाखामनेन या पिनेन वा पिहुनहस्तेन वा चैलेन वा चैलकर्णेन वा हस्तेन या मुखेन -या, आत्मनो वा काय वाह्यं वाऽपि पुद्गलं न फूत्कुर्यात् , न वीजयेत् , अन्येन न फूस्कारयेश वीजयेद्, अन्य फूत्कुर्वन्तं वा वीजयन्त वा न स्म्नुनानीयात्। यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि फुर्वन्तमप्यन्यं न स्म्नुजानामि। तस्य भदन्त ! प्रतिक्रामामि निन्दामि गर्दै आत्मान्ण्च्युत्त्जामि॥4॥18॥ (4) वायुकाययतना. ... सान्वयार्थ:-संजयविरयपडिहयपचवायपावकम्मे वर्तमानकालीन सावंद्य व्यापारोंसे रहित, भूत-भविष्यत्कालीन सायद्य व्यापारोंसे रहित, वर्तमान कालमें भी स्थिति और अनुभागकी न्यूनता करके तथा पहले किये गए अनिचारोंकी निन्दा करके सावध व्यापारके त्यागी से बह पूर्वोक्त भियग् घा साधु भिक्खुणी चा अथवा. साध्वी दिया घा-दिनमें राओ घा=अथवा रानिमें एगओ वा अकेला परिसागओ चा अथवा संधमें स्थित सुत्ते चासोया गया जागरमाणे वा अथवा जागता हुआ रहे, यहा~ से यह सिपण घाम्यागररो, विहुणेणवा-पंखेसे, तालिअंटेण पाताडके पंखेसे, पत्तेण घा-पत्तेसे, पत्तभंगेण वा-बहुतसे पत्तोंसे, साहाग वा शाखा-डाली-से, साहामंगेण घा= शाखाके खण्डसे, पिटुणेण वा मोरपीछीसे, पिट्टणहत्येण घामोरपीछियोंके समूहसे, चेलेण वा कपडेसे, चेलकण्णेणवा-पटेके छोर पाटे-से, हरण वा हायसे, मुहेणवा-मुखसे, अप्पणो वा-अपने कार्यदारीरको, घामधयां योहिरं वि पुग्गलंबाहरी पुद्गलोको भी न फुमेजा-फूंकन मारे,न घोपना चंबर आदिसे हवा. न करे, अन्नं-दूसरेसे न फुमावेजा-पंकन माराये, न वीआवेज्जा हवा न करावे, फुमंत वाफनेवाले पीअंसं या-या करनेवाले अन्नदूसरेको नममणुजाणिज्जा मला न स्म्झे। जायज्जीवाप जीयनपर्यना (इसको)तिविहं-कृत कारित अनुमोदनारूप तीन फरणसे (नया) तिविदितीन प्रकारके मणेणं मनसेचायाए-वचनसे कापणन्यायसे न करेमिफगान कारवेमिनकराऊंगा, करतंपिफरते हुएमी अनंन्दुसम्यों न ममणुगाणामिक भला नहीं समझूगा । मते! हे भगवन! तस्म-ठा दण्टग पहियामागि:पृथक् होता है, निंदामि आत्मसाक्षीस निन्दा करना , गरिष्ठामिगर्दा करता हू~, अप्पाणंदण्ट सेवन करनेवाण्टे मास्माको यो त्यागता हू~ ॥ 4 ॥ 18 ॥ Page #410 -------------------------------------------------------------------------- ________________ 282 श्रीदभवेकालिको न्धनादिकं मसिपेन्, न घटयेन् न समालगन , न मिन्धान दाखाडादिना न स्फोटयेत्, न उम्म्यालयेत्-तालान्तादिना सादम्पं या न मापयेत्-न वर्षयेदित्पर्यः, न प्रचालन सततं यशो या न मगलितं कयां, न निर्धापयेत्न विध्यापयेत् न निर्वाण नयेदित्यर्थः, अन्येन न उसे चयदित्यादि सर्व मुगमम् ॥ 3 ॥ 17 ॥ पायुकाययतनामाइ-से मिक्खू bA0' इत्यादि । / मूलम्-से भिक्खू वा भिक्खुणी वासंजय-विरय-पडिहय-पञ्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते जागरमाणेवा; से सिरण वा विहणेण वा तालिअंटेण वा पत्तेण वा पत्तभंगेण या साहाए वा साहाभंगेण वा पिहणेण वा पिहुणहत्थेणं वा चेलेण वाचेलकन्नेण वा हत्येण वा मुहेण वा अप्पणो वा कार्य वाहिरं वावि पुग्गलं न फुमेना न वीऐजा, अन्नं न फुमावेजा न वीआवेजा, अन्नं फुमंतं वा बीअंतं वा न समणुजाणिना । जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि,करतंपिअन्नं न स्म्न्नुजान्नामि। तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ 4 ॥ 18 ॥ छायास भिक्षुर्वा भिक्षुकी वा संयतविरतपतिहतपत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिषद्गतो वा सुसो वा जाग्रता, स सितेन वा विधूआदिमें स्वयं इन्धन न डाले, न संचालन करे (न संघटा करे), न दंड ईंट आदिसे उसे भेदे, न पंखा आदिसे एकवार प्रज्वलित करे, न वार-वार प्रज्वलित करे, न धुझावे । न ये सब क्रियाए~ दूसरेसे करावे, न करते हुएकी अनुमोदना करे, इत्यादि सब पूर्ववत् ॥ 3 ॥ 17 ॥ वायुकायकी यतना कहते हैं-'से भिक्खू vA0' इत्यादि । नाखे, नहि संचालन करे (नहिं संघटन करे, नहि दंड के ईस्ट आदिथी तेने भेद, नहि पंखा वगेरेथी तेने एकवार प्रजवलित करे, नहि वारंवार प्रजवलित करे, नहि बुझावे, नहि ए बधी क्रियाओ बीज पासे करावे, करनारनी नहि अनुमहिना 42. त्या पूर्व यत् (3) (17) वायुयनी यतना 43 I-से भिक्खू वा. त्या Page #411 -------------------------------------------------------------------------- ________________ 285 APRA अध्ययन 4 सू. 19 (5)-बनस्पतिकाययतना मूलम्-से भिक्खू वा भिक्खुणी वासंजय-विरय-पडिहय-पञ्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से वीएसु वा बीयपइट्ठेसु वा रूढेसु वा रूढपैहेसु वा जाएसु वा जायपैहेसु वा हरिएसु वा हरियपइट्टेसु वा छिन्नेसु वा छिन्नपैटेसु वा सचित्तेसु वा सचित्तकोलपडिनिस्सिएसु वा न गच्छेजा न चिमुज्जा न निसीडज्जान तुयहिज्जा, अन्नं न गच्छाविजा न चिट्टाविजा न निसीयाविजा न तुयहाविजा, अन्नं गच्छंतं वा चितं वा निसीयंतं वा तुयदृतं वान समणुजाणिज्जा |जाव्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न स्म्जान्नामि। तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ 5 ॥ 19 ॥ - छायासभिक्षु भिक्षुकी वा संयतविरतप्रविहतमत्याख्यातपापकर्मा दिवा वा रात्री वा एकको वा परिपद्तो वा सप्लो वा जाग्रद्वा, स वीजेषु वा बीजमतिष्ठितेषु वा रूढेषु वा रूद्वप्रतिष्ठितेषु वा जातेपु वा जातप्रतिष्ठितेपु वा हरितेपु वा हरितप्रतिष्ठितेषु वा छिन्नेषु वा छिन्नमतिष्ठितेपु वा सचित्तेपु वा सचित्तकोलप्रतिनिधितेषु वा न गच्छेन्नतिप्ठेन निपीदेन त्वम्पयेत् , अन्यं न गमयेन्न स्थापयेन निषादयेन्न लग्वर्तयेत्, अन्यं गच्छन्तं वा विष्ठन्तं वा निपीदन्तं वा त्वग्नत्यन्तं वा न समनुजानीयात् । यावनीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त प्रतिक्रामामि निन्दामि गर्दै आत्मानं व्युत्सृजामि ॥ 5 ॥ 19 ॥ (5) वनस्पतिकाययतना. सान्वयार्थः-संजयविरयपडिहयपञ्चक्खायपावकम्मे वर्तमानकालीन सावध व्यापारोंसे रहित, भूत-भविष्यत्कालीन सावध व्यापारोंसे रहित, वर्तमान कालमें भी स्थिति और अनुभागकी न्यूनता करके, तथा पहले किये हुए अतिचारोंकी निन्दा करके सावध व्यापारके त्यागी सेवह पूर्वोक्त भिक्खू वा साधु भिक्षुणी बा-अथवा साध्वी दिया चा-दिनमें, राओ वा-अथवा Page #412 -------------------------------------------------------------------------- ________________ 284 - भीमकालिको (4) पायुकाप्ग्त्ना। टीका-सिन नामरेण तत्वगुणवत्वनोपचाराव, विपननेनन्त्रीजनकेन, तालवृन्तनम्तालेन्फरतले वृन्तंबन्धनमम्पति, तालस्येव वृन्तमस्येति, तापतेफरादिनाऽआन्यत इति तालम् , उमपोरेफरसम्मरणाव, तारा हन्तं यस्पेति र वालवृन्तं तालपत्रादिरचितं म्यननं तेन, उपलक्षणमिदं विख्यानादीनामषि, पत्रेण कमलिनीदलादिना, पत्रम नन्दलशकलेन, शाखया-वृषभुनया, शास्त्रामहेन तदेकदेशेन, पिहुनेनन्धविण (मयूरपिच्छेन) पिहुनास्तेन-पुञ्जीकृतमयूर पिच्छेन, चैलेनन्बनेण, चैलकर्णेन-अत्रलेन(वसमान्तेन) हस्तेन करेण, मुखेनबदनेन, आत्मनःस्वस्य कायं-शरीरं बाद्यमपि पुद्गलम् उष्णदुग्धादिकं वास्त्रय न कुर्यात्म्न मुखेन धमेन् , न पीनये-चामरादिना वातं न स्बाल्येत्। अन्येन वा न फूत्कारयेत्, इत्यायन्यत्मबोधम् ॥ 4 ॥ 18 ॥ वनस्पतिकाययतनामाह-'से भिक्खू cA0' इत्यादि (4) वायुकाययतना । cA~carase, पंखेसे, tAr3अके यने हुए पंखेसे अथवा अन्य विजली आदिक किसी प्रकारके पंखेसे, कमल आदिके, पत्तेसे, पत्तेके टुकर्3एसे, वृक्षका शाखासे, शाखाके खण्डसे,मयूरके पिच्छसे, मयूरके यहुतसे पिच्छसि, वस्त्रसे, वस्त्रके पल्ले (छोर)से, हाथसे, मुखसे, अपने शरीरको तथा अन्य गरम दूध आदि पुद्गलोंको न स्वयं फूंके, न cA~vara आदिसे वींजे-वायुका संचालन करे, न दूसरेसे फूंकावे, न वोजावे, न फूंकते हुए तथा वओण्जते हुए अन्यको भला जाने, इत्यादि सुगम ही है ॥ 4 ॥ 18 ॥ वनस्पतिकायकी यतना कहते हैं-से भिक्खू वा.' इत्यादि । (4) वायुययतना. चामरथी, पंखाथी, ताडना बनावेला पंखाथी, अथवा अन्य विजळी आदिना केई प्रकारना पंखाथी, कमळ आदिनां पांदडाथी, पांदडाना टुकडाथी, वृक्षनी माथी, शमान थी, मयूरना पिछथी, मयूरना अने" पीछथी, परथी, वश्वना छेडाथी, हाथथी, मुखथी, पिताना शरीरने, तथा बीजा गरम दूध आदि पगलाने नहि स्वयं फेंके, नहि चामर आदिथी वींझे-वायुनुं संचालन करे, नहि बीजा पासे कुंकावे, के फेंकनार तथा विझनार अन्यने भले जाणे. ईत्यादि सरल छ. (4) (18) वनस्पतिशायनी यतन 3 छे-से मिक्खू वा. त्यात. . , Page #413 -------------------------------------------------------------------------- ________________ अध्ययन 4 sU0 19 (5) - वनस्पतिकाययतना मूलम् - से भिक्खू वा भिक्खुणी वा संजय - विरय-पडिहय-पच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से बीएसु वा वीयपइट्टेसु वा रूढेसु वा रूढपइट्ठेसु वा जासु वा जायपइट्टेसु वा हरिएसु वा हरियपैडेसु वा छिन्नेसु वा छिन्नपट्ठेसु वा सचित्तेसु वा सचित्तकोलपडिनिस्सिएसु वा न गच्छेन्ना न चिट्टेजा न निसीइजा न तुयहिजा, अन्नं न गच्छाविजा न चिट्ठाविजा न निसीयाविज्जा न तुयट्टाविज्जा, अन्नं गच्छंतं वा चितं वा निसीयंतं वा तुयहंतं वा न समणुजाणिज्जा । जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेम करंतंपि अन्नं न समणुजाणामि । तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ 5 ॥ 19 ॥ . 285 छाया - सभिक्षु भिक्षुकी वा संयतविरतप्रतिहतमत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिपगतो वा सुप्तो वा जाग्रद्वा, स वीजेषु वा वीजप्रतिष्ठितेषु वा रूढेषु वा रूद्रप्रतिष्ठितेषु वा जातेषु वा जातप्रतिष्ठितेषु वा हरितेषु वा हरितप्रतिष्ठितेषु वा छिन्नेषु वा छिन्नपतिष्ठितेषु वा सचित्तेषु वा सचित्तकोलप्रतिनिधितेषु वा न गच्छेन्नतिष्ठेन निपीदेन त्वम्वर्त्तयेत्, अन्यं न गमयेन्न स्थापयेन्न निपादयेन्न स्वग्वर्त्तयेत्, अन्यं गच्छन्तं वा तिष्ठन्तं वा निपीदन्तं वा स्वग्वर्त्तयन्तं वा न समनुजानीयात् । यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त ! प्रतिक्रामामि निन्दामि गर्ने आत्मानं व्युत्सृजामि ॥5॥ 19॥ (5) वनस्पतिकाययतना. सान्वयार्थः - संजयविरयपडिहयपच्चक्खायपावकम्मे = वर्तमानकालीन सावद्य व्यापारों से रहित, भूत-भविष्यत्कालीन सावद्य व्यापारोंसे रहित, वर्तमान कालमें भी स्थिति और अनुभागकी न्यूनता करके, तथा पहले किये हुए अतिचारोंकी निन्दा करके सावध व्यापारके त्यागी से वह पूर्वोक्त भिक्खू वा= साधु भिक्खुणी वा=अथवा साध्वी दिया वा दिनमें, राओ वा=अथवा Page #414 -------------------------------------------------------------------------- ________________ 286 श्रीदशवेकालिकमरे रात्रिमें, एगओ घा=अकेला परिसागओ वा अयवा संवमें स्थित सुसे वा-सोया हुआ जागरमाणे वा अथवा जागता हुआ रहे, वहा~ से वह पीएस वा-शालि आदि बीजोपर, पीयपैटेसु वा बीजोपर रखे हुए शयन आसन आदि पर, रूढेसु वा अनुरित वनस्पति पर, रूढपट्टेसु वा अङ्कुरित वनस्पति पर रखे हुए शयन आसन आदि पर, जागसु वा-पत्ते. आनेका अवस्थावाली वनस्पति पर, जायपहसु चा-पत्ते आनेकी अवस्थावाली वनस्पति पर रखे हुए शयन आसन आदि पर, हरिगसु वा हरित पर, हरिय पैहेसु वा हरित पर रखे हुए शयन आसन आदि पर, छिनेसु वा-कटे हुए इंरित पर छिन्नपैहेसु वा कटे हुए हरित पर रखे हुए आसन आदि पर, सचित्तेसु वा-फिर अन्य सचिन अण्डा आदि सहित वनस्पति पर, सचित्त: कोलपडिनिस्सिएसु वा-घुने हुए-sar3e काठ पर न गच्छेबा-गमन न करे, न चिट्ठज्जा न खर्3A होवे न निसीइज्जा-न वैठे, न तुअहिज्जान सोचे, अन्नं दूसरेको न गच्छावेज्जान चलावे न चिट्ठावेज्जा-न खडा करे न निसीयावेज्जा-न पैठावे, न तुअहाविज्जान मुलावे, गच्छंत वा-चलते हुए चिदंतं वाम्खर्3e होते हुए. निसीयंतं वा-बैठते हुए तुयतं वा-सोते हुए अन्नं दूसरेको न समणुजाणेज्जा भला न जाने । जावज्जीवाए-जीवनपर्यन्त ( इसको) तिविहंकृत कारित अनुमोदनारूप तीन करणसे (तथा) तिविहेणं-तीन प्रकारके मणेणं-मनसे वायाए बचनसे कारणं कायासे न करेमि-न karU~gA, न कारवेमिन्न karAU~gA, करंतपिकरते. हुएभी अन्नं-दूसरेको न समणुजाणामि-भला नहीं समझूगा । भंते ! हे भगवन् ! तस्स-उस दण्डसे पडिकमामि-पृथक होता हू~, निंदामिआत्मसाक्षीसे निन्दा करता हू~, गरिहामि गुरुसाक्षीसे गर्दा करता हू~, अप्पाणं दण्ड सेवन करनेवाले आत्माको वोसिरामि त्यागता हूं॥5॥19॥ (5) वनस्पतिकाययतना. टीका-धीजेपु-शाल्यादिषु, बीजप्रतिष्ठितेपु-बीजोपरिस्थितेषु शयनाऽऽसनादिपु, एवमग्रेऽपि प्रतिष्ठितपदव्याख्या कार्या, रूढेपु-अङ्कुरितेषु, जातेपु-रो (द) वनस्पतिकाययतना । शालि आदि बीजों पर,बीजों पर रक्खे हुए शय्याआसन आदि पर,अंकुरों (5) बनस्पतिययतना. . 2 मालि भीन्न 52, भने 52 भूखै शय्या म... 52, Page #415 -------------------------------------------------------------------------- ________________ 287 अध्ययन 4 मू. 19 (5)-वनस्पतिकाययतना हणाऽनन्तरकालिकायस्थां सम्माप्तेषु पत्रितेप्रित्यर्थः, हरितेपु-कीरमयूरपक्षसच्छायतां गते', छिन्नेपु-कुठारादिना संछिद्य पृथक्कृतेपु आर्द्रपु, सचिचेपु-अन्येष्वपि सनीवाण्डादिपु, सचित्तकोलपतिनिश्रितेपु-सचित्तैः सचेतनैः, कोलैः घुणैः प्रतिनिश्रितेपु-आश्रितेपु जीवधुणयुक्तकाष्ठादिप्वित्यर्थः, न गच्छेत् , न विप्ठेत् , न निपीदेम्नोपविशेद , न त्वग्वर्तयेत् वर्त्तनं वर्तः परिवर्तनम् (भावे धन्) त्वचावगिन्द्रियस्य शरीरस्येत्यर्थात वर्तः त्वग्वतः वामपार्श्वतः परात्त्य दक्षिणपान, दक्षिणपार्वतः परावृत्त्य वामपार्थेन वा स्वपनम् , त्वग्वः करोति त्वग्वत्यति, (त्वग्वर्त्तशब्दात् 'तत्करोति तदाचष्टे' इति णिचि टिलोपे धातुत्वाल्लडादयः) तस्य विधौ त्ववर्तयेत् मुप्यादित्यर्थः ॥ 5 ॥ 19 ॥ - अथ त्रसकाययतनामाह-'से भिक्खू vA0' इत्यादि । पर अंकुरोंपर रक्खे हुए शयन आदि पर, अंकुर अवस्थाके पश्चात् पत्रित अवस्थाको प्राप्त वनस्पतिपर, अथवा उसपर रक्खे हुए शयन आदिपर, कटी हुई वनस्पतिपर, हरी वनस्पतिपर, तथा इनके सिवाय सजीव अंडा आदिपर, घुने (सुले) हुए काष्ठ आदिपर न स्वयं गमन करे, न खर्3A होवे, न बैठे, तथा याया~ पसवाडा बदलकर दाहिने पसवार्3एसे और न दाहिना पसवार्3A बदलकर बायें पसवार्3एसे सोवे अर्थात् पसवार्3A न बदले, ये सब क्रियाए~ दूसरेसे भी न करावे, न करते हुएको भला जाने। इसलिए तीन करण तीन योगसे इनका त्याग करता हू~, इत्यादि व्याख्यान पूर्ववत् ॥ 5 ॥ 19 ॥ __ अव उसकायकी यतना कहते हैं-'से भिक्खू cA0' इत्यादि। अंकुर पर, अंकुर उपर मूकेलां शयनादि पर, अंकुर अवस्था पछी पत्रित अवस्थाने प्राप्त थएली वनस्पति पर, अथवा ते पर मूकेलां शयनादि पर, कापेली वनस्पति पर, लीली वनस्पति पर तथा ए उपरांत सजीव IMDAM आदि पर, सळेला काण आदि पर नहि हुं स्वयं गमन करुं, नहि उभे रहुं, नहि बेसुं, तथा डाबुं पडखुं बदलीने जमणे पडखे अने जमणुं पडखुं बदलीने डाबे पडखे नहि सूउं अर्थात् पडखां नहि बदलुं, ए बधी क्रियाओ बीजा पासे नहि करावुं, - नहि करनारने भले जाणुं. ए रीते त्रण करण त्रण वेगथी एने त्याग करूं छुं. त्याहि व्याज्यान पूर्ववत् (5) (18) / व सायनी यतना । छे-से भिक्खू vA0 4त्यादि. Page #416 -------------------------------------------------------------------------- ________________ - - - - - --- 288 श्रीदशवेकालिकों मूलम्-से भिक्खू वा भिक्खुणीवा संजय-विरय-पडिहय-पञ्चक्खाय-पावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीडं वा पयंगं वा कुंथु वा पिवीलियं वा हत्थंसिवा पायंसि वा वाहंसि वा उरुसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहसि वा कंवलंसि वा पायपुच्छणंसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेज्जंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय ऐगंतमवणेजा नोणं संघायमावज्जेजा ॥ 6 ॥ 20 ॥ छायास भिक्षु भिक्षुकी वा संयतविरतपतिहतमत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिपगतो वा मुप्तो वा जाग्रद्वा स, कीटं वा पतङ्ग वा कुन्थु वा पिपीलिकां वा हस्ते वा पादे वा बाहौ वा ऊरौ वा उदरे वा शीर्ष वा वस्त्रे वा पात्रे वा कम्बले वा पादपोन्छनके वा रजोहरणे वा गोच्छे वा उन्दके वा दण्डके वा पीठके वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे उपकरणजाते ततः संयत एव मत्युपेक्ष्यर प्रमृज्य2 एकान्तेऽपनयेन्नैनं संघातमापादयेत् ॥ 6 ॥ 20 ॥ (6) सकाययतना. सान्वयार्थ:--संजयविरयपडिहयपञ्चक्खायपावकम्मे वर्तमानकालीन सावध व्यापारोंसे रहित, भूत-भविष्यत्कालीन सावध व्यापारोंसे रहित, वर्तमान कालमें भी स्थिति और अनुभागकी न्यूनता करके तथा पहले किये हुए अतिचारोंकी निन्दा करके सावध व्यापारके त्यागी से वह पूर्वोक्त भिक्खू वा साधु भिक्खुणी वा अथवा साध्वी दिया वा-दिनमें राओ वा अथवा रात्रिमें एगओ वाअकेला परिसागओ वा अथवा संघमें स्थित सुत्ते वा सोया हुआ अथवा जाग. रमाणे वा-जागता हुआ रहे, वहां से वह कीडं वा-कीटेको पयंगं वा= पतंगेको कुंथुवा कुंथुवाको पिवीलियं वा-kIr3I-चिऊंटीको हत्थंसि वा हाथ पर पायंसि वा वरपर याहंसिवान्भुजापरऊरंसिवा-जांघपर उदरंसिवा-पेटपर सीसंसि वासिरपर वत्यसि वावधपर पडिग्गहंसि वा-पात्रपर कंयलंसि वा Page #417 -------------------------------------------------------------------------- ________________ - अध्ययन 4 सू. 20 (6)-सकाययतना कम्बल पर पायपुच्छणसि चापेर यौछनेके उपकरणविशेषपर रयहरणंसि चारजोहरण पर गोच्छगंसि वा-पूंजनी पर उंडगसि वा स्थण्डिलपात्र पर दंडगंसि वादंड पर पीढगंसि वा-चौकी पर फलगंसि वा-पाटे पर सेजसि या शरीरपरिमित शयन करनेके उपकरण पर संधारगंसि वा संस्तारक-साढे तीन हाथ परिमित विछौने पर (अथवा) अन्नयरंसि वा-फिर दूसरे तहप्पगारे-इसी प्रकारके उवगरणजाए-उपकरणों पर (लगे हुए पूर्वोक्त कीडे आदिको) तओ उस स्थान-हाथ पैर आदिसे संजयामेवयतनाके साथही पडिलेहियर बार-बार प्रतिलेखन करके पमजियरवार-बार पूंजकर एग-एकान्त-निरुपद्रव स्थान में अवणेज्जाले जाकर रखदे, (किन्तु उनको) नोणं संघायमावजेज्जा-एकठा न करे ॥ 20 ॥ (6) स्काय्य्त्ना॥ टीका-हस्ते, पादे, बाहौ, ऊरौ मान्परिभागे, उदरे, शीर्षे, वस्त्रे-मुखवत्रिकाचोलपट्टादौ, प्रतिग्रहे प्रतिगृह्णाति आधत्ते स्वस्मिन् भक्तपानादिकमिति प्रतिग्रहापात्रं तस्मिन्, कम्बले, पादपोन्छनेमोन्छयतेअमृज्यतेऽनेनेति मोन्छनं-प्रमार्जनसाधनम् , पादयोः मोन्छन-पादमोन्छन तस्मिन् पादपोन्छनसाधने वस्त्रखण्डे, रजोहरणे, गोच्छे सचित्तरजा-संमचरणममा निकायाम् 'pU~janI' इति भाषामसिद्धायाम् , उण्डके-स्थण्डिलपात्रे, दण्डेद्धत्वादिना प्रस्थानविप्लवगतिभिर्वतिभिरवलम्बनाय धार्यमाणे, नान्यथा, "थेराणं थेरभूमिपत्ताणं कप्पइ दंडए वा" इत्यादिना स्थविर-स्थविरभूमिमाप्तातिरिक्तमुनीनां (6) प्र्स्काय्य्त्ना। __ हाथ, पैर, भुजा, jA~dha, उदर, मस्तक, मुखवस्त्रिका, चोलपट्ट आदि वस्त्र, पात्र, कम्बल, पाद-प्रोन्छन-पैर पोंछने का वस्त्रखण्ड, रजोहरण, गोछा pU~janI (पैरोंमें लगी हुई रजको पोंछनेका उपकरण), स्थण्डिलपात्र, वृद्धावस्था आदिके कारण गमन करने में असमर्थ मुनिके (चलनेमें) सहायक दण्ड, क्योंकि भगवानने " स्थविर और स्थविरभूमिको प्राप्त मुनियोंको ही दण्ड धारण करना (क) सहाययतना. हाथ, पग, भुज, ग, उदर, मस्तक, मुखवस्त्रिका, चेळपटे आदि वस्त्र पात्र, कामळी, पग छाणुं, रजोहरणुं, पूजण, स्थडिलपात्र, वृद्धावस्थाआदिने कारणे चालवामां असमर्थ मुनिने सहायक ए दंड, कारण के भगवाने "थविर अने स्थविर भूमिने प्राप्त munione mATe ja दंड धारणुं कपनीय छे एवुं कह्युं che, Page #418 -------------------------------------------------------------------------- ________________ - 290 ' श्रीदशकालिकमूत्रे दण्डायावत्वस्य भगवता स्पष्टं प्रतिपादितत्वात्, पीठके-काष्टनिर्मितचतुरस्राधासनविशेपे "चौकी, चौरंग' इति- मापापसिद्धे, फलके शयनोपयोगिकाष्ठविरचितपट्टादिरूपे, शय्यायांम्शयनोपकरणरूपायां बसती या, अस्या अपि धर्मोपकरणत्वात् , संस्तारके संस्तार्यते विस्वायते शयनाथिमिरिति संस्तारः (स+ स्त्रः कर्मणि घन) स एवं संस्तारका=(स्वार्थिकः कः) अर्द्धवतीयहस्तममाणस्तस्मिन् , दर्भादिनिर्मितास्तरणे इत्यर्थः । अन्यवरस्मिन् वा तथाप्रकारे तत्सदृशे संयमोपयोगिनि उपकरणजाते उपक्रियन्ते उपयुज्यन्ते संयमादिदार्थकृते यानि तान्युपकरणानि-साधनां संयमसाधनागीभूतोपकारकवस्त्रपात्रादीनि तेपा जात समूहस्तस्मिन् उपकरणमात्रे इत्यर्थः, समापतितं कीटादिकत्रसजीवम् । ततः तस्मात् हस्तादेः स्थानात् संयत एवम् सम्यग् यतमान एव 'संजयामेव' इति मूलपाठे आपलादी? - मकारथ, मतिलेख्यमत्यवेक्ष्य2 सम्यगवलोक्येत्ययः, ममृज्यर-पौनःपुन्थेन ममा निकादिद्वारा निस्सार्य एकान्ते निरुपद्रवस्थाने अप. नयेत् नीत्वा स्थापयेत् किन्तु संघातम् एकत्र पुञ्जीकरणेन पीडाजनकपरस्परशरीर संघर्पकारणदृढसंयोग सामान्येन सम्मेलनं वा नो नैव आपादयेत् संभापयेत् 'Na'miti वाक्यालङ्कारे । 'संघातो दृढसंयोगः' इति वाचस्पत्यम् । यत्तु केचित्कल्पनीय है" ऐसा कहा है, अन्यको दण्ड धारण करना मना है। अत एव उनके द्वारा गृहीत दण्ड पर तथा चौकी पाटा (पह) शय्या अर्थात् उपाश्रय, क्योंकि यह भी एक धर्मोपकरण है, संस्तारक अर्थात् दर्भ आदिका बिछौना, तथा संयममें उपयोगी इस प्रकारका अन्य कोई उपकरण, इन सबमें कीट आदि जस जन्तु हों तो उन्हें संयमी स्वयं सम्यक प्रकार प्रतिलेखन करके बार-बार pU~janI आदिसे पूंजकर बाधारहित एकान्त स्थानमें यतनासे रक्खें, किन्तु उन्हें इकट्ठा करके न रक्खें, क्योंकि ऐसा करनेसे उनको पीडा होनेकी संभावना है। कितनक अन्यने दंड धारणनी मनाई छे, एटले एमणे धारण करेला दंड पर, तथा चोक, पाट, चा अर्थात् उपाश्रय, कारण के ए पण एक धर्मोपकरण छे. संस्तारक अर्थात् दर्भ आदिनुं बिछानुं, तथा संयममां उपयोगी ए प्रकारनां अन्य कई उपकरणे, ए सर्वमां कडी-कीडा आदि त्रस जतु होय ते तेने संयमी स्वयं सम्यक प्रकारे प्रतिलेखन करीने वारंवार पूर्ण आदिथी पूंछने बाधारहित एकाना स्थानमां थताथी मूके, परंतु एने एकठां करीने न राखे, कारण के एम करवाथी तेमने पीडा थवानी संभावना रहे छे. केटलाके कहे छे के रक्षाने Page #419 -------------------------------------------------------------------------- ________________ अध्ययन 4 गा. 1 अयतनाया दुःखदफलम् 291 एकान्तप्रदेशे रसाथै त्रसजीवानां स्थापने साधूनामसंयतिवैयावृत्त्यदोपेण महावतभङ्गो भवतीत्याहुस्तदेतद्भगवदाज्ञाविरुद्धम्, अनेनापि सूत्रेण धर्मोंपकरणस्थानां त्रसजीवानां निरुपद्रवपदेशे रक्षार्थ यतनया स्थापनविधानात् । 6 / ॥ 20 ॥ इत्येवं पट्काययतनामभिधाय सम्पति तदपरिपालनपरिणामदारुणत्वं वर्ण्यतेऽअजयं चरमाणो' इत्यादि । मूलम्-अजयं चरमाणो य, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥ 1 ॥ छाया-अयतं चरंश्च, प्राणभूतानि हिनस्ति । / वध्नाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् ॥ 1 ॥ यतना न पालन करने का पुरा फल कहते है सान्वयार्थ:-अजयं-अयतनापूर्वक चरमाणो-गमन करता हुआ साधु पाणभूयाइंस स्थावर जीवोंकी हिंसइ-हिंसा करता है य और पावयं कम्म-पापकर्मको बंधई-बांधता है, तं-उस कारण से उस पाप कर्मका फलं-फल कडयं दुःखदायी होइ होता है ॥ 1 ॥ कहते हैं कि-रक्षाके लिए उस जीवको एकान्त स्थानमें रखने में साधुको असंयतिकी वेयावच करनेस्प दोप लगता है और उससे महाव्रतका भंग होता है। यह उनका कहना भगवानकी आज्ञासे विरुद्ध है, क्योंकि इस सूत्रसे भगवानने स्पष्ट विधान किया है कि धर्मोपकरणमें स्थित बस जीवोंको रक्षाके लिए निरुपद्रव स्थानमें यतनासे रखना चाहिये ॥ 6 ॥ 20 ॥ इस प्रकार पटकायकी यतना कहकर "उसकी रक्षा नहीं करनेसे भयङ्कर परिणाम होता है" इस यातका उपदेश देते हैं-'अजयं चरमाणो' इत्यादि । माटे त्रस जीवने एकांत स्थानमां राखवामां साधुने असंयतिनी वैयावच्च करवा रूप देय लागे छे अने तेथी महाव्रतने भंग थाय छे. एमनुं एवुं कथन भगवाननी आज्ञाथी विरूद्ध छे, कारण के आ सूत्रथी भगवाने स्पष्ट विधान कर्युं छे के धर्मोपकरणमां स्थित त्रस जीवेनी रक्षाने माटे निरुपद्रव स्थानमां यतनाथी तमने भूवा नये. (6) (20) ए रीते पकायनी यतना कहीने एमनी रक्षा नहि करवाथी भयंकर परिणाम सा , पातन पहेश मापे -अजयं चरमाणो इत्यादि. Page #420 -------------------------------------------------------------------------- ________________ 292 श्रीदशकालिकसूत्रे . टीका-अयतं यतनारहितं यथास्यातथा चरन् गच्छन् 'संयतः' इति शेषः, माणभूतानि माणन्तीति मागा उच्च्यासादिमन्तो द्वीन्द्रियप्रभृतयो जीवाः, भूतानि भवनशीला एकेन्द्रियाः पृथिव्यादयः, माणाय भूतानि चेति प्राणभूतानि (द्वन्द्वत्वात्परवल्लिगता) तानि-प्रसस्थावराणीत्यर्थः, हिनस्ति हन्ति, च-तथा पाप-पंपविलमर्थान्मलिनं भावमापयति पापयतीति, पंक्षेमम् आसमन्तात् पिपतिन्नाशयतीति, पान-पास्तमर्थात्माणिनामात्मानन्दरसपानम् आमोतिप्रामोति-गृहातीति, नरकादिकुगतिषु जीवान् पातयतीति, कर्मरजोभिरात्मानं पांशयतिमलिनयतीति वा पापं तदेव पापकं (कुत्सायां कन्) ज्ञानावरणीयादि, कर्म-तत्सम्बन्ध्यतिमूक्ष्मपुदलसवयं बनाति-उपार्जयति, ततस्तेन हेतुना, तस्यपापकर्मणः, फलं-परिणतिः कटुकं दुःखदम्, यद्वां 'कटुकफल'-मिति च्छाया, 1 पांशयति-पांशु लिः, 'पार्ना न द्वयो रजः' इत्यमरः, सोऽस्यास्तीति पांशुमान् , पांशुमन्तं करोति पांशयति 'तत्करोति तदाचष्टे' इति णिचीष्ठ बद्भावात् 'विन्मतोलग्' इति मनुपो लुक' ततष्टिलोपः । यतनारहित गमन करनेवाला संयत (साधु) दीन्द्रिय आदि प्राणोंकी तथा एकेन्द्रिय पृथिवीकाय आदि भूतोंकी अर्थात त्रस और स्थावर जीवोंकी हिंसा करता है, और ज्ञानावरणीयादि पापकर्मका उपार्जन करता है। पाप (1) मलिनताको प्राप्त कराता है, (2) नरक आदि अधागतिमें पहुंचाता है, (3) आत्माके हितका नाश करता है, (4) प्राणियोंके आत्मिक आनन्द रसको सुखा डालता है. (5) आत्माको कर्मरूपी रजसे मलिन कर देता है, इसलिए उसे पाप कहते हैं । अर्थात् अयतनापूर्वक प्रवृत्ति करनेसे जीवोंकी हिंसा होती है,और ज्ञानावरणीय आदि अशुभ कोका बन्ध भी होता है, और उस पापकर्मका परिणाम दुःखदायी यतनाहितपणे गमन करनार संवत (साधु) हीन्द्रिय आदि प्राणनी तथा एकेन्द्रिय पृथिवीकाय आदि भूतनी अर्थात त्रस अने स्थावर जीवोनी हिंसा करे छे अने ज्ञानावरणीयदि पापकर्मनुं उपार्जन करे छे. पाष-(1) मलिनताने प्राप्त करावे छे, (2) नरक आदि अगतिमां पहोंचाडे छे, (3) आत्माना हितने नाश करे छे, (4) प्राणीओना आत्मिक आनंद रसने सुकावी नांखे छे. (5) आत्माने कर्म रूपी रजथी मलिन करी नाखे छे, तेथी तेने पाप कहे छे. अर्थात अयतनापूर्वक प्रवृत्ति करवाथी जीवोनी हिंसा थाय छे, अने ज्ञानावरणीय आदि अशुभ कर्मोने बंध पण उत्पन्न थाय छे. ए पापकर्मनुं परिणाम दुःख Page #421 -------------------------------------------------------------------------- ________________ अध्ययन 4 गा. 2-5 अयतनाया दुःखदफलम् 293 तत्-पापकर्म तस्य-भयतनया गच्छतः कटुकफलं-कटुकम् अनिष्टं फलं परिणामो यस्य तत् अशुभफलमदमित्यर्थः, भवति-जायते । अत्र पक्षे 'कटुक'-मित्यत्रानुस्वार आपलान् ॥ 1 ॥ मूलम्-अजयं चिट्ठमाणोय पाणभूयाई हिंसइ । बंधई पावयं कम्म, तं से होइ' कडुयं फलं ॥ 2 ॥ छाया--अयतं तिष्ठेश्व, माणभूतानि हिनस्ति । वनावि पाप कर्म, तत्तस्य भवति कटुकं फलम् ॥ 2 ॥ सान्वयार्थ:-अजय-अयतनापूर्वक चिट्ठमाणो खर्3A होता हुआ साधु पाणभूयाईस स्थावर जीवोंकी हिंसा-हिंसा करता है य=और पाये कम्मं-पाप कर्मको पंधई बांधता है, तं-उस कारण से उस पापकर्म का फलं फल कडयं दुःखदायी होइ होता है ॥ 2 ॥ टीका-'अजयं चिट्ठमाणो' इत्यादि । अयतं यतनारहितं तिष्ठन् करचरगादिप्रसारणेनाऽनवहितं दण्डवावस्थानं कुर्वन् । शेपं माग्वव्याख्येयम् ॥ 2 ॥ मूलम्-अजयं आसमाणो य, पाणभूयाइं हिंसइ । . . . 7... 10 13 12, 11 बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥ 3 ॥ . छाया-~अयतमासीनथ, पाणभूतानि हिनस्ति । वनाति पापक कर्म, तत्तस्य भवति कटुकं फलम् ॥ 3 ॥ सान्वयार्थ:-अजयं अयतना-पूर्वक आसमाणो बैठता हुआ साधु पाणभूयाईन्त्रस स्थावर जीवोंकी हिंसइ-हिंसा करता है, य=और पावयं कम्मरूपापकर्मको पंधई-बांधता है, तं-उस कारण से उस पापकर्म का फलं-फल कडुयं-दुःखदायी होइ-होता है ॥ 3 ॥ होता है, तथा उसका कडुआ फल भोगना par3अता है ॥ 1 ॥ 'अजयं चिट्ठमाणो' इत्यादि। अयतनापूर्वक खर्3A होनेसे पापकर्म धंधता है और उसका कटुआ फल होता है ॥ 2 ॥ दायी आवे छे, तथा एनां कडवां फळ भेगववां पडे छे. (1) ___अजयं चिद्यमाणो त्यहि, मयतापू' मा 2वापाथी pA54 धाय छे अने तेनां कडवां फळ Ave che. (2) Page #422 -------------------------------------------------------------------------- ________________ ..294 - . .श्रीदशवकालिको टीका-'अजयं आसमाणो' इत्यादि । अयतमासीनाममार्जनं विनाऽनुप युक्तोऽनवहित उपविशन्नित्यर्थः । शेपं पूर्ववत् ॥ 3 ॥ मूलम्-अजयं सयमाणो य पाणभूयाई हिंसइ । 8 . 7... 1312 // बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥ 4 ॥ * छाया-अयतं. स्वपंच , माणभूतानि हिनस्ति । वनाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् ॥ 4 ॥ सान्वयार्थ:-अजयं-भयतना-पूर्वक सयमाणो सोता हुआ साधु पाणभूयाईन्त्रस-स्थावर जीवोंकी हिंसइ-हिंसा करता है, य=और पावयं कम्मपापकर्मको वंधईबांधता है, तं-उस कारण उस पापकर्म का फलं-फल कडयं-दुःखदायी होइ-होता है ॥ 4 ॥ टीका-'अजयं सयमाणो' इत्यादि । अयतं स्वपन शय्याप्रमार्जनादिक विना प्रकामशय्यादिना दिवसे वा शयानः । शेपं पूर्ववत् ॥ 4 ॥ . . मूलम्-अजयं भुंजमाणो य, पाणभूयाइं हिंसइ । -- बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥ 5 ॥ छाया-अयतं भुञ्जानश्च, प्राणभूतानि हिनस्ति । . - वनाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् ॥ 5 ॥ सान्वयार्थ:-अजयं-अयतना-पूर्वक भुंजमाणो-खाता हुआ साधु पाण: भूयाइंस-स्थावर जीरोंकी हिंसइ-हिंसा करता है, और पावयं कम्मं-पाप 'अजयं आसमाणो' इत्यादि। भूमि आदिकी विना प्रमाजेंना किये ही अयतनापूर्वक बैठनेसे पापकर्म बंधता है और उसका कडुआ फल होता है ॥ 3 ॥ . . . . . . . ___ 'अजयं सयमाणो' इत्यादि । अयतनासे अर्थात् शय्याकी प्रमाजेना न करके शयन करनेसे पापकर्म बंधता है और उसका कडुआ फल होता है ॥ 4 ॥ अजयं आसमाणो पत्याहि. भूभि माहिनी प्रभार्या विना भयतना* पूर्वक बेसवाथी पापकर्म बंधाय छे, अने तेनां कडवां फळ मळे छे. (3) : अजयं सयमाणो त्याहि. भयतनाथी अर्थात् शयानी अभाना या विना शयन करवाथी पापकर्म बंधाय छे अने एनां कडवां फळ maLe che. (4) : Page #423 -------------------------------------------------------------------------- ________________ 295 mammaww w o mamananewsnAm अस्मेएनसमवसामान् अध्ययन 4 गा. 6 अयतनाया दुःखदफलम् कर्मको बंधई बांधता है, तं-उस कारण से उस पापकर्मका फलं-फल कडुयं-दुःखदायी होइ होता है ॥ 5 ॥ टीका-'अजयं भुंजमाणो' इत्यादि । अयतं भुञ्जाना यथाकल्पलब्धान्तमान्ताधाहारं संयोजनादिमण्डलदोपापरिहारेण cpdd'-cpdd'-shbdpuurvkmbhyvhrn| anyat mubodham // 5 // मूलम्-अजयं भासमाणो य, पाणभूयाई हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअं फलं ॥ 6 ॥ छाया-अयतं भापमाणश्व, माणभूतानि हिनस्ति । बध्नाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् । / 6 / / . सान्चयार्थः-अजय-अयतना-पूर्वक भासमाणो बोलता हुआ साधु पाणभूयाइ-बस स्थावर जीवोंकी हिंसह हिंसा करता है, य और पावयं कम्म-पापकर्मको बंधई-बांधता है, त उस कारण से उस पापकर्म के फलं फल कड्डयंदुःखदायी होइ होता है ॥ 6 ॥ टीका-'अजयं भासमाणो' इत्यादि । अयतं भाषमाणा अयतनया ब्रुवन् । 'अजयं मुंजमाणो' इत्यादि । साधुके कल्पके अनुसार प्राप्त हुए आहारका संयोजना आदि मण्डल दोपोंका परित्याग न करके ऽचपर्3अचपर्3e आदि शब्द करते हुए भोजन करनेसे पापकर्म बंधता है और उसका फल कडुआ होता है ॥ 5 ॥ __'अजयं भासमाणो' इत्यादि । अयतनापूर्वक भापण करनेसे हिंसा * होती है और पापकर्मका बंध होता है। उस पापकर्मका फल कडुआ होता है । अजयं भुंजमाणो इत्यादि. साधुना 48पने अनुसार पास था PATRA संजना आदि मंडल देने परित्याग कर्या विना "अपड-चपड अवाज करतां भजन करवाथी पापकर्म बंधाय छे. अने तेनां कडवां फळ आवे छे. (1) अजयं भासमाणो या. मयतनापू सापय 42पाथी हिंसा थाय छे. अने पापकर्म बंधाय छे. ए पापकर्मना फळ कडवां Ave che. Page #424 -------------------------------------------------------------------------- ________________ 294 श्रीदशकालिकास्त्रे टीका-'अजयं आसमाणो' इत्यादि । अपवमासीन अमार्जनं विनाऽनुपयुक्तोऽनवहित उपविशन्नित्यर्थः । शेषं पूर्ववत् ॥ 3 ॥ मूलम्-अजयं सयमाणो य पाणभूयाई हिंसइ । वंधई पावयं कम्म, तं से होइ कडुयं फलं ॥ 4 ॥ छाया अयतं स्वपंच, माणभूतानि हिनस्ति । वनाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् ॥ 4 ॥ सान्वयार्थ:-अजय-अयतना-पूर्वक सयमाणो सोता हुआ साधु पाणभूयाई-अस-स्थावर जीवोंकी हिंस-हिंसा करता है, यम्-और पावयं कम्मपापकर्मको बंधई-बांधता है, तं-उस कारण उस पापकर्म का फलं-फल कडुयंन्दुःखदायी होइ-होता है ॥ 4 ॥ टीका-'अजयं सयमाणो' इत्यादि । अयतं स्वपनःशय्याप्रमार्जनादिक विना प्रकामशय्यादिना दिवसे वा शयानः । शेपं पूर्ववत् ॥ 4 ॥ मूलम्-अजयं भुंजमाणो य, पाणभूयाई हिंसइ । वधै पावय कम्म, तसे होइ कडयं फलं ॥ 5 ॥ छाया- अयतं भुञ्जानथ, प्राणभूतानि हिनस्ति । . वनाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् ॥ 5 ॥ सान्वयार्थ:-अजय-अयतना-पूर्वक भुजमाणो खाता हुआ साधु पाणभूयाइंस-स्थावर जीवोंकी हिंसा-हिंसा करता है,य-और पावयं कम्मम्पाप 'अजयं आसमाणो' इत्यादि। भूमि आदिकी विना प्रमार्जना किये ही अयतनापूर्वक बैठनेसे पापकर्म बंधता है और उसका कडुआ फल होता है ॥ 3 ॥ 'अजयं सयमाणो' इत्यादि । अयतनासे अर्थात् शय्याकी प्रमाजेना न करके शयन करनेसे पापकर्म बंधता है और उसका कडुआ फल होता है ॥ 4 ॥ अजय आसमाणो पत्याहि लमि माहिना प्रभारना या विना म्य्त्नापूर्वक बेसवाथी पापकर्म बंधाय छे, अने तेना कडवां फळ मळे छे. (3) अजयं सयमाणोत्या. अयतनाथ मति यानी प्रमानियां विना शयन करवाथी पापकर्म बंधाय छे अने एनां कडवां फळ maLe che. (4) * ..... " . - - - Page #425 -------------------------------------------------------------------------- ________________ adhyayana 4 gA.8-9 यतनावतो न पापकर्मवन्धः 297 . शिष्यः पृच्छति-'कहं चरे' इत्यादि । टीका-हे भगवन् ! यद्येवं तर्हि संयतः कथं केन प्रकारेण चरेत्-विहरेत् ?, __ कयं केन प्रकारेण तिष्ठेत् स्थितो भवेत् ?, कथंकेन रूपेण आसीत-उपविशेत् ?, कयं शयीत-स्वप्यात् ?, कथं वा भुखाना=अभ्यवहरमाणः, भापमाणश्च पापकर्म व्याख्यातपूर्व न वनाति ? ।7॥ - गुरुरुत्तरयति-'जयं चरे' इत्यादि । मूलम्-जयं चरे जयं चिद्वे, जयमासे जयं सए । 0 12 13 14 __ जयं भुजंतो भासंतो, पावकम्मं न बंधई ॥ 8 ॥ छाया-यतं चरेद् यतं तिष्ठेद् , यतमासीत यतं शयीत । यतं भुञ्जानो भापमाणः, पापकर्म न बध्नाति ॥ 8 ॥ सान्वयार्थः-गुरु महारान उत्तर देते हैं-जयं यतनापूर्वक चरे गमन करे जयं यतनापूर्वक चिट्टे खर्3A होवे जयं यतनापूर्वक आसेबैठे जयं यतनापूर्वक सएसोवे (और) जयं यतनापूर्वक भुजंतो-खाता हुआ तथा भासंतो= वोलता हुआ पावं कम्म-पापकम न बंधई-नहीं बांधता है ॥8॥ टीका-यतम् ईर्यादिसमितिसमन्वितं यथा तथा चरेत्-विहरेत् , यतं तिष्ठेत्= __. शिष्य पूछता है-'कहं चरे0' इत्यादि । हे भगवन् ! यदि ऐसा है तो मुनि कैसे चले ? कैसे खर्3A रहे ? कैसे वैठे? कैसे शयन करे ? कैसे आहार करे? और कैसे बोले ? जिससे पापकर्म न बंधने पावे ॥ 7 ॥ गुरु महाराज उत्तर देते हैं-'जयं चरे0' इत्यादि । हे शिष्य ! संयत ईर्यासमितियुक्त होकर चले, यतनासे खर्3A रहे, शिष्य पछे छ-कई चरे. त्या. हे भगवन्! जे एम छे ते मुनि केवी रीते चाले ? केवी रीते उभे रहे? केवी रीते बेसे ? केवी रीते सूए? केवी रीते आहार करे? अने केवी रीते बेले? के जेथी पाप कर्म बंधावा न पामे? (7) 23 भडांस 6tta2 मा छ-'जयं चरे0' या. हे शिष्य! संयत समितियुक्त थईने चाले, यतनाथी उभुं रहे, Page #426 -------------------------------------------------------------------------- ________________ - . 296 श्रीदशकालिको ननु यतनापूर्वकभाषणार्थमेव मुनिर्मुखवत्रिका बध्नातीति तं प्रति पुनरय विधियर्थ एवेति चेन्न, यथाविधिनिबद्धमुखवनिकस्यापि मुनेतृतकशादिसायभापणेऽनारतमुखेन भापणवदयतना भवतीति सर्वथा भाषासमितिसमाराधना:बधानमाधातुमस्योपदेशस्य सार्थक्यात् । शेपं पूर्ववद्वयाख्येयम् ॥ 6 ॥ मूलम्-कहं कहमासे कहं से। 12 13 14 ___ कहं भुंजतो भासतो, पावकम्म न बंधई ॥ 7 ॥ छाया कयं चरेत् कयं तिष्ठेत्, कयमासीत कयं शयीत । कथं भुञ्जानो भाषमाणः, पापकर्म न बध्नाति ॥7॥ सान्वयार्थ:-शिष्य पूछता है-(अगर ऐसा है तो हे गुरु महाराज !) कहं कैसे चरे-गमन करे?, कह-कैसे चिढे-खर्3A हो?, कहं कैसे आसेबैठे ?, कन्कैसे सएसोवे?, कहं-किस प्रकार भुंजतो आहार करता हुआ (तथा) भासंतोन्योलता हुआ पावकम्मम्पापकर्म न बंधई नहीं बांधता है ॥ 7 ॥ प्रश्न-हे गुरुमहाराज! अयतनाको दर करनेके लिए ही मुखवत्रिका मुख पर bA~dhI जाती है, फिर उनके प्रति 'अजयं भासमाणो यो एसा उपदेश देना कैसे संगत है ? / उत्तर-हे शिष्य ! सुनो; मुख पर मुखवस्त्रिका सदा bA~dhI रहने पर भी असत्य कर्कश कठोर आदि बोलनेसे तथा सावध उपदेश देनेस उसी प्रकार अयतना होती है जिस प्रकार खुले मुख बोलनेसे होती है। साधुको भाषासंबंधी सब प्रकारकी अयतनाका त्याग करना चाहिए इसलिए यह अयतनाके त्यागका उपदेश दिया गया है ॥ 6 ॥ प्रश्न-हे गुरू महाराज ! अयतनाने दूर करवाने माटे ज मुखवसिका मुख 52 सांधवाम मार छ, पछी तमनी प्रत्ये 'अजय भासमाणो य' मेवो अपडेश आप केवी रीते संगत छे? उत्तर-हे शिष्य! मुख पर मुखवस्त्रिका सदा बांधी रहेवा छतां पण असत्य कर्कश कठेर आदि बलवाथी तथा सावद्य उपदेश आपवाथी एवा प्रकारनी अयतना थाय छे के जेवा प्रकारनी अयतना उद्यडे मोंए बोलवाथी थाय छे. साधए भाषासंबंधी सर्व प्रकारनी अयतनाने त्याग कर जोईए, तेथी आ अयतनाना त्यागने उपदेश आपवामां आव्या che. (6). Page #427 -------------------------------------------------------------------------- ________________ adhyayana 4 gA. 9-यतनावतो न पापकर्मवन्धः - - - छाया-सर्वभूतात्मभूतस्य, सम्यग् भूतानि पश्यतः । पिदितास्रवस्य दान्तस्य, पापकर्म न बध्यते ॥ 9 ॥ सान्वयार्थः-सब्बभूयप्पभूयस्सन्सब प्राणियोंको अपने समान समझनेवाले सम्म सम्यक् प्रकार-आगमानुसार भूयाई जीवोंको पासओ-देखने-समझनेचाले पिहिआसवस्स-आस्रवको रोकनेवाले दंतस्स-जितेन्द्रिय साधुके पावकम्मं पापकर्म न बंधई-नहीं बंधता है ॥ 9 ॥ टीका--सर्वभूतात्मभूतस्य सर्वाणि च तानि भूतानि सर्वभूतानिएकेन्द्रियादारभ्य पञ्चेन्द्रियपर्यन्तं सर्वे जीवास्तेषु आत्मभूतः आत्मसदृशः, जीव आत्मानं रक्षितुं यथा प्रयतते तथा यथाविधिसकलजीवरक्षासावधान इत्यर्थः, तस्य, भूतानि सम्यक्पवचनपतिपादितस्वरूपेण पश्यतः प्रेक्षमाणस्य निखिलपाणिगणस्वरूपं याथातथ्येन पर्यालोचयत इत्यर्थः । पिहितास्रवस्य-पिहिताः आच्छादिता आस्त्रवा:-कर्मागमहेतयो येन स पिहितास्त्रका पतिरुद्धकर्मद्वारस्तस्य, दान्तस्यन्दमयतिवशं नयति इन्द्रियाऽश्वानिति दान्तः जितेन्द्रियस्तस्य पापकर्म न वध्यते तस्य पापलेपो न जायत इत्यर्थः ॥ 9 ॥ ' ननु क्रिययैव पापकर्मावरोधश्वेत्तईइ तदर्थमेव यतनीयं कृतं ज्ञानेनेति चेदत्रोच्यते- नहि ज्ञानमन्तरेण क्रिया कदाचिदपि फलाय कल्पते प्रत्युतोन्मत्तक्रियावदना समस्त प्राणियोंमें आत्मतुल्य बुद्धि रखनेवाले, तथा आगमके अनुसार जीवोंका स्वरूप समझनेवालेको, कर्मोके आगमनके कारण (आस्रव)का निरोध करनेवालेको पापकर्मका बंध नहीं होता है । ॥ 1 ॥ प्रश्न-हे गुरुमहाराज ! यदि केवल क्रियासे पापकर्मोंका निरोध हो जाता है तो क्रिया ही करनी चाहिए, ज्ञानकी क्या आवश्यकता है? उत्तर-हे शिप्य ! ज्ञानके विना क्रियाका कुछ फल नहीं होता, बधां प्राणीओमां आत्मतुल्य बुद्धि राखनारा, अने आमने अनुसार जीनुं स्वरू समजनारनेकर्मोना आगमननां कारणे (A )ने निषेध 42नारामान पापभनु मधन यतु नथी. (e) प्रश्न-हे गुरू महाराज ! जे केवळ क्रियाथी पापकर्मोने निराध थई जाय छे ते क्रिया ज करवी जोईए, ज्ञाननी शी आवश्यकता छे? उत्तर - शिष्य! ज्ञान विना क्रियानुं कशुं फळ हेतुं नथी. सानरहित Page #428 -------------------------------------------------------------------------- ________________ - - - - Ram - - -- - - - - --- - - -- ------ - - - - - - - श्रीदशवकालिको फरचरणादिकमविक्षिपन् समवहितो दण्डास्थिति विदध्याद , यतमासीतयतनया-हस्तपादायाचनप्रसारणादिकमकुर्वन् सोपयोगनुपविशेव-दृढासनादिना स्थिरः सनावश्यककार्यमन्तरेण नेतस्ततो भ्राम्येदित्यर्थः, यतं शयीत कामशयनीयादिपरिहारेण स्वप्याद, यतं मुआना यथाकल्पप्राप्ताहारं संयोजनादिमण्डलदोपवर्जनपुरस्सरं 'चपर्3a-चपर्3a इतिशब्दमकुर्वाणोऽभ्यवहरमाणः, यत भापमाणा-निबद्धमुखपत्रिका सन् हितमितमृद्वादिनिरवधभाषयावसरे समालपन् पापकर्म न पनाति-न पनीयात् ॥ 8 ॥ किञ्च-'सव्यभूयः' इत्यादि । मूलम् सबभूयप्पभूयस्स, सम्म भूयाइं पासो। पिहिआसवस्स दंतस्त, पावकम्मं न बंधई ॥ 9 ॥ अर्थात् हाथ-पैर न हिलाता हुआ सावधान होकर दंडकी तरह खर्3A रहे, यतनासे बैठे अर्थात् वृथा हाथ पैर न हिलावे, उपयोग-सहित दृढासन आदिसे बैठे, विना कार्यके इधर उधर न हिले, यतनासे- शयन करे अर्थात् प्रकाम शय्याका परिहार करता हुआ सोवे, यतनासे आहार करे अर्थात् जैसानिरवद्य आहार मिल जाय उसी में सन्तुष्ट रहे और 'चपर्3अचपर्3a' आदि शब्द न करते हुए भोजन करे, न भोजनमें राग-द्वेष क्रे। यतनासे भाषण करे अर्थात् हित मित मधुर और निरवद्यभाषायोले,खुले मुंह न घोले, तथा कर्कश कठोर शब्दोंका उच्चारण नकरे और निष्प्रयोजन न बोले । ऐसा करनेसे पापकर्म नहीं बंधता है ॥ 8 ॥ और-'सब्वभूयः' इत्यादि। अर्थात् हाथ-पग न हलावे ने दंडनी जेम उभुं रहे. यतनाथी बेसे अर्थात वृथा हाथ-पग न हलावे, उपग सहित दहासन आदिथी बेसे, कार्य विना आमतेम हले नहि, चेतनाथी शयन करे, तेनाथी आहार करे, अर्थात जे निरवद्य आहार मळी जाय तेमां ज संतुष्ट रहे अने "चपड-चपड अवाज कर्या विना भजन करे, भोजनमां राग-द्वेष न करे. यतनाथी भापण करे अथतुं हित मित मधुर अने निरवद्य भाषा बोले, खुले में बेले नहि. एम करवाथी पापकर्म बंधातुं नथी. (8) मन-सन्मभूय इत्याहि. Page #429 -------------------------------------------------------------------------- ________________ अध्ययन 4 गा.11-ज्ञानमाप्त्युपाय: 301 एवम् अनेन प्रकारेण क्रियाया ज्ञानपूर्वकत्वाऽचयोधरूपेण सर्वसंयतः सर्वविरतः साधुरित्यर्थः, तिष्ठति-वते, कथमिदमुच्यते ? इत्याशङ्कायामाह-अज्ञानी-- तत्वातत्वविवेकलक्षणज्ञानविरहितः किं करिष्यति-कि विधास्यति, किं वा कथं वा छेक-पापक, छेकश्च पापकं चानयोः समाहारे छेकपापकं, तत्र ठेकंकल्याणम् उपादेयमित्यर्थः, पापकम्-अकल्याणं हेयमित्यर्थः. ज्ञास्यतिब्बेत्स्यति जन्मना:न्धयन्न किश्चिदपीत्यर्थः, अतो ज्ञानार्थमेव प्रथमं यतनीयम् "हया अन्नाणिणं किया" इत्युक्तेः ॥ 10 ॥ ज्ञानमहत्त्वं पदय सम्प्रति तत्माप्त्युपायमाह-"सोचा जाणइ" इत्यादि । मूलम्-सोचा जाणइ कल्लाणं, सोचा जाणइ पावगं । उभयपि जाणई सोचा, जं सेयं तं समायरे ॥ 11 ॥ छाया-श्रुत्वा जानाति कल्याणं, श्रुत्वा जानाति पापकम् । __ उभयमपि जानाति श्रुत्वा, यच्छ्यस्तत्समाचरेत् ॥ 11 ॥ समस्त क्रियाओंका ग्रहण होता है। अर्थात् सम्यगज्ञानपूर्वक की हुई ही क्रिया सफल होती है, इसलिए मुनि ज्ञानपूर्वक ही क्रियाए~ करते हैं क्योंकि तत्त्व और अतत्त्वके विवेकसे रहित अज्ञानी क्या कर सकता है? अर्थात् कुछ नहीं कर सकता, और जन्मान्धके समान उसे हेय-उपादेयका ज्ञान ही कैसे होसकता है ? अर्थात् नहीं होसकता, अतः पहले ज्ञानके लिए प्रयत्न करना चाहिए। कहा भी है-" ज्ञानके विना क्रिया निरर्थक है " ॥ 10 ॥ ...ज्ञानका महत्व बताकर अब उसकी प्राप्तिका उपाय कहते haiM"socA जाणइ." इत्यादि । थाय छे. अर्थात् सभ्यज्ञानपूर्वक करेली क्रिया ज सफळ थाय छे. तेथी मुनि ज्ञानपूर्वक ज क्रियाओ करे छे. कारण के-तत्त्व अने अतत्वना विवेकथी रहित अज्ञानी शुं करी शके? अर्थात् कशुं नथी करी शके, अने जन्मांधनी पेठे एने हेय-उपादेयनुं ज्ञान केवी रीते थई शके? अर्थातु नथी थई शकतुं, तेथी पहेलां ज्ञानने माटे प्रयत्न करी जोईए. कह्युं छे के-"ज्ञान विनानी क्रिया निरर्थक छे." (10) ज्ञानर्नु महत्व मतावान वे अनी प्रातिना पाय -सोचा जाणइ0 त्यादि Page #430 -------------------------------------------------------------------------- ________________ श्रीदशवकालिको नुपन्धिनी स्यादिति ज्ञानविरहित केवल क्रियापतिर्लोकानां मा स्म भूदतो ज्ञानस्य क्रियापेक्षया मायम्यं दर्शयति-'पढम नाणं इत्यादि । मूलम्-पढम नाणं तओ दया, एवं cii sbsNje। अन्नाणी किं काही, किंवा नाही छेय-पावगं ॥ 10 ॥ छाया-प्रथमं ज्ञानं ततो दया, एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति, किं वा शास्यति छेक-पापकम् ॥ 10 ॥ सावपार्थ:-पढम-पहले नाणं-ज्ञान hai to usake पश्चात् दयान्दया अर्थाद चारित्र है एवं इसी प्रकार सव्वसंजए-सर्वसंयत साधु चिट्ठइ-आचरण करते हैं, अन्नाणी- सम्यग्ज्ञानसे रहित पुरुष किंकाही क्या कर सकता है कैसे संयम पाल सकता है अर्थात् नहीं पाल सकता ? (और) किं वा कैसे छेयपावर्गौपादेय और हेयको नाही-जान सकता है?, अर्थात् नहीं जान सकता ॥ 10 ॥ टीका-प्रथमम् आदी ज्ञानज्ञायन्ते युध्यन्ते जीवाजीवादयः पदार्या येन यस्माद् यस्मिन् वा तज्ज्ञानं-स्वपरस्वरूपपरिच्छेदलक्षणम् , अपेक्ष्यं भवतीत्याशयः, क्रियामात्रस्य ज्ञानपूर्वकत्वे हि स्वाभीष्टसिद्धिकत्वात् , ततः तदनन्तरं दया-क्लेशाकुलमाणिसंकटमोचनेच्छालक्षणाऽनुकम्पा, दयाशब्देन चात्र क्रियामात्रमुपलक्ष्यते, ज्ञानरहित क्रिया उन्मत्त (पागल) पुरुषकी क्रियाके समान अनर्थको उत्पन्न करती है। 'कोई जीव ज्ञानरहित क्रिया न करे' इस अभिप्रायसे 'पहले ज्ञान फिर क्रिया होनी चाहिए',-इस बातको शास्त्रकार कहते हैं-'पढमं नाणं.' इत्यादि । जिससे स्व-परका बोध होता है उसे ज्ञान कहते हैं। वह ज्ञान प्रथम है,क्योंकि जीवआदि नव पदार्थका ज्ञान होने पर ही संयम अर्थात् षड्जीवनिकायकी दयाका पालन हो सकता है। यहा~ दया शब्दसे किया उन्मत्त (गांडा) पुरूषनी क्रियानी पेठे अनर्थने उत्पन्न करे छे. के जीव ज्ञानरहित क्रिया न करे एवा हेतुथी प्रथम ज्ञान पछी क्रिया हेवी जोईए.' मा वातने सूत्रा2 43 छे-पढमं नाणं0 छत्याल. - जे वडे स्वपरने बंध थाय छे. तेने ज्ञान कहे छे, ए ज्ञान प्रथम छे केमके जीव आदि नव पदार्थनुं ज्ञान थया पछी ज संयम अथत पछवनिकायनी थान पालन थई शके छे. अहीं दया शब्दथी बधी क्रियाओने ग्रहण Page #431 -------------------------------------------------------------------------- ________________ अध्ययन 4, gA0 12 - जीवादिज्ञानस्योत्तरोत्तरसम्वन्धः 303 2 3 4 5 6 मूलम् - जो जीवे वि न याणे अजीवे विन याणइ । त्स् 1 13 12 5 14 जीवाजीवे अयाणंतो, कहं सो नाहीर्3a संजमं ॥ 12 ॥ छाया - यो जीवानपि न जानाति, अजीवानपि न जानाति । जीवाजीवानजानन् कथं स ज्ञास्यति संयमम् ॥ 12 ॥ सान्वयार्थ :- जो जो जोवेवि-जीवों को भी न याणेर्3a नहीं जानता (और) अजीवेवि = अजीवोंकोभी न याणेह नहीं जानता है, जीवाजीवे = जीत्रों और अजीवोंको अयातो नहीं जानता हुआ सोह संजमं=संयमको कह - कैसे नाहीइ = जानेगा ? अर्थात् नहीं जान सकता ॥12॥ * टीका- 'जो जीवेचि' इत्यादि । यः जीवान् = एकेन्द्रियादीन, जीवलक्षणं तु मत्कृतात्तच्चप्रदीपाद्विशेपतोऽगन्तव्यम्, न जानाति न वेत्ति, तथा अजीवान् = जीवविपरीतलक्षणान् संयमपरिपन्थिनः काञ्चनरजतादीन् धर्मास्तिकायादीन् वा न जानाति, इत्थं जीवाजीवान् =जीवान् अजीवांथोभयानपि अजानन् सन् स संयम=माणातिपातविरमणादिलक्षणं सप्तदशविधं कथं केन प्रकारेण ज्ञास्यति= वेत्स्यति, संयमस्य जीवाजीवोभयविषयकज्ञानजन्यत्वात् ॥12॥ ननु स्तर्हि संयमं विज्ञातुमर्हती ? त्याह-' जो जीचे vi0' इत्यादि । 'जो जीवे vi0' इत्यादि । जो पुरुष एकेन्द्रिय आदि जीवोंके स्वरूपको नहीं जानता और न जीवसे भिन्न पुद्गल आदि अजीवोंको जानता है । इस प्रकार दोनोंको ही नहीं जानता हुआ वह अज्ञानी प्राणातिपात आदिसे विरमणरूप सत्रह प्रकारके संयमको कैसे जानेगा ? अर्थात् नहीं जान सकेगा, क्योंकि संयम तब ही हो सकता है जब जीव और अजीवका ज्ञान हो जाय ॥ 12 ॥ संयमका ज्ञाता कौन हो सकता है ? सो कहते हैं- 'जो जीवे vi0' इत्यादि । तो नीवे त्रि-इत्यादि. जे पुरूष एकेन्द्रिय आदि जीवाना स्वरूपने जाणता नथी अने जीवथी भिन्न पुद्गल आदि अवाने नणुता नथी, ए रीते बेउने जाणता नथी ते अज्ञानी प्राणातिपात आदिथी विरमणुरूप सत्तर प्रकारना संयमने केवी रीते नणुशे? अर्थात् निह जाणी शके, कारण के संयम त्यारे ज थै शके छे के ज्यारे जीव अने अजीवनुं ज्ञान थाय छे. (12) संयमना ज्ञाता भष्यथ che ? te have che-jo जीवे vi0 छत्याहि. Page #432 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रे अब जानने का उपाय बताते है सावयाथ:-सोचा गुरुमुखसे मुनकर कस्लाणं-कल्याण-दयारूप संयमको जाणइ जानता है, (तथा) सोचा-मुनकर ही पावगं-पाप-हिंसारूप असंयमको जाणइ जानता है, (और) उभयपि दोनोंको भी सोचा-मुनका ही जाणई-जानता है। (अतः) जम्जो सेयंम्भारमाके हितकारी हो तं-उसका समायरे आचरण करे ॥ 11 ॥ टीका-श्रुत्वा गुरुमुखादाकर्ण्य श्रुतज्ञानविपयीकृत्येत्यर्थः, कल्याणम्-कल्यो मोक्षः कर्मवद्धसकलोपाधिव्याधियाधाविधुरत्वात , तम् आसमन्तादणति-प्रापय वीति, कल्येन-आरोग्येण आरोग्यकरणेनेत्यर्थः ज्ञानदर्शनचारित्रलक्षणमोक्षमागापदेशद्वारेति भावः, आनयविनीवयति सांसारिकविशालविषयकाननसंलग्नेष्टः वियोगानिष्टसंयोगदावानलज्वालामालावलीढान् माणिन इति कल्याण दयाभधानसंयमस्वरूपं, निपातनाण्णत्वम् , तदुपादेयभूतं जानाति, श्रुत्वा च पापकनरकादिकुगतिपातिनं हेयभूतमसंयमं जानाति, उभयमपि-उपादेयानुपादेयभूतः संयमासंयमलक्षणं द्वयमपि श्रुत्वैव जानाति । निष्कर्पमाह-अत्र यत् श्रेया हित वत् समाचरेत-विध्यात् ॥ 11 ॥ कर्मोंसे उत्पन्न होनेवाली समस्त आधि-व्याधि और बाधासे रहित मोक्षकी प्राप्ति करानेवालेको, अथवा ज्ञान-दर्शन-चारित्र-रूपी आरोग्यस हितवचन अथवा उपदेशसे संसारके विषयरूपी विशाल वनमें धधकती हुई इष्टचियोग-अनिष्टसंयोगरूप दावाग्निकी ज्वालाओंमें जलते हुए जीवोंको शान्ति देनेवालेको कल्याण कहते हैं । इस कल्याण (संयम) का ज्ञान गुरुमुखसे सुनकर ही होता है। पाप अर्थात् नरक आदि कुगतियोंमें गिरानेवाले असंयमका ज्ञान भी सुननेसे ही होता है, तथा इन दोनोंका भी ज्ञान सुननेसे ही होता है। इसलिए इनमेंसे जो श्रेष्ठ (हितकर) हो उसमें प्रवृत्ति करनी चाहिए ॥ 11 ॥ कमेधी उत्पन्न थनारी बधी आधि-व्याधि अने बधाथी रहित मोक्षनी प्राप्ति करावनारने अथवा ज्ञान-दर्शनचारित्ररूपी आरोग्यथी, हितवचन अथवा उपदेशथी संसारना विषयरूपी विशाळ वनमां भभुकता ईष्टवियेग-अनिष्टसंयोगरूपी दावाचिनी जवाळाओमां बळता जीवने शान्ति देनारने कलयाण कहे छे. आ कल्याण (संयम)नुं ज्ञान गुरूमुखथी श्रवणुं करवाथी ज थाय छे. पाप अर्थात नरक आदि कगतिमां पाडनारा असंयमनुं ज्ञान पण सांभळवाथी ज थाय छे तथा ए हम ज्ञान पण सांभळवाथी ज थाय छे, तेथी एमां जे श्रेष्ठ (हितकर, हाय एमां प्रवृत्ति करवी जोईए. (11) Page #433 -------------------------------------------------------------------------- ________________ अध्ययन 4 गा. 15-पुण्यस्वरूपम् . . . " दया भूतेषु वैराग्यं, विधिवद्गुरुपूजनम् । . विशुद्धा शीलत्तिश्च, पुण्यं पुण्यानुवन्ध्यदः ॥ 1 ॥ इति. (स्थानाङ्गे1स्था. टीका) हरिभद्रमरिरप्याह "गेहाद् गेहान्तरं कविच्छोभनादधिकं नरः । याति यद्वत् सुधर्मेण, तद्वदेव भवाद्भवम् ॥ 1 ॥ " इति । एतच मोक्षार्थिनामप्यादरणीयमेव, पुण्यानुवन्धिपुण्यस्याऽपतनशीलमोक्षसम्पज्जनकत्वात् , तथा चोक्तम् "शुभानुवन्ध्यतः पुण्यं, कर्तव्यं सर्वथा नरैः । ___ यत्मभावादपातिन्यो, जायन्ते सर्वसम्पदः ॥ 11 ॥ " इति । प्राणियों पर दया रखना, वैराग्य-भाव होना, आगमके अनुसार गुरुओंकी भक्ति करना, शुद्ध शीलका पालन करना, यह पुण्यानुबन्धि पुण्य है । (स्थानाङ्ग01स्था0 टीका) हरिभद्रसूरिने भी कहा है " जैसे कोई मनुष्य एक अच्छे गृहसे दूसरे बहुत ही अच्छे गृहमें जाता है वैसेही पुण्यके प्रभावसे जीव अत्यन्त शुभ गतिको प्राप्त होता है ॥ 1 ॥ " यह पुण्य मोक्षार्थी पुरुपोंके लिए भी उपादेय है. क्योंकि इससे अविनश्वर-शाश्वत-मोक्षरूपी सम्पत्तिकी उत्पत्ति होती है। कहा भी है....... "मनुष्योंको पुण्यानुवन्धि पुण्य अवश्य करनाचाहिए, जिसके प्रभावसे कभी नष्ट न होनेवाली सब प्रकारकी सम्पदाए~ प्राप्त होती हैं ॥ 1 ॥ " प्राणीओ उपर दया राखवी; वैराग्यभाव थे, आगमने अनुसार गुरूओनी भकित करवी, शुद्ध शील पाळवुं, ए पुण्यानुबंधि पुण्य छे (स्थानांग01स्था0811) हरिभद्रसूरिए पण कह्युं छे के छे जेम के मनुष्य एक सारा गृहमांथी बीजा बहु ज सारा गहमां जाय छे. तेम पुण्यना प्रभावथी जीव अत्यंत शुभ गतिने पामे छे." ए पुण्य मेक्षाथी पुरूषने माटे पण उपादेय छे, कारण के तेथी अविनश्वर-शाश्वत-मेषरूपी संपत्तिनी उत्पत्ति थाय छे. कह्युं छे के मनुष्यए पुण्यानुबंधि पुण्य अवश्य करवुं जोईए. जेना प्रभावथी कदापि नष्ट न थाय तेवी सर्व प्रकारनी संपदाओ प्राप्त थाय che." Page #434 -------------------------------------------------------------------------- ________________ 306 श्रीदशवेकालिकसूत्रे वोधिबीज जिनधर्मादिपाप्तिर्मायते, किंबहुना तीर्थरगोत्रमपि पुण्येनैव बध्यते, यो हि पुण्यं सर्वथा देयं मन्यमानस्वत्यजति असौ समुपेक्षितत रिरिवाऽमाप्त परतीरो मध्येसमुद्रं मज्जन्नवसीदति । ननु पुण्यपापक्षयानन्तरमेत्र मोक्षमाप्तिः शास्त्रे श्रूयते इति पापरस्पुण्यमप्यनुपादेयं मोक्षार्थिनामिति चेन्न, द्विविधं हि पुण्यं पुण्यानुबन्धि पापानुबन्धि च, तत्र पुण्यानुबन्धिपुण्यस्य लक्षणमुक्तम्प्राप्ति होती है। अधिक क्या कहा जाय ? तीर्थङ्कर गोत्र भी पुण्यसे ही बंधता है । जो पुण्यको सर्वथा हेय मानता हुआ उसका त्याग करता है वह संसार सागरमें गोते लगाता है। जैसे मध्य समुद्रमें नौकाका त्याग कर देनेवाला पुरुष समुद्रमें डूबता हुआ दुःख पाता है । शङ्का-पुण्य और पाप दोनोंका क्षय होनेके बाद मोक्षकी प्राप्ति होती है, ऐसा शास्त्रों में सुना जाता है, इसलिए पापकी तरह पुण्य भी मोक्षार्थियोंके लिए उपादेय नहीं है । समाधान- ऐसा कहना ठीक नहीं है, क्योंकि पुण्य दो प्रकारका है(1) पुण्यानुबन्धि पुण्य, (2) पापानुबन्धि पुण्य । पुण्यानुबन्धि पुण्यका लक्षण यह है वधारे शुं कहेवुं ? तीर्थंकर गोत्र पण पुण्यथी ज धाय छे. जे पुण्यने सथा ध्येय मानीने तेने त्याग करे छे, ते संसार-सागरमां गोथां खाय छे, जेमके मध्य-समुद्रमां नौकाने त्याग करी नांखनार पु. समुद्रमां डुमतां दु:ख पामे छे. शंका-पुण्य अने पाप ए बेउने क्षय थया पछी मोक्षनी प्राप्ति थाय छे, एवुं शास्त्रोमां सांभळवामां आवे छे, तेथी पापनी पेठे पुण्य पण मेक्षाथी आने माटे उपादेय नथी. समाधान एम कहेवुं ते खराखर नथी, कारण के पुण्य बे प्रकारनां छे, (1) पुण्यानुणंधि पुष्य, (2) पापानुसंधि पुष्य. पुण्यानुणंधि पुष्यनुं सक्षायु धुं che Page #435 -------------------------------------------------------------------------- ________________ adhyayana. 4 gA. 15- पुण्य स्त्ररूपम् 309 " shriirmaahu| नावत्ति, जीवो उच्च नाविओ । संसारो अण्णवो वृत्तो, जं तरंति महेसिणो ॥ 1 ॥ " इति । तत्रैव दशमाध्ययने मनुष्यजन्मनो दौर्लभ्यं चोक्तम् "" दुलहे खल माणुसे भवे, चिरकालेणवि सन्त्रपाणिणं " इति । स्थानामुत्रेऽपि तृतीयस्थानके च " तओ ठाणाई देवेवीहेज्जा तं jar3A - (1) माणुसं भवं, (2) आरिए खेते जम्मं, (3) सुकुलपच्चायाति । " इति । " 1 " शरीरमाहुः नौः इति, जीव उच्यते नाविकः । संसारः अर्णवः उक्तः, यं तरन्ति महर्षयः ॥ 1 ॥ " 2 दुर्लभः खलु मानुष्यो भवः, चिरकालेनापि सर्वप्राणिनाम् । 3 त्रीणि स्थानानि देवा अपीहेरन, तद्यथा - (1) मानुष्यं भवम्, (2) आर्ये क्षेत्रे जन्म, (3) सुकुलमत्यायातिम् । " (मनुष्यका) शरीर, नौका के समान है, जीव, नाविक (खेवटिया) के सदृश है और संसार, समुद्र सरीखा है, इसे महर्षि पार करते हैं । " इसी उत्तराध्ययनके दसवें अध्ययनमें मनुष्य-जन्म की दुर्लभता बताई है- "चिरकाल तक सब प्राणियोंके लिए मनुष्य-भव अत्यन्त दुर्लभ है । " स्थानाङ्गसूत्रमें तीसरे स्थानक में कहा है "इन तीन चोलोंकी देव भी अभिलापा रखते हैं- (1) मनुष्य-भव, (2) आर्यक्षेत्रमें जन्म, (3) सुकुलकी प्राप्ति " 1 C. (मनुष्यनु) शरीर, नोहा समान छे, छप, नावि (णसासी) समान छे रमने संसार, समुद्र सरो छे, तेने भहर्षि पार 42 छे. " 81 एज उत्तराध्ययनना दसमा अध्ययनमां मनुष्य जन्मनी दुल भता बतावी छे ऽचिरकाळ सुधी स-प्राणीओने माटे मनुष्यभव अत्यंत दुर्लभ छे." स्थानांग-सूत्रमां त्रीजा स्थानकमां कह्युं छे के पशु रामे छे. (1) मनुष्यलव, मा त्रण बेलेनी अभिलाषा देव (2) आआर्यक्षेत्रमां नन्स, (3) सुभुजनी आति. " Page #436 -------------------------------------------------------------------------- ________________ - - - ---- -- -- -- - ARMA- - - - - - - - - - - 308 श्रीदकालिको किश्च मनुप्यजन्मनोऽपि मोक्षमाप्तिकारणत्वेन शाले प्रतिपादनात्पुण्यं मोक्षार्थिनामुपादेयमेवेत्यवसीयते, पुण्पमन्तरेण मनुष्यजन्मनो दुर्लभस्वाद, तथा चोकमुत्तराध्ययनमूने तृतीयाध्ययने~-- " चत्तारि' परमंगाणि, दुल्लहाणि य जंतुणो । माणुसत्तं मुई सदा, संजमम्मि य पीरियं ॥ 1 ॥ " इति । संसारार्णवोत्तरणाय नरशरीरस्य नाकारूपत्वेन प्रतिपादनान्मोक्षकारणस्वं गम्यते, तथा चोत्तराध्ययनसूत्रे प्रयोविंशाध्ययने1 " चत्वारि परमानानि, दुर्लभानि च जन्तोः । मानुपलं शुचिः श्रद्धा, संयमे च वीर्यम् ॥ 1 ॥ " दूसरी बात यह है कि शास्त्रोंमें मनुष्यभवकी प्राप्ति पुण्यके उदयसे कही गई है, और मनुष्य-भव मोक्ष-प्रासिका कारण माना गया है, इससे भी यही सिद्ध होता है कि पुण्य मुमुक्षुओंके लिए उपादेय है, क्योंकि पुण्यके विना मनुष्य-पर्याय मिलना दुर्लभ है। उत्तराध्ययन सूत्रके तीसरे अध्ययनमें कहा है "चार परमांग जीवके लिए दुर्लभ हैं-(1)मनुप्य भव, (2) शुचिता, (3) सत्य धर्ममें श्रद्धा, (4) संयममें पराक्रम ॥ " मनुष्य-शरीर संसाररूपी समुद्रको पार करनेके लिए नौकाके समान है, इसलिए ज्ञात होता है कि मनुष्य-शरीर मोक्षका कारण है। उत्तराध्ययन सूत्रके तेईसवें अध्ययनमें कहा है बीजी वात ए छे के-शास्त्रमां मनुष्यभवनी प्राप्ति पुथना उदयथी कही छे अने मनुष्यभव मोक्षप्राप्तिनुं कारण मान्युं छे, तेथी पण एम सिद्ध थाय छे के पुय मुमुक्षुओने माटे उपादेय छे, कारण के पुण्य विना मनुष्य-पर्याय मळवो दुर्लभ छे. उत्तराध्ययन सूत्रना त्रीजा अध्ययनमां कह्युं छे के चार परमांग जीवने माटे दुर्लभ छे-(1) मनुष्यभव, (2) शुचिता, (3) सत्ययममा श्रद्धा, (4) संयममा 5 ." / मनुष्य शरीर संसाररूपी समुद्रने पार करवा माटे नौका-समान छे, तेथी समजाय छे के मनुष्य शरीर मेलनुं कारण छे. उत्तराध्ययन सूत्रना तेवीस अध्ययनमां कह्युं che ke Page #437 -------------------------------------------------------------------------- ________________ adhyayana 4 gA. 15-पुण्यस्वरूपम् 313 एवं तरणितो विप्रयुक्तः पान्यः स्वावलम्बनो भूत्वा सुखेन सत्वरं स्वकीयं धाम समवाप्नोति, तथा भव्यजीव संसारतः परस्मिन् पारे विद्यमानं मोक्षं गन्तुकामोऽपरपारे मनुष्यशरीरे तिष्ठन् विभावयति-"कथमई दुःखबहुलं चतुर्गतिकसंसारं तरिष्यामि?" इति, तदानीं मुनिजनोपदेशश्रवणतो जैनागमाद्वा दयादानादिपुण्यमहिमानमवगत्य तत्र यदि विवेकी पुण्यमाश्रयते तदास मुखेन संसारसागरमुत्तरति । अथवा यथाऽङ्गारकामस्तावत् काष्ठादिपु वर्हि मज्वालयति, अन्येन वा मज्वालितं वनिमुपादत्ते, ततः काष्ठगतानलं जलेन निर्वापयति, वनिविनाशे च सति अङ्गारोत्पत्तिर्भवति, एवं वह्नयुपादानं विनाऽङ्गारो लब्धुमशक्याः यथाऽङ्गारं परले पार पहुंचा देती है, आगे गति करनेमें असमर्थ होनेसे पथिक उसका त्याग करके स्वावलम्बी बन कर अपने घर पहुंच जाता है। इसी प्रकार भव्य जीव संसारसे परले पार पर अर्थात् मोक्षको जाना चाहता है । वह मनुष्यशरीररूपी इस पार पर ठहरा हुआ विचार करता है कि-'मैं दुःखोंसे भरे हुए चतुर्गतिक संसार-सागरको कैसे पार कर sakU~gA?' तब मुनिजनोंके उपदेशसे, अथवा शास्त्रोंसे दया दान आदि पुण्यकी महिमा जान कर पुण्यका Azraya leve to सुखपूर्वक संसार-सागरके पार pahu~ca सकता है । अथवा जैसे कोयले चाहनेवाले पुरुष काष्ठ आदिमें अग्नि जलाता है, अथवा दूसरेके द्वारा जलाई हुई अग्निको ग्रहण करता है, फिर उस अग्निको वुझा देता है । अग्नि बुझ जाने पर कोयला उत्पन्न होता है। इस प्रकार अग्निका आश्रय लिए विना कोयला कदापि नहीं प्राप्त हो स्क्ता। नोका आगळ गति करवामां असमर्थ हेवाथी पथिक एने त्याग करीने स्वावलंबी बनीने पिताने घेर पहोंची जाय छे. ए प्रकारे भव्य जीव संसारने पेलेपार अर्थात मेक्षे जवा ईच्छता होय छे ते मनुष्य-शरीररूपी आ किनारा पर उभे रहीने विचार करे छे के "हुं दुःखेथी भरेलां चतुर्गतिक संसार-सागरने केवी रीते पार करी शकीश?" त्यारे मुनिजनेना उपदेशथी, अथवा शास्त्रो द्वारा दया दान आदि पुण्यने महिमा जाने पुण्यने आश्रय ले ते सुखपूर्वक संसारसागरने पेले पार पहोंची शके छे. अथवा जेने केयला जोईता होय छे ते पुरूष लाकडाने अग्नि लगाडे छे. अथवा बीजाओए सळगावेला अग्निने ग्रहण करे छे, अने पछी ए अग्निने हलावी नाखे छे. अग्नि होलवाई जतां केयला उत्पन्न थाय छे, ए रीते अग्निने आश्रय लीधा Page #438 -------------------------------------------------------------------------- ________________ 312 श्रीदशकालिको यच्छूयते शाखे तत् पारमासाप तरणिपरित्यजनमिव मुक्तिमातिसमयापेक्षम् । यथा समुद्रस्य परस्मिन् पारे विद्यमानं गृहं गन्तुकामः पथिकोऽपरतीरे vibhAvayati'phathamahaM तरिष्यामी 'ति, तदानीं नायं विलोक्य "नारियं परपारप्रापिकेच न तु मदीयगृहमापिका, अलमस्या आश्रयणेन" स्यालोच्य यदि नावं नावलम्बते वदाऽसौ गृहं गन्तुं न shknoti। यदि कविनावि संस्थितः समुद्रमध्ये पूर्वोक्तभावनां कुर्वाणो नावं परित्यजेत् तदाऽपि नासौ गृहमुपैति प्रत्युत समुद्रस्य तरलतरकल्लोलावर्तयुक्तागाधनले पतितो निमजति म्रियतेऽपि च । यस्तु पुनर्विवेकी पथिको नावमाश्रयति तयाऽसौ परं पारं माप्य ततः परं चलितुमसमां तरणि परित्यजति, क्षय होनेसे मोक्षकी प्राप्ति होती है" सो इस प्रकार समझना चाहिए किजैसे समुद्रको पार करके फिर नौकाका त्याग किया जाता है। जैसे समुद्रके दूसरे किनारे पर यने हुए घरमें जानेकी इच्छा करनेवाला पथिक सोचता है कि-'मैं समुद्रको कैसे पार कर sakU~gA? उसी समय नौकाको देख कर वह पथिक यदि यह विचार karane lage ki 'isase to मैं परले पार तक ही pahu~ca sakU~gA घर तक नहीं pahu~cUMgA' ऐसे विचारस नौकाका अवलम्बन न करे तो कभी घर नहीं पहुंच सकता । यदि नौकामें बैठा हुआ कोई पथिक बीच समुद्र में उक्त विचार करके नौकाका त्याग करदे तो भी घर नहीं pahu~ca सकता, बल्कि समुद्रकी चंचल तरंगों और भंवरोंसे युक्त अथाह जलमें गिर par3एगा और मृत्युको भी प्राप्त हो जायगा किन्तु जो विवेकी पथिक नौकाका सहारा लेता है उसे नोका प्राप्ति थाय छे ते ए प्रकारे समजवुं के-जेम समुद्रने पार करीने पछी नोकाने त्याग करवामां आवे छे. जेमां समुद्रना बीजा किनारा पर बनेला घरमां जवानी ईच्छा करनारे पथिक विचारे छे के " हुं समुद्रने केवी रीते ऊतरी शकीश?" ए वखते नौकाने जोईने ए पथिक जे एम विचार करवा लागे के "आथी ते हुं पिला किनारा सुधी ज पहोंची शकीश, घर सुधी नहि पहोंची शकुं." एवा विचारथी नोकानुं अवलंबन न करे ते ते कदापि घेर पहोंची शकशे नहि. जे नौकामां बेठेले कई पथिक समुद्रनी वच्चे ए विचार करीने नीकाने त्याग करी दे ते पण घेर पहोंचतुं नथी. के समुद्रना चंचळ तरंगे अने भमरीओथी युक्त अथाग जळमां पडी जशे अने मरण पण पामशे. परन्तु 2 विवेदी पथिक नीकाने Azraya le che tene nokA pele pAra pahoMcADI de che. Page #439 -------------------------------------------------------------------------- ________________ adhyayana 4 gA. 15-जीव-कर्मणोर्वन्धसिद्धिः 315 वोपणीटीकातोऽवगन्तव्यः । बन्धम् बध्यते-परतन्त्रीक्रियतेऽनेनाऽऽत्मेति वन्धः= अभीप्सितस्थानमाप्तिगतिमतिरोधलक्षणः, जीवकर्मणोरयोगोलकवह्नयोरिव तादाम्यापन्नत्वं वा, स च द्रव्यतो निगडादिः, भावतो रागद्वेपादिः, यथा द्रव्यवन्धनबद्धो जनोऽभिमतस्थानलाभाभावेन कारागारादावेव विविधवेदनादारुणां दशामासादयन् विपीदति, तथाऽयमात्मा ज्ञानावरणीयादिकर्माष्टकनिगडसन्दानितोऽनन्ताऽक्षय्यमुखसम्पदुल्लसिताऽन्यावाधाऽभिमतशिवस्थानमाप्ति विना जन्मजरामरणादिजन्यानन्यसामान्यकष्टसमष्टिं स्पष्टमनुभवन्निदेव संसारगहरे विपीदति, तम् । / आत्मा जिससे पद्ध-परतन्त्र हो जाती है, वह अर्थात्-अभीष्ट स्थानकी प्राप्ति करानेवाली गतिको रोकनेवाला वन्ध कहलाता है । अथवा जैसे लोहेका गोला और अग्नि एकमेकसे हो जाते हैं, उसी प्रकार जीव और कर्मों में एकताका ज्ञान करानेवाला यन्ध होता है। वेडी आदि द्रव्यवन्ध है और रागडेप आदि भावयन्ध है। जैसे द्रव्यवन्ध-निगर्3a आदि-से बंधा हुआ मनुष्य अभिमत स्थान पर न pahu~ca सकनेके कारण कारागार आदिमें ही विविध वेदनाओंके द्वारा दारुण दशा प्राप्त करता हुआ दुःख पाता है, वैसे ही ज्ञानावरण आदि आठ कर्म-स्वरूप भाववन्धरूपी वेडीके कारण अनन्त अविनाशी सुखरूपी सम्पत्तिसे शोभित, अव्यायाध और अभीष्ट मोक्ष-स्थानकी प्राप्तिके विना जन्म जरा मरण आदिसे होनेवाले अपरिमित दुःख भोगता हुआ इसी संसाररूपी gar3एमें par3A हुआ कष्ट उठाता है। आतमा जेथी बद्ध-परतंत्र थई जाय छे ते अर्थात् अभीष्ट स्थाननी प्राप्ति करावनारी गतिने रोकनार बंध कहेवाय छे. अथवा जेम लेढाने गळे अने अग्नि एकमेक बनी जाय छे, तेम जीव अने कर्मोमां एकतानुं ज्ञान करावनार बंध होय छे. बेडी आदि द्रव्य-बंध छे अने राग-द्वेष आदि भाव-बंध छे. जेम द्रव्य-बंध-हेड के बेडी आदिथी बंधायेल मनुष्य धारेले स्थाने न पहोंची शकवाने कारणे कारागार आदिमां ज विविध वेदनाओ द्वारा दारूण दशा प्राप्त करतां दुःख पामे छे. तेम ज्ञानावरण आदि आठ कर्मस्वरूप भाव-बंधनरूपी बेडीने कारणे, अनंत अविनाशी सुखरूपी संपत्तिथी शेभित, अव्याबाध अने अभण क्षस्थाननी प्राप्ति विना जन्म-जरा-मरण आदिथी थतां अपरिमित दुःख भेगवतां जीव आ संसाररूपी खाडामां पडीने कण bhagave che. Page #440 -------------------------------------------------------------------------- ________________ + श्रीदशकालिकमूत्रे मति बहिवंसस्य कारणता, पंसस्य च प्रतियोगिसापेरवेर प्रतियोगी बहिरुपादेयो भवति, तद्वत् मोक्षं पति पुग्यध्वंसस्य कारणतायां तत्प्रतियोगितया पुण्यमप्युपादेयमेव । पुण्यमयित्वा शुमपरिणामरूपं पुण्यं ध्यानादिशुद्रपरिणामेन क्षपयित्वा मोक्षो लन्धुं शम्यते । इत्यं चाऽऽगमप्रामाण्येन पुण्यस्य भन्यानव्यता मुस्पष्ट सिध्यति, भपकर्तव्यतयाऽऽगमे मतिपादितत्वाद, शुद्धभावकारणस्वाचेति । पापम् पातयति शुभपरिणामाद्धसयत्यात्मानमिति, यद्वा पाति-रसत्यात्मनोऽशुभपरिणाममिति पाप-पुण्यपरिपन्यि तद , विस्तरस्तु श्रमणसूत्रीय मत्कृतमुनिअर्थात् जैसे कोयलेकी प्राप्तिके लिए अग्निका ध्वंस कारण होता है और ध्वंस प्रतियोगिसापेक्ष होता है इसलिए अग्निके ध्वंसका प्रतियोगी अग्नि भी उपादेय होती है। इसी प्रकार मोक्षका कारण पुण्यकाध्वंस है, अतः ध्वंसका प्रतियोगी पुण्य भी मोक्षके लिए उपादेय है। उसका उपादान किये विना मोक्षकी प्रासि नहीं हो सकती, क्योंकि पहले शुभ परिणाम रूप पुण्यका उपार्जन करके फिर ध्यान आदि शुद्ध परिणामसि उनका क्षय करके मोक्ष प्राप्त किया जा सकता है। इस प्रकार आगममें कर्तव्यरूपसे प्रतिपादन करनेसे तथा शुद्ध भावका कारण होनेसे यह भली bhA~ti सिद्ध हो गया कि पुण्य अवश्य कर्तव्य है जो शुभ परिणामोंसे आत्माको दूर रखता है-शुभ परिणाम नहीं होने देता उसे पाप कहते हैं। वह पुण्यका विरोधी है। विना केयला कदापि प्राप्त थता नथी अथत जेम केयलानी प्राप्ति माटे अने वंस कारण बने छे अने दिवस प्रतिगि-सापिक्ष होय छे, माटे अग्निना दिवसने प्रतियेगी अग्नि पण उपादेय बने छे. ए ज रीते मोक्षनुं कारण पुण्यने वंस छे एटले वंसनुं प्रतियोगी पुण्य पण मोक्षने माटे उपादेय छे एनुं उपादान कर्या विना मोक्षनी प्राप्ति थई शकती नथी, कारण के पहेलां शुभ-परिणामरूप पुण्यनुं उपार्जन करीने पछी धन आदि शुद्ध परिणामेथी एने क्षय करीने मोक्ष प्राप्त करी शकाय छे. ए रीते आगममां कर्तव्यरूपे प्रतिपादन कर्युं होवाथी तथा शुद्ध भावनुं कारण होवाथी ए सारी रीते सिद्ध थई गयुं के पुय अवश्य कर्तव्य छे आत्माने शुभ परिणामेथी दूर राखे छे-शुभ परिणाम थवा देतुं नथी तेने पाप कहे छे ते पुण्यनुं विरोधी che. Page #441 -------------------------------------------------------------------------- ________________ - adhyayana 4 gA. 15-जीव-कर्मणोर्वन्धसिद्धिः 317 किच-यथा मृर्तामूर्तयोः घटाकाशयोः संयोगरूपः सम्बन्धः, करक्रिययोर्मूमूइर्तयोः समवायसम्बन्धः परैरङ्गी क्रियते तथाऽऽत्मकर्मणोरमूर्त-मूर्तयोः सम्बन्ध न काचिदनुपपचिर्नाम । अपि च यथा शरीरमिदमात्मसम्बद्धं प्रत्यक्षमुपलभ्यते तया मेत्य भवान्तरगमननिमित्त कार्मणलक्षणं शरीरान्तरमप्यात्मसम्बद्धमिति स्त्री कर्तव्यम् । नन्वपूर्वापरपर्यायाऽदृष्टहेतुकमिदमेव शरीरं तत्रास्ति न कार्मणशरीरमिति चेत्, अदृष्टममूत मूर्त वा ? अमृतत्वे कथं स्थूलमूर्तशरीरेण तत्सम्बन्धः ? भवन्मते ___अथवा जैसे आकाश अमूर्त है और घट मृर्त है तथापि उन दोनोंका संयोग-सम्बन्ध होता है, और जैसे मृतं हाथ तथा हायसे होनेवाली अमृत क्रियाका दूसरोंने समवाय-सम्बन्ध स्वीकार किया है, उसी प्रकार अमूर्त आत्मा और मृतं कर्मका वन्ध भी युक्ति-युक्त ही है। __ अथवा जैसे आत्मासे संबद्ध यह शरीर प्रत्यक्षसे सिद्ध है उसी प्रकार परलोकमें गमन करानेवाला कार्मण शरीर भी आत्मासे संबद्ध है, ऐसा स्वीकार करना चाहिए। यदि ऐसा कहो कि-'अपूर्व' या 'adRSTa'ke कारण यही शरीर परलोकके लिए गति कराता है तो हम पूछेगे कि वह अदृष्ट अमूर्त है या मृत?, अमूर्त है तो स्थूल मूर्त शरीर के साथ अदृष्टका संयोग कैसे अथवा जेम आकाश अमूर्त छे अने घट मूर्त छे, तथापि ए बेउने संग-संबंध थाय छे, अने जेम मूर्त हाथ तथा हाथथी थनारी अमूर्त क्रियाने बीजओए समवाय-संबंध स्वीकार्यो छे, ए प्रकारे अमृत आत्मा अने मूर्त कर्मने बंध पण युकितयुक्त ज छे. अथवा जेम आत्माथी संबद्ध आ शरीर प्रत्यक्षथी सिद्ध छे, तेम परलोकमां गमन करावनारुं कार्य शरीर पण आत्माथी संबद्ध छे ए स्वीकार कर जोईए. - जे एम कहे के " अपूर्वया "अदईने कारणे आ शरीर परलोकने माटे गति करावे छे, ते अमे पूछीशुं के ए अदै अमूर्त छे के मूर्त, अमूर्त छे ते स्थूल मृत शरीरनी साथे अने संग केवी रीते थयो?, तमारे मने Page #442 -------------------------------------------------------------------------- ________________ - श्रीदशकालिकसूत्रे नवात्मनोऽभूत्वाकर्मणां च मूलाम तयोः परस्परं सम्बन्धः संभवति, अमूर्तत्वेऽपि सम्बन्धस्वीकारे आकागधर्माधर्मास्तिकायकाले: सहापि सम्बन्धप्रसह इति चेन्न, आत्मनः फर्मणा सह सम्पन्धाभावाऽऽपादने हेतुत्वेनोपन्यस्तममूर्ततं कि सर्वथारूपेण किया कयनिपेण स्वीक्रियते ? नायः, हेलसिद्धेः, सर्वर्यवाऽमूर्तभूतस्य सिद्धात्मनः कर्मसम्बन्धाभावो मयाऽपीप्यत एव । आत्मत्वावच्छिन्नस्य सर्वथैवाऽमूत्वं तु दुर्वचं, संसारिजीवानां कयन्निन्मूर्तत्वसद्भावात् । कश्चित् स्वीक्रियेत चेत्तदा यदपेक्षया मूर्तस्वं तदपेक्षया सम्बन्धोऽसन्दिग्ध एव । मुक्तात्मनव मूर्तवाभावान्न सम्बन्धाभ्युपगमः । प्रश्न-आत्मा अमृत (अरूपी) है और कर्म मूर्त (रूपी) है। इस कारणसे इन दोनोंका परस्पर घन्ध कैसे हो सकता है ?, यदि मृत्तका पन्ध अमूर्तके साथ हो सकता है तो आकाशास्तिकाय, धर्मास्तिकाय, अधर्मास्तिकाय और कालके साथ भी कर्मोंका पन्ध हो जायगा, क्योंकि वे भी अमूत्त है। उत्तर-तुम कहते हो किआत्माअमृत है, सो यह बताओकि आत्मा सर्वथा अमूर्त है या कथेञ्चित् अमूर्त है ?, यदि कहोगे कि आत्मा सर्वथाअमूर्त है तो हेतु असिद्ध हो जायगा, क्योंकि आगममें आत्माका सर्वथा अमृते नहीं माना गया है। अगर 'कथञ्चित् अमूर्त' कहोगे तोकथञ्चित् मूर्त भी होगी,और जिस (संसारावस्थाकी) अपेक्षासे आत्मा मूर्त है उसी अपेक्षासे कर्मोंका बन्ध होता है । मुक्तात्मा मूर्त नहीं है इसलिए यहा~ बंध भी नहीं होता। प्रश्न-मामा मभूत (35) छ भने म भूत (35) che the रणे ए बेउने परस्पर बंध केवी रीते थई शके ? जे मूर्तिने कांध अमूर्तना साथे थई शके ते आकाशस्तिकाय, धर्मास्तिकाय, अधमस्तिकाय अने कालनी साथे पण कर्मोने बंध थई जशे, कारण के ते पण अमूर्त छे. उत्तर-तमे कहे छे के आत्मा अमूर्त छे, ते बतावो के आत्मा सर्वथा अमूर्त छे के कथंचित् अमूत छे? जे कहेशे के आत्मा सर्वथा अमूर्त छे ते हितु असिद्ध थई जशे, कारण के आगममां आत्माने सर्वथा अमूर्त नथी. अगर कथाच अमूत" कहेशे ते कथंचित मूर्ति पण थशे, अने जे (संसारावस्थानी) अपेक्षाए आत्मा मूर्त छे ते अपेक्षाए कमेने बंध थाय छे. मुक्तात्मा मूर्त नथी तेथी तेने बंध पण थतुं नथी. Page #443 -------------------------------------------------------------------------- ________________ - - - - अध्ययन 4 गा. 15-बन्धस्वरूपम् मारोहु~ प्रभवेदिति चेन्न, जीवकर्मणोः खनी सुवर्णोपलयोरिव संयोगस्याऽनादिकालिकत्वात् । ___ नच 'जीवकर्मणोः सम्बन्धस्याऽनादित्वे मोक्षो नैव संभवति अनादेरन्ताभावादाकाशात्मनोरिवे'-ति वाच्यम् , अनाघनन्तत्वयोरविनाभावाऽभावाद, अनादेरपि घटादिमागभावस्य सान्तलोपलम्भाव, अनादेरपि धीजाङ्करादिसन्तानस्य दाहा. दिकारणवशात्सान्ततादर्शनाच, इत्यलमतिविस्तरेण । पन्धस्वरूपमुच्यते उत्तर-जैसे खानमें रहे हुए सुवर्ण तथा पापाणका सम्बन्ध अनादिकालीन है, वैसेही जीव और कर्मका भी सम्बन्ध अनादिकालीन है। ___ कोई-कोई ऐसा कहते हैं कि जिसकी आदि नहीं होती उसका अन्त भी नहीं होता है, जैसे जीव और आकाशका सम्बन्ध कभी नष्ट नहीं होता, इस नियमके अनुसार यदि जीव-कर्मका सम्बन्ध अनादिकालीन है तो कभी उसका भी अन्त न होगा, फिर किसीको मोक्ष मिल ही नहीं स्केगा। उनका यह कथन दूषित है, क्योंकि घट आदिका प्रागू अभाव यद्यपि अनादिकालीन है फिर भी घट उत्पन्न होते ही उसका अन्त हो जाता है। वीज तथा वृक्षकी परम्परा भी अनादिकालीन है तथापि यदि धीज जल जाय तो उस परम्पराका अभाव हो जाता है, इसलिए आत्मकर्मसंयोग अनादि होनेपर भी सान्त हो सकता है । बन्धका स्वरूप कहते हैं उत्तर-जेम खणमां रहेला सुवर्ण तथा पाषाणने संबंध अनादि काळने छे. तेम जीव अने कर्मने पण संबंध अनादिकाळने छे. कई--के एम कहे छे के जेनी आदि नथी तेने अंत पण हेते नथी, जेमके जीव अने आकाशने संबंध कदापि नष्ट थतुं नथी. ए नियमानुसार जे जीव-कमने संबंध अनादिकाळने छे ते कदापि तेने अंत थशे नहि, पछी केईने मेक्ष मळी शकशे नहि. एनुं ए कथन दूषित छे, कारण के घट आदिने प्रार् अभाव छे के अनादिकाळने छे, ते पण घट उत्पन्न थतां ज तेने अंत थई जाय छे. बीज तथा वृक्षनी परंपरा पण अनादिकाळनी छे तथापि जे बीज बळी जाय ते ए परंपराने अभाव थई जाय छे. तेथी आत्म-कर्म-संग अनादि होवा छतां पण सान थई शके छे. बंधने स्वरूप kahe che Page #444 -------------------------------------------------------------------------- ________________ 318 श्रीदशनैकालिकसूत्रे तदसम्भवात् । सम्भवे चाऽऽत्मकर्मसंयोगेन किमपराद्वम् ?, अथ मूर्तस्वमङ्गीक्रियते तदाऽन्धसर्पविलप्रवेशन्यायेन मूर्तयोः सम्बन्धः स्वीकृत एव ॥ ननु कर्मसंयोगादात्मनो मूर्त्तत्वं संपयते, tasmi~tra सति बन्धसम्बन्धो युज्यते, कभवन्धात्पूर्वे तु आत्मनो मूर्तस्वाभावात् कथमित्र बन्धः संभावनासरणिहुआ ? क्योंकि तुम्हारे मतसे ऐसा होना असंभव है । विना अदृष्टके सम्पन्धके स्थूल शरीरमें चेष्टा नहीं हो स्क्ती। संभव मानो तो आत्मा और कर्म संयोग क्या अपराध किया है ? / अर्थात् जब अमूर्त अदृष्ट और मूर्त्त शरीरका सम्बन्ध हो सकता है तो आत्मा और कर्मका भी संयोग हो सकता है । अगर अदृष्ट (भाग्य) को मूर्त्त मानो तो अमूर्त आत्माके साथ उसका सम्बन्ध स्वीकार करनेसे यह मान ही लिया कि अमूर्त और मूर्त्तका सम्बन्ध होता है । जैसे अन्धा सर्प इधर उधर भटककर फिर बिलमें प्रवेश करता है वैसेही तुमने कल्पनासे इधर उधर दौर्3अकर अन्तमें अमूर्त्तका मूर्त्तके साथ संबन्ध स्वीकार करही लिया । प्रश्न - कर्मका संयोग होनेपर आत्मा मूर्त्त होती है और मूर्त्त होजाने पर बन्ध हो सकता है किन्तु कर्मबन्ध होनेसे पहले तो आत्मा मूर्त नहीं थी- अमूर्त्त थी, फिर बन्धकी संभावना कैसे हो सकती है ? / एम थवुं असंभवत छे, अष्टना सबंध विना स्थूल शरीरमां चेष्टा थई शकती नथी. संभव माने ते आत्मा अने कर्मोना satheAge the अपराध कर्यां छे ? अर्थात जो अमूर्त अदृष्ट अने मूर्ती शरीरने साध थै शके छे ते आत्मा अने ना पण साग थई शके छे. अगर अदृष्ट (भाग्य)ने मू माने ते अमूर्त आत्मानी साथे एने सख ध स्वीकारवाथी एम मानी लीधुं के अमृत अने मूर्तीना संध थाय छे, जेम आंधळा सर्प अहीं-तहीं भटकीने पछी घरमां प्रवेश करे छे, तेम तमे कल्पनाथी अहीं-तहीं दांडीने छेवटे अमूर्तीना मृत्युनी साथे संबंध स्वीकार करी लीधा. प्रश्न-क ने सयेआग थया पछी आत्मा भूत थाय छे अने मूर्त थया पछी खूंध थई शके छे, परन्तु कर्मांध थया पहेलां तेआ आत्मा भूतन हाते, अमूर्ती हता, पछी बधनी संभावना केवी रीते हेआइ zake che ? Page #445 -------------------------------------------------------------------------- ________________ adhyayana 4 gA. 15-बन्धस्वरूपम् 321 दानादिप्रतिवादकत्वम् (8), तद्रूपो बन्धः प्रकृतिवन्धः 1 / / स्थितिः जघन्यादिमेदेन कर्मणामात्मना सहावस्थानं, तल्लक्षणो बन्धः स्थितिवन्धः 2 / अनुभागो रसः कर्मणां फलदातृत्वशक्तितारतम्यं, तत्स्वरूपो बन्धोऽनुभागबन्धः 3 / ___ प्रदेश कर्मदलसञ्चयस्वरूपः अनन्तानन्तकर्मपदेशानामियत्तारूपेण जीवप्रदेशेषु सम्बन्धस्तल्लक्षणो बन्धः प्रदेशवन्धः 4 / उक्तश्च " स्वभावः प्रकृतिः प्रोक्तः, स्थितिः कालावधारणम् । __अनुभागो रसो ज्ञेयः, प्रदेशो दलसञ्चयः ॥ 1 ॥ " इति । भोग उपभोग और वीर्यमें विघ्न डालना अन्तराय कर्मका स्वभाव है 8 ॥ इसीको प्रकृतिवन्ध कहते हैं। (2) स्थितिवन्ध-पंधे हुए कर्म आत्माके साथ जघन्य कितने काल तक रहेंगे और उत्कृष्ट कितने काल तक रहेंगे, इस कालकी मर्यादाको स्थितियन्ध कहते हैं। (3) अनुभागबन्ध-फल देनेवाली कोंकी शक्तिके तारतम्यको अनुभागवन्ध कहते हैं। (4) प्रदेशयन्ध-कितने कर्म आत्माके साथ बन्धको प्राप्त हुए हैं, इस प्रकार कर्मप्रदेशोंकी परिगणनाको प्रदेशवन्ध कहते हैं। कहा भी है "स्वभावको प्रकृतिवन्ध, कालकी मर्यादाको स्थितियन्ध, रसको अनुभागवन्ध और कर्मपुद्गलोंके समूहको प्रदेशबन्ध कहते हैं ॥ 1 ॥ " ए गेरकर्मने स्वभाव छे 7. तथा दान लाभ लेग उपग अने वीर्यमां विन नांखवुं ए अंतराय-कर्मने स्वभाव छे 8. एने प्रकृति-बंध कहे छे. (2) स्थिति अंध-बंधायेलां कर्म आत्मानी साथे जघन्य केटला काळसुधी रहेशे अने उत्कृष्ट केटला काळसुधी रहेशे ए काळनी मर्यादाने स्थितिबंध कहे छे. (3) मनुभाग-11-20 मापनारी नी शतिना तातभ्यने मनुभागपंच- छ. (4) प्रदेश-ध-3281 भी मामानी साथे गधने पास थयां छ, से प्रकारे कर्मप्रदेशनी परिगणुनाने प्रदेशबंध कहे छे. कह्युं छे के स्वभावने प्रकृतिबंध, काळनी मर्यादाने स्थितिबंध, रसने अनुभाग-बंध अने कर्म-पुदगलना समूहने प्रदेशबंध kahe che." (1) Page #446 -------------------------------------------------------------------------- ________________ 320 श्रीरत्कालिकसूत्रे - चन्धतुर्विधः-मकृति स्थित्यनुभाग-मदेशभेदाद, तंत्र- प्रकृतिः स्वमात्रः आत्मगृहीतकर्मपुहलानां ततच्छतिरूपतया परिणमनलक्षणः, यथा - निम्बस्य विक्तत्वम्, गुडस्य मधुरत्वमित्यादि, तथा ज्ञानावरणीयस्य जीवादिपदार्थानत्रबोधकत्वम् (1), दर्शनावरणीयस्य जीवादीनामनालोचकत्वम् (2), वेदनीयस्याऽन्याबाधगुणबाधकत्वम् (3), मोहनीयस्य तत्त्वारुचित्वमत्रतिस्वं च (4), आयुपो भवाधायकत्वम् मोक्षस्य साधनन्तस्थित्याच्छादकत्वमित्यर्थः (5), नाम्नोऽमूर्तत्वगुणनिरोधकत्वम् (6), गोत्रस्यागुरुलघुगुणघातकत्वम् (7), अन्तरायस्य च बन्ध चार प्रकारका है- (1) प्रकृतिवन्ध, (2) स्थितियन्ध, (3) अनुभागवन्ध और (4) प्रदेशबन्ध । -- (1) प्रकृतिबन्ध - प्रकृति स्वभावको कहते हैं । अर्थात् आत्माके द्वारा ग्रहण किये हुए कर्मोंमें अमुक अमुक प्रकारकी शक्तिका आजाना । जैसेनीमका स्वभाव कटुकता, gur3अका स्वभाव माधुर्य, इत्यादि । इसी प्रकार ज्ञानावरण कर्मका स्वभाव है-आत्माके ज्ञानको आच्छादित करना 1 / दर्शनावरणका स्वभाव है- दर्शनको रोकनार । अव्यावाध गुणको प्रगट न होने देना वेदनीय कर्मका 3 / जीवादि तत्त्वोंमें रुचि न होने देना तथा चारित्रको रोकना मोहनीय कर्मका 4 / किसी शरीरमें रोक रखना आयुकर्मका 5 / अमूर्त्तत्व गुणको प्रगट न होने देना नामकर्मका 6 / अगुरु-लघुत्व गुणका नाश कर देना गोत्रकर्मका 7 / तथा दान लाभ गंध यार प्रहारनो छे. (1) अमृति-गंध, (2) स्थिति-गंध, (3) अनुभागसंघ ने (4) प्रदेश-गंध. "" : (1) अति-गंध-प्रधृति स्वलावने हे छे, अर्थात् आत्मा व अणु - यलां कर्मोमां अमुक-अमुक प्रकारनी शक्ति आवी जवी ते. जेम लींबडाने स्वभाव उटुता (4डवाश ) छे, गोजना स्वभाव भधुरता ( भिठाश) छे, छत्याहि, ए रीते ज्ञानावरणीय कर्मनेआ स्वभाव आत्माना ज्ञानने आच्छादित करवाने (ढांकवाना) छे 1. दशनावरणुने स्वभाव दर्शनने शकवाना छे 2. अव्याबाध गुणुने प्रकट न थवा देवा ए वेदनीयकम ना स्वभाव छे 3. जीवादि तत्त्वोमां रूचि न थवा देवी तथा चारित्रने शक्युं ए मेहनीय-कर्मीने स्वभाव che 4, kaiAI शरीरमां आत्माने शैकी शखवे ए आयु-कमने स्वभाव छे 5. अमूत्त्वगुणने प्रकट थवा न देवे ए नामकर्मना स्वभाव छे 6. अगुरू-लव गुरुने नाथु करवा you of Vesp * Page #447 -------------------------------------------------------------------------- ________________ adhyayana 4 gA0 15 - चन्धस्वरूपम् 323 पमा, कस्यचिञ्चान्तर्मुहूर्त्त परिच्छिन्ना, एवं विभिन्नकर्मणां नियतकालावस्थानं स्थितिबन्धः (2) / यथा कस्यचिन्मोदकस्यानुभागो (रसो) 'तिमधुरः स्वल्पमधुरो वा, कस्यचिदतिकटुकः स्वल्पकटुको वा, कस्यचिच्च नातिमधुरो नाप्यतिकटुको भवति, द्विगुणीकरणादिना च स एव मन्द मन्दतरत्वादिव्यपदेशं च लभते तथा कर्मणामपि "शुभाशुभादिरूपेण तीव्र - तीव्रतर - तीव्रतम मन्द मन्दतर- मन्दतमत्वादिभेदभिन्नो वन्धोऽनुभागबन्धो रसबन्धव्यपदेश्यः (3) / 1 1 शुभकर्मणामनुभागो (रसो) द्राक्षेक्षुक्षीरमाक्षीकवदतिमधुरो भवति, यदनुभकिसीकी सत्तर kor3आकोर्3I सागरोपमकी होती है, किसी कर्मकी अन्तमुहूर्त्त मात्र की होती है, इस प्रकार विभिन्न कर्मोंका अमुक समय तक आत्मा के साथ स्थित रहना स्थितिबन्ध कहलाता है । (3) जैसे किसी मोदकका स्वाद (रस) बहुत मीठा होता है, किसी मोदकका कम मीठा होता है, किसीका स्वाद बहुत कडुआ होता है, किसीका कम कडुआ होता है, किसीका स्वाद न अधिक मीठा होता है, न अधिक कडुआ होता है, उसे ही द्विगुण आदि करदेने से वही मन्द मन्दतर आदि कहलाने लगता है । वैसे ही कर्मोंका रस शुभ अशुभ रूपसे तीव्र, तीव्रतर, तीव्रतम, मन्द, मन्दतर और मन्दतम आदि भेदों से विविध प्रकारका होता है । उसे ही अनुभागबन्ध या रसबन्ध कहते हैं। 1 शुभकर्मीका अनुभाग (रस) दाख, सांठा (गन्ना), दूध या मधुके समान हाय छे, काइ कर्मनी स्थिति मात्र अंतर्मुहूर्तनी हाय छे. ए प्रकारे विभिन्न कर्मीनुं अमुक समय सुधी आत्मानी साथे स्थित रहेवुं ए स्थिति ध कहेवाय छे, (3) भो भनी स्वाह ( रस ) गहु भीठो होय छे !! भोहन आ मीठा हाय छे, कोइ मेआदकना स्वाद अहु कडवे हाय छे, कोईने ओछे कडवा होय छे, कोईने स्वाद न वधु मींठो के वधु कडवा होय छे, तेने द्विगुणु (बेवडा ) करवाथी ते मंदम ंदतर आदि कहेवावा लागे छे, एज रीते कर्मोना रस शुभ अशुभ 35थी तीव्र, तीव्रतर, तीव्रतम, मह, महतर, महतभ महि भेदेए करीने विविध प्रकारना थाय छे. एने ज अनुभागमध चा रसमध उडे छे. 1 शुभ कर्मोना अनुभाग (रस) द्राक्ष, रोरडी, दूध चा मधना जेनेआ अंतिमधुर hoya che. Page #448 -------------------------------------------------------------------------- ________________ - D श्रीदर्शकालिन एतेषां स्वरूपं च मुखाययोधाय मोदकदृष्टान्तेन प्रदर्यते यथा फस्यचिदोपधमोदकस्य मकतिर्वातहारिका, कस्यचिरिपतहारिका, कर चित्कफहारिणी, फस्यचिद पुद्धिनाशिनी, तथा फस्यचित्कर्मणः प्रकृतिज्ञानावर कारिणी, फस्यचिद्दर्शनावरणविधायिनीत्येवमादिविमिनशक्तिमतां कर्मणां बन प्रकृतिवन्धः (1) / __ यथा कस्यचिन्मोदकस्य स्थितिः सप्ताहोरात्रव्यापिनी, कस्यचिस्पक्षव्यापिनी फस्यचनेकादिकमासं यावद स्थिविस्तया कस्यचित्कर्मणविंगत्कोटीकोटीसागरापमा स्थितिः, फस्यचिविंशतिकोटीकोटीसागरोपमा, फस्यचन सप्ततिकोटीकोटीसागरी सरलतासे समझनेके लिए मोदकका दृष्टान्त देकर चारों बन्धाका स्वरूप दिखलाते है (1) जैसे किसी औपध-मोदककी प्रतिवातको हरनेवाली होती है, किसीकी पित्तको हरनेवाली होती है, किसीकी कफको हरनेवाला होती है और किसी मोदककी प्रकृति वुद्धिको नष्ट करनेवाली होती है। इसी प्रकार किसी कर्मकी प्रकृति ज्ञानका आवरण करनेवाली होता है और किसीकी दर्शनका आवरण करनेवाली होती है। इस प्रकार भिन्न भिन्न शक्तिवाले कर्मोका बन्ध होना प्रकृतिवन्ध है। .. (2) जैसे किसी मोदककी स्थिति एक सप्ताहकी होती है, किसा मोदककी स्थिति एक पक्ष (पखवार्3e)की होती है, किसी मोदककी स्थिआत एक मासकी होती है, वैसे ही किसी कर्मकी स्थिति तीस कोडाकार्3A सागरोपमकी होती है, किसीको वीस कोडाकोडीसागरोपमकी होती है, सरळताथी समजवाने माटे मोदकनुं दष्टांत आपीने चारे बधानुं स्वरूप बतावे छे- (1) जेम केई औषध-मोदकनी प्रकृति वायुने हरवावाळी छे. केईना शकित पित्तने हरवावाळी छे, केईनी कफने हरवावाळी छे, अने कोई मेदनी प्रकृति बुद्धिने नष्ट करवावाळी होय छे. ए रीते कई कर्मनी प्रकृति ज्ञाननुं आवरण करनारी होय छे, केईनी दर्शननुं आवरण करनारी होय छे, ए रीत भिन्नभिन्न शक्तिवाळां कर्मोने बंध थवो ए प्रकृतिबंध कहेवाय छे. (2) जेम केई मोदकनी स्थिति एक सप्ताहनी होय छे, केई मोदकनी स्थिति एक पक्ष (5खवाडियुं)नी होय छे, कोई एदकनी स्थिति एक मासनी होय छे. तेमज कई कर्मनी रिथति त्रीस कडाकोडी सागरोपमनी होय छे, केइनी वीस कोडकडी सागरोपमनी होय छे, केईनी सत्तर कडाकडी सागरोपमनी Page #449 -------------------------------------------------------------------------- ________________ अध्ययन 4 गा. 15-मोक्षस्वरूपम् 325 ___ यथा कस्यचिन्मोदकस्य प्रदेश कणिकादिदलसञ्चयः परिमाणेन द्विकर्पमितः, कस्यचित्कपत्रयमितः, एवं कस्मिंश्चित् कर्मदले परिमाणतोऽधिकसंख्यकाः, कस्मिश्चिन्यूनसंख्यकाः, इत्येवं न्यूनाधिक्यरूपेण कर्मवर्गणाभिरात्मनोऽभिसम्बन्धः प्रदेशवन्धः (4) / मोक्षम् मोक्षणं मोक्षः, स च द्रव्यभावभेदाद्विविधः, तत्र द्रव्यतो निगडादितः, भावतो ज्ञानावरणीयाद्यष्टविधकर्मपाशतः पृथग्भवनमात्मनः, प्रकृते च भावमोक्षस्य आत्मनः पुनरप्रादुर्भाव्यशेपकर्मक्षयादनन्तज्ञानशाश्वतावस्थिति-कृतकृत्यत्वाऽव्यावाधसुखस्वरूपस्य ग्रहणम् । . (4) जैसे किसी मोदकमें आटे आदिके प्रदेश, परिमाणमें दो तोला होता है, किसीका तीन तोला होता है । इसी प्रकार किसी कर्मदलमें अधिक संख्यावाले प्रदेश हैं, किसी कर्मदलमें कम संख्यावाले प्रदेश होते हैं, अतः न्यूनाधिक रूपसे कर्मवर्गणाओंके साथ आत्माका सम्बन्ध होना प्रदेशवन्ध है। ____ छूटनेको मोक्ष कहते हैं, मोक्ष भी दो प्रकारका है-(1) द्रव्यमोक्ष और (2) भावमोक्ष । ver3I आदिसे छूटना द्रव्यमोक्ष है और ज्ञानावरण आदि आठ कर्मरूपी पाशसे आत्माका मुक्त हो जाना भावमोक्ष है। यहां समस्त कर्मोके आत्यन्तिक अभावसे उत्पन्न होनेवाले अनन्त ज्ञान, शाश्वत स्थिति, कृत-कृत्यता, अव्यायाध सुखस्वरूप भाव-मोक्षका ग्रहण किया गया है। (4) जेम के मोदकमां ATA आदिने प्रदेश परिमाणमां बे तोला होय छे, केईमां त्रण तला होय छे; एज रीते केई कर्मदळमां अधिक संख्यावाळा प्रदेश छे, केई कमदळमां ओछी संख्यावाळा प्रदेश होय छे, एम जूनाधिक रूपे कर्मवर्गणाओनी साथे आत्माने संबंध थे ए प्रदेशबंध छे. छूटवाने मोक्ष कहे छे. मोक्षना पण बे प्रकार छे. (1) द्रव्य-मक्ष अने (2) भावमोक्ष, बेडी वगेरेथी छूटवुं ए द्रव्यमेक्ष छे अने ज्ञानावरण आदि आठ कर्मरूपी पाशथी आत्मानुं मुक्त थई जवुं ते भावमोक्ष छे. अहीं सर्व कर्मोना आत्यंतिक अभावथी उत्पन्न थनारां अनंत ज्ञान, शाश्वत-स्थिति, कृतकृत्यता, अव्याबाध-सुख-स्वरूप भावमोक्षने ग्रहण करवामां Avela che. Page #450 -------------------------------------------------------------------------- ________________ रूर श्रीवत्रकारिता - वेन जीवः सान्द्रानन्दसन्दोदतुन्दिलान्तःकरणो जायते । अचमकर्मणां रसस्तु निम किराततिकादिवदतितरां तिक्ती भवति, यदनुमवेन जीवोऽनिर्वचनीय व्याकुलीमा भनते, वीप्रतीग्रतरत्यादियोधनार्य च दृष्टान्तः महार्यते-इवनिम्बयोन्यतरस्य चतुःशेटकपरिमितो रसः 'स्वाभाविकरस' इत्युच्यते, बहिनापद्वारोस्कालिदो यदा शेटफचतुष्टयस्थाने शेटकश्तियमात्रोऽवशिप्येत उदासी 'वीत्र' इत्युच्यते, पुनर कालनेन शेटकद्वितयमात्रोऽवशिष्येत तदा तीनवर' इत्यभिधीयते, पुनरप्युरका लनेन शेटकैकमात्रेऽवशिष्टे 'तीवतम' इति कथ्यते । ___इक्षु-निम्बयोरेव शेटकैकमात्रो रसः 'स्वामाविकरसः' इत्युच्यते, एकशेटकजलमेलनेन 'मन्दरस' इति, द्विशेटकजलसंयोजनेन 'मन्दवरो रस' इति, शेटक त्रितयपरिमितजलसम्बन्धेन 'मन्दवमो रस' इति व्यपदेशं लमते) अतिमधुर होता है, इसके उपभोगसे आत्मा अत्यन्त आनन्द उत्पन्न होता है। अशुभ कर्मीका फल नीम चिरायता आदिके समान अत्यन्त तिक्त होता है, इसका अनुभव करनेसे जीव अतिशय व्याकुलता माप्त करता है। तीन तीव्रतर आदि समझानेके लिये उदाहरण देते है-इक्षु या नीममेंसे किसीका चार सेर रस 'स्वाभाविक रस' कहलाता है, यदि अग्निमें उकालने पर तीन सेर रह जाय तो वह तीन कहलाता है, फिर उकालने पर दो सेर वच जाय तो तीव्रतर कहलाता है, यदि फिर उकालने पर सिर्फ एक सेर वाकी रह जाय ती वह तीव्रतम कहलाता है । इक्षु और निम्बका एक सेर रस स्वभाविक रस, उसमें एक सेर जल मिला दिया जाय to manda, do sera milAnese mandavara, तीन सेर मिलानेसे मन्दतम रस कहलाता है । - - - - - - - - - - एना उपभेगथी आत्मामां अत्यंत आनंद उत्पन्न थाय छे. अशुभ कर्मोनुं फळ लींबडो, कयिल्द् आदिनी पेठे अत्यंत तिकत होय छे, एनो अनुभव करवाथी जीव अतिशय व्याकुळता प्राप्त करे 4 तीव्र तीव्रतर अआदि समाववाने उदाहरण आपे छे-शेरडी या लींबडामांथी काढे काईने चार पर छे वाभाविक रस" कहेवाय छे. जो तेने अग्नि पर उकाळवाथी पण शेर रहे तो ते तीव्र कहेवाय छे, करी उकाळवाथी बे रोर रहे ते ते तीवतर कहेवाय छे, अने तेने फरीथी उकाळता मात्र शेर बाकी रहे ते ते तीव्रतम कहेवाय छे. शेरी अने लींबडाना एक शेर स्वाभाविक रसमां ते एक शेर पाणी मेळववामां Ave to maM be zera पाणी मेळवतां मदतर अने त्रण केर पाणी मेळववाथी मंतिम रस कहेवाय che, Page #451 -------------------------------------------------------------------------- ________________ adhyayana 4 gA. 15-मोक्षस्वरूपम् 327 तस्मादात्मनः सकलकर्ममलविरहिता सद्भावस्वरूपा काचिदवस्याऽवश्यम्भाविनी । नच 'दीपस्याऽभ्रस्य वा निरन्वयविनाशदर्शनादात्मनः स (निरन्वयविनाश:) कथं ने-'ति शङ्कनीयम्, तयोरपि निरन्वयविनाशानभ्युपगमात् , यथा कर्पूरस्य 'पिपरमेष्ट' इति ख्यातपदार्थस्य वा वातेन हियमागस्य परिणमनसौम्यादिन्द्रियगोचरत्वापायेऽपि न सर्वथाऽभावः किन्त्ववस्थान्तरेण परिणतिमात्रम् , तथैव भदीपपर्यायाऽऽपन्नाः पुद्गलास्तमस्त्वेन परिणमन्ति, एवमभ्रस्यापि विशीयमाणम्य पुद्गलपुनः परिणाममूक्ष्मत्वेन दृष्टिपथममाप्तोऽपि न पुद्ग्ल्त्वेनाऽस्द्भूत्ः। एवमेवानहीं होता। जब सत् पदार्थका अभाव नहीं हो सकतातो आत्माकी भी समस्त कर्मोंसे रहित विद्यमान अवस्था अवश्य होनी चाहिये। - यौद्ध-जय दीपककी ज्यालाका तथा मेघका निरन्वय नाश देखा जाता है तो आत्माका निरन्वय (सर्वथा) नाश क्यों नहीं हो स्क्ता। जैन-यह कहना सल नहीं है कि दीपककी ज्वाला और मेघ का निरन्वय नाश होजाता है। वह सूक्ष्मरूपसे परिणमन होनेसे यद्यपि इन्द्रियगोचर नहीं होता तथापि उसका सर्वथा अभाव नहीं होजाता, वह दूसरी सूक्ष्म अवस्था को प्राप्त होजाता है। इसी तरह प्रदीप अवस्था चाले पुद्गल अन्धकाररूपमें परिणत होजाते हैं। मेघ जय छिन्न-भिन्न हो जाता है तो सूक्ष्मरूपमें परिणत होजाने से इन्द्रियोंद्वारा गृहीत नहीं हो सकता तथापि पुद्गल के रूपमें विद्यमान रहता ही है। ऐसे ही समस्त थतुं नथी, जे सत पदार्थने अभाव थई शकतुं नथी ते आत्मानी पण सर्व कर्मोथी रहित विदामान अवस्था अवश्य हेवी जोईए. बौद्ध- दीपकनी जाळने तथा मेघने निरन्वय नाश जोवामां Ave che; to आत्माने निरन्वय (सर्वथा) नाश केम न थई शके? जेन-एम कहेवुं सत्य नथी के दीपकनी वाळा अने मेघने निरन्वय नाश थई जाय छे. सूमरूपथी परिणमन थवाथी जे के ते इन्द्रियगेचर थतां नथी, तथापि एने सर्वथा अभाव थई जतुं नथी, ते बीजी सूम अवस्थाने पामे छे. ए रीते प्रदीप अवस्थावाळां पुगल अंधकाररूपमां परिणत थई जाय छे. मेघ ज्यारे छिन्न-भिन्न थई जाय छे त्यारे ते सूमरूपमां परिणुत थई जवाथी इंद्रिकाश ग्रहीत थई शकतो नथी, तेपण युगलना रूपमां विद्यमान Page #452 -------------------------------------------------------------------------- ________________ - - - श्रीदशकालिकमरे अन योद्धा "दीपनिर्वाणयदात्मनो निर्वाणं मोक्षः" yathoktam"dIpo यथा नितिमभ्युपेतो, नेयानि गच्छति नान्तरितम् । दिशं न पाश्चिद्विदिशं न कान्नित् , स्नेहक्षयात्केवलमेति शान्तिम् ॥ 1 ॥ जीवस्तथा नितिमभ्युपेतो, नेत्रापनि गच्छति नान्तरितम् । दिशं न काश्चिद्विदिशं न कान्निद, शक्षयात्केवलमेति शान्तिम् । / 2 / / " इत्याहुस्तच्छापतापस्थितिपदेन निराकृतम् , सतोऽत्यन्तविनाशाभावाद, चउद्धमतावलम्बी मानते हैं कि-"जैसे दीपक बुझ जाता है उसी प्रकार आत्माका अभाव हो जाना मोक्ष hai"kahAbhI है "जैसे दीपककी ज्वाला जय नष्ट हो जाती है, तय न भूमिकी ओर जाती है न आकाशकी ओर जाती है, न किसी दिशामें जाती है, न विदिशामें जाती है। किन्तु स्नेह (तेल) का अभाव हो जानेसे शान्त हो जाती है ॥ 1 ॥ इसी प्रकार मुक्त जीवन भूमिकी ओर जाता है, न आकाशकी ओर जाता है, न किसी दिशामें जाता है, न किसी विदिशामें जाता है, हां, दुःखोंका क्षय होजानेसे शान्त होजाता है, अर्थात् मुक्त अवस्थाम जीचका अभाव होजाता है ॥ 2 ॥ " ऐसा माननेवाले बौद्रोंका खण्डन मोक्षके लक्षणमें आये हुए 'शाश्वत अवस्थिति' पदसे किया गया है, क्योंकि सत् पदार्थका कभी अभाव बौद्धमतावलंबीओ माने छे के-जेम दीपक बुझाई जाय छे तेम आत्माने अभाव थई जवुं ए मेक्ष छे." कह्युं छे के जेम दीपकनी वाळा ज्यारे नष्ट थई जाय छे, त्यारे नथी ते भूमिनी तरफ जती, नथी आकाशनी तरफ जती, नथी कई दिशामां जती, नथी विदिशामां जती, परंतु नेह (तेल) ने अभाव थवाथी शान्त थई जाय छे. (1) ए रीते मुक्त जीव नथी भूमिनुं तरफ ज, नथी आकाशनी तरफ जता, नथी कई दिशामां जते, नथी के विदिशामां ज, हा, दुबेने क्षय थई जवाथी शान्त थई जाय छे, अर्थात् मुकत अवस्थामां जीवने अभाव थई 14 छ." (1) एम माननारा खोद्धोनुं खंडन मोक्षना लक्षणमां आवेला शाश्वत अवस्थिति" शब्द वडे करवामां आव्युं छे, कारण के सत् पदार्थने कदापि अभाव Page #453 -------------------------------------------------------------------------- ________________ अध्ययन 4 गा. 15-मोक्षस्वरूपम् मोक्स्स्ः। भिन्नाश्वेत्तर्हि वहिशैत्ययोरिव तयोर्गुणगुणिभावोऽनुपपन्नः समवायस्याऽसिद्धत्वात् , अत एव न बुद्धयादीनामात्मगुणत्वम् । अस्तु वा अयौक्तिकोऽपि गुणगुणिभावस्तथापि ज्ञानमुखाद्यभावादात्मानं को जडीकर्तुमुद्यच्छेदिच्छेदपि ? ईदृशाद्भवदभिमतान्मोक्षात्संसारावस्यैव सम्यक्तराऽस्माकमस्तु, यस्मिन् सत्यपि क्लेशे कादाचित्कं स्वल्पमपि मुखं लभ्यत एव । ' लोकेऽपि भवदभिमतमोक्षमाहात्म्यमुपहस्यते, यथानाश होजायगा तो मोक्ष किस का होगा ? / अगर कहो कि ये गुण आत्मासे भिन्न हैं तो उनका आत्मा के साथ गुण-गुणीका सम्बन्ध कैसे हुआ?, भिन्न होनेके कारण जैसे अग्नि और शीतलता में गुण-गुणि सम्बन्ध नहीं होता वैसे ही आत्मा और बुद्धि आदि का भी सम्बन्ध नहीं हो सकता । यदि समवाय सम्बन्ध से गुण-गुणिभाव मान लोगे तो बुद्धि आदि गुणों का नाश नहीं हो सकता,क्योंकि समवाय सम्बन्ध को तुमने नित्य माना है, अतः बुद्धि आदि आत्मा के गुण ही सिद्ध नहीं होते । यद्यपि यह सम्बन्ध युक्ति से तो सिद्ध नहीं होता फिर भी मान loge to jabaki मोक्षमें ज्ञान और सुख आदिका अभाव हो जाता है तो कौन बुद्धिमान् अपनी आत्मा को इन गुणों से रहित jar3a के समान यनाने का प्रयत्न करेगा? तुम्हारे इस मोक्षसे तो संसार ही भला 'जिसमें दुःखोंके साथ-साथ कभी-कभी थोर्3A बहुत सुख भी मिल जाता है । लोकमें भी तुम्हारे माने हुए मोक्ष की ha~sI ur3AI जाती है,सुनोपछी मेक्ष केने थशे ? अगर जे कहे के ए गुण आत्माथी भिन्न छे ते आत्मानी साथे एने गुण-गुणने संबंध केवी रीते थयुं ? भिन्न होवाने कारणे जेम अग्नि अने शीतलतामां गुण-गुणुं संबंध नथी हिते, तेवी रीते आत्मा अने बुद्धि आदिने पण संबंध नथी होई शकते. जे समवाय संबंधथी गुण-गुणभाव मानी लेशे ते बुद्धि आदि गुणेने नाश नथी थई शकत, कारण के समवाय संबंधने तमे नित्य मान्य छे. एथी बुद्धि आदि अत्माना गुण ज सिद्ध थता नथी. जे के ए संबंध युक्तिथी ते सिद्ध नथी थता, तोपण मानी लेशे ते जे मोक्षमां ज्ञान अने सुख अदिने अभाव थई जाय छे ते कये बुद्धिमान पोताना आत्माने ए गुणाथी रहित जडनी समान बनाववा प्रयत्न करशे ? तमारा एवा मोक्ष करतां ते संसार ज सारो के जेमां दुःखनी साथे साथे के I-मेईवार डुं-घणुं सुख पण मळी जाय छे लेकमां पण तमारा मानेला मोक्षनी हांसी उडाववामां आवे छे. साभळे- गुण जसिवाय सबंधने बुद्धि छे. ते एक तेवी रीते Page #454 -------------------------------------------------------------------------- ________________ - - --- - - ' * श्रीदशालिकम 'ऽत्माऽपि कृत्स्नकर्मकलापविममुका शुद्धः सिद्धी युद्धोऽनन्तगुणसमृद्धी मोलावस्था यामपि वियत एयेति । . अत्र 'अनन्तशाने'-विविशेपणेन नेयायिकवैशेषिकाभिमतं मतं निरस्तम् । तयाच. "पुद्धि-मुख-दुःखेसा-द्वेष प्रयत्न-धर्मा-धर्म-संस्कारस्वरूपाणां नवानामास्मविशेषणगुणानामत्यन्त विच्छेदो मोसः" इति । अत्रोच्यते-बुद्धादयो गुणा आत्मनो मिन्ना अमिन्ना बा ?, अमिन्नावेतद्विनाशे आस्मनोऽपि विनाशोऽवश्यम्भावी तत्स्वरूपत्वात् , ओप्ण्यविनाशे वहिविनाशवद , तया च तदानी कस्य कोसे रहित, शुद्ध, सिद्ध, बुद्ध और अनन्त गुणों से समृद्ध आत्मा मोक्ष-अवस्थामें भी विद्यमान रहती है। 'अनन्तज्ञान' विशेषण से नैयायिक-वैशेषिक मत का निराकरण किया गया है। * उनकी मान्यता है कि-"धुद्धि, सुख, दुःख, इच्छा, द्वेष, प्रयत्न, धर्म, अधर्म और संस्कार, इन आत्मा के नौ विशेष गुणोंका अत्यन्त विनाश हो जाना मोक्ष है|" __ यहा~ पूछना यह है कि-धुद्धि आदि गुण आत्मा से भिन्न हैं या अभिन्न ?, यदि अभिन्न हैं तो गुणोंका नाश होनेपर आत्माका भी नाश हो जायगा, क्योंकि आत्मा और गुण मिन्न नहीं हैं-एक ही है, जैस उष्णताका नाश होनेपर अग्निका नाश होजाता है। जब आत्मा का ते रहे ज छे. एवी ज रीते सर्व कर्मोथी रहित, शुद्ध, सिद्ध, बुद्ध अने अनंत गुणेथी समृद्ध आत्मा मेल अवस्थामां पण विद्यमान रहे छे. "अनन्त ज्ञान" विशेषणथी नायिक-वैशेषिक मतनुं निराकरण करवामां भाव्यु छे. तेनी मान्यता एवी छे के "बुद्धि, सुख, दुःख, ईरछा, द्वेष, प्रयत्न धर्म, अधर्म अने संस्कार, ए आत्माना नव विशेष गुणेने अत्यंत विनाश थई ज ए मेक्ष छे." अहीं पूछवानुं ए छे के-बुद्धि आदि गुण आमाथी भिन्न छे के अभिन्न जि अभिन्न छे ते गुणेने नाश थया बाद आत्माने पण नाश थई जशे, कारण के आत्मा अने गुण भिन्न नथी-एक ज छे, जेमके उष्णुताने नाश थवाथी अग्निने पण नाश थई जाय छे, जे आमने नाश थई जशे ते Page #455 -------------------------------------------------------------------------- ________________ - -अम्मम् अध्ययन 4 गा. 15-मोक्षस्वरूपम् 'आत्मनः' इतिपदेन प्रत्यादिष्टम् । किञ्च-तन्मते प्रकृति-पुरुपयोः संयोगोऽपि न घटते कुतो मोक्षचर्चा ?, तथाहि-नित्या प्रकृतिः प्रवृत्तिस्वभावा तदितरस्वभारा वा? तयोरायः सावधः पक्षः, तत्र तत्महत्तेरुपरत्यभावेन मोक्षासम्भवाद, उपरत्यभ्युपगमे च प्रकृतेरनित्यत्वमसङ्गः । द्वितीयोऽपि पक्षो न क्षोदक्षमः मवृत्तेरेवाऽसम्भवतः कथमिव भवसम्भवः', भवाभावे कस्य मोक्षः ? एवं तन्मते मोक्षस्यैवायोक्तिकत्वात्कथं तल्लक्षणस्य समीचीनत्वं सिध्येत् ? / हो जाता है, इसी अवस्था को मोक्ष कहते हैं|" ऐसी सांख्यमतानुयायिओंकी मान्यता है । 'आत्मनः' पदसे उसका निराकरण किया गया है। सांख्यमतमें प्रकृति और पुरुपका संयोग ही सिद्ध नहीं होता तय मोक्ष की चर्चा ही क्या करना? सो ही आगे दिखलाते हैं कि प्रकृति का स्वभाव प्रवृत्ति करनेका है या नहीं?, पहला पक्ष दूषित है,क्योंकि प्रकृतिका स्वभाव यदि सर्वदा प्रवृत्ति करने का है तो उस प्रवृत्तिकी निवृत्ति नहीं होसकती और इसी कारणसे कभी मोक्ष भी नहीं होगा। दूसरा पक्ष भी विचार करनेसे बाधित होजाता है। जय प्रकृति प्रवृत्ति ही नहीं करेगी तो संसार कैसे होगा?, और जय संसार (कर्मसहित अवस्था) ही नहीं तो मोक्ष किससे होगा?, अर्थात् किसी प्रकार मोक्ष ही नहीं ब्न्ता। जब मोक्ष नहीं धनता to usake लक्षण की निर्दोपता भी सिद्ध नहीं होस्क्ती। थई जाय छे, ए अवस्थाने मोक्ष कहे छे." की सस्यमतानुयायामानी मान्यता छ. आत्मनः शथी मेनु निश4295 करवामां आव्युं छे. सांख्यमतमां प्रकृति अने पुरूषने संग ज सिद्ध नथी थतो ते मोक्षनी चर्चा ज शुं करवी? तेज आगळ बताववामां आवे छे के प्रकृतिने स्वभाव प्रवृत्ति करवानो छे के नहि? पहेले पक्ष दृपित छे, कारण के प्रकृतिने स्वभाव जे सर्वदा प्रवृत्ति करवानो छे ते ए प्रवृत्तिनी निवृत्ति थई शकती नथी, अने ते कारणे कदापि मोक्ष पण थशे नहि. बीजे पक्ष पण विचार करवाथी बाधित थई जाय छे. जे प्रकृति प्रवृत्ति ज नहि करे ते संसार केवी रीते थशे? अने जे संसार (कसहित अवस्था) ज नथी तो मोक्ष शानाथी थशे ? अर्थात् कई प्रकारे मोक्ष ज नथी बनतुं, जे मोक्ष नथी बनतुं ते तेना लक्षणनी निर्दोषता पण सिद्ध थई शके नहि. Page #456 -------------------------------------------------------------------------- ________________ - - 330 श्रीरशवकालिको "घरं चन्दाबने रम्ये, शृगाल नमाम्यहम् । न तुबशेषिकी मुक्ति, प्रार्थयामि कदाचन ॥ 1 ॥ " इति । यतु "अनन्तमुखरूपो मोक्षः" इति तदप्यसमीचीनम् , तथाहि-तदनन्तमुख मुक्तात्मनो ज्ञानगोचरं भवति न या?, आधे पक्षे मानाऽऽनन्स्यप्रसा, तदन्तरेणाऽनन्तमुखसंवेदनाऽसम्भवात् । द्वितीये च मुखस्वमावतामामसा, सा. तसंवेदनस्यैव सुखत्वात अत एवाऽनन्तज्ञानविरदितमुखस्त्रमावस्वं मोक्षस्य न सिध्यति । "प्रकृतावुपरतायां पुरुषस्य स्वस्वरूपेणाऽवस्थानं मोक्षः" इति हि सास्याः , तद् 1 उपरतायां-निरत्तायाम् । "मैं मनोहर धृन्दावन में शृगाल हो जाना पसंद करता हू~, किन्तु वैशेपिकका मोक्ष नहीं चाहता ॥ 1 ॥ " जो कहते हैं कि-"मोक्ष अनन्तसुखस्वरूप है" अर्थात् मोक्षम सुख ही अवशिष्ट रह जाता है और कुछ नहीं र्ह्ता|उन्का यह मानना समीचीन नहीं है। यह अनन्त सुख मुक्तात्मा के ज्ञानका विषय ह या नहीं ? पहला पक्ष स्वीकार करो तो अनन्त सुखको जाननेके लिए अनन्त ज्ञान भी चाहिए । अनन्त ज्ञानके विना अनन्त सुखका बाध नहीं होस्क्ता। दूसरा पक्ष अंगीकार करो तो सुखस्वभावता सिद्ध नहीं होसकती, क्योंकि, सातारूप संवेदनको ही सुख कहते हैं। जब संवेदन ही नहीं तो सुख हो ही नहीं सकता है. इसलिए "अनन्त ज्ञानसे रहित सुखस्वभाववाला मोक्ष" नहीं मानना चाहिए। . __"प्रकृति जब उपरत होजाती है तब पुरुष अपने स्वरूपमें स्थित " भनाइ2 पृन्हावनमा आण (शियाण) थ/ पार्नु प 43 छ, परंतु वैशेषिकने मेक्ष नथी पसद करते." (1) जेओ कहे छे के मेक्ष अनंत सुखस्वरूप छेअर्थात मेक्षमां सुख ज अवशिष्ट रही जाय छे. बीजुं कशुं नथी रहेतुं, तेओनुं ए मानवुं पण समीचीन नथी ए अनंत सुख युद्धात्माना ज्ञानने विषय छे के नहि ? पहेले पक्ष स्वीकारे तो अनंत सुखने जाणवाने माटे अनंत ज्ञान पण जोईए अनंत ज्ञान विना अनंत सुखने बंध थई शकतुं नथी. बीजो पक्ष स्वीकार ते सखस्वभावता सिद्ध थई शकती नथी. कारण के सातारूपे संवदेनने जे सुख कहे छे जे सवेदन ज हेतुं नथी ते मुख थई ज शकतुं नथी. तेथी "अनत ज्ञानथी रहित सुखस्वभाववाळे मेस" नहि मानवे जोईए. बे प्रकृति ज्यारे उपरत थई जाय छे त्यारे पुरूष पिताना स्वरूपमां स्थित Page #457 -------------------------------------------------------------------------- ________________ - - म्म्म्म्म्म्म्म्म्म्म्म्म् __ अध्ययन 4 गा. 15-मोक्षस्वरूपम् 'आत्मनः' इतिपदेन प्रत्यादिष्टम् । किञ्च-तन्मते प्रकृति-पुरुपयोः संयोगोऽपि न घटते कुतो मोक्षचर्चा ?, तथाहि-नित्या प्रकृतिः प्रवृत्तिस्वभावा तदितरस्वभावा वा? तयोरायः सावधः पक्षः, तत्र तत्महत्तेरुपरत्यभावेन मोक्षासम्भवाद, उपरत्यभ्युपगमे च प्र्कृतेर्नित्य्त्व्प्र्स्न्ग्ग्ः। द्वितीयोऽपि पक्षो न क्षोदक्षमः प्रवृत्तेरेवाऽसम्भवतः कथमिव भवसम्भवः ?, भवाभावे कस्य मोक्षः ? एवं तन्मते मोक्षस्यैवायोक्तिकत्वात्कथं तल्लक्षणस्य समीचीनत्वं सिध्येत् । हो जाता है, इसी अवस्था को मोक्ष कहते हैं|" - ऐसी सांख्यमतानुयायिओंकी मान्यता है । 'आत्मनः' पदसे उसका निराकरण किया गया है। सांख्यमतमें प्रकृति और पुरुपका संयोग ही सिद्ध नहीं होता तब मोक्ष की चर्चा ही क्या करना? सो ही आगे दिखलाते हैं कि प्रकृति का स्वभाव प्रवृत्ति करनेका है या नहीं ?, पहला पक्ष पित है,क्योंकि प्रकृतिका स्वभाव यदि सर्वदा प्रवृत्ति करने का है तो उस प्रवृत्तिकी निवृत्ति नहीं होसकती और इसी कारणसे कभी मोक्ष भी नहीं होगा। दूसरा पक्ष भी विचार करनेसे याधित होजाता है । जब प्रकृति प्रवृत्ति ही नहीं करेगी तो संसार कैसे होगा?, और जय संसार (कर्मसहित अवस्था) ही नहीं तो मोक्ष किससे होगा?, अर्थात् किसी प्रकार मोक्ष ही नहीं ब्न्ता। जब मोक्ष नहीं बनता to usake लक्षण की निर्दोपता भी सिद्ध नहीं होस्क्ती। थई जाय छे, ए अवस्थाने मिक्ष कहे छे." की सांभ्यमतानुयायी-मानी मान्यता छ. आत्मनः 204थी मेनु निस426 करवामां आव्युं छे. सांख्यमतमां प्रकृति अने पुरूषो संग ज सिद्ध नथी थतुं ते मोक्षनी चर्चा ज शुं करवी? तेज आगळ बताववामां आवे छे के-प्रकृतिने स्वभाव प्रवृत्ति करवाने छे के नहि? पहेले पक्ष दूषित छे, कारण के प्रकृतिने स्वभाव जे सर्वदा प्रवृत्ति करवानो छे ते ए प्रवृत्तिनी निवृत्ति थई शकती नथी, अने ते कारणे कदापि मेक्ष पण थशे नहि. बीजो पक्ष पण विचार करवाथी बधित थई जाय छे. जे प्रकृति प्रवृत्ति ज नहि करे ते संसार केवी रीते थशे? अने जे संसार (कर्मसहित अवस्था) ज नथी ते मेक्ष शानाथी थशे ? अर्थात् कई प्रकारे मोक्ष ज नथी बनतुं, जे मेक्ष नथी बनतुं ते तेना लक्षणनी निर्देवता पण सिद्ध थई शके नहि. Page #458 -------------------------------------------------------------------------- ________________ श्रीदशवेकालिकसूत्रे रुस्सितन्त् (सम्पदायविशेषाः) मुक्तेः सकाशादात्मनः पुनरागमनमामनन्ति, तथाहि 332 थे " ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गवास्स्गच्छन्ति भूयोऽपि भवं वीर्यनिकारतः ॥ 1 ॥ " इवि, तत् ' पुनरादुर्भावतये' - ति पदेनास्पाकृतम्, यतो मोक्षः कर्मनाशे सति सम्पद्यते, कर्म च कर्मणैव जन्यते, ततथ मुक्तावस्थायां कर्माभावात्कुतः पुनः कर्मोत्पत्तिः ?, तदभावे च कुतस्तरां संसारागमनम् ? संसारस्य कर्महेतुकत्वात्, न कारणमन्तरेण कार्योत्पत्तिरिति सर्वसंमतत्वाचेति । आजीवक सम्प्रदाय वाले ऐसा कहते हैं कि- "आत्मा मोक्ष से वापस लौट आती है । कहाभी है "धर्मतीर्थ की स्थापना करने वाले ज्ञानी परम पदको प्राप्त होकर जब तीर्थका अनादर होने लगता है तब मोक्षसे फिर संसारमें आ जाते है ॥ 1 ॥ " इनका यह मत 'पुनरप्रादुर्भावतया' इस विशेषण से खण्डित हो गया है। क्योंकि कर्मोके नाश होने पर ही मोक्ष होता है, और कर्म कर्मोंसे ही उत्पन्न होते हैं । मोक्षमें कर्मोंका अभाव हो जाने से कर्मोंकी उत्पत्ति नहीं होती, इसलिए संसार में आगमन संभव नहीं है। कारणके विना कार्यकी उत्पत्ति नहीं होसकती, ऐसा सब सिद्धान्तवाले स्वीकार करते हैं । आवक स...प्रदायवाळा एम कहे छे के आत्मा माथी पाळे! फरी भावे छे छे -- "धर्मांती नी स्थापना करनारा ज्ञानीए परम पदने प्राप्त थईने ज्यारे तीर्थना अनादर थवा लागे छे त्यारे मेक्षमांथी पाछा संसारमां आवी लय छे. " (2) सेना से भत 'पुनरमादुर्भावतया' मे विशेषष्यथी पंडित थाहा गयो छे. कारण के कर्मोना नाश थवाथी ज मेक्ष थाय छे. अने कर्मांथी ज उत्पन्न थाय छे. मेक्षमां कर्मांना अभाव थै जवाथी कर्मांनी उत्पत्ति थती नथी, तेथी संसारमां फरी आववाना संभव नथी, कारण विना कार्यनी उत्पत्ति थई शकी नथी, एवुं सर्व सिद्धान्तवाळाए स्वीकारे che. Page #459 -------------------------------------------------------------------------- ________________ 333 adhyayana 4 gA. 15-मोक्षस्वरूपम् "आत्मनः सततमृर्ध्वगतिर्मुक्ति"-रिति मण्डलीमतानुयायिनः, तच्च प्रमत्तमलपनप्रायम् , लोकोकाशानन्तरं धर्मास्तिकायस्यास्तित्वाभावात् । धर्मास्तिकायस्य जीवपुद्गलानां गतिनिमित्त प्रमाणसिद्धं, तथाहि-गमनोन्मुखानां जीवपुद्गलानां गतिर्वाहानिमित्तसापेक्षा गतित्वात बाह्यनिमित्तमत्र धर्मास्तिकायोऽन्यस्यासम्भवात् , लोकाकाशाऽनन्तरं तदभावान्न तस्मादूर्ध्व गविसंभवः । अत एवाऽगईणाईमाईतमतामिमतमुक्तिस्वरूपमेवेति । ननु नरामरतिर्यडनारकपर्यायस्वरूप एव संसारस्तेभ्यः पृथग्भावेन न कस्य मण्डलीमत के माननेवाले कहते हैं कि-"आत्मा सदा ऊपर चली जाती है कहीं ठहरती नहीं है" यह कथन उन्मत्त पुरुपके प्रलापके सदृश है, क्योंकि लोकाकाशके याद धर्मास्तिकायका सद्भाव नहीं है। यह यात प्रमाण से सिद्ध है कि धर्मास्तिकायके विनाजीव और पुद्गलोंकी गति विना वाद्य कारण के नहीं होसकती, क्योंकि-'बह गति है, जो जो गति होती है वह बाह्य निमित्तकी अपेक्षा रखती है। गति में बाह्य निमित्त धर्मास्तिकाय ही होसकता, क्योंकि अन्य किसीमें ऐसी शक्ति नहीं है । यह धर्मास्तिकाय लोकाकाशसे आगे नहीं है, इसलिए लोकाकाशसे आगे आत्मा गमन भी नहीं कर सकनी । अत एव सिद्ध हुआ कि 'आहतमत (जिनमत) में माना हुआ मोक्षका लक्षण ही संर्वथा निर्दोप है। .....प्रश्न-मनुष्य, देव, तिर्यश्च और नारकी-पर्यायस्वरूप ही संसार है मंडलीमतना माननाराओ कहे छे के "आत्मा सदा उपर चाल्यो जाय छे, कयांय भते-रहेतुं नथी." आ कथन उन्मत्त पुरूषना प्रलाप जेवुं छे, कारण के काकाशनी पछी धर्मास्तिकायने सभाव ज नथी. ए वात प्रमाणथी सिद्ध थएली छे के धर्मास्तिकाय विना जीव अने पुद्गलेनी गति बाहा कारणे विना थई शकती नथी, कारण के "e गति छे, जे जे गति होय छे ते ते बाह्य निमित्तनी अपेक्षा राखे छे. गतिमां बाह्य निमित्त धर्मास्तिकाय ज होई शके छे. कारण के अन्य कोईमां. एवी शक्ति नथी. ए धर्मास्तिकाय लोकाकाशथी आगळ नथी, तेथी काकाशथी आगळ आत्मा गमन करी शकतुं नथी. एटले सिद्ध थयुं के "अहंतामत (जेनामत)मां मानेलुं भक्षनुं लक्षण ज सर्वथा निषि छ." प्रश्न-मनुष्य, देव, तिर्यंच अने नारकी-पर्याय स्वरूप ज संसार che. e Page #460 -------------------------------------------------------------------------- ________________ 336 श्रीदशवेकालिक नापि श्रदानक्रियामात्रेण मानाभावात् ( 6 ) / पुत्रमेत्र मोक्षोऽप्यन्यतमाभावे न संभवत्यपि तु समुदितरत्नत्रयादेवेति । तं मोक्षं च जानीयात् त्रिधादिस्पर्थः ॥15॥ और पापानको पृथक नहीं कर सकते, क्योंकि वहां किया नहीं है। (5) ज्ञान और क्रियामात्र से भी पक नहीं कर सकते, क्योंकि श्रद्धान नहीं है। (6) श्रद्वान और क्रिया मात्रसे भी पृथक नहीं कर सकते, क्योंकि ज्ञानका अभाव है। इसी प्रकार मोक्ष भी समुदित तीनोंसे प्राप्त होता है, किसी एकके अभाव में नहीं होसकता । जिस प्रकार वन में आग लगने पर, वहा~ रहे हुए अन्धा नेत्रोंके अभावसे, पशु चरणों के अभाव से और अश्रद्धालु अभिकी दाहकता-शक्ति के प्रति श्रद्धा के अभाव से उस वन से नहीं निकल सकते हैं उसी प्रकार सम्यग्ज्ञानरूपी नेत्रों से रहित होनेके कारण अन्ध जीव, सम्यक् चारित्र से रहित होने के कारण पशु जीव और सम्यग्दर्शन के अभाव से अश्रद्धालु जीव भी जन्म-जरा-मरण रूपी भीषण दुःखोंकी प्रचण्ड अग्नि से जलते हुए इस संसार रूपी बन से नहीं निकल सकते हैं। जैसे- अन्ध, पशु, और अश्रद्धालु वनाग्नि में जल मरते हैं उसी प्रकार ये भी संसाराग्निमें जल मरते हैं । परन्तु जिनके नेत्र और दोनों चरण अक्षत हैं, और अग्निकी दाहकता - शक्ति के प्रति भी श्रद्धा है वे जिस प्रकार दावाग्नि-प्रज्वलित अरत् पार कर जाते हैं उसी प्रकार जो जीव सम्यग्ज्ञान, सम्यक्चारित्र करी शकातां नथी कारण के त्यां क्रिया नथी. (5) ज्ञान अने क्रिया मात्रथी पशु अलग करी शकातां नथी, कारण के श्रद्धान नथी. (6) श्रद्धान अने क्रियाथी पण अलग करी शकातां नथी कारण के ज्ञानना अभाव छे. ए रीते मक्ष पण समुदित त्रणेथी प्राप्त थाय छे, कोइ एकना अभाव हाय ता मेआक्ष प्राप्त थता नथी. जेम वनमां आग लागवाथी, त्यां रहेल आंधळा नेत्र न हावाथी, लंगडा पगा न हेआवाथी, अने अश्रद्धाळु अग्निनी दाहकता--शकित प्रत्ये श्रद्धा न हावाथी ते वनमांथी नीकळी शकता नथी तेम सम्यज्ञानरूपी नेआ न हावाथी आंधळा जीव, सम्यकूचारित्र न होवाथी लंगडा जीव, अने सम्यग्दर्शन न हेआवाथी अश्रद्धाळु जीव पण जन्म-जा-मरणुरूपी भीषण दु:खाना प्रचंड अग्निथी प्रजवलित आ संसाररूपी वनमांथी नीकळी शकते! नथी, जेम आंधळा, लंगळा अने अश्रद्धाळु वनाग्निमां बळी मरे छेतेम आ जीवे पण संसाराग्निमां बळी मरे छे. परन्तु जेना नेत्र अने एक चरणा साबूत छे, अने अग्निनी दाहकता-शकित प्रत्ये पण श्रद्धा छे ते जेम दावाग्नि प्रजवलित वनने पार करी जाय छे तेज प्रकारे जे जीवे सम्यज्ञान, सम्यारित्र अने सम्यग्दर्शनथी Page #461 -------------------------------------------------------------------------- ________________ अध्ययन 4 गा. 16-पुण्यादिज्ञाने भोगनिर्वेदः मृलम्-जया पुण्णं च पावं च, बंधं मोक्खं च जाणइ । तया निविंदए भोए, जे दिवे जे य माणुसे ॥ 16 ॥ छाया-यदा पुण्यं च पापं च, वन्धं मोक्षं च जानाति । / तदा निर्विन्ते भोगान् , ये दिव्या ये च मानुपाः ॥ 16 ॥ सान्वयार्थ:-जया-जब पुण्णं च पावं च-पुण्य और पापको, च-तथा बंधं मुक्खंबंध और मोक्षको जाणइ-जानता है, तया-नव जे दिव्य-जो देव सम्बन्धी य-और जे माणुसे जो मनुष्यसम्बन्धी (भोग हैं, उन) भोए-भोगोंको निव्बिदए-तत्चसे विचारता है, अर्थात् निस्सार समझने लगता है ॥ 16 ॥ टीका-'जया पुन्न्ग्'-मित्यादि। यदा पूर्वप्रतिपादितलक्षणलक्षितं पुण्यादिकंजानाति तदा ये दिव्या-दिवि-स्वर्गे भवाः देवसम्बन्धिनः, च-तथा ये मानुपाः मनुष्यसम्बन्धिनः (भोगाः सन्ति तान् सर्वानपि) भोगान् भुज्यन्ते निर्विश्यन्ते तत्तदिन्द्रियनोइन्द्रियानुकूलतयोपयुज्यन्त इति भोगा:-शब्दादिविपयास्तान् निर्विन्ते तत्वतो विचारयति-"भोगिभोगोपमाः खल्विमे भोगा अशुचयोऽशुचिसम्भवाः शटन-पतन-विध्वंसनस्वभावा अशाश्वताश्च, को नाम विवेकी एवंविधानिमान् भोगा और सम्यग्दर्शन से युक्त हैं वे भी जन्म-जरा-मरणरूप भीपण दुःखोंके प्रचण्ड-अग्नि से जलते हुए इस संसाररूपी वनको पार कर जाते हैं। इससे सिद्ध है कि रत्नत्रयमें से किसी एककी भी कमी होनेसे सिद्धि नहीं प्राप्त होस्क्ती। उस प्रकारके मोक्षको जाने ॥ 15 ॥ .. 'जया पुण्णं.' इत्यादि । जब पूर्वोक्तस्वरूपवाले पुण्य, पाप, बन्ध और मोक्षको जानता है तब देवों तथा मनुष्योंके सम्बन्धी भोगोंका वास्तविक विचार करता है। इन्द्रिय और मनकी अनुकूलतारूपसे जिनका उपयोग किया जाता है उन्हें भोग कहते हैं। भोगोंके विपयमें साधु ऐसा विचार करते हैं कि-"ये भोग भुजंगके समान भयंकर है, युक्त छे ते छे पण जन्म-जरा-मरणरूप भीषण दु:खना प्रयड अग्निथी प्रजवलित आ संसाररूपी वनने पार करी जाय छे. एथी सिद्ध थाय छे के ए रत्नत्रयमांथी कोई एक पण जे ओछुं होय ते सिद्धि प्राप्त थई शकती नथी, ए प्रकारना मोक्षने जाणे (15) जया पुण्णं. त्याहि. न्यारे पूर्वोत-2535वा पुण्य pA5 ॥ भने मेक्षने जाणे छे त्यारे दे तथा मनुष्य स बंधी भेगेने वास्तविक विचार करे छे. इंद्रिय अने मननी अनुकूळतारूपे जेने उपयोग करवामां Ave che ene pega kahe che. भेगेना विषयमां साधु ए विचार करे छे के "e भेगा भुजग (सर्प)नां जेवा भयंकर छे, अशचि छे, अर्शाच पदार्थोथी उत्पन्न थाय che. Page #462 -------------------------------------------------------------------------- ________________ श्रीदशवेकालिकम उपभोक्तुमभलपेदपि कस्य या विवेकिनो बान्ताशनेच्छा, भतिपूर्तिगन्त्रिपूयरुधिर माहेऽवगाहनाऽऽकाङ्क्षा, शार्दूलसदन निवासामिलामः कामाने सीसकटाहादो पतनस्पृदा, समन्ततो दन्दनमान भवनान्तरालपरिभ्रमण साहसम्, अजगरविपरमुपधानीकृत्य शयनेच्छा वा नायेत? | "खणमिशसुक्खा बहुकालदुक्खा" इत्यादि पर्यालोचयन् निर्वेदं मामोतीत्यर्थः ॥ 16 ॥ 1 7 * * मूलम् - जया निदिए भोए, जे दिवे जे य माणुसे । + 12 इत् 10 तया चयै संजोगं, सभितर बाहिरियं ॥ 17 ॥ छाया - यदा निर्विन्ते भोगान्, ये दिव्या ये च मानुषाः । तदा त्यजति संयोगं, साभ्यन्तर- चायम् ॥ 17 ॥ 338 सान्वयार्थ :- जग्रा=जय जे दिव्वे जो देवसंबंधी और जेय माणुसे= मनुष्याशुचि है, अशुचि पदार्थोंसे उत्पन्न होते हैं, sar3a जाते हैं, गल जाते हैं, नष्ट होजाते हैं, नित्य नहीं र्ह्ते। कौन विवेकी ऐसे भोगोंको भोगनेकी अभिलाषा करेगा ?, किस विवेकशील व्यक्तिको वमन भक्षण करने की इच्छा होगी ?, अहा ! कौन चाहेगा कि - ' मैं अत्यन्त दुर्गन्धवाले पीप और afare प्रवाहमें अवगाहन (स्नान) करू~ ?, क्या कोई सिंहकी मांद (e) fart की इच्छा करता है ?, उकलते हुए शीशे की काही कौन बुद्धिमान कूदनेकी कामना करता है? कोई नहीं करता है । अथवा चारों ओरसे धधकते हुए घरमें घुसनेका कौन साहस कर सकता है ?, और अजगर सर्पको उपधान (उसीसा-सिरहाना बनाकर कौन शयन करना चाहेगा ? | ये विषय भोग क्षणमात्र सुख देनेवाले हैं और चहत काल तक दुःख देनेवाले हैं । " ऐसा विचार कर मुनि जन निर्वेद (वैराग्य) को प्राप्त करते हैं ॥ 16 ॥ सडी जाय छे, गळी जाय छे, नष्ट थई जाय छे, नित्य रहेता नथी का विवेकी मनुष्य एवा भेगा भागववानी अभिलाषा करशे ?, कई विवेकशील व्यक्तिने वमन करेलांनुं भक्षणु करवानी इच्छा थशे ?, अहा ! काणु इच्छशे केहुं अत्यंत दुर्गं धवाळा परू अने रूधिरना प्रवाहमां अवगाहन (स्नान करीश शुं केइ सिंहनी गुफामां निवास करवानी इच्छा करे छे ? ऊकळता सीसानी कडाईमां कर्यो. बुद्धिमान मनुष्य कूदी पडवानी कामना करे?, फई करे नहि. अथवा चारे बाजुएथी अग्निथी पगी रहेला घरमां पेसवानुं साहस काणु करी शके, अने अजगर सर्पने उपधान (एशीकुं) बनावीने सूवानी काणु ईच्छा करशे ?, ए विषय-भग क्षणुमात्र सुख देवावाळा छे अने घणा काळ सुधी दु:ख देवावाला हे." मेव वियार ने निश्न निवेह (वैराग्य) ne Asa re che. (16) Page #463 -------------------------------------------------------------------------- ________________ 339 adhyayana 4 gA. 17-19-संयोगादित्यागः संवरधर्मस्पर्शः सम्बन्धी भोए-भोगोंको निविदए तत्त्से विचारता है, तया तव सम्भितरपाहिरियं आभ्यन्तर और बाह्य संजोगं संयोगको चयैत्याग देता है ॥ 17 ॥ टीका-'जया निविदए' इत्यादि । यदा दिव्य-मानुप-भोगोपभोगेषु निर्वेदो जायते तदा साऽऽभ्यन्तरवाह्यम् बहिर्भवो वाह्यः सुवर्णमणिमाणिक्यादिः, अभ्यन्तरे अन्तःकरणे भव आभ्यन्तरक्रिओधादिः, आभ्यन्तरेण सहितः साऽऽभ्यन्तरः स चासी वाह्यवेति साभ्यन्तरवाह्यस्तम् , संयोग संयुज्यते सम्बध्यतेऽनेनाऽऽत्मेति संयोगः ममत्वकृतसम्बन्धस्तम् त्यजति-परिहरति ॥ 17 ॥ मूलम्-जया चयै संजोगं, सभितर-वाहिरियं । तया मुंडे भवित्ताणं, पवइए अणगारियं ॥ 18 ॥ छाया-यदा त्यजति संयोग, साभ्यन्तर-वाह्यम् । तदा मुण्डो भूत्वा, प्रव्रजत्यनगारिताम् ॥ 18 ॥ सान्वयार्थ:-जया जब सभितरवाहिरियं-आभ्यन्तर और बाह्य संजोगं संयोगको चयै-त्याग देता है, तया-तव मुंडेद्रव्यभावसे मुण्डित भवित्ता: होकर अणगारियं-साधुपनेको पव्वइएमाप्त होता है ॥ 18 ॥ टीका-'जया चयै' इत्यादि । यदा वाह्याऽऽभ्यन्तरसंयोगविरहितो भवति तदा मुण्ड:-मुण्डनं मुण्डः ('मुडि खण्डने' इत्यस्माद्भावे घन) स च द्वेधा-द्रव्यतो - 'जयानिविदए.' इत्यादि । जब देवसम्बन्धी और मनुष्य सम्बन्धी भोगोंको जान लेता है, तब सुवर्ण-मणि-माणिक्य आदिबाह्य परिग्रहका तथा क्रोधादि आन्तरिक परिग्रहका अर्थात् बाह्याभ्यन्तर परिग्रहका त्याग कर देता है ॥ 17 ॥ _ 'जया चयै' इत्यादि । जय याह्याभ्यन्तर परिग्रहका परित्याग करता है तब मुण्डित हो जाता है । मुण्डन दो प्रकारका होता है जया निबिदए0 त्यादि. न्यारे हेसमधी भने भनुम्यगधा लगाने जाणुं ले छे, त्यारे मुनि सुवर्ण--मणिमाणियादि बाह्य परिग्रहने तथा क्रोधादि आंतरिक परिग्रहने अर्थात् बाह्याव्यंतर परिग्रहने त्यजी दे छे. (17) जया चयै0 छत्याहि. न्यारे माहत्यत2 परियडनी मुनि परित्याग 42 छे त्यारे मुंडित थई जाय छे. मुंडन बे प्रकारना होय छे-(1) द्रव्य-मुंडन Page #464 -------------------------------------------------------------------------- ________________ - श्रीवववैकालिको मावतश्र, तत्र दन्यतो मस्तफकेशापनयनम् , भावतो रागटेपापनयनम् , ममनधर्मयोगादर्ग्यपि मुण्ड:-मुण्डित इत्यर्थः, भूया अनगारिताम् अनगारिणो मावो' नगारिता साधुत्वं सचिरविलक्षण सामायिकादिकमित्यर्थः, ताम् प्रवनतिमामोति-ममजितो भवतीत्यर्थः ॥ 18 ॥ __ मूलम् जया मुंडे भवित्ताणं, पवइए अणगारियं । तया संवरमुकिट्ठ, धम्म फासे अणुत्तरं ॥ 19 ॥ छाया-यदा मुण्डो भूत्वा, प्रवजत्यनगारिताम् । तदा संवरमुत्कृष्टं, धर्म स्पृशत्यनुत्तरम् ॥ 19 ॥ सान्वयार्थ:-जया जय मुंडेन्ट्रन्यभावसे मुण्डित भविसा होकर अणगारियं-साधुपनेको पन्चइए प्राप्त होता है, तयास्तव उक्टि-अत्यन्त प्रशस्त अणुत्तरं सर्वश्रेष्ठ संवरं संवर धम्मधर्मको फासे स्पर्श करता है-माप्त होता है। टीका-'जया मुंडे' इत्यादि । यदा मुण्डो भूत्वाऽनगारितां प्र्व्र्ज्विन्यानोति। तदा उत्कृष्टम् अविमशस्तम् , अनुत्तरं निरविचारतया सर्वश्रेष्ठम् । यद्वा स्थित निश्चलम् । अथवा जिनागमसिद्धत्वात् प्रतिजल्पविवर्जितम्, यद्वा 'अनुत्तर' मित्या तत् क्रियाविशेषणम् , अनुत्तरम्-उक्तार्थकं यथा स्यात्तथा स्पृशतीति स्म्ब्न्ध्ः। 1 अनुचरम् श्रेष्ठ, प्रतिजल्पवित्रजित, स्थिरमिति शब्दकल्पद्रुमः । (1) द्रव्यमुण्डन, (2) भावमुण्डन । मस्तकके केशोंकालुश्चन करना द्रव्यमुण्डन कहलाता है। राग द्वेष आदिको दर करना भावमुण्डन है । दोनों प्रकारोंसे मुण्डित होकर सर्वविरतिरूप सामायिक आदि चारित्रका 'प्राप्त होता है ॥ 18 ॥ 'जया मुंडे.' इत्यादि। जब मुण्डित होकर सर्वविरतिको प्राप्त होता है तब अत्यन्त प्रशस्त निरतिचार होनेके कारण सर्वश्रेष्ठ निश्चल "आचरणीय संवर धर्मको स्पर्श करता है। आते हुए कर्म जिस आत्म. अन (2) भाव-भुन. भरतनाशन दुधन 429 म द्रव्यमुन उपाय छे. राग-द्वेष आदिने दूर करवा ए भाव-मुंडन छे. बेउ प्रकारे मुंडित थैने सर्व विरतिरूप सामायिक आदि चारित्रने प्राप्त थाय छे. (18) जया मुंडे या बारे भुमित ने सर्व पिरतिन त याय छे. अत्यंत प्रशस्त निरतिचार थवाने कारणे सर्वश्रेष्ठ निश्चल आचरणय संवर Page #465 -------------------------------------------------------------------------- ________________ अध्ययन 4 गा. 20-संवरधर्मस्पर्श कर्मरजोधुननम् 341 संवरं संवियते-निरुध्यते आस्रवत्कर्म येन सः, यद्वा संवरणं संवरः स्थगनम् । स द्रव्य-भावभेदाभ्यां द्विविधः । तत्र द्रव्यतस्तथाविधद्रव्येण (मसृणमृत्तिकादिना) सलिलोपरि तरतरण्यादेरनारतमविशन्नीराणां विवराणां पिधानम् , भावतः-समिति-गुप्तिप्रभृतिभिरात्मतरण्यां क्षरकर्मसलिलानां स्थगनम् । अत्र च भावसंवरश्चारित्रलक्षणो गृह्यते, तं तल्लक्षणं धर्म स्पृशतिपामोति, अन्त:करणत आत्मना सम्बन्धयतीत्यर्थः ॥ 19 ॥ मूलम्-जया संवरमुक्टिं धम्म फासे अणुत्तरं । तया धुणै कम्मरयं, अवोहिकलसंकडं ॥ 20 ॥ छाया-यदा संवरमुत्कृष्टं, धर्म स्पृशत्यनुत्तरम् । तदा धुनाति कर्मरजो-'बोधिकलुपकृतम् ॥ 20 ॥ सान्वयार्थः-जया जब उकिट अत्यन्त प्रशस्त अणुत्तरं सर्वश्रेष्ठ संवर= संबर धम्म-धर्मको फासे स्पर्श करता है, तया तव अवोहिकलुसंकडं-आत्माके मिथ्यात्व परिणाम द्वारा उपार्जित किये हुए कम्मरयं-कर्मरूपी रजको धुणैहटा देता है ॥ 20 ॥ परिणामसे रुक जाते हैं उसे संवर कहते हैं। संवर, द्रव्य-भावके भेदसे दो प्रकारका है । जल पर चलती हुई नौकाके छेदोंसे उसमें प्रवेश करनेवाले जलको चिकनी मिट्टी वस्त्र आदिसे चन्द कर देना द्रव्य-संवर है। आत्मारूपी नौकामें आस्रवरूपी छिद्रों द्वारा आनेवाले कर्मरूपी जलको रोक देना भाव-संवर है। यहां भाव-संबर अर्थात् चारित्रकाअधिकार है। अर्थात् सर्वविरत मुनि भाव-संवर रूपी धर्मको प्राप्त करते हैं । अथवा अनुत्तर रूपसे स्पर्श करते हैं, क्योंकि 'अनुत्तर' यह क्रियाविशेषण भी हो सकता है ॥ 19 ॥ धर्मने स्पर्श करे छे, आवतां कर्म जे आत्मपरिणामथी शेकाई जाय छे तेने संवर कहे छे. संवर द्रव्यभावना भेदे करीने बे प्रकार छे. जळपर चालती नोकाना छिद्रवाटे नौकामां प्रवेश करनारा जळने चीकणी माटी, वस्त्र आदिथी बंध करी देवुं ते द्रव्यसंवर छे. आत्मारूपी नोकामां आवरूपी छिद्रो द्वारा आवनारा कर्मरूपी जळने रेकी देवुं ए भाव-संवर छे. अहीं भावसंवर एटले चारित्रने अधिकार छे. अर्थात् सर्वविरत मुनि भावसंवररूपी धर्मने प्राप्त करे छे, अथवा अनुत्तर-रूपे स्पर्श करे छे, कारणके "अनुत्तर ए क्रियाविशेषण पण हेई zake che. (19) : Page #466 -------------------------------------------------------------------------- ________________ श्रीवेकानिकलने भावतच, तत्र द्रव्यतो मस्तफकेशापनयनम् , भावतो रागद्वेषापनपनम् , अमन धर्मयोगादर्ग्यपि मुण्डा मुण्डित इत्यर्थः, भूया अनगारिताम् भनगारिणो मानो नगारिवा-साधुत्वं सचिरविलक्षणं सामायिकादिकमिस्पर्थः, ताम् भवनतिन मामोति-प्रमजिठो भवतीत्यर्थः ॥ 18 ॥ मूलम् जया मुंडे भवित्ताणं, पवइए अणगारियं । तया संवरमुकिलु, धम्मं फासे अणुत्तरं ॥ 19 ॥ छाया-यदा मुण्डो भूत्वा, प्रचजत्पनगारिताम् । तदा संवरमुत्कृषें, धर्म स्पृशत्यनुत्तरम् ॥ 19 ॥ सान्वयार्थ:-जया-जय मुंडेन्द्रव्यभावसे मुण्डिव भवित्तान्होकर अण गारियं-साधुपनेको पन्चइएमाप्त होता है, तया तव उफिट अत्यन्त प्रशस्त अशुत्तरं सर्वश्रेष्ठ संवरं संवर धम्म-धर्मको फासे स्पर्श करता है-माप्त होता है। टीका-'जया मुंडे0'इत्यादि । यदा मुण्डो भूत्वाऽनगारितां मनजतिभाभीति, तदा उत्कृष्टम् अविपशस्तम् , अनुत्तरं निरविचारतया सर्वश्रेष्ठम् । यद्वा स्थिर निश्चलम् । अथवा जिनागमसिद्धत्वात् प्रतिजल्पविवर्जितम् , यद्वा 'अनुत्तर' मित्य तत् क्रियाविशेषणम् , अनुत्तरम्-उक्तार्थकं यथा स्यात्तथा स्पृशतीति सम्बन्ध 1 अनुत्तरम् श्रेष्ठं, मतिनल्पविवर्जितं, स्थिरमिति शब्दकल्पद्रुमः । (1) द्रव्यमुण्डन, (2) भावमुण्डन । मस्तकके केशोंकालुश्चन करना द्रव्यमुण्डन कहलाता है। राग द्वेष आदिको दर करना भावमुण्डन है। 'दोनों प्रकारोंसे मुण्डित होकर सर्वविरतिरूप सामायिक आदि चारित्रका प्राप्त होता है ॥ 18 ॥ . 'जया मुंडे' इत्यादि । जय मुण्डित होकर सर्वविरतिको प्राप्त होता है तब अत्यन्त प्रशस्त निरतिचार होनेके कारण सर्वश्रेष्ठ निश्चल "आचरणीय संवर धर्मको स्पर्श करता है। आते हुए कर्म जिस आत्म: अने (2) भाव मुंडन मस्ताना केशनुं हुंचन करवुं ए द्रव्यमंडन कहेवाय छे. राग-द्वेष आदिने दूर करवा ए भाव-मुंडन che. be प्रकारे मुंडित थईने ' सर्वविरतिरूप सामायिक आदि चारित्रने प्राप्त थाय छे. (18) जया मुंडे0 या क्यारे भुलित न स वितिने आत याय. अत्यंत प्रशस्त निरतिचार थवाने कारणे सर्वश्रेष्ठ निश्चल आचरणीय संवर Page #467 -------------------------------------------------------------------------- ________________ अध्ययन 4 गा. 20-द्रव्य-भावकर्मणो कार्यकारणभावः 343 wwmnimamm RRARAA mammmmmmmmmmmmmmmonmeaniRAMANARAananew AmAARRAMROP AIRAAMRAPARDA आम "जीवस्याशुद्धरागादिभावानां कर्म कारणम् । कर्मणस्तस्य रागादिभावः प्रत्युपकारिवत् ॥ 1 ॥ " इति । संसारी खल्वात्माऽनादिकालतः कर्म वनाति, तदुदयादात्मनि रागद्वेपाशुत्पत्तिः, तदनु यथा चहिसंतमायापिण्डः समन्तात् स्वसंसटजलमाकर्पति तथाऽऽत्मैकक्षेत्रावगाहिकर्मपुद्गलानादत्ते, तैश्च रागादिकं भावकर्मोत्पाधते, तच पुनरपि द्रव्यकर्मोंभाव है, अतः द्रव्यकर्म, भावकर्म का कारण भी है और कार्य भी है। कहाभी है "जीवके राग आदि अशुद्ध भावोंका कारण द्रव्यकर्म है और रागादि अशुद्ध भाव द्रव्यकर्मके कारण हैं । जैसे काई पुरुप किसीका उपकार कर देता है तो वह उपकृत पुरुप उस उपकारीका पीछा उपकार करता है ॥ 1 ॥ " संसारी जीव अनादिकालसे कर्मोका बन्ध कर रहा है। उन बंधे हुए कर्मोके उदय होनेपर आत्मामें राग-द्वेप आदिकी उत्पत्ति होती है। रागादिके उदय होनेपर जैसे तपा हुआ लोहेका गोला आस पासके जलको आकर्षित करता है वैसे ही आत्मा एकक्षेत्रावगाही अर्थात् जिस आकाशके प्रदेशमें आत्मा स्थित है उसी आकाश प्रदेशमें स्थित कर्मके पुद्गलोंको ग्रहण करती है, उन रागादि-भावोंसे फिर द्रव्यकर्म कर्ममां कार्य-कारणभाव रहेलुं छे. तेथी द्रव्यकम, भावकनुं कारण छे अने कार्य पण छे, तेमज भावकर्म द्रव्यकमनुं कारण छे अने कार्य पण छे. कह्युं छे के जीवना रागादि अशुद्ध भावेनुं कारण द्रव्यकर्म छे, अने रागादि अशुद्ध भाव व्यकर्मनुं कारण छे, जेम कोई पुरुष के ईनो उपकार करे छे ते ए उपकृत पुरूष एने पाछो उपकार करे छे. (1)" संसारी जीव अनादि काळथी कमेने बंध करी रह्यो छे. ए बंधायेलां कमने उदय थतां आत्मामां रागद्वेष आदिनी उत्पत्ति थाय छे. रगदिने उदय थतां जेम तपावेल लेखंडने गोळ आसपासना जळने आकर्षित करी le che tema आत्मा एक-क्षेत्रावाही अथात् जे आकाशना प्रदेशमां आत्मा स्थित छे ए आकाशप्रदेशमां रहेलां कर्मना पगलेने ग्रहण करे छे, ए रागादि-भावथी फरी व्यकर्म बांधे छे. ए रीते द्रव्य कर्म अने भावकम एक Page #468 -------------------------------------------------------------------------- ________________ 342 श्रीपशवेकालिको टीका-'जया संघर0' इत्यादि । यदा उत्सयम् अनुतरं संग धर्म स्पृशति तदा अबोधिकलपकतम् योधनं योपि मारमनः सम्यास्तपरिणामः, तविपरीतोऽवोधिः-मिथ्यात्वाध्यवसापः स एव फलुपं पापं तेन कृतं-जनितम् अओधिकलुष कृतम्, तत्, 'फलुप' मित्पत्रानुस्वार आप्ः। कर्मरतः क्रियते-मिध्यावादि परिणामः सम्पावते यत्तत् फर्म, तद्विधा द्रव्य-मावमेदाद, तत्र द्रव्यतः कृषिकासभृतकज्जलयन् सफललोफसंभृता आत्मना सह पद्धा यध्यमाना वन्याश्चि तथा विधपुद्गलपरमाणवः । मावतस्तु-आत्मनो रागद्वेपादिपरिणामः, अनयोश्च वीज क्षयोरनादिकालिककार्यकारणभाववत् पारस्परिककार्यकारणभावः, तथा च-द्रव्य फर्म भावकर्मणः कारणं कार्य च । भाषकर्म च द्रव्य-कर्मणः (कारणं काये c)| 'जया संवर0' इत्यादि । जय साधु उत्कृष्ट अनुत्तर संवरधमका स्पर्श करते हैं तय आत्माके मिथ्यात्वपरिणामरूपी पापसे उत्पन्न हुए कर्मरूपी रजको धो डालते हैं। कर्मरज दो प्रकारका है (1) द्रव्यकर्मरज, और (2) भाव्क्र्म्र्ज्। कुप्पीमें भरे हुए कज्जलकी तरह समस्त लोकाकाशमें व्याप्त तथा आत्माके साथ बंधे हुए या पंधनेवाले और पंधते हुए विशेष प्रकारक (कार्मण जातिके) पुद्गलपरमाणुओंको द्रव्यकर्म कहते हैं। आत्माक राग-द्वेष आदि विभाव-परिणामोंको भावकर्म कहते हैं । वृक्षसे बाज उत्पन्न होता है और बीजसे वृक्ष उत्पन्न होता है। दोनों में कार्य-कारणभाव अनादिकालीन है । इसी प्रकार द्रव्यकर्म और भावकर्ममें कार्य-कारण जया संवर0 7त्यादि. न्यारे साधु Bee मनुत्तर संवरधभर 58 42 छ त्यारे आत्माना मिथ्यात्व-परिणामरूपी पापथी उत्पन्न थएले कर्मरूप रजने धोई नांखे che. karaja be प्रकारनी छे -(1) व्यकरज, अने (2) भावकर्मराज युपीमां भरेला काजळनी पेठे समस्त काकाशमां व्याप्त तथा आत्मानी साथे बंधायेला तथा बंधनारा अने बंधाता विशेष प्रकारना (कामण जातिना) पुदगलपमाणुओने द्रव्यकर्म कहे छे. आत्माना राग-द्वेष आदि विभाव-परिणामे भावकर्म कहे छे. वृक्षथी बीज उत्पन्न थाय छे अने बीजथी वृक्ष उत्पन्न थाय छे. बेउ कार्य-कारणुभाव अनादिकाळने छे. ए प्रकारे द्रव्यकम अने भाव Page #469 -------------------------------------------------------------------------- ________________ अध्ययन 4 गा. 20-शुक्लध्यानस्वरूपम् थिक-पर्यायाधिकादिनानानयरर्थव्यञ्जनयोगसंक्रान्तिसहितानुचिन्तनं पृथक्त्ववितर्कसविचारम् । तत्रार्यसंक्रान्तिस्तावत्-ध्येयस्यैकपर्यायपरित्यागेन पर्यायान्तरे, व्यञ्जने, योगे चा संक्रमः । व्यञ्जन चात्र चतुर्दशपूर्वात्मकश्रुतसम्बन्धिशब्दाः, तत्रत्यं किश्चिदेकं व्यञ्जनमुपादाय ध्यानमारभ्य व्यञ्जनान्तरेऽर्थे योगे वा संक्रमणं व्य्न्य्ज्ञ्स्क्रान्तिः। योगसंक्रान्तिश्च पुनः काययोगतो मनोयोगे, मनोयोगतो वाग्योगे, इत्येवमेकस्माद् योगादन्यतरस्मिन् योगे संक्रमणम् । त्रिविधमेतत्संक्रमणं च ध्यातरनिच्छायामपि ताश-(असंक्रान्त)-ध्यानसंपादनसामर्थ्याभावाजायते । उत्पाद आदि पर्यायोंका द्रव्याधिक या पर्यायार्थिक आदि विविध नयोंसे, अर्थ, व्यसन और योगकी संक्रान्ति सहित चिन्तन करना पृथक्त्ववितर्क शुक्ल ध्यान है। ध्येय वस्तुकी एक पर्यायको छोर्3अकर दूसरी पर्यायका ध्यान करना या व्यञ्जन अथवा योग संक्रान्त होजाना अर्थसंक्रान्ति है। यहा~ चौदह पूर्वरूप श्रुतके शब्दोंको व्यञ्जन कहा है। उन शब्दों से किसी एक शब्दका ध्यान आरम्भ करके फिर किसी दूसरे व्यन्जनका ध्यान करने लगना, अथवा अर्थ या योगमें संक्रान्त होजाना व्यञ्जनसंक्रान्ति है। काययोगसे मनोयोगमें, मनोयोगसे वचनयोगमें, इस प्रकार एक योगसे दुसरे योगमें संक्रान्त होजाना योगसंक्रान्ति है। यह तीनों तरहका संक्रमण ध्याताकी इच्छा न होनेपर भी उतनी अधिक सामथ्र्य न होने के कारण होता है। आदि नाना प्रकारना पर्यानुं द्रव्यार्थिक था पर्यायार्थिक आदि विविध नथी, अर्थ व्यंजन अने वेगनी संक्रान्तिसहित चिंतन करवुं ए पृथफवितर्क शुकलध्यान छे, एयवस्तुना एक पर्यायने छेडीने बीजा पर्यायनुं ध्यान करवुं या व्यंजन अथवा वेगमां संक्रान्त थई जवुं ए अर्थसंक्राति छे. अहीं चोद पूर्वरूप कृतना शब्दोने व्यंजन कहेल छे, ए शब्दमांथी केएक शब्दनुं ध्यान आरंभीने पछी कोई बीजा व्यंजननुं ध्यान लगाववुं अथवा अर्थ छे वेगमां संक्रान्त थई जवुं ए व्यंजनसंक्रान्ति छे. कागथी मने गमां, मगथी वचनगमां, ए प्रकारे एक पेगथी बीजा वेगमां संक्रान्त थई जवुं ए भेगसंक्रान्ति छे. ए त्रणे जातनुं संक्रमण, दयतानी ईच्छा न होवा छतां पण एटलुं अधिक सामर्थ्य न होवाने कारणे थाय che. Page #470 -------------------------------------------------------------------------- ________________ 344 - - श्रीदनकालिको त्पादयति, वदेव रज इव रजो जीवस्य मालिन्यहेतुत्वान घातिकर्मचदृष्टयमित्यर्थः तद् धुनाति-न्यपनयति-दरीकरोतीत्यर्थः । फर्मरजोधुननं च यधपि धर्मध्यानेनापि जायते तथापि आत्यन्तिकतनिधूनने शुमध्यानेनैव भवति, यथा मलापगमेन शुचिताधर्मामिसम्बन्धात् पटः शुक इत्युः च्यते तथा रागद्वेषमलापनयनाच्चिधर्मसम्बन्धाद् ध्यानमपि गुरुमित्युच्यते, तचतुर्विधम्-(1) पृयक्त्ववितर्कसविचारम् , (2) एकत्ववितर्काविचारम् , (3) मूक्ष्मक्रियाऽनियति, (4) समुच्छिन्नक्रियाऽप्रतिपाति, इति । वत्र पूर्वगतश्रुतमानानुसारेण ध्येयविशेषगतोत्पादादिनानापर्यायाणां ट्रव्यापंधते हैं । इस प्रकार द्रव्यकर्म और भावकर्म एक दसरेके उत्पादक हैं। इन्हीं कौंको रज कहते हैं, क्योंकि ये आत्मामें मलिनता उत्पन्न कर देते हैं। संवरधर्मको ग्रहण करनेसे यह चार-घातिकर्मरूपी रज दर होजाती है। ___कर्मरजका दर होना यद्यपि धर्म-ध्यानसे होता है तथापि आत्य: न्तिक रूपसे तो शुक्ल-ध्यानसे ही होता है। जैसे मैलको दूर करनेस शुचिताधर्म आजाता है, इसलिए वस्त्रको शुक्ल (सफेद) वस्त्र कहते हैं, इसी प्रकार राग-द्वेपरूपी मैलके हट जानेपर शुचिताधर्मके सम्बन्धस ध्यान भी शुक्लध्यान कहलाता है। शुक्लध्यान चार प्रकारका है-(1) पृथक्त्ववितर्क-सविचार, (2) एक त्ववितर्क-अविचार, (3) सूक्ष्मक्रिय-अनिवर्ति, (4) समुच्छिन्नक्रिया अप्र्तिपाति। (1) पृथक्त्ववितर्क-पूर्वगत श्रुतज्ञानके अनुसार किसी ध्येय पदार्थका बीजानां उत्पादक che. eja kamene raja kahe che, कारण के ते आत्मामां मलनता उत्पन्न करे छे. संवरधर्मने ग्रहण करवाथी ए चार घातिकर्मरूपी रज 2 25 जय छे. जे के कर्म रज धर्मध्यानथी दूर थाय छे ते पण आत्यंतिक रूपथी 1 शकल ध्यानथी ज थाय छे. जेम मेल दूर करवाथी शुचिता-धर्म आवी जाय छे तेथी वस्त्रने शुकल (सफेद) वस्त्र कहे छे, तेम रागद्वेषरूपी मेल हठी जता शुचिताधर्मना संबंधथी ध्यान पण शुकलध्यान कहेवाय छे. शुस ध्यानना yA2 2 छे. (1) यत्पक्ति:-सविया2, (2) मेय. AAS-मरियार, (3) सूक्ष्मठिय मनिपति, (4) सविनय अप्रतिपाति. (1) पृथकत्ववितर्क-पूर्वगत थतज्ञानने अनुसार केई दयेय पदार्थना उत्पाइ Page #471 -------------------------------------------------------------------------- ________________ अध्ययन 4 गा. 20-शुक्लध्यानस्वरूपम् 345 थिक-पर्यायाथिकादिनानानयैरयव्यञ्जनयोगसंक्रान्तिसहितानुचिन्तनं पृथक्त्ववितर्कसविचारम् । तत्रार्थसंक्रान्तिस्वावत्-ध्येयस्यैकपर्यायपरित्यागेन पर्यायान्तरे, व्यञ्जने, योगे वा स्ण्क्र्म्ः। व्यञ्जनं चात्र चतुर्दशपूर्वात्मकश्रुतसम्बन्धिशब्दाः, तत्रत्यं किञ्चिदेक व्यञ्जनमुपादाय ध्यानमारभ्य व्यञ्जनान्तरेऽर्थे योगे वा संक्रमणं व्य्न्य्ज्ञ्स्क्रान्तिः। योगसंक्रान्तिश्च पुनः काययोगतो मनोयोगे, मनोयोगतो वाग्योगे, इत्येवमेकस्माद् योगादन्यतरस्मिन् योगे संक्रमणम् । त्रिविधमेतत्संक्रमणं च ध्यातुरनिच्छायामपि तादृश-(असंक्रान्त)-ध्यानसंपादनसामर्थ्याभावाज्जायते । उत्पाद आदि पर्यायोंका द्रव्यार्थिक या पर्यायार्थिक आदि विविध नयोंसे, अर्थ, व्यसन और योगकी संक्रान्ति सहित चिन्तन करना पृथक्त्ववितर्क शुक्ल ध्यान है । ध्येय वस्तुकी एक पर्यायको छोर्3अकर दूसरी पर्यायका ध्यान करना या व्यजन अथवा योगमें संक्रान्त होजाना अर्थसंक्रान्ति है। यहा~ चौदह पूर्वरूप श्रुतके शब्दोंको व्यञ्जन कहा है। उन शब्दोंमेंसे किसी एक शब्दका ध्यान आरम्भ करके फिर किसी दूसरे व्यञ्जनका ध्यान करने लगना, अथवा अर्थ या योगमें संक्रान्त होजाना व्यञ्जनसंक्रान्ति है। काययोगसे मनोयोगमें, मनोयोगसे वचनयोगमें, इस प्रकार एक योगसे दुसरे योगमें संक्रान्त होजाना योगसंक्रान्ति है। यह तीनों तरहका संक्रमण ध्याताकी इच्छा न होनेपर भी उतनी अधिक सामर्थ्य न होनेके कारण होता है। आदि नाना प्रकारना पर्याने द्रव्यार्थिक था पर्यायार्थिक आदि विविध नथी, अर्थ व्यंजन अने युगनी संक्रातिसहित चिंतन करवुं ए पृथकत्ववितर्क शुकलध्यान छे, ध्येयवस्तुना एक पर्यायने छोडीने बीजा पर्यायनुं ध्यान करवुं या व्यंजन अथवा वेगमां संक्रान्त थई जवुं ए अर्थसंक्राति छे. अहीं चोद पूर्वरूप कृतना शब्दने व्यंजन कहेल छे, ए शब्दोमांथी केईएक शब्दनुं ध्यान आरंभीने पछी कई बीजा व्यंजननुं ध्यान लगाववुं अथवा अर्थ या युगमां संक्रान्त थई जवुं ए व्यंजनसंक्रान्ति छे. काययेगथी मने गमां, मनेयेगथी वचनगमां, ए प्रकारे एक एगथी बीजा रोगमां संक्रान्त थई जवुं ए यंगसंक्रान्ति छे. ए त्रण जातनुं संक्रमण, ध्यातानी ईरछा न होवा छतां पण एटलुं अधिक सामर्थ्य न होवाने कारणे थाय che. Page #472 -------------------------------------------------------------------------- ________________ - घंधते हैं । को रज कहते हैं, करनेसे यह या 344 श्रीदशवकालिको त्पादयवि, तदेव रज व रनो जीवस्य मालिन्य हेतुत्वान् घातिकर्मचनुष्यमित्यवान तद् धुनातिव्यपनयतिन्दरीफरोतीत्यर्थः । फर्मरनोधुननं च यद्यपि धर्मध्यानेनापि जायते तथापि आत्यन्तिकवधूइनन शमध्यानेनैव भवति, यथा मलापगमेन शुचिताधर्मामिसम्बन्धात् पटः शुम इत्य च्यते तया रागद्वेपमलापनयनाच्छुचिधर्मसम्बन्धाद् ध्यानमपि शुक्रमित्युच्यता वचतुर्विधम्-(1) पृथक्त्ववितर्कसविचारम् , (2) एकत्लवितको विचारम् , (3) सूक्ष्मक्रियाऽनिवति, (4) समुच्छिन्नक्रियाऽमतिपाति, इति । तत्र पूर्वगतयुतशानानुसारेण ध्येयविशेपगतोत्पादादिनानापर्यायाणां द्रव्या घंधते हैं। इस प्रकार द्रव्यकर्म और भावकर्म एक दूसरेके उत्पादक है। इन्हीं कोको रज कहते हैं, क्योंकि ये आत्मामें मलिनता उत्पन कर देते हैं। संवरधर्मको ग्रहण करनेसे यह चार-घातिकर्मरूपी रज दूर होजाती है। कर्मरजका दर होना यद्यपि धर्म-ध्यानसे होता है तथापि आत्यः न्तिक रूपसे तो शुक्ल-ध्यानसे ही होता है। जैसे मैलको दूर करना शुचिताधर्म आजाता है, इसलिए वस्त्रको शुक्ल (सफेद) वस्त्र कहत इसी प्रकार राग-द्वेषरूपी मैलके हट जानेपर शुचिताधर्मके सम्बन्धस ध्यान भी शुक्लध्यान कहलाता है। शुक्लध्यान चार प्रकारका है-(1) पृथक्त्ववितर्क-सविचार, (2) एक त्ववितर्क-अविचार, (3) सूक्ष्मक्रिय-अनिवत्ति, (4) समुच्छिन्नाकर अप्र्तिपाति। (1) पृथक्त्वचितर्क-पूर्वगत श्रुतज्ञानके अनुसार किसी ध्येय पदाथका बीजानां उत्पादक che. eja kamene raja kahe che. कारण के ते आत्मामां नता उत्पन्न करे छे. संवरधर्मने ग्रहण करवाथी ए चार घातिकर्म रूप * 2 थ य छे. जे के कमज धर्मध्यानथी दूर थाय छे ते पण आत्यंतिक रूपथी : शुकल ध्यानथी ज थाय छे. जेम मेल दूर करवाथी शुचिता-धर्म आवी जाय तेथी वस्त्रने शुकल (सफेद) वस्त्र कहे छे, तेम रागद्वेषरूपी मेल हठी छे शुचिताधर्मना संबंधथी ध्यान पण शुकलध्यान कहेवाय छे शुत ध्यानना 2 prA2 छ. (1) पृथपवित-सविया2, (2) मे. FRas-मविया2, (3) सूक्ष्मपिय मनिपति, (4) सरिछन्नस्य मप्रतिपाति. (1) पृथफत्ववितर्क-पूर्वगत सुतज्ञानने अनुसार कोई ध्येय पदार्थना उत्पाइ Page #473 -------------------------------------------------------------------------- ________________ अध्ययन 4 गो. 20-शुक्लध्यानस्वरूपम् 347 नन्त्रर्थव्यञ्जनयोगान्तरेषु संक्रान्तस्य मनसः स्थैर्यासम्भवाद् ध्यानत्वमनुपपनमिति चेन्न, एकमेव ध्येयं लक्ष्यीकृत्य प्रवृत्तस्य ध्यानस्यार्थादौ संक्रमणेऽपि ध्येयैकमात्रोद्देश्यकतया मनः स्थिरीकरणरूपाया ध्यानक्रियायास्तत्रापि सद्भावात् । इदं च ध्यानं भतिपाठकानां योगत्रयवतां वा मुनिपुङ्गवानां भवति । अनेन ध्यानेन क्षपकश्रेण्यां समारूढो मुनिरष्टृमगुणस्थानादारभ्य क्रमशो दशमगुणस्थानचरमसमये बलवदपि मोहनीयकर्म क्षपयित्वा द्वितीयध्यानमाश्रित्य द्वादशं गुणस्थानमधिरोहति । उपशमश्रेण्यां समादस्तु तदानीं मोहनीयकर्म शमयित्वा एकादशमुपशान्तमोहगुणस्थानमारोहति । इदं च प्रथमं ध्यानमष्टमगुणस्थानादारभ्य क्षपकश्रेण्यप्रश्न - हे गुरुमहाराज ! इस ध्यानमें अर्थ, व्यञ्जन और योगों में मन संक्रान्त होता रहता है, इस कारण स्थिरता नहीं रह सकती; फिर इसे ध्यान कैसे कह सकते हैं ? | उत्तर - हे शिष्य ! परिवर्तन तो होता रहता है, परन्तु ध्येय एक ही रहता है । ध्येयकी एकताके कारण यह ध्यान कहलाता है । यह ध्यान पूर्वधारी तीन योगवाले श्रेष्ठ मुनियोंको ही होता है। इस ध्यान से दशवें गुणस्थानके अन्त समयमें क्षपकश्रेणीमें आरूढ मुनि बलवान् मोहनीय कर्मका क्षय करके बाहरवें गुणस्थानमें pahu~ca जाते हैं, और यदि उपशमश्रेणिमें आरूढ हों तो ग्यारहवें उपशान्तमोह गुणस्थानमें जाते हैं । यह प्रथम ध्यान उपशमश्रेणीकी अपेक्षासे आठवें प्रश्न--हे गुरूमहाराज ! आ ध्यानमां अर्थ व्यंजन अने सेगमां मन सफ्रान्त थया करे छे ते कारणथी स्थिरता रही शकती नथी, तो पछी तेने ध्यान केम कही शकाय ? उत्तर- हे शिष्य ! परिवर्तन तो थया रे छे, परन्तु ध्येय 44 रहे छे. ध्येयनी एकताने कारणे ए ध्यान कहेवाय छे. ए ध्यान पूर्वांधारी त्रण चेगवाळा श्रेष्ठ munione ja थाय छे. आ ध्यानथी दसमा गुणस्थानना अंत समये क्षषकश्रेणीमां आरूढ मुनि खळवान् मानीय-कमनो क्षय करीने खारमा गुणुस्थानमां पहांची जाय छे; अने जे उपशम-श्रेणीमां आरूढ होय तेआ अग्यारमा उपशान्तमेह गुणुस्थानमां जाय छे. ए प्रथम ध्यान, उपशम-श्रेणीनी अपेक्षाए करीने आठमा गुणुस्थानथी laIne Page #474 -------------------------------------------------------------------------- ________________ - 346 श्रीदशौकाविसमा इदमन तात्पर्यम् अत्र पूर्वगताः शन्दास्तदर्या या ध्येया मयन्ति, परन्तु ध्यातुम्ता सामध्ये । भवति येन स कनिदेशं शन्दं चाय या ध्यायेत् , अत पत्र कविदेकमय वत्पर्यायं या परित्यज्येतरमर्थमितरपर्यायं या ध्यायति । इदमेव च परिवत्तेने संक्रमणशन्देनोच्यते । उक्तन-- " अर्यादर्यान्तरे शब्दाच्छन्दान्तरे च संक्रमः । योगाद् योगान्तरे पत्र, सविचारं तदुच्यते ॥ द्रव्याद् द्रव्यान्तरं याति, गुणाद् याति गुणान्तरम् । पर्यायादन्यपर्याय, सपृथक्त्वं भवत्यतः ॥ " इति, तात्पर्य यह है कि इस ध्यानमें पूर्वगत शब्द या उसके अर्थका ध्यान किया जाता है, किन्तु इतनी सामर्थ्य नहीं होती कि एक ही शन्द या एक ही अर्थका ध्यान करते रहें, अत एव एक पदार्थ या उसकी पर्यायका छोर्3a कर दूसरी पर्यायका ध्यान करते हैं। इसी प्रकारके परिवर्तन या पदलनेको संक्रमण कहते हैं। कहा भी hai___"एक अर्थसे दूसरे अर्थमें, एक शब्दसे दूसरे शब्दमें, तथा एक योगसे दूसरे योगमें संक्रमण होता है, अतः उसे सविचार (संक्रान्ति) कहते हैं ॥ 1 ॥ अर्थ व्यञ्जन और योगकी संक्रान्ति रूप होते हुए निज शुद्ध आत्मद्रव्यको, एक गुणसे दूसरे गुणको, एक पर्यायसे दूसरी पर्यायको प्राप्त होता है, अतः उसे सपृथक्त्व कहते हैं । / " तात्पर्य ए छे के-A ध्यानमां पूर्वगत शब्द तेना अर्थनुं ध्यान करवामां आवे छे, किंतु एटलुं सामर्थ्य होतुं नथी के एकज शब्द या एकज अर्थनुं ध्यान करते रहे तेथी करीने एक पदार्थ या एना पर्यायने छोडीने बीजा पर्यायनुं ध्यान करे छे. आ प्रकारना परिवर्तनने या बदलावाने संक्रमणे एक अर्थथी बीजा अर्थमां, एक शब्दथी बीजा शब्दमां तथा एक गथी बीजा युगमां संक्रमण थाय छे, तेथी तेने अविचार (संक्रान्ति) अर्थ व्यंजन अने युगनी संक्रातिरूप थता निज शुद्ध आत्म-द्रव्यने, एक गुणथी बीज गुणने, एक पर्यायथी बीजा पर्यायने प्राप्त थाय छे, तेथी तेने सध्यत्व 43 छ." (2) Page #475 -------------------------------------------------------------------------- ________________ अध्ययन 4 गो. 20 - शुक्लध्यानस्वरूपम् 347 नन्वर्थव्यञ्जनयोगान्तरेषु संक्रान्तस्य मनसः स्थैर्यासम्भवाद् ध्यानत्वमनुपपनमिति चेन्न, एकमेव ध्येयं लक्ष्यीकृत्य मवृत्तस्य ध्यानस्यार्थादौ संक्रमणेऽपि ध्येयेकमात्रोद्देश्यकतया मनःस्थिरीकरणरूपाया ध्यानक्रियायास्तत्रापि सद्भावात् । इदं च ध्यानं भङ्गिकतपाठकानां योगत्रयवतां वा मुनिपुङ्गवानां भवति । अनेन ध्यानेन क्षपकश्रेण्यां समारूढो मुनिरष्टमगुणस्थानादारभ्य क्रमशो दशमगुणस्थानचरमसमये बलवदपि मोहनीयकर्म क्षपयित्वा द्वितीयध्यानमाश्रित्य द्वादशं गुणस्थानमधिरोहति । उपशमश्रेण्यां समारूढस्तु तदानों मोहनीयकर्म शमयित्वा एकादशमुपशान्तमोहगुणस्थानमारोहति । इदं च प्रथमं ध्यानमष्टमगुणस्थानादारभ्य क्षपकश्रेण्य प्रश्न - हे गुरुमहाराज ! इस ध्यानमें अर्थ, व्यञ्जन और योगोंमें मन संक्रान्त होता रहता है, इस कारण स्थिरता नहीं रह सकती; फिर इसे ध्यान कैसे कह सकते हैं ? | उत्तर - हे शिष्य ! परिवर्तन तो होता रहता है, परन्तु ध्येय एक ही रहता है । ध्येयकी एकताके कारण यह ध्यान कहलाता है । यह ध्यान पूर्वधारी तीन योगवाले श्रेष्ठ मुनियोंको ही होता है । इस ध्यान से दशवे गुणस्थानके अन्त समयमें क्षपकश्रेणी में आरूढ मुनि पलवान मोहनीय कर्मका क्षय करके बाहरवें गुणस्थानमें pahu~ca जाते हैं, और यदि उपशमश्रेणिमें आरूढ हों तो ग्यारहवें उपशान्तमोह गुणस्थानमें जाते हैं । यह प्रथम ध्यान उपशमश्रेणीकी अपेक्षासे आठवें प्रश्न----हे गुरूमहाराज ! आ ध्यानमां अर्थ व्यंजन अने चेगमां मन क्रान्त थया करे छे ते कारणथी स्थिरता रही शकती नथी, ते पछी तेने ध्यान केम कही शकाय ? उत्तर- हे शिष्य ! परिवर्तन तो थया रे छे, परन्तु ध्येय 44 रहे छे. ध्येयनी एकताने कारणे ए ध्यान कहेवाय छे. ए ध्यान पूर्वांधारी त्रण चेगवाळा श्रेष्ठ मुनिने ज थाय छे. आ यानथी दसमा गुणुस्थानना अंत समये क्षपकश्रेणीमां आढ मुनि बळवान् मेहनीय-कने क्षय करीने खारमा गुणुस्थानमां पढांची जाय छे; अने जो उपशम-श्रेणीमां आरूढ हाय तेआ अग्यारमा उपशान्तमेह गुणुस्थानमां जाय 4. ए प्रथम ध्यान, उपशम-श्रेणीनी अपेक्षाए करीने आठमा गुणुस्थानथी laIne Page #476 -------------------------------------------------------------------------- ________________ 348 श्री दशवेकालिकसूत्रे पेक्षया दशमगुणस्थानं यावत् उपशमश्रेण्यपेक्षया तु एकादशगुणस्थानं यावद्भवतीति विवेकः । (2) तथेत्यवितविचारमारभते, यथा सिद्धगाडिकादिमन्त्रः सकलशरीरस्यापि विषमं विषं मन्त्रसामर्थ्येन सर्वावयवेभ्यः समाकृष्य देशस्थाने समानीय संस्तम्भयति, तथा पूर्वगतथुतानुसारतोऽर्थ व्यञ्जन- योगसंक्रान्तिराहित्येनाशेपविषयेभ्यः संहृत्यैकस्मिन्नेव पर्याये योगस्य निर्वातस्थाने दीपशिखाबस्थिरी करणम् - एकत्ववितर्काऽविचारम् । गुणस्थान से लेकर ग्यारहवें गुणस्थान तक होता है। क्षपकश्रेणीकी अपेक्षासे तो अष्टम से लेकर दशम गुणस्थान तक होता है, ग्यारहवा~ गुणस्थान उपशान्तमोह होने से क्षपकश्रेणीमें आरूढ मुनि उसका स्पर्श न करते हुए दूसरे ध्यानका आरम्भ करके बारहवें गुणस्थान में जाते हैं । (2) एकत्व वितर्क - अविचार - जैसे मन्त्र जाननेवाला पुरुष समस्त शरीरमें व्याप्त fount मंत्रकी शक्तिद्वारा अन्य-अन्य अवयवोंसे खींचकर दंशस्थान ( जहां विषैला जन्तुने काटा है उस जगह ) पर स्तंभित कर देता है, वैसे ही पूर्वगत श्रुतके अनुसार अर्थ, व्यञ्जन और योगोंके परिवर्तन से रहिन होकर समस्त विषयोंसे विमुख होकर एक ही पर्यायके ध्यानमें वायुरहित स्थानमें रखे हुए दीपककी शिखा के समान स्थिर होजाना 'एकत्ववितर्क' ध्यान कहलाता है । अग्यारमा गुणुस्थान सुधी थाय छे. क्षपक श्रेणीनी अपेक्षाए करीने ते आठमाथी लईने दसमा गुणुस्थान सुधी थाय छे; अग्यारमु गुणुस्थान उपशान्तमेह हावाथी क्षपक श्रेणीमां आरूढ सुनि एने स्पर्श न करतां बीजा ध्यानने आरंभ करीने बारमा गुणुस्थानमां जाय छे. (2) शेत्ववित-अवियार - प्रेम मंत्र लावावाणी 3ष आभा शरीरभा व्यापेला विषने मंत्रनी शक्तिद्वारा अन्य अन्य अवयवेआमांथी खेंची लैने दंशस्थान ( ज्यां झेरी जंतु करडये होय ते स्थान ) पर भित करी दे छे, तेम पूगत श्रुतने अनुसार अआव्यंजन अने यागना परिवर्तनथी रहित थने बधा विषये थी विमुख थई एकज पर्यायना यानमां, वायुरहित स्थानमां राखेला दीपकनी शिखानी पडे स्थिर थई जवुं ए 'एकवितर्क' कहेवाय छे M Page #477 -------------------------------------------------------------------------- ________________ अध्ययन 4 गा. 20-शुक्रध्यानस्वरूपम् 349 * , अयमाशयः-प्रथमं ध्यानं सपृथक्त्वं भवति, इदं तु पृथक्त्वरहितम् । अत्रैकमर्थ विहायार्थान्तरे, तथैकं शब्दं विहाय शब्दान्तरे, तथा योगाद् योगान्तरे संक्रमणं न भवति तस्मादिदमेकत्ववितर्काभिधानं ध्यानमिति । इदं च ध्यानं मनोवाकाययोगान्यतमयतामेव महामुनीनां जायते, अत्र योगानां संक्रमणाभावात् । / वथा चोक्तम्-"निजात्मद्रव्यमेकं वा, पर्यायमथवा गुणम् । . निश्चलं चिन्त्यते यत्र, तदेकत्वं विदुर्बुधाः ॥ 1 ॥ यद्वयञ्जनार्थयोगेपु, परावर्त्तविवर्जितम् । / चिन्तनं तदविचारं, स्मृतं सद्धयानकोविदः ॥ 2 ॥ " इति ॥ . तात्पर्य यह है कि पहला ध्यान पृथक्त्व (अनेकप्रकारता) सहित होता है किन्तु दूसरे भेदमें पृथक्त्व नहीं र्ह्ता। इसमें एक अर्थसे दूसरे अर्थमें संक्रमण नहीं होता, इसलिए इसे एकत्ववितर्क-ध्यान . कहते हैं । यह ध्यान मन वचन कार्ययोगोंमेंसे किसी एक योगवाले मुनिराजको ही होता है, अर्थात् इस ध्यानके समय एक ही योगमें स्थिर रहते हैं, क्योंकि इसमें योगोंका संक्रमण नहीं होता। कहा भी है- , - "जिस ध्यानमें केवल निज आत्मा का अथवा उसकी एक पर्यायका या एक गुणका. ध्यान किया जाता है उसे 'एकत्व' कहते हैं ॥ 1 ॥ जो व्यञ्जन अर्थ और योगोंके परिवर्तनसे रहित चिन्तन किया जाता है उसे 'अविचार' कहते हैं ॥ 2 ॥ " . . तात्पर्य मे छ प ध्यान पृथ55 (मने-42t) सहित -डाय छे कि बीजा भेदमां पृथकत्व रहेतुं नथी. एमां एक अर्थमांथी बीजा - अर्थमां, एक शब्दमांथी बीजा शब्दमां अने एक पेगमांथी बीजा युगमां संक्रमण थतुं नथी, तेथी एने एकवितर्क ध्यान कहे छे. . ए ध्यान मन वचन कायाना एगोमांना केई एक गवाळा मुनिराजनेज थाय छे, अर्थात् ए दयानने समये एकज एगमां स्थिर रहे छे, कारण के एमां गोनुं संक्रमण थतुं नथी. कह्युं छे के- - जे ध्यानमां केवळ निज आत्मानुं अथवा एना एक पर्यायनुं या एक गुणनुं ध्यान करवामां आवे छे, तेने "एकत्व" कहे छे. (1) व्यंजन अर्थ अने गोना परिवर्तनथी रहित चिंतन करवामां आवे छे तेने "अविचार 4 che. (2) " .. .. Page #478 -------------------------------------------------------------------------- ________________ - - 348 श्रीववेकालियो पेक्षया दशमगुणस्थानं यावद, उपशमनेण्यपेसपा तु एकादशगुणस्थानं यावदनतीति विवेकः । (2) ततभेकसविताऽविचारमारमते, यथा सिदगारुडिकादिमन्त्रः सकलशरीरस्यापि विपमं विपं मन्त्रसामर्थ्येन सर्वाश्यवेभ्यः समाप्य दंशस्थाने समा. नीय संस्तम्भयति, तथा पूर्वगतश्रुतानुसारतोऽर्थ-व्यञ्जन-योगसंक्रान्तिराहित्येनाशेपविपयेभ्यः संवत्येकस्मिन्नेव पर्याय योगस्य निर्वावस्थाने दीपशिखावस्थिरी फरणम्-एकत्ववितोऽविचारम् । गुणस्थानसे लेकर ग्यारहवें गुणस्थान तक होता है। क्षपकश्रेणीका अपेक्षासे तो अष्टमसे लेकर दशम गुणस्थान तक होता है, ग्यारहवा गुणस्थान उपशान्तमोह होनेसे क्षपकोणीमें आरूढ मुनि उसका स्पश न करते हुए दूसरे ध्यानका आरम्भ करके यारहवें गुणस्थान में जाते है। (2) एकत्वचितर्क-अविचार-जैसे मन्त्र जाननेवाला पुरुष समस्त शरीरमें व्याप्त विपको मंत्रकी शक्तिद्वारा अन्य-अन्य अवयवोंसे खींचकर दंशस्थान (जहां विपैला जन्तुने काटा है उस जगह ) पर स्तमित कर देता है, वैसे ही पूर्वगत श्रुतके अनुसार अर्थ, व्यञ्जन और योगाक परिवर्तनसे रहित होकर समस्त विषयोंसे विमुख होकर एक ही पर्यायक ध्यानमें वायुरहित स्थानमें रखे हुए दीपककी शिखा के समान स्थिर होजाना 'एकत्ववितर्क' ध्यान कहलाता है। अग्यारमां गुणस्थान सुधी थाय छे. क्षपक-श्रेणीनी अपेक्षाए करीने ते आ माथी लईने दसमा गुणस्थान सुधी थाय छे, अग्यारमुं गुणस्थान उपशान्तभाई हेवाथी लपक श्रेणीमां आरूढ मुनि एने स्पर्श न करतां बीजा ध्यानना आरंभ करीने बारमां गुणस्थानमां जाय छे. (2) एकवितर्क-अविचार-जेम मंत्र जाणवावाळे पुरूष आखा शरीरमां व्यापेला विषने मंत्रनी शक्तिद्वारा अन्य अन्य अवयवोमांथी खेंची लईने दंशस्थान ( ज्यां झेरी जंतु करड होय ते स्थान) पर खंभित करी दे छे, तेम पूर्वगत श्रतने अनुसार अर्थ व्यंजन अने एमना परिवर्तनथी रहित थईने बधा विषयेथी विमुख थई एकज पर्यायना बयानमां, वायुरहित स्थानमां राखेला दीपकनी शिखानी पेठे स्थिर थई जवुं ए "एकवितर्क" कहेवाय che. Page #479 -------------------------------------------------------------------------- ________________ adhyayana 4 gA. 21-pharmarajodhunane केवलज्ञानप्राप्तिः टीका-यदाऽबोधिकलपकृतं कर्मरजो धुनाति तदा सर्वत्रगं सर्वत्र गच्छति व्यामोतीति सर्वत्रगं सकललोकालोकव्यापि तद, ज्ञान ज्ञायन्ते परिच्छिद्यन्ते द्रव्य-गुण-पर्यायादयोऽनेनेति ज्ञानं केवलज्ञानमित्यर्यस्त , दर्शनं दृश्यन्ते साक्षाक्रियन्ते द्रव्यादयो येनेति दर्शनम् केवलदर्शनमित्यर्थस्तत् । "सामान्याविबोधो दर्शनं, विशेपार्थावबोधो ज्ञान"-मित्युभयोर्मेदः, तयाहि "सामगरगहणं दसगमेयं विसेसियं नाणं" इति, च समुच्चये, अभिगच्छतिकर्मजनितसकलाऽऽवरणामावादतिशयेन सम्मानोति सयोगिकेवलिगुणस्यानमारोहतीत्यर्थः ॥ 21 ॥ केवलज्ञान केवलदर्शनयोः फलमाह-'जया सन्चत्तगं' इत्यादि । जब साधु मिथ्यात्वरूपी पापसे उत्पन्न हुए कर्मरजको नष्ट कर देते है तय समस्त लोकाकाश और अलोकाकाशमें व्यापी द्रव्य पर्यायोको जाननेवाला केवलज्ञान तथा केवलदर्शन प्राप्त होता है। पदार्थोंका सामान्य ज्ञान होना दर्शन है और विशेष ज्ञान होना ज्ञान है, यही दोनोंमें भेद है, कहाभी है- . "सामान्यका ग्रहण होना दर्शन है और विशेष का ग्रहण होना ज्ञान है|" कर्मासे उत्पन्न हुए समस्त आवरणोंके अभावसे इन दोनों (ज्ञानदर्शन)को प्राप्त करते हैं ॥ 21 / / केवलज्ञान और केवलदर्शन का फल कहते हैं-'जया सव्वत्तगं' इत्यादि । ज्यारे साधु मिथ्यात्वरूपी पापथी उत्पन्न थएली कर्मजने नष्ट करी नांखे छे, त्यारे समस्त लोकाकाश अने अलकाकाशमां व्यापेला द्रव्य पर्याने जाणवावाळुं केवळज्ञान तथा केवळदर्शन प्राप्त थाय छे. पदार्थोनुं सामान्य ज्ञान थवुं ए दर्शन छे अने विशेष ज्ञान थवुं ए ज्ञान छे. ए बेउमां भेद छे. कह्युं छे के "सामान्यनुं ग्रहण थवुं ए दर्शन छे. अने विशेषनुं ग्रहण थवुं ए शान छ." कर्मोथी उत्पन्न थएलां सर्व आवरणना अभावथी ए बेउ जान-दर्शन)ने प्रात 43 छ. (21) पशान भने पनि 1 43 है-जया सचचगं त्याल. Page #480 -------------------------------------------------------------------------- ________________ 350 भीचरकालिको इदं ध्यानं क्षीणमोहनीयगुणस्याने पत्र मावि, एतदपानपरमसमये सपा श्रेण्याल्लो मुनिनावरणीयं दर्शनावरणीयमन्तरायामय प, श्रीणि कर्माणि युग पद क्षपयति, अस्य ध्यानस्य फलं घ केरलमान केवलदर्भनाऽनन्तवीर्यमाप्तिरेत, प्रकृतध्यानद्वयमन्तरेण केवलज्ञानं लधुमशरयम् । एतयोमयं ध्यानं छपस्थाना जायते, तृतीयचतुर्थे तु केवलिनामेव भवत इति बोदव्यम् ॥ 20 ॥ पाविकर्मक्षयननितफलं प्रदर्शयितुमुक्रमते-'जया घुगै' इत्यादि । मूलम्-जया धुणै कम्मरयं, अवोहिकलसंकडं । तया सबत्तगं नाणं, दंसणं चाभिगच्छद ॥ 21 ॥ छाया-यदा धुनाति फर्मरजोऽवोधिकलपकृतम् । ___तदा सर्वत्रगं ज्ञानं, दर्शनं चाभिगच्छति ॥ 21 ॥ सान्वयार्थः-जया जब अयोहिकलसंकडं आत्माके मिथ्यास्वपरिणाम द्वारा उपार्जित किये हुए कम्मरयं-कर्मरूपी रजको धुणै-इटा देता है, तयार तव सव्वत्तगं-सब जगह जानेवाळे-सव पदार्थोंको जाननेवाले नाणं-ज्ञानका च-और दंसणं-दर्शनको अभिगच्छह माप्त करता है ॥ 21 ॥ यह ध्यान क्षीणमोहनीय गुणस्थानमें ही होता है । इस ध्यानके अन्तमें ज्ञानावरणीय,दर्शनावरणीय और अन्तराय नामक तीन घात कर्मोंका एक साथ ही क्षय हो जाता है । इस ध्यानका फल केवलज्ञान, केवलदर्शन और अनन्तवीर्यकी प्राप्ति है। इन दोनों ध्यानोंके विना केवलज्ञान नहीं प्राप्त होसकता । ये दोनों ध्यान छद्मस्थोंको होते है। तथा तीसरा और चौथा ध्यान केवलियों को होता है॥20॥ .. घातिकर्मोंके क्षय होनेसे उत्पन्न होनेवाला फल बतलाते ह-'जया धुणई' इत्यादि । ए ध्यान क्षीणुमेहनीय गुणस्थानमां ज थाय छे. ए ध्यानना अन्य ज्ञानावरणीय, दर्शनावरणय अने अन्तराय नामनां त्रण घाति-कर्मोने एकसाथे ज क्षय थई जाय छे. ए ध्याननुं फल केवळ ज्ञान, केवळ दर्शन अने अनंत वीर्यनी प्राप्ति छे ए बेउ ध्यान विना केवळ ज्ञान प्राप्त थई शकतुं नथी. आ बेउ ध्यान छघने थाय छे, तथा त्रीजुं अने शुं ध्यान केवळीएन थाय छे. (20) धांत भाना क्षय यायी 64 यना मता -जया त्याल्स्. Page #481 -------------------------------------------------------------------------- ________________ 353 अध्ययन 4 गा. 22-लोकस्वरूपम् । मस्माभिरवलोक्यते तावानेव लोकः ?, नहि, अनन्तज्ञानसम्पन्नेन सर्वज्ञेन यो लोक्यते स लोक इति । नन्वतेनाऽलोकस्यापि लोकत्वमसनस्तस्यापि सर्वज्ञेनावलोकितत्वात् , तयाचाऽलोकोऽपि कि लोकः ? न, यतो लोक्यते धर्मास्तिकायावाधारभूत आकाशविशेपो यः स लोक इत्यवधार्यम् । स च कटितटोभयपार्वतोनिहितहस्तद्वयो विस्फारितपादयुगलोऽवस्थितः पुरुप इव मृत्यबएण्रयोपासकाकृतिको वा ऊध्वोऽध-स्तियग्भेदमिन्नश्चतुर्दशरज्जुपरिमितोऽसंख्यातमदेशात्मक आकाशविशेपस्तम् । तद्विपरीतोऽलोकः । उत्तर-उतना ही नहीं है। अनन्तज्ञानी सर्वज्ञ भगवान् द्वारा जितना देखा जाता है उतना लोक है। प्रश्न-केवली भगवान् अलोकको भी देखते हैं to unake dekhanese अंलोक भी लोक हो जायगा ? उत्तर-नहीं होगा। भगवान ने धर्मास्तिकाय आदि द्रव्यों का आधारभूत जो आकाश देखा है उसे लोक कहते हैं, ऐसा समझना चाहिये। . वह लोक कमरपर दोनों हाथ रखकर, पैर फैलाकर खर्3e हुए पुरुप के आकारका, अथवा नाचते हुए भैरवोपासक (भोपा) की आकृतिका है। इसके तीन भेद है-(1) उर्ध्वलोक, (2) मध्यलोक, (3) अधोलोक्। यह चौदह राजू जितना ऊंचा और असंख्यात-प्रदेशमय है । अलोकाकाश इससे विपरीत है। उत्तर-एटले ज नहि. अनंतज्ञानी सर्वज्ञ भगवान द्वारा जेटलो जेवाय छे एटले लोक छे. प्रश्न-केवळी भगवान ते अलकने पण जुए छे ते एमने जेवाथी अलेक पण लेक थई जशे ? उत्तर-नहि थाय. भगवाने धर्मास्तिकाय आदि द्रव्यनुं आधारभूत जे आकाश जोयुं che ene leka kahe che, ema समजवुं जोईए. ए लेक कमर पर बेउ हाथ राखीने, पग फेलावीने ऊभेला पुरूषना आकारने, अथवा नाचता वेपासक (भुवा)नी आकृति छे. तेना त्रण भेद छे. (1) आल्स्, (2) मध्याल्स्, (3) अपाता. मे यो 2025 6य! भने असंख्यात प्रदेशमय छे. अलकाकाश एथी विपरीत che. Page #482 -------------------------------------------------------------------------- ________________ 352 श्रीदप्रकाग्निकम्त्र - . . मूलम्-जया सबत्तगं नाणं, दंसणं चाभिग्च्छ्द्। तया लोगमलोगं च, जिणो जाणइ केवली ॥ 22 ॥ छाया-पदा सर्वत्रगं शान, दर्शनं चामिगच्छति । तदा लोकमलोकं च, जिनो नानाति केवली ॥ 22 ॥ सान्वयार्थ:-जया-जय सव्यत्तगं-सब जगह जानेवाले-सब padAyA~kA जाननेवाले नाणं-शानको च और दसणं-दर्शनको अभिगच्छइ माप्त करता है, तया तब जिणोधीतराग केवली केवलनानी होते-हुए लोगमलोगं चलोक और अलोकको जाणइ-जानते हैं ॥ 22 ॥ टीका-यदा केवलज्ञानं केवलदर्शनं च प्रामोति तदा जिनाम्यातिकमविजता, केवली केवलज्ञानी सन् लोकं लोक्यत इति लोकस्तं जानाति-करतलामलकर ज्ज्ञानविपयीकरोति । आह-ननु कोऽयं लोकपदार्थ:? यदि केनचिदेको ग्रामोऽवलोकितस्तर्हि कि तावानेव लोकः? न, अपरेण ततोऽप्यधिकग्रामदर्शनात् । तर्हि यावद् प्रामादिक * जय सर्वव्यापी ज्ञान तथा दर्शनको प्राप्त करते हैं तब केवली होकर लोक और अलोकको जानते हैं। ___ जो देखा जाता है उसे लोक कहते हैं। प्रश्न-यदि किसीने एक ग्राम देखा हो तो लोक क्या उतना ही होगा? उत्तर-उतना ही नहीं होगा, क्योंकि दूसरे उससे अधिक ग्राम देखते हैं ? , प्रश्न-तो हमलोग जितने ग्रामोंको देखते हैं उतना ही लोक है ? - ज्यारे सर्वव्यापी ज्ञान तथा दर्शनने प्राप्त करे छे त्यारे केवळी थईने लोक अने अलकने जाणे छे. 2 शाय तेन अत् 88 छ. प्रश्न-जे केईए एक ग्राम जेयुं होय ते लोक शुं एटले ज होय ? उत्तर एटले ज नहि होय, कारण के बीजाओ एथी वधारे ग्राम jume che. prazna-te आपणे जेटलां ग्रामने जोईए छीए एटले ja leka che? Page #483 -------------------------------------------------------------------------- ________________ - - -- adhyayana 4 gA. 22-लोकस्वरूपम् मस्माभिरवलोक्यते तावानेव लोकः ?, नहि, अनन्तज्ञानसम्पन्नेन सर्वज्ञेन यो लोक्यते स लोक इति । - नन्वतेनाऽलोकस्यापि लोकलप्रसङ्गस्तस्यापि सर्वज्ञेनावलोकितत्वात् , तथाचालोकोऽपि किं लोकः ? न, यतो लोक्यते धर्मास्तिकायाधाधारभूत आकाशविशेपो यः स लोक इत्यवधार्यम् । स च कटितटोभयपार्श्वतोनिहितहस्तद्वयो विस्फारितपादयुगलोऽवस्थितः पुरुप इव नृत्यङ्गैरवोपासकाकृतिको वा ऊवोऽध. -स्तिर्यग्मेदभिन्नवतुर्दशरज्जुपरिमितोऽसंख्यातमदेशात्मक आकाशविशेपस्तम् । तद्विपरीतोऽलोकः । उत्तर-उतना ही नहीं है। अनन्तज्ञानी सर्वज्ञ भगवान द्वारा जितना देखा जाता है उतना लोक है। प्रश्न-केवली भगवान् अलोकको भी देखते हैं to unake dekhanese aloka भी लोक हो जायगा? - उत्तर नहीं होगा। भगवान्ने धर्मास्तिकाय आदि द्रव्यों का आधारभूत जो आकाश देखा है उसे लोक कहते हैं, ऐसा समझना चाहिये। . वह लोक कमरपर दोनों हाथ रखकर, पैर फैलाकर खर्3e हुए पुरुष के आकारका, अथवा नाचते हुए भैरवोपासक (भोपा) की आकृतिका है। इसके तीन भेद हैं-(1) उर्ध्वलोक, (2) मध्यलोक, (3) अधोलोक । यह चौदह राजू जितना ऊंचा और असंख्यात-प्रदेशमय है । अलोकाकाश इससे विपरीत है। उत्तर-एटले ज नहि. अनंतज्ञानी सर्वज्ञ भगवान द्वारा जेटला जेवाय छे मेट व . प्रश्न--केवळी भगवान ते अलोकने पण जुए छे ते एमना जेवाथी अलेक पण लोक थई जशे ? उत्तर-नहि थाय. भगवाने धर्मास्तिकाय आदि द्रव्योनुं आधारभूत जे आकाश जोयुं che ene laka kahe che, ema समजवुं जोईए. ए लेक कमर पर बेउ हाथ राखीने, पग फेलावीने ऊभेला पुरूषना आकारने, अथवा नाचता भरपासक (भुवा)नी आकृतिनो छे. तेना त्रण bheda che. (1) grals, (2) madhya, (3) अघासा. ये यौह सन् 203 ङ्यो भने असंख्यात प्रदेशमय छे. अलकाकाश एथी विपरीत che. Page #484 -------------------------------------------------------------------------- ________________ 352 श्रीवकालिको - - D . मूलम्-जया सवत्तगं नाणं, सणं चाभिग्च्छ्द्। " तया लोगमलोगं च, जिणो जाणड केवली ॥ 22 ॥ छाया-यदा सत्रगं शानं, दर्शन पामिगनति । तदा लोकमलोकं च, जिनो जानाति केवली ॥ 22 ॥ सान्ययार्थ:-जया-जय सत्यत्तगं-सब जगह जानेवाले-सब पदार्थाका जाननेवाले नाणं पानफो च और दंसणंदनको अभिगच्छा-माप्त करता है, तया तब जिणोधीतराग केवली केवलशानी होते हुए लोगमलोगं च लोक और अलोकको जाणइ-जानते हैं ॥ 22 ॥ टीका-यदा केवलज्ञानं केवलदर्शनं च मानोति तदा जिना घातिकमविजता केवली-केवलज्ञानी सन् लोकं लोक्यत इति लोकस्तं जानाति-करतलामलकर ज्ज्ञानविपयीकरोति । आह-ननु कोऽयं लोकपदार्य:? यदि केनचिदेको ग्रामोऽवलोकितस्तहि कि तावानेव लोकः? न, अपरेण ततोऽप्यधिकग्रामदर्शनात् । तहि यावद् ग्रामादिक - जच सर्वव्यापी ज्ञान तथा दर्शनको प्राप्त करते हैं तब केवली होकर लोक और अलोकको जानते हैं। जो देखा जाता है उसे लोक कहते हैं। प्रश्न-यदि किसीने एक ग्राम देखा हो तो लोक क्या उतना ही होगा ? उत्तर-उतना ही नहीं होगा, क्योंकि दूसरे उससे अधिक ग्राम देखते हैं ? . प्रश्न-तो हमलोग जितने ग्रामोंको देखते हैं उतना ही लोक है ? . * ज्यारे सर्वव्यापी ज्ञान तथा दर्शनने प्राप्त करे छे त्यारे केवळी थईने लोक अने अलकने जाणे छे. रेनेशाय तनल् छ प्रश्न- केईए एक ग्राम जेयुं होय ते लोक शुं एटले ज होय ? उत्तर एटले ज नहि होय, कारण के बीजाओ एथी वधारे ग्राम गुमे छे. प्रश्न-ते आपणे जेटलां ग्रामेने जोईए छीए एटले ja leka che? Page #485 -------------------------------------------------------------------------- ________________ - adhyayana 4 gA. 22-अलोकस्वरूपम् 'लोकः सपतिपक्षः, व्युत्पत्तिमच्छुद्धपदाभिवेयत्वात् , यो हि व्युत्पत्तिमच्छुद्धपदाभिधेयः स सप्रतिपक्ष एव भवति, यया घटः । यश्च लोकमतिपक्षः स एवं सद्भूतोऽलोकः, अस्तित्ववत एवं प्रतिपक्षित्वसम्भवात् । - ननु 'न लोकोऽलोकः' इति व्युत्पत्या घटादिप्वन्यतम एवालोकः सिध्यति किं पदार्यान्तरकल्पनया ? इति चेदुच्यते-'न लोकः' इत्यत्र नत्रः पर्युदासार्थक लोक अपने प्रतिपक्ष (विरोधी-अलोक) की अपेक्षा रखता है, क्योंकि वह व्युत्पत्तिवाले समासरहित पदका वाच्य (अर्थ) है । जो जो व्युत्पतिवाले समासरहित पदका वाच्य होता है वह प्रतिपक्षसहित ही होता है, जैसे घट । घट व्युत्पत्तिवाला है और समासरहित है, अर्थात् दो पद मिल कर नहीं बना हुआ है, अत एव घटके प्रतिपक्ष अघट-पट, मुकुट, शकट, कट आदि भी अवश्य होते हैं । लोकका जो प्रतिपक्ष है वह अस्तित्ववान् अलोक है, क्योंकि अस्तित्ववान् पदार्थ ही किसीका प्रतिपक्ष हो सकता है। गधेका सींग आदि नास्तित्ववान पदार्थ किसीके प्रतिपक्ष नहीं होते ॥ प्रश्न-'जो लोक नहीं वह अलोक है। ऐसा माननेसे लोकसे भिन्न जितने घट पट आदि पदार्थ हैं वे सब अलोक होंगे, क्योंकि वे लोक नहीं है-लोकसे भिन्न हैं। फिर घट आदि पदार्थोंसे भिन्न एक अलग अलोक क्यों मानते हो ? लेक पिताना प्रतिपक्ष (विरोधी-अलेक) नी अपेक्षा राखे छे, कारण के ए व्युत्पत्तिवाळा समारहित शब्दने वाच्य (अर्थ) छे. जे जे व्युत्पत्तिवाळा समासारहित शब्दने वच्चे होय छे ते प्रतिपक्षसहित ज होय छे. जेम घट, घट व्युत्पत्तिवाळे छे अने समासरहित che, arthAta be zabda मळवाथी बनेलुं नथी, तेथी घटने प्रतिपक्ष-अघट-पट, मुकट, शकट, कट आदि पण अवश्य होय छे. लेकने जे प्रतिपक्ष छे ते अस्तित्ववान अलेक छे, कारण के अस्तित्ववान पदार्थ ज केईने प्रतिपक्ष थई शके छे. गधेडानुं शींगडुं वगेरे नास्तित्ववान पदार्थ कोईने प्रतिपक्ष थतुं नथी. प्रश्न-बजे लोक नथी ते अलेक छे" एम मानवाथी लोकथी भिन्न जेटला घट पट आदि पदार्थो छे ते बधा अलेक थशे, कारण के ते लेक नथी-लेकथी भिन्न छे. पछी घट आदि पदार्थोथी भिन्न एक जूद अलेक केम माने che ? - - - Page #486 -------------------------------------------------------------------------- ________________ 354 भीदमेकासिम अस्तु लोको जीरपुमलादीनागनाधारतयाऽवस्थानासम्मवाद , अलोकस्तु क्य्म्। तस्याऽमृनत्यनेन्द्रियागोचरतगाऽस्तित्वसाधरापमाणामावान , इन्द्रियागोचरे चाचे मनःपत्तेः कदाऽप्यसम्मरादिति न शनीयम् , इन्द्रियनोइन्द्रियविषयवाभावमा दशेनेन तदस्तित्वनिराकरणस्पाऽशरथत्वात , अन्यथा हि प्रपितामहादीनामपि तन एवामाः माप्नुयात् । यतः 'आसन् मपितामहादयोऽस्मादादिशरीरस्याऽन्ययाः पपनस्वाद' इत्पनुमानेन तेपामस्तिस्त्र साध्यते चेदलोकस्याप्यनुमानेन सिद्धिरन वधैव, तयाहि प्रश्न-जीव और पुद्गल आदि विना आधारके नहीं ठहर सकते; अत: लोकाकाश मानना तो ठीक है, परन्तु अलोकाकाशके अस्तित्वम क्या प्रमाण है ?, कारण यह कि इन्द्रियोंका यह विषय नहीं है, क्योंकि अमूर्त है। जिस विपयमें इन्द्रियोंकी प्रवृत्ति नहीं होती उसमें मन । प्रवृत्त नहीं हो स्क्ता। अत एव न इन्द्रियोंसे अलोकाकाशको जान सकते हैं और न मनसे । उत्तर-यह प्रश्न ठीक नहीं है, क्योंकि इन्द्रिय और मनका विषय न होनेसे उसके अस्तित्वका खण्डन नहीं हो सकता, अन्यथादादे परदार आदि पूर्वजोंका भी अस्तित्व सिद्ध नहीं होगा, क्योंकि वे भी इन्द्रिय और मनके विपय नहीं होते। यदि कोई इस अनुमानसे पूर्वजाक अस्तित्व सिद्ध करे कि-पितामह (दादा) आदि पूर्वजोंका किसी समय अस्तित्व था, क्योंकि उनके विना हमारा शरीर नहीं बन सकताता अनुमानसे ही अलोककी भी सिद्धि मान लेनी चाहिए|अनुमान् यह हर प्रम-जीव अने पुदगल आदि आधार विना रही शक्ता नथी, तेथी काकाश मानवुं ए ते बराबर छे, परंतु अलकाकाशना अस्तित्वनुं शुं मम छे, कारण ए छे के इंद्रियने ए विषय नथी केमके अमूर्त छे. जेने ईन्द्रनी प्रवृत्ति थती नथी तेमां मन पण प्रवृत्त थई शकतुं नथी. एथी इन्द्रियोथी अलकाकाशने जाणी शकातुं नथी तेमज मनथी पण जाणी शकातु न* उत्तर-e प्रश्न बराबर नथी. केमके ईन्द्रिय अने मनने विषय छे होवाथी तेने अस्तित्वनुं खंडन थई शकतुं नथी. एम ते दादा पडदादा आ पूर्वजोनुं पण अस्तित्व सिद्ध नहि थाय, केमके ते पण इन्द्रिय अने मने विवय नथी होता. जे कोई अनुमानथी पूर्वनुं अस्तित्व सिद्ध करे छे अने मह (दादा) आदि पूर्वजोने कोई समये अस्तित्व हतुं, कारण के एना वि आपणुं शरीर बनी शके नहि, ते अनुमानथी ज एलेकनी पण सिद्धि मान लेवी जोईए, अनुमान ए छे के सयभा सन Page #487 -------------------------------------------------------------------------- ________________ - - - - - - अध्ययन 4 गा. 22-अलोकस्वरूपम् 355 लोकः सपतिपक्षः, व्युत्पतिमच्छुद्धपदाभिधेयत्वात् , यो हि व्युत्पत्तिमच्छुद्धपदाभिधेयः स सप्रतिपक्ष एव भवति, यथा ghttH। yazca लोकमतिपक्षः स एवं सद्भूतोऽलोकः, अस्तित्ववत एव प्रतिपक्षित्वसम्भवात् । ननु 'न लोकोऽलोकः' इति व्युत्पत्त्या घटादिप्यन्यतम एवालोकः सिध्यति -किं पदार्थान्तरकल्पनया? इति चेदुच्यते 'न लोकः' इत्यत्र नत्रः पर्युदासार्थक लोक अपने प्रतिपक्ष (विरोधी-अलोक)की अपेक्षा रखता है, क्योंकि वह व्युत्पत्तिवाले समासरहित पदका वाच्य (अर्थ) है। जो जो व्युत्पत्तिवाले समासरहित पदका वाच्य होता है वह प्रतिपक्षसहित ही होता है, जैसे घट । घट व्युत्पत्तिवाला है और समासरहित है, अर्थात् दो पद मिल कर नहीं बना हुआ है, अत एव घटके प्रतिपक्ष-अघट-पट, मुकुट, शकट, कट आदि भी अवश्य होते हैं। लोकका जो प्रतिपक्ष है वह अस्तित्ववान् अलोक है, क्योंकि अस्तित्ववान् पदार्थ ही किसीका प्रतिपक्ष हो सकता है । गधेका सींग आदि नास्तित्ववान पदार्थ किसीके प्रतिपक्ष नहीं होते ॥ प्रश्न- जो लोक नहीं वह अलोक है। ऐसा माननेसे लोकसे भिन्न जितने घट पट आदि पदार्थ हैं वे सब अलोक होंगे, क्योंकि वे लोक नहीं है-लोकसे भिन्न हैं। फिर घट आदि पदार्थोंसे भिन्न एक अलग अलोक क्यों मानते हो? लेक पिताना प्रतिपक्ष (विरोधी-अलेक) नी अपेक्षा राखे छे, कारण के ए व्युत्पत्तिवाळ समासारहित शब्दने वास्थ (अर्थ) छे. जे जे व्युत्पत्तिवाळा समासारहित शब्दने वार होय छे ते प्रतिपक्षसहित ज होय छे. जेम घट, घट व्युत्पत्तिवाळे छे अने समासरहित che, arthAt be zabda मळवाथी बनेले नथी, तेथी घटने प्रतिपक्ष-अघट-पट, मुकुट, शकट, कट आदि पण अवश्य होय छे. लेकने जे प्रतिपक्ष छे ते अस्तित्ववान् अलेक छे, कारण के अस्तित्ववान पदार्थ ज केईने प्रतिपक्ष थई शके छे. गधेडानुं शींगडुं वगेरे नास्तित्ववान पदार्थ कोईने प्रतिपक्ष थतुं नथी. प्रश्न- जे लेआक नथी ते अलेक छे' एम मानवादी लेकथी भिन्न जेटला घट पट आदि पदार्थो छे ते बधा अलोक थशे, कारण के ते लेक नथी-लेकथी भिन्न छे. पछी घट आदि पदार्थोथी भिन्न एक जूद अलेक केम माने che ? Page #488 -------------------------------------------------------------------------- ________________ 354 श्रीराम 3 अस्तु लोको जलादीनामनाधारतयाऽयस्थानासम्भवात्, अलोकस्नु कथम् तस्याऽमूर्त्तस्ये नेन्द्रियागोचरतयाऽस्तित्वगायक पमाणाभावात् इन्द्रियागोचरे जायें मनःपटतेः कदाऽप्यसम्भवादिति न शङ्कनीयम् इन्द्रियनोइन्द्रियविषयत्वाभावमात्रदर्शनेन तदस्तित्व निराकरणस्याऽशरथत्वात्, अन्यथा हि प्रपितामहादीनामपि तत एत्राभावः प्राप्नुयात् । यतः 'आसन मपितामहादयोऽस्मादादिशरीरस्याऽन्यथाऽनुपस्चात्' इत्यनुमानेन तेपामस्तित्वं साध्यते चेदलोकस्याप्यनुमानेन सिद्धिरन वधैव, तयाहि प्रश्न-जीव और पुल आदि विना आधारके नहीं ठहर सकते; अतः लोकाकाश मानना तो ठीक है, परन्तु अलोकश के अस्तित्वमें क्या प्रमाण है ?, कारण यह कि इन्द्रियोंका यह विषय नहीं है, क्योंकि अमूर्त है । जिस विषयमें इन्द्रियोंकी प्रवृत्ति नहीं होती उसमें मन भी प्रवृत्त नहीं हो सकता । अत एव न इन्द्रियोंसे अलोकाकाशको जान सकते हैं और न मनसे उत्तर - यह प्रश्न ठीक नहीं है, क्योंकि इन्द्रिय और मनका विषय न होनेसे उसके अस्तित्वका खण्डन नहीं हो सकता, अन्यथा दादे परदादे आदि पूर्वजोंका भी अस्तित्व सिद्ध नहीं होगा, क्योंकि वे भी इन्द्रिय और मनके विषय नहीं होते । यदि कोई इस अनुमान से पूर्वजोंका अस्तित्व सिद्ध करे कि पितामह (दादा) आदि पूर्वजोंका किसी समय में अस्तित्व था, क्योंकि उनके बिना हमारा शरीर नहीं बन सकता तो अनुमान से ही अलोककी भी सिद्धि मान लेनी चाहिए। अनुमान यह है प्रश्न-जीव अने पुद्गल आदि आधार विना रही शकता नथी, तेथी लेआकाकाश मानवुं ए ते बराबर छे, परन्तु अलेआकाकाशना अस्तित्वनुं शुं प्रमाण छे ?, कारण ए छे के छीद्रेयाना ए विषय नथी केमके अमूर्त छे. जे विषयम इन्द्रियानी प्रवृत्ति थती नथी तेमां मन पण प्रवृत्त थै शकतुं नथी. एथी करीने इन्द्रियेथी अलाकाकाशने जाणी शकातुं नथी तेमज मनथी पण जाणी शकातुं नथी. उत्तर----e प्रश्न खराबर नथी. केमके इन्द्रिय अने मनने विषय न हावाथी तेना अस्तित्वनुं खंडन थई शकतु नथी एम ते दाद पूर्वजोनुं पण अस्तित्व सिद्ध नहि थाय, केमके ते पण इन्द्रिय अने मनना विषय नथी हाता. जो केआई अनुमानथी पूजानुं अस्तित्व सिद्ध करे के पितामह ( दादा ) आदि पूर्वजोनुं कोइ समये अस्तित्व हतुं, कारण के एना विना आपणु शरीर बनी शके नहि, ते अनुमानथी ज अलाकनी पण सिद्धि पडदादा अहिं मानी Page #489 -------------------------------------------------------------------------- ________________ Reapp - - adhyayana 4 gA. 22-अलोकस्वरूपम् 'लोकः सपतिपक्षः, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वात् , यो हि व्युत्पत्तिमच्छुद्धपदाभिधेयः स सपतिपक्ष एव भवति, यथा घटः । यश्च लोकमविपक्षः स एवं सद्भूतोऽलोकः, अस्तित्ववत एवं प्रतिपक्षित्वसम्भवात् । ननु 'न लोकोऽलोकः' इति व्युत्पत्या घटादिप्यन्यतम एवालोकः सिध्यति -किं पदार्यान्वरकल्पनया ? इति चेदुच्यते-' लोका' इत्यत्र नत्रः पर्युदासार्थक लोक अपने प्रतिपक्ष (विरोधी-अलोक) की अपेक्षा रखता है, क्योंकि वह व्युत्पत्तिवाले समासरहित पदका वाच्य (अर्थ ) है । जो जो व्युत्प. त्तिवाले समासरहित पदका वाच्य होता है वह प्रतिपक्षसहित ही होता है, जैसे घट । घट व्युत्पत्तिवाला है और समासरहित है, अर्थात् दो पद मिल कर नहीं बना हुआ है, अत एव घटके प्रतिपक्ष-अघट-पट, मुकुट, शकट, कट आदि भी अवश्य होते हैं । लोकका जो प्रतिपक्ष है वह अस्तित्ववान अलोक है, क्योंकि अस्तित्ववान् पदार्थ ही किसीका प्रतिपक्ष हो सकता है। गधेका सींग आदि नास्तित्ववान पदार्थ किसीके प्रतिपक्ष नहीं होते। प्रश्न-'जो लोक नहीं वह अलोक है। ऐसा माननेसे लोकसे भिन्न जितने घट पट आदि पदार्थ हैं वे सब अलोक होंगे, क्योंकि वे लोक नहीं है-लोकसे भिन्न हैं। फिर घट आदि पदार्थोंसे भिन्न एक अलग अलोक क्यों मालते हो ? लेक पिताना प्रतिपक्ष (विरोधी-अलेक) नी अपेक्षा राखे छे, कारण के ए व्युत्पत्तिवाळा समासहित शब्दने वाय (अर्थ) छे. जे जे व्युत्पत्तिवाळा समासारहित शब्दने वास्थ होय छे ते प्रतिपक्षसहित ज होय छे. जेम घट, घट व्युत्पत्तिवाळे छे अने समासरहित che, arthAta be zabdo मळवाथी बनेल नथी, तेथी घटने प्रतिपक्ष-अघट-पट, मुकुर, शर, कट आदि पण अवश्य हेय छे. लेकिने जे प्रतिपक्ष छे ते अस्तित्ववान अलेक छे, कारण के अस्तित्ववान पदार्थ ज किईने प्रतिपक्ष थई शके छे. गधेडनुं शींगडुं वगेरे नास्तित्ववान पदार्थ केईने प्रतिपक्ष थतो नथी. प्रश्न - जे लेक नथी ते अलक छे" एम मानवाथी लेकथी भिन्न जेटला घट पट आदि पदाथे छे ते बधा अलक थशे, कारण के ते लेक नधी-लोकथी - थी भिन्न एक जूदे अलेक केम माने che ? Page #490 -------------------------------------------------------------------------- ________________ 356 भीववेकालिको त्वात्, 'पर्युदासः सदृशग्राहीति नियमानिध्यसाशेनेर भाष्यम् , निषेध्ययात्र जीवाऽजीवाऽऽदिद्रव्याधारभूत आकाशविशेषात्मको लोकः, अतोऽलोकोऽप्याफाशविशेषरूप एव भवितुं योग्यः, यया 'अधनोऽयम् । इत्युके धनरहितो मनुष्य एव गृह्यते न तु घटपटादिः, तदाऽप्यलोको लोकानुरूप एत्र बोदव्य इति ॥ 22 ॥ उत्तर-जो लोक नहीं यह अलोक है। यहा~ नसमास है। नमधं दो प्रकारका होता है। एक नमर्थ ऐसा होता है कि वह जिसका निषेध किया जाता है उस निपेध्यके समानका ही ग्रहण करनेवाला होता है उसे पर्युदास कहते हैं। कहा भी है ki"paryudAsa सदृशका योधक होता है|" अत एवं लोकका निषध रूप अलोक भी लोकहीके समान होना चाहिए। निषेध्य यहा~ जाव अजीव आदि द्रव्योंका आधारभूत आकाशविशेष है, अत: अलोकमा आकाशविशेष (जीव अजीव आदि द्रव्योंके आधारसे भिन्न) हाना चाहिए। जैसे किसीने कहाकि यह 'अधन' है। इस वाक्यमें 'अधन' शब्दसे यह नहीं समझा जाता है कि यह घर्3A है या कपर्3A है, किन्तु धनरहित मनुष्य अर्थ ही समझा जाता है। इसी प्रकार यहा~ 'अलाक शब्दसे घर्3A नहीं समझना चाहिए किन्तु आकाशविशेष ही समझना चाहिए। केवली भगवान् इन लोक और अलोक दोनोंको जानते है । / 2 / / उत्तर-2 अत् नथी तमसो छ. सभा न समास छ. नार्थ र प्रकारना होय छे. एक नबळे ए होय छे के ते जेने निषेध करवामां आवे छे आ निध्यनी समानना ज ग्रहण करनार होय छे, तेने पथुदास कहे छे, कह्युं छे के पर्यदास सदशने बोधक होय छे" तेथी करीने लेकना निषेधरूप एक पण लोकनी ज समान होवुं जोईए. अहीं निषेध्य जीव-अछव आदि ने आधारभूत आकाश-विशेष छे, तेथी अलेक पण आकाशविशेष (जीव अजीव आदि द्रव्याना आधारथी भिन्न ) हवे जोईए, जेमके कोईए कह्युं के ए "अधन छे, ए वाकयमां "अधन" शब्दथी एम नथी समजातुं के ए घडे छे या कपडुं छे, किन्तु धनरहित मनुष्य" ए अर्थ ज समजाय छे. ए रीते अहीं - अलक शब्दथी घडे या कपडुं न समजवुं जोईए, किन्तु आकाशविशेष ज समजवुं जोईए. केवळी भगवान ए लेक अने अलेक बेउने जाणे che. (22) - Page #491 -------------------------------------------------------------------------- ________________ 17 adhyayana 4 gA. 23-शैलेशीकरणस्वरूपम् 357 ___मूलम्-जया लोगमलोगं च, जिणो जाणइ केव्ली। तया जोगे निरुभित्ता, सेलेसि पडिवजइ ॥ 23 ॥ . . छाया-यदा लोकमलोकं च, जिनो जानाति केवली । तदा योगानिरुध्य, शैलेशी मतिपद्यते ॥ 23 ॥ __ सान्वयार्थ:-जया-अब जिणो-वीतराग केवली केवलज्ञानी होये हुए लोगमलोगं च लोक और अलोकको जाणइ जानते हैं, तया तब जोगे-मनवचन-कायके योगोंका निमित्ता-निरोध करके सेलेसिम्लेशीकरणको पडि. वनै-पाप्त करते हैं ॥ 23 ॥ टीका-'जया लोग'-मित्यादि । यदा जिनः केवली लोकालोकं जानाति तदा योगान-मनोवाकायलक्षणान् निरुध्य, तथादि-मुक्तिपदेऽन्तर्मुहूर्नभाविनि आग्रुप्यन्तमहर्त्तमात्रावशेषे सवि यद्यपातिकर्मचतुष्टयं स्वभावतः समस्थितिक स्यात्तदा निष्कलङ्कः परमकल्याणाऽऽस्पदीभूतः केवली सूक्ष्मक्रियाऽनिवाख्यं ध्यानमारभते । उत्कृष्टत आयुपः पण्मासावशेपे समुत्पन्न केवलस्य भगवतस्तु तदा "जया लोग0" इत्यादि । जब घातिकमोंको जीतनेवाले केवली भगवान् लोक और अलोकको जान लेते हैं तब योगोंका निरोध करके शैलेशी अवस्थाको प्राप्त करते हैं। (3) अन्तमुहर्त मात्र आयु शेष रहने पर यदि बाकी रहे हुए चारों अघातिया कोकी स्थिति स्वभावसे ही बराबर हो तो निष्कलङ्क परम कल्याणके आश्रयभूत केवली प्रभु सूक्ष्मक्रिय नामक शुक्ल ध्यानके तीसरे पायेका ध्यान प्रारम्भ करते हैं, किन्तु जिन्हें उत्कृष्ट आयुकर्म छह मास अवशेप रहने पर केवलज्ञान उत्पन्न होता है उन्हें नियमसे केवलिसमुद्धात जया लोग0 4त्यादि. न्यारे घाती नि लता जी भगवान अत् अने अलेकने जाणी ले छे त्यारे पेगोने निरोध करीने शैलेशी अवस्थाने ऽप्राप्त 43 छे. (3) अन्तर्महत्वे मात्र आ शेष रहेतां जे बाकी रहेला चारे अघाती कमनी स्थिति स्वभावथी बराबर होय ते निष्कलंक परम कल्याणना आशयभूत केवळ प्रभु सूकमकिय नामना शुकल ध्यानना त्रीजा पयानुं ध्यान प्रारंभे छे. किन्तु जेमने उत्कृष्ट आयुकर्म छ मास अवशेष रहेतां केवळज्ञान उत्पन्न थाय छे, तेमने नियमथी केवळी समुदूघात करे पडे छे, कारण के एमनुं आयुष्कर्म Page #492 -------------------------------------------------------------------------- ________________ - - - - - - - 358 श्रीदनकालिकमरे युपोऽत्पत्वाद् वेदनीयनामगोप्रामगांव स्थितिराहुल्या नियतममुद्रातसाद , तत्कृत्वा वेदनीयादिषु चतुर्प समस्थितिकेगु सत्सु तदारम्भः । पदा जघन्ययोगयतः सजिपर्याप्तस्य मनोद्रव्याणि समयेर निरन्धन असंख्या तसमयैः सम्पूर्ण मनोयोगं, वत्पनात्पर्याप्तीन्द्रियस्य वाग्योगपर्यायतोऽसंख्यातगुणन्यूनवाग्योगपर्यायान् प्रतिसमयं निरुधन असंख्यातसमयेः सम्पूर्णवाग्योग ततच मयमसमयसमुत्पन्ननिगोदजीवस्य जघन्यकाययोगपर्यायतोऽसंख्यातगुणहीनफाययोगं पतिसमयं निरुन्धन असंख्यातसमयैर्वादरकाययोगं च सर्वथा निरुद्ध करना par3अता है, क्योंकि उनका आयुकर्म अल्प होता है और उनके वेदनीय नाम गोत्र फोकी स्थिति अधिक होती है, इसलिए वे पहले समुद्धातके द्वारा चारों कोंकी स्थिति यरायर करके फिर तीसरे पार्यका ध्यान आरम्भ करते हैं। __ जय जघन्य योगवाले सन्जी पर्याप्तकके मनोदव्य और मनोद्रव्य के व्यापारोंसे असंख्यात गुणहीन मनोद्रव्योंका प्रतिसमयमें निरोध करते हुए असंख्यात समयों में सम्पूर्ण मनोयोगका निरोध कर देते हैं । तब मनोयोगका निरोध करके पर्याप्त दीन्द्रियके वचनयोगकी पर्यायसि असंख्यात गुणहीन वचनयोगकी पर्यायोंका प्रतिसमय निरोध करते हुए समस्त वचनयोगका निरोध करते हैं। वचन योगका सम्पूर्ण निरोध करके प्रथम समयमें उत्पन्न निगोदिया जीवके जघन्य काययोग की पर्यायों से असंख्यातगुणहीन काययोगका प्रतिसमय निरोध करते हुए असंख्यात समयोंमें बादर काययोगका भी सर्वथा निरोध कर देते हैं। अल्प होय छे अने एमनां वेदनीय नाम गेत्र नी स्थिति वधारे होय छे. तेथी करीने ते पहेलां समुद्दघातनी द्वारा चारे कर्मोनी स्थिति बराबर करीने पछी त्रीजा पायानुं ध्यान आरंभे छे. ज्यारे जघन्य वेगवाळा संशी पर्याप्तकना मने द्रव्य अने मनेद्रव्यना व्यापारोथी असंख्यातगुणहीन मन द्रव्योने प्रति समये निरोध करतां असंख्यात समयेमां संपूर्ण मने योगने निरोध करीने पर्याप्त हीन्द्रियना वचनयागना पर्याथी असंख्यातगुणहीन वचनगना पर्यायेनो प्रतिसमय निरोध करतां समस्त वचनगने निरोध करे छे वचनोगने संपूर्ण निराध करीने प्रथम समयमां उत्पन्न निगेदिया जीवना जघन्य कागना पर्याथी असंख्यातगुणकत काचगने प्रतिसमय निरोध करतां असंख्यात सममां खादर काययेगने Page #493 -------------------------------------------------------------------------- ________________ __ अध्ययन 4 गा. 23-शैलेशीकरणस्वरूपम् 359 तदेदं सूक्ष्मक्रियाऽनिवर्तिध्यानमुपक्रमते । तत्र श्वासोच्छापस्मरूपं सूक्ष्ममपि काययोगं निरुध्य अयोगित्वं प्राप्येत्यर्थः, शैलेशीम्-शैला पर्वतास्तेपामीशः शैलेशःमुमेरुस्तद्वत् स्थैर्य यस्यामवस्थायां सा, यहा शीलं यथाख्यातचारित्रं तस्येश:-- स्वामी शीलेशस्तस्येयमवस्था शैलेशी तां प्रतिपद्यते मध्यमकालेन 'अ-i-u-ऋल' इत्येवंरूपपञ्चलध्वक्षरोच्चारणसमकालस्थितिकं समुच्छिन्न क्रियाऽप्रतिपातिध्यानमनुः भवतीत्यर्थः, अर्थात् समस्त मनोयोग और वचनयोगका तथा बादर काययोगका निरोध होने पर सूक्ष्मक्रियाऽनिवति नामक तीसरे ध्यानको आरंभ करते हैं। तीसरे ध्यानके समय श्वासोच्छ्वासरूप काययोगकी सूक्ष्मक्रिया ही रहती है । इस ध्यानसे उस सूक्ष्मक्रियाका भी निरोध करके अयोगी हो जाते हैं । अयोगी होकर अर्थात् तेरहवें गुणस्थान से चौदहवें गुणस्थानमें पहुंचकर शैलेशी अवस्थाको प्राप्त होते हैं। जिसमें शैलों (पर्वतों) के ईश (स्वामी) सुमेरु पर्वतके समान स्थिरता रहती है उसे शैलेशी अवस्था कहते हैं। अथवा-शील (यथाख्यातचारित्र) के ईश(स्वामी) को शीलेश कहते हैं, उनकी अवस्थाको शैलेशी कहते हैं। इस शैलेशी अवस्थाको प्राप्त होकर न धीमे न जल्दी अर्थात् मध्यम काल से 'अ-i-u-R-ल' इन पांच हस्व अक्षरोंके उच्चारणमें जितना समय लगता है उतने समय तक चौदहवें अयोगिकेवली गुणस्थानमें रह कर समुच्छिन्नक्रियाऽप्रतिपाति ध्यान ध्याते हैं । पण सर्वथा निधि करी नांखे छे. अर्थात् समस्त मनेयेग अने वचनेगने तथा बादर-कागने निरोध थतां सूकमक्रियाशनिवर्ति नामना त्रीजा स्थानने आरंभ करे छे. त्रीजा स्थानने समय श्वासे रवासरूप कायागनी सूक्षम-क्रिया ज रहे छे, ए ध्यानथी ते सूकम-क्रियाने पण निरोध करीने अगी थई जाय छे. अमेगी थईने अर्थात तेरमे गुणस्थानेथी चोदमां गुणस्थानमां पहोंचीने शेलेशी अवस्थाने प्राप्त थाय छे. जेमां शले (पूर्व)ना ईश (वामी) सुमेरू पर्वतनी पठे स्थिरता रहे छे तेने शेलेशी अवस्था कहे छे, अथवा शील (यथा ख्यात चारित्र) ईश (स्वामी)ने शीलेश कहे छे, एनी अवस्थाने शशी कहे छे. ए शलेशी अवस्थाने प्राप्त थईने, नहि धीमे के नहि जलदी अर्थात भयभ या a-i-u-R-ल थे पांय सक्षशना स्यामा 28 / समय लागे एटला समय सुधी चोदमे अगिकेवळी गुणस्थानमां रहीने समुछिन्नक्रियाप्रतिपाति यान बावे che. Page #494 -------------------------------------------------------------------------- ________________ 360 श्रीदकालिको * ननु सक्ष्मक्रियाऽनियर्यालयस्य शुमध्यानस्य कयं ध्यानपदमतिपायता ?, ध्यानं हि नाम मनास्थैर्यम् , केवलिना तदानी मनसोऽसलादिति चेन्न, ..' स्थैर्यावस्थापनत्वमेव ध्यानत्वम् , तर यथा स्थिरीमावमापनस्य छमस्यीयमनसस्तथैव केवलिफाययोगस्यापि मुस्थिरतया मुवचम् । / : नन्वेवमपि समुच्छिन्नक्रियाऽमतिपास्यास्यस्य मध्यानस्य कयं ध्यानतम् । तत्र फापयोगस्थाप्यभावात् , इति चेदुच्यते-यथा कुम्मकारचक्रं तद्भ्रामकदण्डा दिसम्बन्धाभावेऽपि मामालीनवेगतो भ्रमति तथा मनोवाकाययोगनिरोधेऽप्ययोगिनः प्राकृतध्यानधारावेगतो ध्यान सम्पयते । प्रश्न-हे गुरुमहाराज ! मनकी स्थिरताको ध्यान कहते है। केवली भगवान के उस समय मन नहीं रहता; अतः सूक्ष्मक्रियाऽनिवत्ति शुल ध्यान को ध्यान कैसे कहा जा सकता है ? उत्तर-स्थिरता को ही ध्यान कहते हैं। वह स्थिरता जैसे छद्मस्थक मनोयोगकी होती है वैसे ही केवलीके काययोगकी स्थिरता होती है इसलिए उसे ध्यान कहते है। प्रश्न-तो समुच्छिन्नक्रियाऽप्रतिपाति-शुक्ल-ध्यानको ध्यान कैस कह सकते है ? क्योंकी वहां काययोगका भी अभाव है । उत्तर-जैसे कुंभारका चाक, धुमानेवाले दण्ड आदिके संयोग न होनेपर भी पूर्वकालके वेगसे घूमता रहता है वैसे ही मन बचन काय का निरोध होजाने परभी पूर्व ध्यानकी धारा के वेगसे अयोगी केवलोक ध्यान होता है। प्रश्न- Y3 भहारा ! भननी स्थिरतान. ध्यान . छ. उणी अन्वानने ए समये मन रहेतुं नथी. एटले सूमक्रियाशनिवर्ति शुकल यानने ध्याने केवी रीते कही शकाय ? उत्तर--स्थिरताने ज ध्यान कहे छे. ए स्थिरता जेवी छास्थना मनेगिनी होय छे तेवी ज केवळीने कायोगनी स्थिरता होय छे, तेथी तेने ध्यान कहे छे. प्रश्न-ते समृछिन्नक्रियाप्रतिपाति-शुकल-यानने ध्यान केवी रीते कही शकाय कारण के त्यां कागने पण अभाव छे. उत्तर-जेम कुंभारने चाकडो, तेने घुमावनारा दंड आदिने संग न थवा छतां पण पूर्वकाळना वेगथी धुम्या करे छे, तेमज मन वचन कायने निराइ थया पछी पण पूर्व ध्याननी धाराने वेगथी अआगी केवळीने ध्यान hoya che. -- Page #495 -------------------------------------------------------------------------- ________________ adhyayana 4 gA. 24-ayogino ध्यानसिद्धिः 361 - किञ्च-तत्र द्रव्ययोगाभावेऽपि भावयोगस्य सत्त्वाद् ध्यानमुपपद्यते, जीवोपयोगरूपस्य भावमनसस्तत्रापि सद्भावात् । अथ च-यथा पुत्रभिन्नोऽपि पुत्रकार्यकरणेन पुत्र उच्यते तथा भवोपग्राहिकर्मनिर्जरणरूपस्य ध्यानकार्यस्य करणेन ध्यानत्वोपाचाराद् ध्यानशब्दाभिधेयत्वं सिद्धम् । / . अथ च-यथैकस्य नानार्थकशब्दस्य बहवोऽर्था भवन्ति, तथा धातूनामनेकाथत्वाद् ध्यैधातुनिप्पादितस्य ध्यानशब्दस्यापि समुच्छिन्नक्रियाख्यं शुक्लध्यानमप्पः । अपरं च-उक्तशुक्लध्यानस्य ध्यानत्वेन जिनागमतिपाद्यतया ध्यानत्वं निर्वाधमित्यलम् ॥ 23 ॥ मूलम्-जया जोगे निलंभित्ता, सेलेसिं पडिवज्जइ । तया कम्म खवित्ताणं, सिद्धिं गच्छइ नीरओ ॥ 24 ॥ अथवा-द्रव्ययोगका अभाव होने पर भी भावयोगके सद्भावसे ध्यान होता है, क्योंकि जीवका उपयोगरूप भाव-मन उस अवस्थामें भी रहता है अथवा जैसे पुत्र न होकर भी यदि कोई पुत्रका कार्य करता है तो वह पुत्र कहलाता है, वैसे ही भवोपनाही कर्मोंकी निर्जरारूप ध्यानका कार्य करनेसे उपचारसे वह ध्यान कहलाता है। अथवा जैसे नानार्थक शब्दके बहुतसे अर्थ होते हैं वैसे ही धातुओंके भी अनेक अर्थ होते हैं, इसलिए यहा~ 'ध्यै' धातुसे बने हुए ध्यान शब्दका अर्थ समुच्छिन्नक्रियाऽप्रतिपाति-शुक्ल-ध्यान अर्थात् अयोगी गुणस्थानवालोंकी क्रिया भी समझ लेना चाहिए। अथवा जिनागममें इसको ध्यान कहा है अतः इसमें ध्यानत्व निर्वाध है ॥ 23 ॥ अथवा द्रव्योगने अभाव थया छतां पण भावगना सद्दभावथी दयान होय छे. कारण के जीवना उपगरूप भावमन ए अवस्थामां पण रहे छे. अथवा जेम पुत्र न होवा छतां जे कंई पुत्रनुं कार्य करे छे ते ते पुत्र कहेवाय छे, तेमज वेपग्रही कर्मोनी निर्जरारूप ध्याननुं कार्य करवाथी उपचारे करीने ते ध्यान कहेवाय छे. अथवा जेम विविधार्थक शब्दना घणाय अर्थे थाय छे तेम धातुओना पण अनेक अर्थो थाय छे, अहीं द धातुथी बनेला ध्यान शब्दनो अर्थ समुच्छिन्नक्रियाप्रतिपति-शुकल-ध्यान अर्थात् अगी गुणस्थान वाळाओनी क्रिया पण समजी लेवी अथवा जिनागममां एने ध्यान कह्युं छे तेथी एमां धयानव निबंध che. (23) Page #496 -------------------------------------------------------------------------- ________________ 360 श्रीदशवेकालिकसूत्रे ननु सूक्ष्मक्रियाऽनिवर्त्त्यारूपस्य शुक्रभ्यानस्य कथं ध्यानपदमतिपाचता है, ध्यानं दि नाम मनःस्थैर्यम्, केवलिनभ तदानीं मनसोऽसत्रादिति चेन्न = स्थैर्यावस्थापन्नत्वमेव ध्यानत्वम्, तब यथा स्थिरीमात्रमापन्नस्य छनस्थीयःअनेदेस् haferrerogasyApi स्थिरतया सुत्रचम् । नन्वेवमपि समुच्छिनक्रियाऽमतिपात्याख्यस्य शुक्लध्यानस्य कथं ध्यानत्वम् ? तत्र काययोगस्पाप्यभावात् इति चेदुच्यते यथा कुम्भकारचक्रं तद्भ्रामकदण्डादिसम्बन्धाभावेऽपि माकालीनवेगतो भ्रमति तथा मनोवाक्काययोगनिरोधेऽप्ययोगिनः माक्कृतध्यानधारावेगतो ध्यानं सम्पद्यते । 1 प्रश्न- हे गुरुमहाराज । मनकी स्थिरताको ध्यान कहते हैं । केवली भगवान के उस समय मन नहीं रहता; अतः सूक्ष्मक्रियाऽनिवत्ति शुरू ध्यान को ध्यान कैसे कहा जा सकता है ? 1 उत्तर- स्थिरता को ही ध्यान कहते है। वह स्थिरता जैसे छद्मस्थके मनोयोगकी होती है वैसे ही केवलीके काययोगकी स्थिरता होती है इसलिए उसे ध्यान कहते है । प्रश्न- ता कह सकते है ? क्योंकी वहां काययोगका भी अभाव है ? / उत्तर - जैसे कुंभारका चाक, घुमानेवाले दण्ड आदिके संयोग न होनेपर भी पूर्वकाल वेगसे घूमता रहता है वैसे ही मन वचन कायका निरोध होजाने परभी पूर्व ध्यानकी धारा के वेगसे अयोगी केवलीके ध्यान होता है । समुच्छिन्नक्रियाऽप्रतिपाति-शुक्कु-ध्यानको ध्यान कैसे प्रश्न-~हे गुरू महाराज ! मननी स्थिरताने ध्यान कहे छे, केवळी भगवानने ए समये मन रहेतुं नथी. एटले सूक्ष्मक्रियाऽनिवृत्ति शुकल ध्यानने ध्यान केवी रीते कही शकाय ? उत्तर-स्थिरताने ज ध्यान कहे छे. ए स्थिरता जेवी छद्मस्थना मनेचागनी हाय छे तेवीज कएण्वळीना काययेआगनी स्थिरता होय छे; तेथी तेने ध्यान कहे छे. प्रश्न--ते समुच्छिन्नक्रिया अप्रतिपाति-शुकल-ध्यानने ध्यान केवी रीते कही शकाय ? कारण के त्यां काययेगने पण अभाव छे. उत्तर-जेम कुंभारना चाकी, तेने घुमावनारा दड आदिने सर्चंग त थवा छतां पण पूर्वकाळना वेगथी धुम्या करे छे, तेमज मन वचन कायना निषध I गया पछी पण पू ध्याननी धाराना वेगथी अयेगी केवळीने ध्यान hoya che. Page #497 -------------------------------------------------------------------------- ________________ adhyayana 4 gA. 25-सिद्धानामूर्ध्वगतिस्वरुपम् टीका-'जया कम्म' इत्यादि । यदा सर्वकर्मक्षयं कृत्वा नीरजाः सिद्धि गच्छति तदा लोकमस्तकस्थः सर्वलोकोपरिस्थितः, शाश्वतः दग्धकर्मवीनत्वात्पुनः संसारसंसरणरहितो नित्या, सिद्धः कृतकृत्यो भवतीति । ननु सिद्धानां सर्वकर्मक्षयात् त्रसनामकर्मणोऽप्यविद्यमानत्वेन कयं गतिसम्भवः ? इति चेदुच्यते. यथा धनुर्मुक्तस्य घाणस्य तद्विरहेऽपि पूर्वप्रयोगसामर्थ्याद्गतिर्भवति तथा संसारावस्थायामपवर्गमाप्तये कृतानेकविधप्रणिधानवलान्मुक्तात्मनोऽपीति । ननु भवतु गतिः किन्तु सा तिर्यगधस्ताद्वा न भूत्वोयमेव भवतीति कथ 'जया कम्म' इत्यादि । जब सब कर्मोंका क्षय करके निष्कर्म होकर मोक्षगमन करते हैं तय लोकके अग्रभाग पर स्थित, सब कर्मोंसे रहित होनेके कारण कभी संसारमें न आनेसे शाश्वत, सिद्ध होजाते हैं। प्रश्न-हे गुरुमहाराज ! सिद्धोंके समस्त kA~kA नाश होजाता है अत एव त्रस नाम-कर्म भी नहीं रहता; फिर सिद्ध भगवान् लोकके अग्रभाग तक किस प्रकार गमन कर सकते हैं। उत्तर-हे शिप्य जैसे धनुपसे छूटा हुआ याण धनुपका सम्बन्ध न होने पर भी गति करता है, क्योंकि उसमें पहलेके व्यापारका सामर्थ्य रहता है। वैसे ही संसार अवस्थामें मोक्ष प्राप्त करनेके लिए किये हुए अनेक प्रकारके अनुष्ठानके वेगसे मुक्तात्मा भी गमन करते हैं। प्रश्न-हे गुरुमहाराज! गति तो होती है पर ऊर्च गति ही क्यों जया कम्म पत्या. न्यारे सर्व भाना क्षय za2 nibha ne bhaakssgamana kare che, त्यारे लोकना अग्रभाग पर स्थित, सर्व कर्मोथी रहित हेवाने कारणे कदापि संसारमां न आववाथी शाश्वत सिद्ध थई जाय छे. प्रश्नहे गुरू महाराज! सिद्धोनां बधां कर्मोने नाश थई जाय छे, एटले साम-कर्म पण रहेतुं नथी, ते पछी सिद्ध भगवान लेकना अग्रभाग सुधी केवे प्रकारे गमन करी शके छे? उत्तर-हे शिष्य! जेवी रीते धनुष्यथी छूटेलुं बाण धनुष्यने संबंध न हेवा छतां गति करे छे, कारण के तेमां पहेलांना व्यापारनुं सामर्थ्य रहेलुं छे, तेवी रीते संसार अवस्थामां मोक्ष प्राप्त करवाने माटे करेलां अनेक प्रकारनां अनुष्ठाना वेगथी मुकतात्मा पण गमन करे छे. प्रश्न- हे गुरू महाराज ! गति ते हेय छे पण ऊर्ध्व गति ज केम Page #498 -------------------------------------------------------------------------- ________________ श्रीदवेकालिकमूत्र chAyA~yadA योगाग्निरुध्य, शैलेगी प्रतिपद्यते । तदा फर्म भपयित्वा, सिद्धि गच्छति नीरजाः ॥ 24 ॥ सान्वयार्थ:-जया-जय जोगे योगोंका निमित्ता-निरोध करके सेलेसिशैलेशीकरणको पडियजाम्भाप्त करते है, तया तब कम्मं कर्ममात्रकोखविताखपा करके नीरओ-कर्मरजरहित-सब phA~se मुक्त होकर सिद्धि मोक्षको गच्छइ-जाते हैं ॥ 24 ॥ टीका-'जया जोगे0' इत्यादि । यदा योगनिरोधं कृत्वा शैलेशी प्राप्नोति तदा कर्मवेदनीयाऽऽयुर्नामगोपाख्यमघातिकर्मचतुष्टयलक्षणं क्षपयित्वा-अयं नीला सर्वथा विनाश्येत्यर्थः 'ण'-मिति वाक्यालद्वारे, नीरजा निर्गत रजा सकलकममलं यस्मादिति, रजसः उक्तलक्षणानिष्क्रान्तो या नीरजाः सर्वकर्मोपाधिरहितः साधितात्मा प्रभुः सिदि-सिध्यन्ति=निष्ठितार्था भवन्ति यस्यां सा सिद्धि मुक्तिलक्षणा तां गच्छतिभामोति; गत्यर्थधातूनां माप्त्यर्थत्वात् ॥ 24 ॥ मूलम्-जया कम्मं खवित्ताणं, सिद्धिं गच्छइ नीरो। तया लोगमत्थयत्थो, सिद्धो हवै सासओ ॥ 25 ॥ छाया--यदा कर्म क्षपयित्वा, सिद्धिं गच्छति नीरजाः । तदा लोकमस्तकस्थः, सिद्धो भवति शाश्वतः ॥ 25 ॥ सान्वयार्थ:-जया जब कम्मं कर्ममात्रको खवित्ता खपा करके नीरआन कमरजरहित होकर सिद्धि मोक्षको गच्छइ जाते हैं, तया-तब लोगमत्थयथालोकके अग्रभाग पर स्थित सासओ-शाश्वत-नित्य सिद्धो सिद्ध हवईहोजाते हैं ॥ 25 ॥ 'जया जोगे' इत्यादि । जब योगोंका निरोध करके शैलेशी अवस्थाका प्राप्त होते हैं तब वेदनीय, आयु, नाम और गोत्र, इन चार अघाति कर्मोंका क्षय करके सर्व कर्मोसे मुक्त होकर भगवान् मोक्षको प्राप्त होते हैं ॥ 24 ॥ जया जोगे त्यादि. न्यारे य्गोन्। निरोध 4शन शैलेशी सस्थान प्राप्त थाय छे, त्यारे वेदनीय, आयु, नाम अने गोत्र ए चार अघाती कर्मोने क्षय करीने सर्व कर्मोथी मुक्त थईने भगवान मोक्षने प्राप्त थाय che. (2) Page #499 -------------------------------------------------------------------------- ________________ RAMAARADARA 'adhyayana gA. 25-सिद्धानामृर्ध्वगतिस्वरूपम् जलोपरिमतिष्ठाना भवति तथाऽष्टविधकर्मलेपसंभारभराक्रान्त आत्मा जगजलधौ निमजति, वद्विरहितयोर्ध्वगतिधर्मस्वार्धमेव गच्छति । तथा चोक्तं भगवता___"जह मिउलेवालित्तं, गरुयं तुंवं अहो चयै एवं । आसवयकम्मगुरु, जीवा वचंति अहरगई ॥ 1 ॥ तं चेत्र तन्चिमुझं, जलोवार ठाइ जायलहुभावं । जह वह कम्मविमुक्का, लोयगपैडिया होति । / 2 ॥ " इति । 1 छाया-" यथा मुल्लेपाऽऽलिप्त, गुरुकं तुम्बमधो बजत्येवम् । __ आश्रवकृतकर्मगुरवो, जीवा बजन्ति अधरगतिम् ॥ 1 ॥ तदेव (तुम्बं) तद्विमुक्तं (पृल्लेपविमुक्त), जलोपरि विष्ठति जातलघुभावम् । . यथा तथा कर्मविमुक्ता (सिद्धाः) लोकाग्रतिष्ठिता भवन्ति ॥ 2 ॥ " आजाती है। इसीप्रकार आठ कर्मरूपी लेपके भारसे भारी आत्मा संसाररूपी समुद्र में डूबी रहती है। जब कर्मरूपी लेपसे रहित होजाती है तय अर्ध्वगमनका स्वभाव होनेसे ऊर्ध्वगमन करती है। भगवानने कहाभी hai___"जैसे मिट्टीके लेपसे लिप्त तुम्बी भारी होनेसे नीचेकी ओर जाता है वैसेही आस्रवसे उत्पन्न kA~se आत्मा अधोगतिको प्राप्त होती है ॥ 1 ॥ जैसे तुम्बी लेपसे मुक्त होनेपर लघु होकर जलके ऊपर आजाती है उसी प्रकार कर्मसे मुक्त होकर आत्मा लोकके अग्रभाग पर विराजमान हो जाती है ॥ 2 ॥ " ए तुंबडी नीचेथी उठीने जळनी उपर आवी जाय छे. ए ज प्रकारे आठ कर्म रूपी लेपना भारथी भारे ए आत्मा संसाररूपी समुद्रमां डुबी रहे छे. ज्यारे कमरूपी लेपथी रहित थई जाय छे त्यारे ऊर्ध्वगमनने स्वभाव छेवाथी ऊद्ध गमन करे छे. भगवाने कह्युं पण छे के जेम मटीना लेपथी हित तुंबडी भारे होवाथी नीचेनी बाजुए जाय छे, तेमज आसवथी उत्पन्न थएला कर्मोथी आत्मा अर्धगतिने प्राप्त थाय छे. (1) जेम तुंबडी लेपथी मुकत थतां लधु थईने जलनी उपर आवी जाय छे, तेम कर्मथी मुक्त थईने आमा लेकना अग्रभाग पर विराजमान थई जाय che. (2)" Page #500 -------------------------------------------------------------------------- ________________ 364 zrIratorfe मवसीयते इति चेच्छ्रताम्-तेषां गुरुस्वगुणाभावानास्तात्, कायादियोगपरप्रेरणयोरभावाच न तिर्यग्गतिर्भवति, यथा-नीरन्ध्रामतिशुष्कामनुपहतां चाडलाई कुशादिणेः परितः संवेष्टय तदु-परि स्निग्धमृतिका सान्द्रं विलिप्यास्स्वपे संशोपयेत् इत्यमष्टनारानुक्तपक्रियया यथाक्रमं तृणवेष्टन - मुल्लेपन-संशोपणादीनि विधायाऽगाधसलिले प्रक्षिप्ता साऽलाबूरष्टकत्वोदत्तमूल्ले पजनितगौरवेणोर्ध्वसलिलतलमतिक्रम्य तदधस्ताद् भूतला मुत्रति, तदनु मन्दमन्दमनुक्रमतस्तेप्यष्टचार विनिहितमृल्लेषेषु सार्द्रतामुपगम्य विशीर्णेषु सत्सु मृत्तिका लेपजन्यभारराहित्येन लघुतामुपगता साऽलावूरधो भूतलमतिक्रम्य 'होती है ? नीचे की ओर अथवा तिरछी गति क्यों नहीं होती ? + उत्तर - हे शिष्य ! नीचे की ओर उसीकी गति होती है जिसमें गुरुत्व गुण (भारीपन ) पाया जाता है । सिद्ध गुरुत्व गुण नहीं है अत एव उनकी गति नीचेको ओर नहीं होती । काय आदि योग और दूसरेकी प्रेरणा न होनेसे तिरछी गति भी नहीं होती । जैसे-छिद्ररहित बिलकुल सूखी हुई, बिना टटी-फूटी तुम्बीको चारों ओर तृणपुञ्ज बांध करके धूपमें सुखा ले, आठ वार ऐसा करके अगाध जलमें तुम्बीको डाल दे तो आठवारके लेपके भारीपनसे जलके तलमें pahu~cakara वह पृथ्वीसे लग जाती है। उसके पश्चात् गीलेपन से जब धीरे-धीरे वह मिट्टीका लेप छूटने लगता तो क्रमशः मिट्टीके भार से रहित होकर लघुता (हलकापन) पाकर वह तुम्बी नीचेसे उठकर जलके ऊपर थाय छे? नीचेनी बाजुए अथवा तिछी गति केम नथी थती उत्तरस् शिष्य ! नीचेनी बाजुए तेनी गति थाय छे के जेमां गुरूव शुष्णु (भारेपायु) हाय है. सिद्धोमां गुइत्व गुप्यु नथी, तेथी तेमनी गति नीयेनी आजुए नथी थती काय आदि याग अने बीजानी प्रेरणा न ढावाथी ति गति पण थती नथी. जेम छिद्ररहित, बिलकुल सुकायली, तूटया छूटया विनानी तुंबडीने च आजुए घास-तरणांथी बांधीने तेनी उपर चीकणी माटीने सारी पेठे द्वेष करीने तडकामां सूकवी नांखे, आठ वार एम करीने अगाध जळमां ए तुखीने नांखी के ते आठे वारना लेपना भारे पणाथी जळने तळीये पहेआंचीने ते पृथ्वीने अडीने रहे छे. पछी ज्यारे लीलापणाथी धीरे धीरे ए माटीने लेप छूटवा लागे छे त्यारे क्रमश: माटीना भारथी रहित थईने लघुता (हलकम्प्यु) पामीते Page #501 -------------------------------------------------------------------------- ________________ - - - - - - - - - - अध्ययन 4 गा. 25-सिद्धानामवगाहनास्वरूपम् 367 उक्तस्वरूपाः सिद्धाधरमशरीरतस्तृतीयभागन्यूना उत्कृष्टतो द्वात्रिंशदङ्गलसमधिकत्रयस्त्रिंशदुत्तरशतत्रयधनुःपरिमिताः, जघन्यतोऽष्टाङ्गलाधिकरविप्रमाणाः । - यच्च मरुदेवीदेहममाणस्य सपादपञ्चशतधनुष्ट्वात्तत्तृतीयभागे पातिते तस्याः साईत्रिशतधनुःपरिमिताऽवगाहना भवति तेनात्र न विरोधः, गजाधिरूढत्वेन वृद्धत्वेन वा शरीरसङ्कोचसम्भवात् । यत्तु जघन्यतः सप्तहस्तोच्छ्रितानां सिद्धिः शास्त्रेषु श्रूयते ततीर्थकरापेक्षया, सिद्धोंके चरम शरीरसे त्रिभाग कम, उत्कृष्ट तीनसौ तेतीस (333) धनुप और बत्तीस (32) अंगुलकी, तथा जघन्य एकरत्नि और आठ अंगुलकी अवगाहना होती है। __ मरुदेवीके शरीरकी अवगाहना सवा pA~caso (525) धनुपकी थी, उसमेंसे तीसरा हिस्सा कम करनेसे साढे तीनसौ (350) धनुषकी अवगाहना होती है, किन्तु यहा~ पर उत्कृष्ट अवगाहना तीनसौ तेतीस धनुप और बत्तीस अंगुलकी बताई गई है, इससे यहां विरोध नहीं समझना चाहिए, क्योंकि मरुदेवी हाथी पर आरुढ थी, इसलिए या वृद्धावस्थाके कारण शरीरका सिकुडना (संकुचित होना) संभव है। यह जो आगममें सुना जाता है कि जघन्य सात हाथ ऊंचे शरीरवालोंको मोक्ष प्राप्त होता है सो यह नियम तीर्थंकरोंकी अपेक्षासे समझना चाहिए। तीर्थकरोंके सिवाय अन्य भव्य जीव दो हाथ U~ce सिद्धोना चरम शरीरथी त्रिभाग ओछी, उत्कृष्ट त्रणसे तेत्रीस (333) धनुष अने बत्रीस (32) आंगळनी तथा जघन्य एक पत्नि अने आठ आगळनी अवगाहना होय छे. | मरूदेवीना शरीरनी अवगाहना सवा पांचसे (525) धनुष्यनी हती, तेमांथी त्रीजो भाग करवाथी साडा त्रण (350) धनुष्यनी अवगाहना हेआय छे. किन्तु अहीं उत्कृष्ट अवगाहना त्रणसने तेत्रीस धनुष अने बत्रीस आगळनी बतावी छे, तेथी विरोध समज नहि, कारण के मरूदेवी हाथी पर आरूढ हती. तेने लीधे या वृद्धावस्थाने कारणे शरीरनुं संकुचित थवुं ए संभवित छे. आगममां जे संभळाय छे के-जघन्य सात हाथ उंचा शरीरवाळाओने ज मोक्ष प्राप्त थाय छे ते नियम तीर्थकरोनी अपेक्षाए समजवुं जोईए. तीर्थकरे सिवायना बीजा भव्य छ बे हाथ उंचा शरीरवाळा होवा छतां पण मुक्त Page #502 -------------------------------------------------------------------------- ________________ भीरनवेकानि . अथवा-यमा वातादिरूपयापकविरहादूर्ध्वगविस्वमावायाः प्रदीपकलिकाया, चीनबन्धविच्छेदादीनकोशगोरण्डबीनस्य चोर्धगतिः संजायते तयाऽऽरमनोऽपि बादशगतिस्त्रमावस्य विरोधियमवन्धविच्छेदालगतिरेवेति । यथैरण्डवीजमूर्य गत्वा पुनःपतति तथा तु न मुक्तात्मनः पावसम्म, अब पतनहेतुभूतगुरुत्वगुणामावादिति मागुक्तमेव । / ननु शरीराभावानेपामात्मप्रदेशाः पारददम्पयन् कयं न विकीर्गा भवन्तीति चेन्न, तद्विसर्पफनामकर्मामारात्मदेशवत्वगुणसद्भावाच । अधचा-जैसे हवा आदि किसी पाधकके न होनेसे दीपककी लो ऊपरको जाती है, धीजकोपके अन्धके दटनेपर एरण्डका धीज ऊपरको जाता है, उसी प्रकार आत्माके अर्ध्वगमनके विरोधी कर्मबन्धका सर्वधा अभाव होजानेसे आत्मा अर्ध्वगति करती है। जैसे एरण्डका चीज पहले ऊपरको जाकर फिर नीचे गिर par3अता है वैसे आत्मा नहीं गिर सकती, क्योंकि नीचे गिरानेका कारण गुरुत्वगुण आत्मामें नहीं है, यह पहले ही कह चुके हैं। प्रश्न-हे गुरुमहाराज । शरीरका अभाव होनेसे सिद्धोंके आत्माक प्रदेश पारेके समान फैल क्यों नहीं जाते? . उत्तर-हे शिष्य । आत्मप्रदेशोंको फैलानेवाले नामकर्मका अभाव होनेसे तथा प्रदेशवत्व गुणके सद्भावसे सिद्धोंके आत्मप्रदेश नहीं फैलते हैं। न अथवा, जेम हवा आदि के बाधक न होवाथी दीपकनी जात उपर ज जाय छे, बीजकोषने बंध तूटवाथी एरंडानुं बीज उपर ज जाय छे, तेम आत्माना ऊर्ध्वगमनना विधी कर्मबंधने सर्वथा अभाव थई जवाथी आमा ऊर्ध्वगति ज करे छे. जेम एरंडानुं बीज पहेलां उपर जईने पछी नीचे पडी जाय छे, तेम आभ पडी शकतुं नथी कारण के नीचे पाडवानुं कारण गुरूव गुथ आमाम नथी. ए पहेलां कहेवामां आवेलुं ज छे. प्रश्न--- गुरू महाराज ! शरीरनो अभाव होवाथी सिद्धोने आत्माना प्रदेश पारानी पेठे फलाई केम जता नथी ? उत्तर शिष्य ! आत्मप्रदेशने फेलावनारा नामकर्मनो अभाव होवाथी तथा प्रदेशवरव गुणने सदभाव होवाथी सिद्धोना आत्मप्रदेश फेलाता नथी Page #503 -------------------------------------------------------------------------- ________________ ___ अध्ययन 4 गा. 26-मुगतेलभ्यम् 369 छाया-मुखास्वादकस्य श्रमणस्य, शाताकुलकस्य निकामशायिनः । उत्सालनामधौतस्य, दुर्लभा सुगतिस्तादृशकस्य ॥ 26 ॥ मुगति की दुर्लभता बतलाते है सान्वयार्थ:-सुहसायगस्स-मुखकी आसक्ति रखनेवाले सायाउलगस्समुखके लिए व्याकुल रहनेवाले निगामसाइस्स-मर्यादासे अधिक सोनेवाले उच्छोलणापहोयस्स-शरीरकी विभूषा करनेवाले तारिसगस्स-ऐसे समणस्स-साधुको सुगईमुगति दुल्लहा दुर्लभ है ॥ 26 ॥ टीका-सुखास्वादकस्य-सुखस्य-माप्तमनोरमशब्दाशुपभोगस्य आस्वादकः= आसक्त्या ग्राहकस्तस्य, शाताकुलकस्य-शातार्थम्-मुखार्थम् आकुलकाव्यग्रः उद्विग्रो वा तस्य, निकामशायिनःनिकामम् अतिशयितं मध्यवर्तियामद्वयादधिकं रात्रौ, निष्कारणं दिवसे वा शेते स्वपिति तच्छीलो निकामशायी-सूत्रार्थमननादिसमयमुल्लङ्घन्य शयानस्तस्य, उत्सालनाप्रधौतस्य-उत्क्षालनया पक्षालनया म-प्रकर्षार्थ-विभूपार्थे धौतानि-उज्ज्वलीकृतानि नयन-बदन-नख-कर-चरणवस्त्रादीनि येन स तस्य शरीरादिविभूपाकारिण इत्यर्थः । तादृशकस्य तीर्थकरा-. 'ऽज्ञाऽनाराधकस्य, श्रमणस्य श्रमणब्रुवस्य वेशमात्रेण साधोः सुगतिः सिद्धिलक्षणा गतिः दुर्लभा दुप्पापा 'भवती'-ति शेषः । * प्राप्त हुए मनोज्ञ शब्दादि उपभोगोंको आसक्तिपूर्वक ग्रहण करनेवाले, सुखप्राप्ति के लिए व्याकुल रहनेवाले, दो मध्य प्रहरोंसे अधिक रात्रिमें, या कारणविशेप विना दिनमें अर्थात् सूत्रार्थके मनन करनेके समयका उल्लंघन होने तक सोनेवाले, तथा विभूपाके लिए A~kha, मुख, नख, हाथ-पैर, वस्त्र आदिको धोनेवाले अर्थात् शरीरको विभूपित करनेवाले; अतः तीर्थकरकी आज्ञाके विराधक, ऐसे श्रमणको सिद्धिगतिकी प्राप्ति दुर्लभ है। प्राप्त थएला मने शब्दादि उपभेगेने आसकितपूर्वक ग्रहण करनारा, सुखप्राप्तिने माटे व्याकुळ रहेनारा, बे मध्य पहेरथी वधु त्रिमां या कारण विशेष विना दिवसमां अर्थात सूवार्थनुं मनन करवाना समयनुं उलंघन थाय त्यां सुधी सूनारा तथा विभूषा (भा) ने माटे आंख, मुख, नख हाथ-पग वस्त्र आदिने धनारा अर्थत शरीरने विभूषित करनारा एटले के तीर्थंकरनी आज्ञान विराधक, एवा श्रमणने सिद्धिगतिनी प्राप्ति durlabha che. Page #504 -------------------------------------------------------------------------- ________________ 368 zrIratorfengs अन्ये तु द्विहस्तोता अपि सिध्यन्ति तदपेक्षया हि प्रोक्तस्वरुपा जघन्यागाहनाऽवसेया । एवमुक्तस्वरूप जन्म-जरा-मरणा-'ऽपि व्याधियाधापलीकडलीमागर्मनिवासत्राससन्व विविनिष्क्रान्तः शाभतः सिद्धो भवतीत्यर्थः । 'शाश्वत' पदेन चात्र "सम्माप्तसिद्धिपदो ग्रात्मा न पुनः संसारित्वमनामीति हेतोरभावात्, न च कारणमन्तरेण कार्योत्पत्तिर्जायते " इति योषितम् ॥25॥ उक्तं सुगतिरूपं धर्मफलं सम्मति तत् कस्य दुर्लभं भवती ? - विदर्शयति- 'सुह सायगस्स 0' इत्यादि । 2 मूलम्-सुहसायगस्स समर्णस्स, सायाउलगस्स निगामसाइस्स । 8 प उच्छोलणापहोयस्स, दुहा सुगई तारिसगस्स ॥26॥ शरीरवाले होनेपर भी मुक्त होजाते हैं। उनकी अपेक्षासे ही सिद्धोंकी जघन्य अवगाहना एक रत्नि और आठ अंगुलकी कही गई है। ऐसे सिद्ध जन्म-जरा-मरण, आधि, व्याधि, बाधा, कलङ्कीभाव ( संसारपरिभ्रमण ), गर्भवासके दुःखोंसे रहित शाश्वत सिद्ध होजाते हैं। यहा~ 'शाश्वत' पद से यह वोधित किया है कि सिद्धिपदको प्राप्त आत्मा फिर संसारी अवस्थाको प्राप्त नहीं होती है, क्योंकि संसारमें आनेके कारणभूत कर्मोंका अभाव है । कारणके विना कार्यकी उत्पत्ति नहीं होती ॥25॥ यहा~ तक धर्मका सुगतिरूप फल कहा, यह फल किसे दुर्लभ होता है सो दिखाते हैं-' सुहसायगस्स ' इत्यादि । थई जाय छे, एमनी अपेक्षाए ज सिद्धोनी जघन्य अवगाहना एक त्नि अने आर्ट आंगळनी कहेवामां आवी छे. 2 शेवा सिद्धो भन्भ-4श-भर, आधि-व्याधि, गाधा, उस उसीभाव (स्ण्सार्रिभ्रमणु), गर्भवासनां दु:खोथी रहित शाश्वत सिद्ध थई जाय छे. अहीं * शाश्वत " शब्दथी एम बेधित करवामां आव्यु छे के सिद्धिपदने प्राप्त थगेले आत्मा फरी ससारी अवस्थाने प्राप्त थते नथी, कारण के sa`sAramAM आववानां कारणभूत कर्मांना अभाव छे. कारणु विना काऽनी उत्पत्ति थती नथी. (25) अहीं सुधी धर्मनुं सुतिष फळ कह्यु', ए फळ काने du`bha थाय शनि -सुहसायगस्स श्रन्याहि. छे ते Page #505 -------------------------------------------------------------------------- ________________ अध्ययन 4 गा. 29-उपसंहारः 373 शीघ्रम् अमरभवनम् =न म्रियन्त इत्यमर:- सिद्धा आयुषोऽभावात् तेषां भवनम् = आलय: सत्ता वा तत् सिद्धक्षेत्रं सिद्धस्त्ररूपं वेत्यर्थः । यद्वा न म्रियते यत्र तदमरम् अविनाशि तच तद् भवनं स्थानं तत् सिद्धपदमित्यर्थः । अथवा न म्रियन्ते अकालमृत्युना इत्यमरः = देवास्तेषां भवनं तत् स्वर्गलोकमित्यर्थः । बहुवचनं चोभयार्थद्योतनार्थम्, गच्छन्ति = यान्ति ॥28॥ उपसंहारमाद - ' इच्चेयं ' इत्यादि । 1. 2 2 मूलम-इच्चेयं छज्जीवणियं, सम्मदिट्ठी सया जए । 10 11 दुलहं लहि सामन्नं, कम्मुणा न विराहिज्जासि-त्तिवेमि ॥ 29 ॥ छाया - इत्येवं पड्जीवनिकार्य, सम्यग्दृष्टिः सदा यतः । दुर्लभं लब्ध्वा श्रामण्यं, कर्मणा न विराधयेत् ॥29॥ इति ब्रवीमि । उपसंहार करते हैं सान्वयार्थः - सम्म हिट्टी = सम्यक्त्वी मनुष्य सुया= सदैव जप युतनावान् होकर दुलह=दुर्लभ ऐसे सामन= साधुपने को लहित्तु प्राप्त करके इच्चैर्य इस पूर्वोक्त स्वरूपवाले छज्जीवणियं षड्जीवनिकाय-छह प्रकारके जीवसमूह की कम्णा मन वचन कायके व्यापारसे न चिराहिज्जासि=विराधना न करे: तिमि सुधर्मा स्वामी जम्बूस्वामी से कहते हैं कि मैंने भगवान् महावीर स्वामीसे जैसा सुना है वैसा ही तुमसे कहता हू~ ॥ 29 ॥ - ॥ इति चतुर्थाध्ययनस्य शब्दार्थः ॥ 4 ॥ . 6 1 समान फिर संयमको ग्रहण करके शीघ्रही अमरभवन - (सिद्धिस्थान अथवा स्वर्गलोक ) को प्राप्त होते हैं । 'अमर भवन' के दो अर्थ होते हैं - (1) जहां मृत्यु नहीं होती ऐसा स्थान मोक्ष है, क्योंकि वहां आयुकर्मका सर्वथा अभाव है, और (2) अमरभवन स्वर्गलोकको भी कहते हैं, क्योंकि स्वर्गलोकमें अकाल मृत्यु नहीं होती ॥28॥ उपसंहार करते हैं- 'इथे' इत्यादि । आ कुमार, पुंडरीक आदिनी पेठे फरी संयमने ग्रहणु करीने शीघ्र अमरभवन (सिद्धस्थान अथवा वलाक) ने प्राप्त थाय छे. * अमरभवनना छे. अथ थाय छे. (1) ज्यां मेक्ष छे, कारण के त्यां आणुकना सर्वथा अभाव भवन स्वर्गलेआकने पण कहे छे, कारण के स्वग्लेकमां उपसंहार रे - इच्छेयं 0 धत्याहि. मृत्यु हातु नथी एवुं स्थान हाय छे. अने (2) अमराकालमृत्यु थतु नथी. (28) Page #506 -------------------------------------------------------------------------- ________________ - - - ---- -- --- - 372 श्रीदशवकालिको . चारित्रस्य महलमा-पच्छाथि ते' इत्यादि । मूलम्-पच्छावि ते पयाया, खिप्पं गच्छति अम्र्भ्व्न्नाई। जेसि पिओ तवो संजमो य खंती य वंभचेरं च ॥ 28 ॥ छापा पयादपि ते प्रयाताः, सिमं गच्छन्त्यमरभवनानि । येपां मियं तपः संयमय, क्षान्तिय अमचर्य च ॥ 28 ॥ चारित्र का महत्व बतलाते हैं सान्वयार्थ:-जेसि-मिनको तवोतपस्या संजमोसंयम य और खेतीक्षमा य-तथा घंभचेरं ब्रह्मचर्य पिओ प्रिय है, तेचे पच्छाविपश्चात्भी अर्याद एकवार चारित्र खण्डित हो जानेपर वापस, अथवा वृद्धावस्थामें भी पयाया-आय हुए अर्थात् चढते परिणामोंसे संयम स्वीकार कियेहुए खिप्पं शीघ्र अमरभवः NAI-स्वर्ग अथवा अपवर्ग-मोक्ष-कोभी गच्छन्तिमाप्त हो जाते हैं ॥ 28 ॥ टीका-येषां (श्रमणानां) वप अनशनादि द्वादशविधम् , संयम सावध व्यापारविरविलक्षणः सप्तदशविधः, शान्तिआ अमर्पोत्पादकाऽऽक्षेपवचनादिसहन स्वरूपा, ब्रह्मचर्य-विपयसेवनपरिहारलक्षणम् , चकाराः समुच्चयार्थाः, पियम् अभीष्टं रुचिरमित्यर्थः, ते (श्रमणाः) पश्चादपिचारित्रखण्डनानन्तरमपि वृद्धत्वेजप वा प्रयाता: पद्धभावेन गृहीतसंयमाः सन्त आर्द्रकुमार-पुण्डरीकादिवत् , क्षिण चारित्रका महत्त्व दिखाते हैं-'पच्छावि ते-' इत्यादि । जिन श्रमणोंको अनशन आदि बारह प्रकारका तप, सावध व्यापारका त्यागरूप सत्रह प्रकारका संयम, क्रोधजनक आक्षेपपूर्ण वचनोंका सहन करनारूप क्षान्ति, सर्वथा मैथुनका परित्याग, ये प्रिय होते हैं, वे कदाचित् मोहकर्मके उदयसे खण्डित-चारित्र होकर भी, अथवा वृद्ध होनेपर भी चढते परिणामोंसे आर्द्रकुमार. पुण्डरीक आदिक यारित्रनु भय सतार - पच्छावि ते. त्या जे श्रमने अनशन आदि बार प्रकारने तप, सावद्य व्यापारनो त्यागरूपे सत्तर प्रकारने संयम, क्रोधजनक आक्षेप पूर्ण वचनेने सहन करवारूप शान्ति सर्वथा मथनने परित्याग, ए प्रिय होय छे, तेओ कदाचित मेहकमना उदयथी खडितचारित्र थईने पण अथवा वृद्ध होवा छतां पण चडता परिणामेथी Page #507 -------------------------------------------------------------------------- ________________ 373 - अध्ययन 4 गा. 29-उपसंहारः शीघ्रम् अमरभवनम्न म्रियन्त इत्यमरा-सिद्धा आयुपोऽभावात्, तेपां भवनम् आलयः सत्ता वा तत् सिद्धक्षेत्रं सिद्धस्वरूपं वेत्यर्थः । यद्वा न म्रियते यत्र तद्मरम्-अविनाशि तच्च तद् भवनं स्थानं तत् सिद्धपदमित्यर्थः । अथवा न म्रियन्ते अकालमृत्युना इत्यमरा: देवास्तेपां भवनं तत् स्व्र्ग्लोक्मित्य्र्थ्ः। बहुवचनं चोभयार्थधोतनार्थम् , गच्छन्ति यान्ति ॥ 28 ॥ उपसंहारमाह- इच्चेयं ' इत्यादि। मूलम् इच्चेयं छज्जीवणिय, सम्मदिट्ठी सया जे। दुल्लहं लहितु सामन्नं, कम्मुणा न विराहिनासि-त्तिवेमि ॥ 29 ॥ छाया-इत्येतं पड्जीवनिकाय, सम्यग्दृष्टिः सदा ytH। दुर्लभं लब्धा श्रामण्यं, कर्मणा न विराधयेत् ॥ 29 ॥ इति ब्रवीमि । उपसंहार करते हैं सान्वयार्थः-सम्मट्टिईसम्यक्त्वी मनुष्य सया-सदैव जए यतनावान् होकर दुल्लहं-दुर्लभ ऐसे सामन्नं साधुपनेको लहित्तु-माप्त करके इच्चेयं इस पूर्वोक्त स्वरूपवाले छज्जीवणियं-पड्जीवनिकाय-छह प्रकारके जीवसमूह-की कम्मुणा-मन वचन कायके व्यापारसे न विराहिज्जासि-विराधना न करे त्तिवेमि-श्रीसुधर्मा स्वामी जम्बूस्वामीसे कहते हैं कि मैंने भगवान् महावीर स्वामीसे जैसा सुना है वैसा ही तुमसे कहता हू~ ॥ 29 ॥ ॥ इति चतुर्थाध्ययनस्य शब्दार्थः ॥ 4 ॥ . समान फिर संयमको ग्रहण करके शीघ्रही अमरभवन-(सिद्धिस्थान अथवा स्वर्गलोक ) को प्राप्त होते हैं । 'अमरभवन' के दो अर्थ होते है-(1) जहां मृत्यु नहीं होती ऐसा स्थान मोक्ष है, क्योंकि वहां आयुकर्मका सर्वथा अभाव है, और (2) अमरभवन स्वर्गलोकको भी कहते हैं, क्योंकि स्वर्गलोकमें अकाल मृत्यु नहीं होती ॥ 28 ॥ उपसंहार करते हैं-'इच्चेयं' इत्यादि । आद्रकुमार, पुंडरीक आदिनी पेठे फरी संयमने ग्रहण करीने शीव्र अमरभवन (सिद्धस्थान अथवा स्वर्गक ) ने प्राप्त थाय छे. mabharamavana'nAme मथ थाय छे. (1) यां भृत्यु DA नथी मे स्थान मक्ष छे, कारण के त्यां आयुकर्मने सर्वथा अभाव होय छे. अने (2) अमरभवन स्वर्गलेने पण कहे छे, कारण के स्वर्गलेकमां अकालमृत्यु थतुं नथी. (28) 64.2 42 छे-इच्चेयं. त्यालि. Page #508 -------------------------------------------------------------------------- ________________ - - 374 श्रीदशकालिकम्झे टीका-सम्पष्टिसम्या-पथाऽयस्थितनाऽविपर्यस्ता दृष्टि तत्त्वरुचिरमिमायो वा यस्य स तथोक्ता, सम्यग्दर्शनकानिस्पर्यः, सदा-नित्यं यतः यतनावान् दुर्लभ दुप्पापं, श्रामण्यं श्रमणमा लब्ध्या-सम्माप्य इस्पेतम्-उक्तलक्षणम्, पढ्जीवनिकाय फर्मणा मनोवाफापन्यापारेण न विराधयेत् देशतः सर्वतो वा न ममर्दयेत् न पीढयेदित्पर्यः । 'इति बीमी'-ति मावत् । / 29 / / इति श्री-विश्वविख्यात-जगदल्लम-प्रसिद्धवाचक-पञ्चदशमापा-कलित-ललितफलापाऽऽलापक-अविशद-गध-पद्य-नैकग्रन्थनिर्मापक-आदिमानमर्दकशाहूछत्रपति-कोल्हापुररान मदत-जैनशास्त्राचार्य-पद-भूपितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्य श्रीघासीलालबतिविरचितायां श्रीदशबैकालिकमूत्रस्याऽऽचारमणिमन्जूपाख्यायां व्याख्यायां चतुर्थे 'पद्जीवनिकाया'-'ऽख्यमध्ययनं समाप्तम् । / 4 / / तत्त्वोंके यथार्थ स्वरूपका श्रद्धान करनेवाला सम्यग्दृष्टि जीव दुर्लभ श्रमणताको प्राप्त करके सदेवपहले कहे हुए स्वरूपवाले पडजीवनिकायकी मन वचन कायसे एकदेश या सर्वदेशसे कभी भी विराधना न करे pIr3A न pahu~cAve ॥ श्रीसुधर्मास्वामी जम्बूस्वामीसे कहते हैं-हे जम्बू ! अन्तिम तीर्थकर भगवान् महावीरसे जैसा मैंने सुना है वैसा ही तुझे कहा है-इत्यादि पहले के समान समझ लेना ॥ 29 ॥ इति "पजीवनिकाया "-नामक चौथा अध्ययनका हिन्दीभाषानुवाद समाप्त ॥ 4 ॥ तना यथार्थ स्वरूपनुं श्रद्धान करवावाळो सम्यग्दष्टि जीव दुलभ श्रमणतने प्राप्त करीने सदेव पहेलां कहेला स्वरूपवाळा परजीवनिकायनी मन वचन कायाथी एकदेश या सर्वदेशे करीने कदापि विराधना न करेपीडा न उपजावे. श्रीसुधर्मास्वामी जंबूस्वामीने कहे छे-हे जंबू! अंतिम तीर्थकर भगवान महावीर पासेथी जेवुं में सांभळ्युं छे तेवुं ज तने कह्युं छे-इत्यादि पहेलांनी पिठे सम आयु. (28) इति वछवनिकाया" नामक चेथा अध्ययननुं गुजराती भाषानुवाद समास. (4) Page #509 -------------------------------------------------------------------------- ________________ अध्ययन 5 अध्ययनोपक्रमः 375 अथ पञ्चमाध्ययनम् । गतं चतुर्थाध्ययनम् , तत्र च पद्जीवनिकायरक्षणलक्षणो भिक्षोराचारः प्रतिपादतः, स हि शरीरस्थित्यधीनपालनकः, शरीरं चाक्षम्रक्षणमन्तरेण शकटमिव इङ्गालं विना वाप्पयन्त्रमिव जठरानलतापव्याधिवाधोपशमनौपधीभूतमाहारमन्तरेण चचितुमसममतोऽस्मिन् पञ्चमाध्ययने ऽसंयमिना कदा, कस्मात् , केन विधिना, काहगाहारो ग्रहीतव्यः ?' इति सविस्तरं प्रतिपादयितुमुपक्रमतेयद्वा-चतुर्थाध्ययने मूलगुणाः सन्दर्शिताः, इह तु मूलगुणपोपकोत्तरगुणा पांचवां अध्य्य्न्। चौथे अध्ययनमें पड्जीवनिकायकी रक्षा-रूप भिक्षुका आचार प्रतिपादित किया गया है। इस आचारका पालन शरीरकी स्थिति पर नभर है। जैसे विना औगन (वांगण) के गाडी नहीं चल सकती, बिना कोयलेके रेलगार्3I नहीं चल सकती, उसी प्रकार जठराग्निके संताप रूप व्याधिकी याधाको शान्त करनेके लिए औपधिके समान आहारको ग्रहण किये विना शरीरकी स्थिति नहीं रह स्क्ती। इसलिए पाचचे अध्ययनमें विस्तारसे यह प्रतिपादन करते हैं कि 'संयमीको कब, किससे, किस विधिसे, और किस प्रकारका आहार ग्रहण करना चाहिये। ___ अथवा-चौथे अध्ययनमें मूल गुणोंका वर्णन किया गया है, इस अध्ययनमें मृलगुणोंको पुष्ट करनेवाले उत्तर गुणोंमेंसे पिण्डैपणाका : पांच्यभु मध्ययन. चोथा अध्ययनमां पहूजीवनिकायनी रक्षारूप भिक्षुने आचार प्रतिपादित करवामां आव्युं छे. आ आचारनुं पालन शरीरनी स्थिति पर निर्भर छे. जेम उंजण विना गाडुं चाली शकतुं नथी अने केयला विना रेलगाडी चाली शकती नथी. तेम जठराग्निना संताप रूप व्याधीनी बाधाने शान्त कर्या विना शरीरनी स्थिति रही शकती नथी. ते माटे पांचमा अध्ययनमां विस्तारथी ए प्रतिपादन करवामां आव्युं छे के "संयमीए कयारे, केनी पासेथी, केवी विधिथी अने केवा प्रकारनो आहार ग्रहण करे जोईए? अथवा-चेथा अध्ययनमां मूळ गुणोनुं वर्णन करवामां आव्युं छे, आ अध्ययनमां मूळ गुणने पुष्ट करनारा उत्तर गुणमांथी पिंडेषणनुं कथन करवामां Ave che. Page #510 -------------------------------------------------------------------------- ________________ 376 श्रीदनकालिम न्तर्गता पिण्डेपणाऽभिधीयते । पिण्टेयणान पिण्डस्य-समयमापया प्रसिदस्यान्न पानस्येपणारूपा, तत्र पिण्डनं पिण्ड: एकत्र गमुदितबहुपदार्थसमुदायः, सद्विविय:द्रव्यपिण्डो मारपिण्डस, तर क्षुधाविघातकत्येनाशनादिरूपोद्रव्यपिण्डः, कर्मविधातफत्वेन ज्ञानादिलक्षणः प्रशस्तभावपिण्डः, अपशम्तमारपिण्डस्वसंयमादिरूपः मकतानुपयोगित्यादुपेसितः द्रव्पपिण्डोहि प्रशस्तभावपिण्डपरिपोषकस्तं विना तस्याः सम्पायवाद, तथाहि-शानाधात्मकमशस्तमायपिण्डस्याराधना शरीरस्थित्यधीना, शरीरपरिस्थितियाहारं विना न यथावत्साधनायालम्, आहारादिकश्च द्रव्यपिण्ड एवेति सिद्धं द्रव्यपिण्डस्य प्रशस्तभावपिण्डपरिपोपकत्वम् । तस्य च सावनिरवध कथन करते हैं । 'पिण्ड' शास्त्रीय भाषामें अन्न-पान नामसे प्रसिद्ध है, उसकी एपणा करना 'पिण्डैपणा' है। एक स्थानपर बहुत पदाथोंका समुदाय होना पिण्ड कहलाता है । पिण्ड दो प्रकारका है-(1) द्रव्यपिण्ड और (2) भावपिण्ड अशन आदिको द्रव्यपिण्ड कहते हैं, क्योंकि उससे क्षुधाका नाश होता है । ज्ञानादि प्रशस्त-भावपिण्ड है, क्योकि वह कर्मोंका नाश करनेवाला है, अप्रशस्त-भावपिण्ड असंयमादिरूप है, उसका यहा~ अधिकार नहीं है। द्रव्यपिण्ड, प्रशस्त-भावपिण्डका पोषक है, क्योंकि उसके विना प्रशस्त-भावपिण्डकी प्राप्ति नहीं होसकती, अर्थात् ज्ञानादिरूप प्रशस्त-भावपिण्डकी आराधना शरीरकी स्थितिके अधीन है। और शरीरकी स्थिति आहारके विना नहीं होस्क्ती। आहार आदि द्रव्यपिण्ड ही है। इससे यह सिद्ध हुआ कि द्रव्यपिण्ड प्रशस्त भाव: पिंड" शब्द शास्त्रीय भाषामां अन्नपानना नामे ओळखाय छे, तेनी एषण करवी ए पिंडवणुं कहेवाय छे. एक स्थान पर घणा पदार्थोने समुदाय हवा मे (' वाय छे. पिंड 2 मारना डाय छ, (1) द्रव्य-43 मन (2) भावपिंड. अशन आदिने द्रव्यपिंड कहे छे. कारण के तेथी सुधाने नाश थाय छे. ज्ञानादि ए प्रशस्त-भावपिंड छे, कारण के ते कर्मोनो नाश करवावाळुं छे. अप्रशस्त-भावपिंड असंयमादिरूप छे, एने अहीं अधिकार नथी. द्रव्यपिंड ए प्रशस्त-भावपिंडने पिषक छे, कारण के तेना विना प्रशस्तभावनी प्राप्ति थई शकती नथी. अर्थात ज्ञानादि-रूप प्रशस्त-भावपिंडनी आराधना शरीरनी स्थितिने अधीन छे, अने शरीरनी स्थिति आहार विना होई शकती नथी. अद्धारादि द्रव्यपिंडज छे तेथी ए सिद्ध थयुं . व्यपिड Page #511 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा.1-भक्तपानगवेपणाविधिः 377 भेदाभ्यां द्वैविध्येऽपि संयमिभिनिरवद्यपिण्ड एव ग्राह्य इति तदेपणाधिकारः-संपत्ते' इत्यादि। मूलम्-संपत्ते भिक्खकालम्मि, असंभंतो अमुच्छिओ। इमेण कमजोगेण, भत्तपाणं गवेसए ॥ 1 ॥ छाया-सम्माप्ते भिक्षाकालेऽसम्भ्रान्तोऽमूछितः । अनेन क्रमयोगेन, भक्तपानं गवेपयेत् ॥ 1 ॥ ॥ अथ पञ्चमाध्ययनम् ॥ सान्वयार्थः-मुनिको आहारपानी लेनेकी विधि कहते हैं-भिक्खकालम्मि गोचरीका समय संपत्ते होनेपर असंभंतो-उद्वेगरहित (और) अमुच्छिओआसक्तिरहित होकर इमेण कमजोगेण इस आगे बताई जानेवाली विधिसे भत्तपाणं-भात-पानीकी गवेसएगवेपणा करे । / टीका-भिक्षाकाले गोचरीसमये, सम्माप्त-स्वाध्यायाधनन्तरं द्रव्यक्षेत्रकालभावानुकूलतया समायाते 'मुनि'-रिति शेपः, असम्भ्रान्तः यत्किञ्चिन्निमितजनितचित्तव्याक्षेपजन्यत्वरारहितः-अनाक्षिप्तचित्त इत्यर्थः, ईर्योपयोगवानिति भावः, 'कदा कुत्र वाऽशनादिपाप्तिर्भविष्यती' त्यादिचिन्ताऽऽहितचाञ्चल्यरहित इति पिण्डका पोपक है। व्यपिण्ड, सावद्य भी होता है और निरवद्य भी होता है। संयमीको निरवद्य पिण्ड ही ग्रहण करना चाहिए, इसलिए द्रव्यपिण्डकी एपणाका अधिकार आरम्भ किया जाता है 'संपत्ते' इत्यादि। द्रव्यक्षेत्रकालभावके अनुसार स्वाध्याय आदि क्रियाओंके पश्चात् जय गोचरीका समय हो तब मुनि किसी कारणवश उत्पन्न हुए चित्तविक्षेपजन्य धान्तिरहित होकर, अर्थात् ईयर्या (गमन ) में उपयोग रखकर, अथवा ' कब और कहा~ अशन आदिकी प्राप्ति होगी?' इस प्रशस्त भावपिंडने पिषक छे. द्रव्यपिंड सादा पण होय छे अने निरवद्य पण होय छे. संयमीए ते निरवद्यपिंड ज ग्रहण करे जोईए. एटला माटे द्रव्यपिण्द्द्नी शेषणाना अधि2 प्रामपामा मा छ-संपत्ते भिक्खकालम्मि त्याहि. द्रव्य-क्षेत्र-काळ-भावने अनुसार स्वाध्यायादि क्रियाओनी पछी ज्यारे गोचरीने समय थाय त्यारे मुनि केई कारणवश उत्पन्न थएला चित्तविक्षेपथी जन्मेली भ्रान्तिथी रहित थईने अथात् ईर्या (गमन)मां उपग राखीने, अथवा क्यारे अने कयां अशन आदिनी प्राप्ति थशे ? ए प्रकारनी चिंताजन्य Page #512 -------------------------------------------------------------------------- ________________ 376 श्री न्तर्गत पिण्डेपणाऽभिपीयते । पिण्टेपणा न पिण्डस्य समयभावया मसिद्धस्यान पानस्येपणारूपा, तत्र पिण्डनं पिण्डः एक " पदार्थसमुदायः सद्विविध:द्रव्यविण्डो भागवण्डा, तत्र क्षुधाविघातकत्वेनावनादिरूपो द्रव्य पिण्डः कर्मविधातफत्वेन ज्ञानादिलक्षण: नतन fear, अनस्तमात्र पिण्डस्वसंयमादिरूपः पवस्तभावपिण्डः, म्क्वानुप्योगित्वादुपेक्स्सित्ः। द्रव्य पिण्डो टि मशस्तमात्रपिण्डपरिपोषकस्तं विना तस्यासम्पाधत्वात् तथाहि ज्ञानाद्यात्मकमशस्तभावपिण्डस्याराधना शरीरस्थिस्यधीना, शरीरपरिस्थितिथाहारं त्रिना न यथावत्साधनायालम्, आहारादिक द्रव्यपिण्ड एवेति सिद्धं द्रव्यपिण्डस्य प्रशस्त भावपिण्डपरिपोषकत्वम् । तस्य च सायनकथन करते हैं । 'पिण्ड' शास्त्रीय भाषामें अन्न-पान नामसे प्रसिद्ध है, उसकी एणा करना 'पिण्डेपणा' है। एक स्थानपर बहुत पदार्थोंका समुदाय होना पिण्ड कहलाता है । पिण्ड दो प्रकारका है- (1) द्रव्यपिण्ड और (2) भावपिण्ड अशन आदिको द्रव्यपिण्ड कहते हैं, क्योंकि उससे क्षुधाका नाश होता है। ज्ञानादि प्रशस्त-भावपिण्ड है, क्योंकि वह कमका नाश करनेवाला है, अप्रशस्त-भावपिण्ड असंयमादिरूप है, उसका यहा~ अधिकार नहीं है। द्रव्यपिण्ड, प्रशस्त - भावपिण्डका पोषक है, क्योंकि उसके बिना प्रशस्त-भावपिण्डकी प्राप्ति नहीं हो सकती, अर्थात् ज्ञानादिरूप प्रशस्त-भावपिण्डकी आराधना शरीरकी स्थिति के अधीन है, और शरीरकी स्थिति आंहारके बिना नहीं होसकती । आहार आदि द्रव्यपिण्ड ही है । इससे यह सिद्ध हुआ कि द्रव्यपिण्ड प्रशस्त भाव - पि शब्द शास्त्रीय-भाषामां अन्नपानना नामे ओळखाय छे, तेनी एषणा करवी ए पिंडया कहेवाय छे. एक स्थान पर घणा पदार्थोना समुदाय हावा शो 'पिंड' आहेवाय छे, पिंड ने अभरनो होय छे, (1) द्रव्य-पिंड मने (2) लाषपिंड, मशन महिने द्रव्यपिंड हे छे. अरण तेथी सुधानो नाश थाय छे. ज्ञानादि ए प्रशरत--भापिंड छे, कारण के ते कर्मोने नाश करवावाळुं छे. अप्रशस्त-भावपिंड असयादिप छे, एना अडी अधिकार नथी. द्रषिड ए प्रशस्त-भावपिंडना पोषक छे, कारण के तेना विना प्रशस्त भार्वाषडनी प्राप्ति थई शकती नथी. अर्थात् ज्ञानादिरूप प्रशस्तभावपडनी आराधना शरीरनी स्थितिने आधीन छे, अने शरीरनी स्थिति हाई शकती नथी. आहारादि द्रव्यपिंढज छे तेथी ए सिद्ध थयु के द्रव्यपिंड आहार विना Page #513 -------------------------------------------------------------------------- ________________ - m on adhyayana 5 u.1 gA.1-भक्तपानगवेपणाविधिः 377 भेदाभ्यां वैविध्येऽपि संयमिभिनिरवद्यपिण्ड एव ग्राहा इति तदेषणाधिकारः-'संपत्ते' इत्यादि। मूलम्-संपत्ते भिक्खकालम्मि, असंभंतो अमुच्छिओ। इमेण कमजोगेण, भत्तपाणं गवेसए ॥ 1 ॥ छाया-सम्माप्ते भिक्षाकालेऽसम्भ्रान्तोऽभूञ्छितः । अनेन क्रमयोगेन, भक्तपानं गवेपयेत् ॥ 1 ॥ ॥ अथ पञ्चमाध्ययनम् ॥ सान्वयार्थः-मुनिको आहारपानी लेनेकी विधि कहते हैं--भिक्खकालम्मि:गोचरीका समय संपत्ते होनेपर असंभंतौद्वेगरहित (और) अमुच्छिओआसक्तिरहित होकर इमेण कमजोगेण इस आगे पताई जानेवाली विधिसे भत्तपाण-भात-पानीकी गवेसएगवेपणा क्रे। टीका-मिक्षाकालेयोचरीसमये, सम्प्राप्त स्वाध्यायाधनन्तरं द्रव्यक्षेत्रकालभावानुकूलतया समायाते 'मुनि' रिति शेषः, असम्भ्रान्तःभ्यविचिन्निमित्तजनितचित्तव्याक्षेपजन्यत्वरारहितः-अनाक्षिप्तचित्त इत्यर्थः, ईर्योपयोगवानिति भावः, 'कदा कुत्र वाऽशनादिमासिभविष्यवी त्यादिचिन्ताऽऽहितचाश्चत्यरहित इति पिण्डका पोपक है। व्यपिण्ड, सावध भी होता है और निरवद्य भी होता है। संयमीको निरवद्य पिण्ड ही ग्रहण करना चाहिए, इसलिए द्रव्यपिण्डकी एपणाका अधिकार आरम्भ किया जाताहै 'संपत्ते' इत्यादि। द्रव्यक्षेत्रकालभावके अनुसार स्वाध्याय आदि क्रियाओंके पश्चात् जय गोचरीका समय हो तब मुनि किसी कारणवश उत्पन्न हुए चित्तविक्षेपजन्य भ्रान्तिरहित होकर, अर्थात I- (गमन) में उपयोग रखकर, अथवा 'कब और कहा~ अशन आदिकी प्राप्ति होगी? इस प्रशस्त भावपिंडने विक छे. व्यपिंड सावद्य पण हेय छे अने निरवघ पण होय छे, संयमीए ते निरवद्यपिंड ज ग्रहण करे जोईए. एटला माटे द्रव्यपिण्नी पयानो मधि2 पारवामां आवे che~saMpatte भिवरखकालम्मि इत्यादि. द्रव्य-क्षेत्र-काळ-भावने अनुसार स्वाध्यायादि क्रियाओनी पछी ज्यारे गोचरीने समय थाय त्यारे मुनि केई कारणवश उत्पन्न थएला चित्तविक्षेपथी जन्मेली भक्तिथी रहित थईने अथात् ईर्धा (गमन)मां उपग राखीने, अथवा क्यारे अने कयां अशन आदिनी प्राप्ति थशे? ए प्रकारनी चिंताजन्य Page #514 -------------------------------------------------------------------------- ________________ - - - 378 . श्रीववेकालिको गावत्, अमूच्छिवाभादारादी मनोरमशब्दादिविषयेषु या नासक्तः सन् अनेन वक्ष्यमाणे तदध्ययनव्यायणितस्वरूपेण क्रमपोगेन-कारेण भक्तपानं भरूच पानं चेत्यनयोः समाहारे भक्तपानम्, भक्तम, मोदनादिकम् , पान-द्रासादिनलं मुनियोग्यं गपयेत् भन्वेपयेत् (अन्विच्छेत) / 'संपरे' इत्पनेन मुनिना यथासमय कार्य सम्पादनीय' मित्याविष्कृतम् । 'असंमंतो' इत्पतो मनास्थेये विधेयमित्युपः दिष्टम् । 'अमुच्छिओ' इत्यनेन विपयनुत्वमपाकृतम् ॥ 1 ॥ गवेपणाविधिमाद-'से गामे था' इत्यादि। मूलम्-से गामे वा नयरे वा, गोयरग्गगओ मुन्नी। चरे मंदमर्णावग्गो, अवक्खित्तेण चेयसा ॥ 2 ॥ छाया-स ग्रामे वा नगरे वा, गोचराग्रगतो मुनिः। __चरेन्मन्दमनुदिनोऽव्याक्षिप्तेन चेतसा ॥ 2 ॥ * सान्वयार्थ:-सेबह मुणी साधु गामेन्गओण्ववा-अथवा नगरेनगरमें वानिश्चयसे गोयरग्गगओ-निदीप मिक्षाके लिए गया हुआ अणुश्विग्गो उद्वेग प्रकारकी चिन्ताजन्य चंचलतासे रहित होकर आहार तथा मनोज्ञ शब्दादि विषयों में आसक्त न होता हुआ, जैसा इस अध्ययनमें वर्णन किया गया है उस विधिसे, मुनिके योग्य ओदन आदि भक्त तथा दाख आदिका धोवनरूप पानकी गवेपणा क्रे। गाथामें 'संपत्ते' पदसे यह सूचित किया है कि मुनिको समय पर ही कार्य करना चाहिए । 'असंभंतो' पदसे यह प्रगट किया है कि साधुका मनकी स्थिरतारखनी चाहिए । 'अमुच्छिओ' पदसे विषयोंमें आसक्तिका निराकरण किया गया है ॥ 1 ॥ चंचलताथी रहित थईने आहार तथा मनोज्ञ--शब्दादि विश्वमां आसक्त न थतां, आ अध्ययनमां वर्णव्या प्रमाणेनी विधिथी, मुनिने एग्य एदन आंद भात तथा द्राक्ष आदिना धावणरूप पाननी गषण करे. गाथामां ते शब्दथी एम सूचित करवामां आव्युं छे के मुनिए समय पर ज कार्य करवुं जोईए. अमे शदथी एम प्रकट कर्युं छे के साधुए मननी थिरता राखवी जोईए अमुरिको शादथी विजेमां आसकितनुं निर424 42वाम मायुं che. (1) Page #515 -------------------------------------------------------------------------- ________________ adhyayana 5 u 1 gA. 2-गोचर्या चित्तस्थैर्योपदेशः 379 रहित होता हुआ अव्वक्वित्तेण-शान्त-स्थिर चेयसा-चित्तसे मंद=इर्यासमिति सोधता हुआ चरे जावे ॥ 2 ॥ ___टीका-से-अय=पिण्डगवेपणासमये, यहा 'से' इति तच्छब्दस्य प्रथमैकवचनरूपं तेन सः पक्रान्तः मुनि:-मुणतिपतिजानीते सर्वसावधव्यापारोपरतिमिति, मन्यते जानाति जिनाज्ञयाऽनेकान्तात्मकजीवाऽजीवादिपदार्थसार्थमिति वा 'मुनिः अनगारः, स च द्विविधा-द्रव्यतो भावतश्च, तत्र द्रव्यतः-मुनिकर्तव्य क्रियाकलापविकलो लिङ्गमात्रोपजीवी, भावतस्तु-मोहनीयकर्मक्षय-क्षयोपशमसमुद्भूतज्ञानादिरत्नत्रयमकटीभूतात्मस्वरूपः, प्रकृते च भावमुनिः प्र्स्न्ग्ग्ग्म्य्ः। ...1 आये 'मुण पतिज्ञाने' अस्मादौणादिक इन्, पृपोदरादित्वाण्णस्य नः । द्वितीये-'मन ज्ञाने' इति धातोः 'मनेरुच्चे'-त्यौणादिकमत्रेण इन्प्रत्ययः स च कित् अफारस्योकारादेशश्च । यद्वा 'मुगी' इति प्राकृतसमः संस्कृत एव, शब्दसिद्धिउप्युक्तव, तदा छायायां 'मुणिः' इत्यपि समावेशमईति । अब गवेपणाकी विधि बताते हैं-'से गामे vA0' इत्यादि । 'मुनि' शब्दके अनेक अर्थ हैं-(1) जो समस्त सावद्य व्यापारके त्यागकी प्रतिज्ञा करते हैं उन्हे मुनि कहते हैं। (2) जिनेन्द्र भगवानकी आज्ञाके अनुसार जीव अजीव आदि पदार्थोंको अनेकान्तस्वरूप जानने वाले मुनि कहलाते हैं। मुनि दो प्रकारके होते हैं-(1) द्रव्यमुनि और (2) भावमुनि । मुनियोंके आचारका पालन न करनेवाला मुनिवेषधारी द्रव्यमुनि कहलाता है । मोहनीय कर्मके क्षय और क्षयोपशमसे उत्पन्न हुए सम्यग्ज्ञान सम्यग्दर्शन सम्याचारित्ररूप रत्नत्रयके द्वारा जिनकी आत्माका स्वरूप प्रकट होगया है उन्हें भावमुनि कहते हैं। यहां भावमुनिका अधिकार समझना चाहिए । वेगवेषानी विधि मतावे छे-से गामे vA0 ईत्याहि. मुनि शबदना अनेक अर्थो छे. (1) जे सर्व सावद्य व्यापारना त्यागनी प्रतिज्ञा करे छे-तेने मुनि कहे छे. (2) जिनेन्द्र भगवाननी आज्ञाने अनुसार जीव अजीव आदि पदार्थोने अनेकान्तस्वरूप जाणवावाळा मुनि कहेवाय che. suni be प्रकारना होय छे. (1) द्रव्यमुनि अने (2) भावमुनि. मुनिओना शारनुं पालन न करनारा मुनिषधारी द्रव्यमुनि कहेवाय छे, मोहनीय कर्मना क्षय अने क्षपशमथी उत्पन्न थएला सम्यग ज्ञान सम्यगदर्शन अने सम्यकुचारित्ररूप रत्नत्रयनी द्वारा जना आत्मानुं स्वरूप प्रकट थई गयुं छे. तेने भावमुनि कहे छे. अहीं भावमुनिने अधिकार समजवुं जोईए, Page #516 -------------------------------------------------------------------------- ________________ - - - निशोभनदापोपयोगवनयामानाना आवाशियाकर्मादिदोषरहित - - __ श्रीदशवकालिका ग्रामे या भयवा नगरे, द्वितीय-या शन्दा खेटकवटादी, गोवराप्रगता गोरिव चरण यथायोग्यं स्वल्पस्वस्पग्रहणं गोचरः, अप्राधाकर्मादिदोषरहित तया श्रेष्ठः, स पासी गोचरति गोचरामः, मार्पवाविशेषणपूर्वनिपातामावा, अग्रगोचर इत्यर्थः, तत्र गतापमानः गोचराप्रगतः अव्याशिन-स्थिरेम भिक्षागतसफलदोषोपयोगवतेत्यर्थः, चेवसा-चित्तेन अनुधिमा अगाभादिपरापहजनितक्षोभरहितः, मन्द-निर्यधास्याच्या ईर्यापथं शोधयमित्यर्थः, चरेत् गच्छन् । ___ 'गोयरग्गगओ' इत्यनेन नवकोटिविशुद्धादारी ग्रहीतन्य इति सूचितम् । 'अन्नक्खित्तेण चेयसा' इत्यनेन चिचस्थैर्येणेव मिक्षादिशुद्धिर्भवतीति ध्वनितम् । 'अणुविग्गो' इत्यतः परीपहसैनसामर्थ्य योधितम् ॥ 2 ॥ गोचरीगमनप्रकारानाइ-'पुरओ' इत्यादि । वह भावमुनि पिण्ड-गवेपणाका समय होने पर ग्राम, नगर खेडा, कर्चट आदिमें यथायोग्य थोर्3A-थोडा निर्दोष आहार ग्रहण करता हुआ भिक्षाके समस्त दोपोंका उपयोग रखनेवाले अर्थात् अन्याक्षिप्त चित्तत अलाभ आदि परीपह जनित क्षोभसे रहित होकर ईर्यापथ शोधते हुए मन्दगतिसे च्ले। 'गोयरम्गगओ' पदसे यह सूचित हुआ है कि साधुको नवकोटिविशुद्ध आहार लेना चाहिए। 'अव्यक्खित्तेण चेयसा' इससे यह धोतित होता है कि चित्तकी स्थिरतासे ही भिक्षाकी शुद्धि निभ सकती है। 'अणुव्विग्गो पदसे परीपह संहनेका सामर्थ्य प्रगट किया है ॥ 2 ॥ __ गोचरीके लिए गमनविधि बताते है-'पुरओ' इत्यादि । ए भाव मुनि पिंडोषणने समय थतां ग्राम, नगर, गामडुं, के आदिमां यथायोग्य डे शेडे निर्दोष आहार ग्रहण करतां, भिक्षाना बधा देने उपग राखवावाळे अथात अव्याक्षित-चित्तथी अलाभ आदि पर पहथी उत्पन्न थता भथी रहित थईने ईर्यापथ शोधतां मंद गतिए चाले. गोयरग्गगो शपथी मेम सूयित युछ साधुरी नवोटिम्मे विशुद्ध मालार . अन्धक्खित्तेण चेयसा मेथी मेम अट थाय छ, यितना स्तिथी 24 मिक्षानी शुद्धि नली श छ, अगुम्बिग्गो शाथी पशष सई. वानुं सामर्थ्य प्रकट कर्युं छे. (2) गायराने भारे गमनविधि यता -पुरओ त्याहि. Page #517 -------------------------------------------------------------------------- ________________ ___381 - 4 अध्ययन 5 u. 1 गा. 3-गोचर्या गमनविधिः मूलम्-पुरओ जुगमायाए, पेहमाणो महिं चरे । वजंतो वीयहरियाई, पाणे य दगमट्टियं ॥ 3 ॥ छाया-पुरतो युगमात्रया, प्रेक्षमाणो महीं चरेत् । वर्जयन् वीजहरितानि, प्राणांश्च दकमृत्तिकाम् ॥ 3 ॥ . गोचरी में चलने की विधि कहते हैं सान्वयार्थ:-पुरओ-सामने जुगमायाए=धृसर प्रमाण दृष्टिसे महिपृथिवीको पेहमाणो देखता हुआ वीयहरियाई-बीज, हरी, पाणे-द्वीन्द्रियादिक पाणी य और दगमट्टियं सचित्त जल तथा सचित्त मिट्टीको वनंतोवर्जता हुआ चरे-चले ॥ 3 ॥ टीका-युगमात्रया-जूसरममाणया तत्पमाणप्रमृतयेत्यर्थः 'दृष्टये ति shepH। वस्तुतस्तु 'कचिद्वितीयादेः' इति नियमादत्र द्वितीयार्थे पष्ठी, तेन 'जुगमायाए' इत्यस्य 'युगमात्रा-मिति च्छाया, तथाच-युगमात्रां-मोक्तार्थी स्वशरीरममितामिति भावः, महीं-भूमि मार्गभूमिमिति भावः, पुरतः स्वाग्रतः प्रेक्षमाणः सम्यगवलोकयन् वीजहरितानि पसिद्धानि, माणान् द्वीन्द्रियादिप्राणिनः, दकमृत्तिकां= सचित्तं जलं मृत्तिकां च वर्जयन्=परिहरन् चरेत् गच्छेत् ॥ 3 ॥ मूलम् ओवायं विसमं खाणू, विजलं प्रिव्जे। संकमण न गच्छिज्जा, विजमाणे परकमे ॥ 4 ॥ छाया-अवपातं विपमं स्थाणु, विजलं परिवर्जयेत् । संक्रमेण न गच्छेत, विद्यमाने पराक्रमे ॥ 4 ॥ सान्वयार्थः-परकमे दूसरे मार्गके विजमाणे होनेपर (साधु) ओवायं जिस मार्गमें गिर par3अनेकी शंका हो विसम-खड्डे आदिके कारण विकट हो खाणु काटे हुए धान्यके डंठलोंसे युक्त (और) विजलं कीचर्3अवाला हो उस अपने शरीर प्रमाण रास्ता सामने भली bhA~ti अवलोकन करता हुआ, चीज, वनस्पतिकाय, दीन्द्रिय आदि प्राणी सचित्तजल और सचित्त मृत्तिकाको बचाता हुआ गमन करे ॥ 3 ॥ पिताना शरीर प्रमाण रस्ता सामे सारी रीते अवकन करतां, बीज, वनस्पतिकाय, कीन्द्रियदि प्राण, सचित्त जळ अने सचित्त माटीने बचावी सतां गमन 2. (3) Page #518 -------------------------------------------------------------------------- ________________ - 38. श्रीदभरकाशिस्त्रे मामे या-भयया नगरे, द्वितीय 'या' शब्दान् खेटकटादी, गोवराप्रगतम् गोवि चरण-यथायोग्य स्वरूपस्वापदणं गोचरः, अप्रा आयाफर्मादिदोपहिततया श्रेष्ठः, स घासों गोचरति गोयरामः, आर्पस्वाहिशेषणपूर्वनिपाताभाव, अग्रगोचर इत्यर्थः, तत्र गताम्यमानः गोयराग्रगतः अव्याशिमेन स्थिरेण मिक्षागतसफलदीपोपयोगयतेत्यर्थः, चेतसाचिन अनुद्विमा अलाभादिपरीपह जनितक्षोमरहितः, मन्दंशयास्यारया ईर्यापथं शोधयमित्यर्थः, चरेत् गच्छन् । 'गोयरग्गगओ' इत्यनेन नवकोरिविशुद्धाहारों ग्रहीतन्य इति सूचितम् । 'अनविखण चेयमा' इत्पनेन citAe~geva मिशादिदिभवतीति ध्वनितम् । 'अणुविग्गो' इत्यतः परीपडसैनसामध्ये पोधिवम् ॥ 2 ॥ गोचरीगमनप्रकारानाह-पुरओ' इत्यादि । वह भावमुनि पिण्ड-गवेपणाका समय होने पर ग्राम, नगर खेडा, कर्वट आदिमें यथायोग्य धोर्3A-थोडा निर्दोष आहार ग्रहण करता हुआ भिक्षाके समस्त दोपोंका उपयोग रखनेवाले अर्थात् अव्याक्षिप्त चित्तस अलाभ आदि परीपह जनित क्षोमसे रहित होकर ईर्यापथ शोधते हुए मन्दगतिसे च्ले। 'गोयरग्गगओ' पदसे यह सूचित हुआ है कि साधुको नवकोटिविशुद्ध आहार लेना चाहिए। 'अव्यक्वित्तेण चेयसा' इससे यह घोतित होता है कि चित्तकी स्थिरतासे ही भिक्षाकी शुद्धि निभ सकती है। 'अणुव्विग्गो' पदसे परीपह संहनेका सामर्थ्य प्रगट किया है ॥ 2 ॥ गोचरीके लिए गमनविधि बताते हैं-'पुरओ' इत्यादि । ए भाव मुनि पिंडगवेवणने समय थतां ग्राम, नगर, गामडुं करे आदिमां यथायोग्य घेड डे निधि आहार ग्रहण करतां, भिक्षाना एवी दाने उपग राखवावाळे अर्थात अव्याक्षिप्त-चित्तथी अलाभ आदि पर पहथी उत्पन्न थता भथी रहित थईने ईर्यापथ शोधतां मंद गतिए चाले. गोयररगाओ शण्या सेभ सूशित युछ साधु नाटिमे पशु माहार मे. अन्धक्खित्तेण चेयसा मेथी म पट थाय छ रित्तन स्थिरताथी ज भिक्षानी शुद्धि नभी शके छे, कवि शब्दथी परीषह सहे वानुं सामर्थ्य प्रकट कर्युं छे. (2) शायरी माटे मनविधि माछ-पुरो याह. Page #519 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 5-विपममार्गगमने विराधना __ 383 तत्र गच्छतो हानिमाह-'पवडते' इत्यादि । मूलम्-पवडते व से तस्थ, पक्खलंते व स्ण्जे। हिंसेज पाणभूयाई, तसे अदुव थावरे ॥ 5 ॥ . छाया-प्रपतंश्च स तत्र, प्रस्खलएण्च sNytH। हिस्यात्माणभूतानि, असान् अथवा स्थावरान् ॥ 5 ॥ पूर्वोक्त मार्गसे जाने में दोप बताते हैं सान्वयार्थ:-से-उस मार्गसे जानेवाला वह संजए-साधु चयदि तत्यवहां पवडते-गिर जाय व अथवा पक्खलंते रपट par3e तो तसे त्रस-द्वीन्द्रियादि अदुव अथवा थायरे स्थावर-पृथिव्यादि पाणभृयाईम्भाणी भूतोंकी हिंसेजा- हिंसा क्रे। अर्थात् ऐसे मार्ग में जानेसे साधुको आत्म और संयम दोनोंकी विराधनाका संभव है ॥ 5 ॥ टीका-तत्र तस्मिन् अवपातादौ प्रपतन प्रस्खलएण्श्च स संयतम् साधुः प्रसान्द्वीन्द्रियादिलक्षणान् , स्थावरान् पृथिव्यायेकेन्द्रियान्, अथवा माणभूतानिअसस्थावरोभयविधान प्राणिनो हिस्यात्म्मदयेत् पीडयेदिति यावत् । पतनादिना चाऽऽत्मविराधनाद्यपि नियतं भावीति भावः ॥ 5 ॥ मार्ग न हो तो यह निषेध नहीं है-अर्थात् अन्य मार्गके अभावमें ऐसे मार्गसे भी जा सकते हैं ॥ 4 ॥ ऐसे मार्गमें चलनेसे होनेवाली हानि बताते है-'पवडते' इत्यादि। यदि अवपात आदि पूर्वोक्त मागामें गमन करनेसे गिर पडे या रपट जावे तो दीन्द्रिय आदि त्रस या पृथिवीकायिक आदि स्थावर जीवोंकी अथवा दोनों प्रकारके जीवोंकी हिंसा होती है तथा गिरने आदिसे आत्मविराधना भी अवश्य होती है ॥ 5 ॥ ते एने निषेध नथी-अर्थत अन्य मार्गने अभावे एवा मार्गथी पण जई शय छे. (4) मेवा भाभा बालवायी थनारी पनि ताये छ- पचडते. त्याह. जे अवत आदि पूकत मार्गोमां गमन करवाथी पडी जाय त्यां लयसी जाय ते दीन्द्रियदि बस या पृथ्वीकायिक आदि स्थावर जीनी अथवा बेउ प्रकारना जीवोनी हिंसा थाय छे, तथा पडवाथी आत्मविराधना पण अवश्य थाय che. (5) Page #520 -------------------------------------------------------------------------- ________________ - - - - 382 भीमकालिको मार्गको परिवज्जए-जोदे, तया संकमेणगीनट आदिके कारण जिस मार्गम इंट फाठ आदि लांघने के लिए रखे हों उससे भी न गोम्जा नहीं जाये ॥4॥ टीका-'ओयाय' इत्यादि । 'परगम' इति आक्रमणमाक्रमाअआलम्बन परथासायाममश पराक्रमः परस्याऽऽक्रमो या पराक्रमस्तस्मिन् , यहा परक्रम' इविच्छाया, ततथ परभासी प्रमय परक्रमस्तस्मिन् 'सर्वया गस्त्यन्तरे' इत्ययस्तथा च-पराक्रमे अश्या परक्रमे उपाये विद्यमाने वर्तमाने सति अवपातः स्खलनस्थानं सत्यप्यालोके येन सभरणे स्खलनमवश्यसम्भाव्यं तम् , विषम-दुगमता द्विकटं मार्ग स्थाणु-लूनसस्यादिस्टं तदहलं क्षेत्रादिमार्गमित्यर्थः, विजलविगत जलं यस्मात् तथोक्तं पशिलस्थलं परिवर्जयेद-परित्यजेत, संक्रमेण संक्रम्यतन समलध्यते जलकर्दमादिबहुल विपमस्थानं येन स संक्रमा इटका-काष्ठ-पापाणाद निर्मितमार्गविशेपस्तेन न गच्छेत् न समरेत् । 'विजमाणे परकमें' इत्यनेनोपा: यान्तराभावे नायं प्रतिषेध इत्यपवादः सचितः ॥ 4 ॥ 1 गतमयतया संभावितस्खलनकम् । 2 उन्नताऽचनतत्वादुर्गमम् । 'ओचायं0' इत्यादि । पर अवलम्बको यहा~ पर परक्रम अथवा पराक्रमसे कहा गया है अत एव अर्थ यह है कि दसरे मार्गक रहत हुए, जिसमें चलनेसे गिर par3अनेकी संभावना हो, दुर्गम होने के कारण विकट हो, जिसमें काटे हुए ज्वार आदिके डंठल हों, और जो कीचर्3a वाला हो, जल-कीचड आदिकी अधिकता होनेसे लांघनेके लिए इट, काष्ठ, पत्थर आदि रखे हुए हों, उस विपम मार्गसे गमन न क्रें। 'विजमाणे परकमे' इस पदसे यह सूचित किया है कि दूसरा __ ओवायं0 छत्यादि. 52 अपने सही 526 अथवा 52मश्री वामा आवेल छे, एथी ए अर्थ थाय छे के बीजे मार्ग होवा छतां, जेमां चाल वाथी पडी जवानी संभावना होय, दुर्गम होवाने लीधे विकट होय, जेमां कापली जुवार आदिनां कूंडां होय, अने जे कीचडवाळे हय, पाणी-कीचड वगेरे वधु होवाना कारणे ओळंगवा माटे ईट, लाकडुं के पत्थर आदि राखेलां हेय, एवा विषम मार्गथी गमन न करे. विजमाणे परकमे मे शण्डया सेभ सूयव्यु भान्स न डाय Page #521 -------------------------------------------------------------------------- ________________ 383 अध्ययन 5 u. 1 गा. 5-विपममार्गगमने विराधना तत्र गच्छतो हानिमाइ-'पवडते' इत्यादि । मूलम्-पवडते व से तत्थ, पक्खलते व स्ण्जे। हिंसेज पाणभूयाई, तसे अदुव थावरे ॥ 5 ॥ / छाया-प्रपतंश्च स तत्र, प्रस्खलएण्श संयतः । हिंस्यात्माणभूतानि, प्रसान् अथवा स्थावरान् ॥ 5 ॥ पूर्वोक्त मार्गसे जाने में दोप बताते हैं सान्वयार्थः-से-उस मार्गसे जानेवाला वह संजए- साधु वयदि तत्यवहां पवडते-गिर जाय व अथवा पक्खलंतेरपट par3e तो तसे-उस-द्वीन्द्रियादि अदुवः अथवा थावरे स्थावर-पृथिव्यादि पाणभ्याईन्भाणी भूतोंकी हिंसेजाहिंसा क्रे। अर्थात् ऐसे मार्गमें जानेसे साधुको आत्म और संयम दोनोंकी विराधनाका संभव है । / 5 / / . टीकातत्र तस्मिन् अवपातादौ प्रपतन प्रस्खलब स संयतः साधुः सानद्वीन्द्रियादिलक्षणान, स्थावरान् पृथिव्यायेकेन्द्रियान, अथवा माणभूतानि सस्थावरोभयविधान प्राणिनो हिस्यात-मर्दयेत् पीडयेदिति यावत् । पतनादिना चाऽऽत्मविराधनाधपि नियनं भावीति भावः ॥ 5 ॥ मार्ग न हो तो यह निषेध नहीं है-अर्थात् अन्य मार्गके अभावमें ऐसे मार्गसे भी जा सकते हैं ॥ 4 ॥ ऐसे मार्गमें चलनेसे होनेवाली हानि बताते है-'पवडते.' इत्यादि। यदि अवपात आदि पूर्वोक्त मागों में गमन करनेसे गिर par3e या रपट जावे तो दीन्द्रिय आदि वस या पृथिवीकायिक आदि स्थावर जीवओण्की अथवा दोनों प्रकारके जीवोंकी हिंसा होती है तथा गिरने आदिसे आत्मविराधना भी अवश्य होती है ॥ 5 ॥ ते एने निषेध नथी--अथांत अन्य मार्गने अभावे एवा मार्गथी पण जई शाय छे. (4) मे भाभा यापायी थनारी पनि तावे - पचडते. त्यादि. जे अवपत आदि पूर्वोकत मोंमां गमन करवाथी पडी जाय छे लपसी जाय ते हीन्द्रियादि त्रस या पृथ्वीकायिक आदि स्थावर जीवेनी अथवा बेउ प्रकारना छनी हिंसा थाय छे, तथा पडवाथी आत्मविराधना पण अवश्य थाय che. (5) Page #522 -------------------------------------------------------------------------- ________________ श्रीकालिन अप्कापादियतनामाट-'न गरेत्र' इत्यादि ! मूलम्-न घरेज चासे वासंते, मिहियाए पडतिए । महावाए व वायते, तिरिच्छसंपाइमेसु वा ॥ 8 ॥ छाया-न घरेद् वर्षे धर्पति, मिहिकार्या पतनस्याम् । महाबाते या चाति, विर्यसंपातेषु वा ॥8॥ अफाय आदिकी यतना कहते है- . सान्वयाथें:-चासे वासंतेर्या वरसते हुए मिहियाए पडतिए-धूअर-कुहरा गिरते हुए व-तथा महायाए वायंते महावायु-ओण्पी के चलते हुए वा-भार तिरिच्छसंपाइमेसु-तीड-पतंगादिकोंके उडते हुए (साधु) न चरेजगोचरान जावे ॥8 ॥ टीका-व वर्पतिवृष्टी सत्याम् , मिहिकायां-धूमिकायां पतन्या सत्या महाबाते प्रचण्डपवने वातिवहति सति, तिर्यसम्पातेपु-तिय पतनशाल शलभादिपु सत्सु न चरेत् । 'वासे वासंते' इत्यनेन शीकरपातसमयेऽपि गमन निषेधः तस्यापि दृष्टावन्तर्भावात् अपकायविराधनासाधनत्वाच ॥ 8 ॥ उक्ताप्रथममहायतविराधनाऽधुना चतुर्थमहाव्रतविराधनाया इतरमहाव्रतविराधना अपकायादिकी यतना कहते हैं-'न चरेज वासे0 ' इत्यादि । जय वर्षा बरस रही हो, कुहरा (धूअर) par3a रहा हो, आधा : रही हो, टिड्डी आदि ur3a रहे हों, तय साधु गमन न क्रे। 'वास वास इस पदसे यह भी ग्रहण कर लेना चाहिए कि जब फुहारे par3a रह । तय भी गमन न करे, क्योंकि वह भी वर्षाहीमें अन्तर्गत है और उस समय जानेसे अपकायकी विराधना होती है ॥ 8 ॥ प्रथम महाव्रतकी विराधना घतानेके बाद अब अन्यमहाव्रतोंकी विराधन सायाहिनी यतना छ-न चरेज्ज वासे. त्याहि. न्यारे व वरसी रह्यो होय, धुमस (झाकळो पडी रह्यो होय आंधी चाली रही होय, TI रहा अआय, त्यारे साधु गमन न 42. वासे वासंते थे शपथी मम पछु । करी लेवुं जोईए के ज्यारे वरसादनी फरफर पडी रही होय त्यारे पण ते न करे, कारण के ते पण वरसादमां ज आवी जाय छे, अने ते समये ज a54आयनी विराधना थाय छे. (8) प्रथम महाव्रतनी विराधना बताव्या पछी हवे बीजा मठ ने 1 विराधना रोड उष् । गमन अने ते समये जवाथी Page #523 -------------------------------------------------------------------------- ________________ 387 - अध्ययन 5 u. 1 गा. 9-ब्रह्मचर्यवतयतना हेतुभूततया तामाह-'न चरेज्ज वेस0' इत्यादि । मूलम् न चरेज वेससामंते, ब्ण्भ्चेर्व्सान्नुए। ___ वंभयारिस्स दंतस्स, हुज्जा तत्थ विसुत्तिया ॥ 9 ॥ छाया-न चरेद् वेशसामन्ते, ब्रह्मचर्यवशानुगः । ब्रह्मचारिणो दान्तस्य, भवेत्तत्र विस्रोतसिका ॥ 9 ॥ ब्रह्मचर्य ही सब व्रतों का कारण है, अतः चतुर्थत्रत की यवना कहते हैं सान्चयार्थः-घंभचेरवसाणुए ब्रह्मचर्यकी रक्षा चाहनेवाला साधु वेससामंतेवेश्याके pAr3e-मुहल्ले में न चरेज्ज-गोचरी नहीं जावे, (क्योंकि) तत्य-वहां (गोचरी जानेसे) दंतस्स इन्द्रिय और मनको कावूमें रखनेवाले वंभयारिस्स-ब्रह्मचारी साधुके भी विसुत्तिया मानसिक विकार हुज्जा पैदा हो जाता है, साधारण मनुष्यकी तो वातही क्या ? अर्थात् उसके मानसिक विकार जरूर उत्पन्न हो जाता है ॥ 9 ॥ क्योंकि टीका-ब्रह्मचर्यवंशानुगः ब्रह्मचर्य-कामवासनापरित्यागलक्षणवनं, वशं= स्वायत्तताम् अनुगमयति मापयतीति स तथोक्तः ब्रह्मचारीत्यर्थः । यद्वा 'ब्रह्मचविसानके' इति, 'ब्रह्मचर्यवशाऽऽनये' इति वा संस्कृतं, तस्य 'वेशसामन्ते' इत्यनेन विशेपणतया सम्बन्धस्तथा च-ब्रह्मचर्यस्यावसानम् अन्तो यस्मात्स तस्मिन्-ब्रह्मचर्यविनाशके इति प्रथमस्यार्थः । ब्रह्मचर्य वशमानयति-दर्शनादिना स्वाधीन करोतीति ब्रह्मचर्यवशानयस्तस्मिन् ब्रह्मचर्यभ्रंशके इति द्वितीयस्यार्थः । वेशसामन्ते वेशः वेश्यागृहम् 'वेशो वेश्यागृहे गृहे' इति कोशात्, तस्य सामन्ते समीपे वेश्यापाटके वा न चरेत्न्न गच्छेत् । का हानि ? rityAha'brahme'-ति, तत्र वेशसामन्ते गमनेनेति प्रसङ्गलभ्यम् , दान्तस्य जितेन्द्रियस्यापि के कारण होनेसे चतुर्थ महाव्रतकी विराधनाका कथन करते हैं-'न चरेज वेस0' इत्यादि। ब्रह्मचारी साधु गोचरीके लिए, ब्रह्मचर्यका नाश करनेवाले वेश्याघरके समीपमें या वेश्याके pAr3e (मुहल्ले) में न जावे । वहा~ जानेसे क्या हानि है ? सो बताते हैं-वेश्याके पाडेमें गमन करनेसे जितेन्द्रिय ब्रह्म1291 डावाने सीधे यतुर्थ भावना विराधनानु 4थन 42 छ: न चरेज्ज वेस. त्याह. ब्रह्मचारी साधु चरीने माटे, ब्रह्मचर्यने नाश करवावाळा वेश्यागृहनी समीपे या वेस्याओना महेलामां न जाय. त्यां जवामां शी हरत छे ? ते हवे बतावे छे वेश्याना महेलमां गमन करवाथी जितेन्द्रिय ब्रह्मचारी Page #524 -------------------------------------------------------------------------- ________________ :386 अफापादियतनामाद-'न गरेन' इत्यादि । मूलम्-न चरेज वासे वासते, मिहियाए पडतिए । महावार व वायंते, तिरिच्छसंपाइमेसु वा ॥ 8 ॥ छाया-न घरेद् वर्षे वर्पति, मिहिकार्या पवनस्याम् । महावाते या याति, तिर्यसंपातेषु वा ॥8॥ अफाय आदिकी यतना फहते हैसान्ययाय:-चासे चासंतेवा परसते हुए मिरियाप पडतिए-अर-हरा गिरते हुए य-तथा महावाए चायंते महागायु-ओण्धी के चलते हुए वा-आर तिरिच्छसंपाइमेसु-तीड-पतंगादिकोंके उडते हुए (साधु) न बरेजगचिरा जावे ॥8। टीका-वर्षे वर्पतिवृष्टी सत्याम् , मिहिकायां धमिकायां पतन्त्यां सत्या महाबातेप्रचण्डपपने वाति चहति सति, तिर्यसम्पातेपु-विर्य पतनशील शलभादिपु सत्सु न चरेत् । 'वासे वासंते' इत्यनेन शीकरपातसमयेऽपि गमन निषेधः तस्यापि दृष्टावन्तर्भावात् अप्कायविराधनासाधनत्वाच ॥ ल्ल् उक्तामथममहावतविराधनाऽधुना चतुर्थमहाव्रतविराधनाया इतरमहानतावरान अपकायादिकी यतना कहते हैं-'न चरेज धासे0' इत्यादि। जय वर्षा परस रही हो, कुहरा (चूअर ) par3a रहा हो, आधी । रही हो, टिड्डी आदि ur3a रहे हों, तब साधु गमन न क्रे। 'वास वार इस पदसे यह भी ग्रहण कर लेना थाहिए कि जय फुहारे par3a रहे । तब भी गमन न करे, क्योंकि वह भी वर्षांहीमें अन्तर्गत है और 1 समय जानेसे अप्कायकी विराधना होती है ॥ 8 ॥ --प्रथम महावतकीविराधना बतानेके बाद अब अन्यमहाव्रतोंकी विराव सायाहिनी याना छ-न चरेज्ज चासे त्याल. न्यारे 12 वरसी रह्यो होय, धुमस (झाकळ पडी रह्यो होय. आधी चाली रही हैय, 86 2हां लाय, त्यारे. साधु गमन न 42. वासे वासंते से शण्था मेम. paY करी लेवुं जोईए के ज्यारे वरसादनी फरफर पडी रही होय त्यारे पण * न करे, कारण के ते पण वरसादमां ज आवी जाय छे, अने ते समये ज अपकायनी विराधना थाय छे. ते प्रथम महाव्रतनी विराधना बताव्या पछी हवे बीजा महा विराधनानी - जवार्थी Page #525 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 10-11-ब्रह्मचर्यव्रतयतना 389 छाया-अनायतने चरतः संसर्गेणाऽभीक्ष्णम् । भवेदवतानां पीडा, श्रामण्ये च संशयः ॥ 10 ॥ वेश्या के pAr3e में एकवार जाने का दोप कह कर अब अनेक वार जानेका दोप कहते हैं सान्वयार्थः-अणाययणे वेश्याके pAr3एमें अथवा इस प्रकारके दूसरे अयोग्य स्थानों में चरंतस्स-गोचरी जानेवाले साधुके अभिक्ख गंगारंवार संसग्गीए संसर्ग होनेके कारण वयाणं महावतोंको पीला पीडा हुज होती है अर्थात् वे पित हो जाते हैं । (इतना ही नहीं किन्तु उस साधुके) सामन्नम्मि य चारित्रसाधुपने-में भी संसओ सन्देह हो जाता है ॥ 10 ॥ टीका-अनायतने अयोग्यस्थाने वेश्यागृहसमीपादौ अभीक्ष्णं वारंवारम् चरतःपर्यटतः साधोः संसर्गेण प्रेक्षणादिसंपर्केण (मूले प्राकृतवात्स्त्रीत्वम्) व्रतानां ब्रह्मचर्यादीनां पीडा-विराधना, चकारोऽप्यर्थे, नैतावत्येव हानिः किन्त्वन्याऽपीत्याह-श्रामण्ये चारित्रेऽपि संशयः पालनीयतासन्देहो भवेत, तथाहि " दुश्चरब्रह्मचर्यादेर्भविप्यति फलं न वा ? | चेन्न जाने कियत् कीटक, कदा वा तद्भविष्यति ॥ 1 ॥ तथाऽमाप्तसुखप्राप्ति, मुद्दिश्य विहितो मया । उपस्थितमुखत्याग उचितः किं न वोचितः ॥ 2 ॥ " इत्यादि। वेश्या-घरके समीप या ऐसेही अन्य अयोग्य स्थानोंमें बार बार गमन करनेवाले साधुके वेश्याको देखने आदि संसर्गसे ब्रह्मचर्य आदि व्रतोंमें pIr3A होजाती है, अर्थात् व्रत दूपित होजाते हैं। यही एक हानि नहीं है किन्तु उसके श्रामण्य (चारित्र)में भी संदेह होजाता है कि "इस दुश्चर ब्रह्मचर्यका फल मिलेगा या नहीं ?, यदि मिलेगा भी तो न जाने कितना मिलेगा, कैसा मिलेगा, और कय मिलेगा ? ॥ 1 ॥ मैंने अप्राप्त सुखकी प्राप्तिके लिए प्राप्त सुखका त्याग कर दिया है सो यह-उचित किया है या अनुचित ? ॥ 2 ॥ " इत्यादि। वेश्याग्रहनी समीपे या एवाज अन्य अग्य स्थानमां वारंवार जवावडे वेश्याने जेवा आदि संसर्गथी साधुनां ब्रह्मचर्य आदि व्रतमां पीडा थई जाय छे, अर्थात् व्रत दूषित थई जाय छे. आ एक ज हानि नथी परंतु एना श्रमण्य (चरित्र)मां पण संदेह उत्पन्न थाय छे के-"A दुश्चर ब्रह्मचर्यनुं फळ मळशे के नहि?, जे मळशे ते पण शी खबर केटलुं मळशे, केम मळशे अने कयारे मळशे? (1). में अप्राप्त सुखनी प्राप्ति माटे प्राप्त सुखने त्याग करी नांखे छे ते मे लयित यु छ अनुथित ? (2)"त्या, Page #526 -------------------------------------------------------------------------- ________________ ___388 श्रीदनकालिको ग्रामचारिणः साधोविखोतसिकातापलावग्यावलोकन चिन्तनादि कनवरेण चेतो. नलिकासमागतानासलिलमनिरोधे adAbhUmisamutpannagrAmacaryamUlakAshiMsAsatyA'steyA'parigraharUpA''lavAlasaMdita-मान-क्रियास्कन्धमुर-समिविगु. त्यादिशाखामशाखावितता-दशसहस्रशीलापप्र-ध्यान-कुसुमा-'पवर्ग-फलसम्पसमृदसंयमद्रुमशोपिणी चिनविकृतिर्मवेदिति नत्रायः ॥ 9 ॥ सकृद्गमनदोपं मविपादानीमसानमनदोपान प्रदर्शयति-'अणाययणे इत्यादि। मूलम् अणाययणे चरंतस्स, संसग्गीए अभिक्खणं । हज वयाणं पीला, सामन्नम्मि य संसओ ॥ 10 ॥ 1 'कूर्3A-करकट' 'कचरा' इति मापा । चारी साधुके भी मनमें विकार उत्पन्न होसकता है। अर्थात् वेश्याके रूप-लावण्यका अवलोकन करने और विचार करनेरूप कचरेसे चित्त रूपी नलदारा आत्मामें आता हुआ विशुद्धभावनारूप जलका प्रवाह रुक जाता है। भावना-जलका प्रवाह रुक जानेसे वह संयमरूपा तर सूख जाता है, जो तरु श्रद्धारूपी भूमिमें उत्पन्न होता है, ब्रह्मचर्य जिसका jar3e हैं, अहिंसा-सत्य-अस्तेय-अपरिग्रह-रूपी क्यारी है, जो ज्ञान आर क्रियारूपी स्कन्धसे dRr3ह है, समिति-गुप्ति आदि शाखा-प्रशाखाए~ जिसका फैली हुई हैं, अठारह हजार शीलाङ्ग जिसके पत्ते हैं, ध्यान ही जिसक पुष्प हैं, और मुक्ति-सम्पत्तिही जिस वृक्षके फल हैं ॥ 9 ॥ एकबार गमन करनेके दोष बताकर बारंबार गमन करनेके दाष कहते है-'अणाययणे0' इत्यादि। साधुना मनमां पण विकार उत्पन्न थई शके छे. अर्थात वेश्याना रूप-लावण्यनुं अवलोकन, विचार, ईत्यादिरूप कचराथी चित्तरूपी नळद्वारा आत्मामां आवता विशुद्ध भावना जळने प्रवाह रेकाई जवाथी ए संयमरूपी तरू सुकाई जाय छे, के जे तरू श्रद्धारूपी भूमिमां उत्पन्न थाय छे. ब्रह्मचर्य जेनां मूळ छे, अहिंसा सत्य-अस्तेय-अपरिग्रहरूपी कयारी छे, जे ज्ञान अने क्रियारूपी थड वडे दहे छे, समिति-गुप्ति आदि शाखा-प्रशाखा जेनी फेलाई रही छे, अढार हजार शीलांग जेना दर छे. ध्यान ज जेनां पुष्प छे अने मुक्तिसंपत्तिज ते तरूनां फळ छे. (9).. - एकवार गमन करवाना दोष बतावीने वारंवार गमन करवाना दोष पताछे-अणाययणे0 VtyAdi. Page #527 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 12-मार्गगमनयतना 391 लक्षणं विज्ञाय-अवबुध्य एकान्तम्-एका अद्वितीयः अन्तो-निश्चयो व्रतरक्षणविषयको मोक्षप्राप्तिविपयको वा एकान्तस्तम् आश्रित:-आस्थितो मुनिः वेशसामन्तं वेश्यापाटकगमनं वर्जयेत् परित्यजेत् । ___ 'वियाणित्ता' इत्यनेन सम्यगवयोधमन्तरेण दोपपरित्यागो याथातथ्येन न संभवतीति, 'एगंतमस्सिए' इत्यनेन च मुनिना सततं मोक्षकलक्ष्येण भवितव्यमिति सूचितम् ॥ 11 ॥ मार्गयतनामेव विशिष्याऽऽह-'साणं' इत्यादि । मूलम्-साणं सूइयं गाविं, दित्तं गोणं हयं गयं । " 0 ॥ 12 संडिब्भं कलह जुद्धं, दरओ परिवजए ॥ 12 ॥ छाया-श्वानं मूतां गां, दृप्तं गोणं हयं गजम् । संडिम्भं कलहं युद्ध, दूरतः परिवर्जयेत् ॥ 12 ॥ साधु जहा~ भिक्षा के लिये न जावे उन स्थानों को विशेप रूपसे कहते हैं सान्वयार्थ:-साणं-जहां काटनेवाला कुत्ता हो सूइयथोडे कालकी व्याई हुई गावि-गाय हो दित्तं मदमस्त गोणं-गोधा साण्ड अथवा बैल (और) हयंघोर्3A (अथवा) गयं-हाथी हो (तथा) संडिभ-जहां बच्चे खेल रहे हों कलहंपरस्पर वाग्युद्ध-गाली-गलोच-हो रहा हो जुद्ध शस्त्र आदिसे युद्ध होता हो (ऐसे स्थानको साधु) दरओ-दरसे ही परिवजएचजे, अर्थात् ऐसी जगह साधु जानकर व्रतोंकी रक्षा और मोक्षकी प्राप्तिके निश्चयमें स्थित मुनि वेश्याके pAr3e (चकले)में भिक्षा आदिके लिए न जावे। ___'वियाणित्ता' पदसे यह सूचित किया है कि bhalIbhA~ti जाने विना दोपका अच्छी तरह परित्याग नहीं हो स्क्ता। 'एगंतमस्सिए' पदसे यह प्रगट किया है कि मुनिको सदा मोक्षप्राप्तिका लक्ष्य रखना चाहिये॥11॥ __ मार्गकी यलनाको विशेपरूपसे बताते हैं- 'साणं0' इत्यादि । जाणीने तेनी रक्षा अने मेक्षनी प्राप्तिना निश्चयमां स्थित मुनिए, वेश्याना महोल्लामां भिक्षा आदिने माटे जवुं नहि. वियाणित्ता शपथी गेम सूथित यु छ -सारी शले एया विना धोनी सारी पे परित्याग य श नथी. एगंतमस्सिए सण्यी सभ प्रकट कर्युं छे के मुनिए सदा मोक्षप्राप्तिनुं लक्ष्य राखवुं जोईए. (11) माननीयतनान विशेष3पे ताछे. साणं. त्याल. Page #528 -------------------------------------------------------------------------- ________________ श्रीदास्सेस्स् यहा - 'चकारादत्र' का विभेद-न्माददीर्घकालिक रोग- केवलि धर्मादयो दोषः संगृद्यन्ते ॥ 10 ॥ उपसंहरति-' तम्हा एवं इत्यादि । 390 1 3 मूलम्-तम्हा एयं वियाणिता, दोसं दुग्गइवडुणं । तो वजए वेससामंतं, मुणी एगंतमस्सिए ॥ 11 ॥ छाया - तस्मादेतं विज्ञाय, दोषं दुर्गविवर्द्धनम् । वर्जयेद्वेशसामन्तं निरेकान्तमाश्रितः ॥11॥ 2 सान्वयार्थ :- तम्हा = इसलिए दुग्गर्3अवणं-दुर्गतिको बढानेवाले एवं इस दोस= दोषको वियाणित्ता = मानकर एगतमस्सिए = मोक्षाभिलाषी मुणी-मुनि वेससामंते=वेश्याके pAr3e-मोहल्ले को वजन अर्थात् भिक्षादिके लिए वहां नहीं जाये । भावार्थ - इस प्रकारके संसर्गसे साधु मन उद्विम हो जानेसे मनमें अनेक कुतर्कणाएं होने लग जाती है, तब उसका मन ज्ञान-ध्यान आदि शुभ कार्यों में नहीं लगकर आर्त- रौद्र-ध्यान करने लगता है। इसलिए साधु ऐसे संसर्गको ही टाले ॥ 11 ॥ टीका- तस्माद्धेतोः एतं =पूर्वोक्तं दुर्गतिवर्द्धनं दुर्गतिमापकं दोपंतविराधनादि अथवा गाथामें आये हुए 'च' शब्दसे विपयसेचनकी आकांक्षा; संयमसे घृणा, भेद, उन्माद, दीर्घकालिक रोग और केवलीप्ररूपित धर्म आदि अनेक दोष समझ लेना चाहिये । अर्थात् ऐसे अयोग्य स्थानों में गमन करनेसे इत्यादि दोप होते हैं ॥ 10 ॥ उपसंहार करते हैं-- 'तम्हा एवं ' इत्यादि । इसलिए इस दुर्गतिको bar3हानेवाले, व्रतकी विराधनारूप दोषको 5 अथवा गाथामां आवेला 7 शब्दथी विषय सेवननी आकांक्षा, संयमथी धृणा, भेद, उन्माद, दीर्ध्यकालिक रोग अने केवळी-प्ररूपित धर्मोमांथी भ्रष्टता आदि अनेक द्वेषे समजी लेवा. अर्थात् एवां अयेग्य स्थानामां गमन करवाथी ए प्रकारना दोष थाय छे. (10) उपसंहार करे छे- तुम्हा एयं धत्याहि. एटला माटे, ए दुर्गतिने वधारवावाळा, तेनी विराधना 5 ट्रायने Page #529 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 12 - मार्गगमनयतना 391 लक्षणं विज्ञाय = अवबुध्य एकान्तम् = एक: = अद्वितीयः अन्तो = निश्रयो व्रतरक्षण त्रिपयको मोक्षमाप्तिविपयको वा एकान्तस्तम् आश्रितः = आस्थितो मुनिः वेशसामन्तं=वेश्यापाटकगमनं वर्जयेत् = परित्यजेत् । 'वियाणित्ता' इत्यनेन सम्यगववोधमन्तरेण दोपपरित्यागो याथातथ्येन न संभवतीति, 'एतमस्सिए' इत्यनेन च मुनिना सततं मोक्षैकलक्ष्येण भवितव्यमिति सूचितम् ॥ 11 ॥ मार्गयतनामेव विशिष्याऽऽह - 'साणं' इत्यादि । 2 3 4 6 7 मूलम् - साणं सूइयं गावं, दित्तं गोणं हयं गयं । T 1. 11 र संडिब्भं कलहं जुद्धं, दूरओ परिवज ॥ 12 ॥ छाया - श्वानं मृतां गां हां गोणं इयं गजम् । संडिब्भं कलहं युद्धं, दूरतः परिवर्जयेत् ॥12॥ साधु जहा~ भिक्षा के लिये न जावे उन स्थानों को विशेष रूपसे कहते हैंसान्वयार्थ :- साणं जहां काटनेवाला कुत्ता हो सहयं-थोडे कालकी व्याई हुई गावं गाय हो दित्तं = मदमस्त गोणं = गोधा साण्ड अथवा बैल (और) हयं = घोर्3A (अथवा ) गयं =दाथी हो (तथा) संडिग्भं जहां बच्चे खेल रहे हों कलहं= परस्पर वाग्युद्ध - गाली-गलोच - हो रहा हो जुद्धं शस्त्र आदि से युद्ध होता हो (ऐसे स्थानको साधु) दुरओ =दूरसे ही परिवज्जए =वर्जे, अर्थात् ऐसी जगह साधु जानकर व्रतोंकी रक्षा और मोक्षकी प्राप्तिके निश्चयमें स्थित मुनि वेश्याके pAr3e (चकले) में भिक्षा आदिके लिए न जावे । 'विघाणित्ता' पदसे यह सूचित किया है कि भली bhA~ti जाने विना दोषका अच्छी तरह परित्याग नहीं हो स्क्ता। 'एगंतमस्सिए' पदसे यह प्रगट किया है कि मुनिको सदा मोक्षप्राप्तिका लक्ष्य रखना चाहिये ॥ 11 ॥ मार्ग की यतनाको विशेषरूपसे बताते हैं- 'साणं0' इत्यादि । जाणीने त्रतानी रक्षा अने मेक्षनी प्राप्तिना निश्चयमां स्थित मुनिए, वेश्याना महेल्लामां भिक्षा दिने माटे जवुं नहि. वियाज्ञिआ शब्दथी एम सूचित कर्युं छे के-सारी रीते जाण्या विना होपन! सारी पेठे परित्याग थ रातो नथी एगंतमस्सिए शहथी भ प्रकट कर्युं" छे के मुनिए सदा मेक्षप्राप्तिनुं लक्ष्य राखवुं जोईए. (11) भार्गनी यतनाने विशेषज्ञतावे छे. साणं0 छत्याहि Page #530 -------------------------------------------------------------------------- ________________ Riikssaanti| कदापि गोचरी नहीं जाये। भावार्थ-ऐसे स्थानमें गोचरी जानेसे कुत्ते आदिके फाटरखाने आदिके कारण क्या पात्रे फूटनाने आहार गिरजाने आदि अनेक भकारसे संयम और आत्मा दोनोंकी विराधना होती है ॥ 12 ॥ टीका-यानं कुक्कुरं, 'ER-मितीहाउपप्प सम्बध्यते, तथाच-दसम्-उदवं दंशनस्वभावम् उन्मादिनं वेत्यर्थः, नमस्तसन्या अप्युपलक्षणमेतत् । मृतांना प्रसूतां गां-सौरमेयी, नवममूतमहिप्या अप्युपलक्षणाद् ग्रहणम् , चण्डस्त्रमा गोणंचपमं, इयं घोटकं, गज हस्तिनं च, संडिन्म शिशुक्रीडनस्थान, कलहवाग्युद्ध, युद्धम् दण्डादण्डि-शखाशस्ति-प्रभृतिकम् दूरतः परिवर्जयेत् , आत्मसंयमोभयविराधनातुसात् ॥ 12 ॥ गमनप्रकारमाह--'अणुन्नए' इत्यादि । मूलम्-अणुन्नए नावणए अप्पहिडे अन्नाउले। इंदियाई जहाभागं दमैत्ता मुणी चरे ॥ 13 ॥ छाया-अनुन्नतो नावनतोऽमहष्टोऽनाकुलः । इन्द्रियाणि यथाभार्ग, दमयित्वा मुनिश्चरेत् ॥ 13 ॥ जहां उन्मत्त (पागल हडक्या) या काटनेवाला कुत्ता, नयी बियाई हुई (प्रसूता) कुतिया, नवप्रसूता गाय या नवप्रसूता भइंस आदि, मदा न्मत्त बैल, घोर्3A हाथी हों उस स्थानको, तथा बच्चोंके खेलनेके, कलह (mu~hakI लडाई) के और युद्ध (शस्त्रकी lar3AI) के स्थानको साधु दरसे त्यागे । अर्थात् जहा~ ये सब हों वहां न जावे-दर ही रहे, क्योंकि इससे आत्मविराधना संयमविराधना और उभयविराधना होती है ॥ 12 ॥ चलनेका प्रकार कहते हैं-'अणुन्नए.' इत्यादि । ज्या जन्मत्त (अरिस्त्-85121) अथवा 12नारोतरा, नवी वीयायसी (प्रसूता) कतरी, नवप्रसूता गाय या नवप्रसूता भेंश आदि, मदेमत बळद घाडे हाथ ईत्यादि होय ते स्थानने, तथा बाळकेए रमवान, कलह (महेनी लडाई)ना अने युद्ध (शश्वनी लडाई)ना स्थानने साधु दूरथी ज त्यागे, अर्थात् ज्यां ए बधां होय त्यां न जाय-जूर ज रहे, कारण के तेथी आत्मविराधना, संमविराधना अने उभयविराधना थाय छे. (12) पानी प्रहार 5 छे-अणुनए. त्याहि. Page #531 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 13-गोचर्या कायचेष्टामकारः गोचरी में घूमते हुए साधु को किस प्रकार की चेष्टा रखनी चाहिये सोवताते हैं सान्वयार्थः-मुणी-गोचरीमें घूमता हुआ साधु अणुन्नए-द्रव्यसे ऊंचा नहीं देखनेवाला, भावसे जात्यादिगवरहित नावणए-द्रव्यसे शरीरको अत्यन्त नहीं नमानेवाला, भावसे दीनवारहित अप्पहिडे-मिलनेवाले आहार आदिके विचारसे रहित अणाउले इष्ट अनिष्ट आहार आदिकी प्राप्ति होना न होना आदि व्याकुलतासे रहित (साधु) इंदियाई श्रोत्र आदि इन्द्रियोंका जहाभागं यथाक्रम अर्थात् जिस समय जिस इन्द्रियका विपय उपस्थित हो उस समय उस इन्द्रियका दमैत्ता-दमन-निग्रह-करके चरे-विचरे ॥ 13 ॥ टीका-अनुन्नतः-अनुच्छ्रितः, स च द्रव्यत ऊर्जानवलोकयिता, भावतो जात्यादिगवरहितः, नावनतः नातिमहः, स द्रव्यतो नातीवनताङ्गः, भावतो दैन्य्र्हित्ः। अमहटः अप्रमुदितः उपलप्स्यमानाहारवस्त्रपात्रादिभावनाजन्यप्रमोदरहित इत्यर्थः । अनाकुल: अक्षुब्धः इष्टाऽलाभाऽनभीष्टलाभभावनाजनितमनःक्षोभवर्जित इत्यर्थः, मुनिः इन्द्रियाणि श्रोत्रादीनि यथाभागं भज्यते-सेव्यते इति भागीविपयः, मागमनतिक्रम्य यथाभाग यथाविपयं-यस्येन्द्रियस्य यो विषयः सम्प्राप्तस्तमनुसृत्येत्यर्थः, दयिता-निगृह्य मनोज्ञा-'मनोज्ञशब्दादिविषयेषु रागापरागपरित्यागं कृत्वेत्यर्थः, चरेत् । मार्गमें चलते समय साधु अनुन्नत अर्थात् द्रव्यसे ऊपरकी ओर न देखता हुआ, और भावसे जाति कुल आदिके अभिमानसे रहित, नावनत अर्थात् द्रव्यसे अत्यन्त न झुका हुआ, तथा भावसे दीनतारहित, अप्रहृष्ट अर्थात् मिलनेवाले आहार आदिके विचारसे प्रमोदरहित, अनाकुल अर्थात् इष्टकी अप्राप्ति तथा अनिष्टकी प्राप्तिके विचारसे उत्पन्न होनेवाली व्याकुलतासे रहित मुनि जहा~ जिस इन्द्रियका विषय उपस्थित हो वहा~ उस इन्द्रियका दमन करके अर्थात् मनोज्ञविषयमेंराग और अमनोज्ञ विपयमें देपका परित्याग करता हुआ भिक्षा आदिके लिए विच्रे। मार्गमां चालती वखते साधु अनुन्नत अर्थात द्रव्यथी उपरनी बाजुए न जोतां अने भावथी जातिकुळना अभिमानथी डित, नावनत अर्थात् द्रव्यथी अत्यन्त ने नम्या विना तथा भावथी दीनता-रहित, अप्रफुण अर्थात मळवाने आहारदिना विचारथी प्रदरहित, अनाकुल अर्थात् ईछनी अप्राप्ति तथा अनिछनी प्राप्तिना विचारथी उत्पन्न थनारी व्याकुळताथी रहित ज्यां जे इन्द्रियने विषय उपस्थित होय त्यां ते ईद्रियनुं दमन करीने अर्थात् मने ज्ञविषयमां राग अने अमने ज्ञ-विषयमां द्वेषने परित्याग करतां, भिक्षा Adine mATe vicare. Page #532 -------------------------------------------------------------------------- ________________ 394 श्रीदशवेकालिकसूत्रे 'अणुन्नए' 'नावणए' इत्येताभ्यामीर्यायतनाऽहङ्कारवर्जनदेन्यराहिल्यानि सूचितानि । 'अप्प हिडे' इत्यनेन माध्यस्थ्यं चौधितम् । 'अणाउले' इतिपदेन साधो रसलोलुपत्वं निराकृतम् । 'जहामार्ग' इत्यनेन च यत्र यस्येन्द्रियस्य विषयमाप्तिस्तत्र तस्यैव दमनं वास्तविकमिन्द्रियदमनं, न तु दर्शनविषये कर्ण पिधानमित्यादि घोध्यम् ॥ 13 ॥ 2 3 ' 1 मूलम्-दवदवस्स न गच्छेजा, भासमाणो य गोयरे । " 7 10 19 हसतो नाभिगच्छेजा, कुलं उच्चावयं सया ॥14॥ छाया - द्रुतद्रुतस्य न गच्छेद, भाषमाणथ गोचरे । हसन नाभिगच्छेत् कुलमुच्चावचं सदा ॥14॥ सान्वयार्थः- गोयरे - भिक्षाचरीमें (साधु) दवदवस्स=अति शीघ्रता se dar3abar3a daur3अता हुआ तथा भासमानो बोलता हुआ न गच्छेज्जा नहीं चले (और) हसंतो - ha~satA हुआ भी नाभिगच्छेला नहीं जावे, (तथा) उच्चावयं = उच्च- द्रव्यसे सप्तभूमिक महलोंवाले, भावसे- धन-धान्यादिसे समृद्ध, नीच- द्रव्यसे घासफूस की झोपडीवाले, भावसे धन-धान्यादिरहित कुलं- कुलमें सया-हमेशा जावे। (2श्रु.1a.2u.) आचाराङ्गसूत्रमें बताये हुए सब कुलों में भिक्षा के लिए जावे अणुन्नए' और 'नावणए' इन दो पदोंसे ईर्ष्याकी यतना, अहङ्कारका परिहार और दीनताका त्याग सूचित किया है। 'अप्पहिट्टे ' पदसे मध्यस्थता प्रगट की है । 'अणाउले' पदसे साधुकी रसलोलुपताका निराकरण किया है । 'जहाभागं' पदसे यह प्रदर्शित किया है कि जहा~ जिस इन्द्रियका विषय उपस्थित हो वहा~ उसका दमन करना ही वास्तवमें इन्द्रियदमन कहलाता है, किन्तु चक्षुइन्द्रियका विषय उपस्थित होनेपर यदि कान mU~da लिए जायें तो इन्द्रिय-दमन नहीं कहला सकता, इत्यादि ॥ 13 ॥ अणुन्न भने नावणए मे मे शहाथी धर्यानी यतना अरनो परि हार भने हीनताना त्याग सूचित ये छे. अप्प हिडे शहथी मध्यस्थता अट भरी छे. अगाउले शण्डधी साधुनी रसवायतानु निशशु यु छे. जहाभागं शब्दथी एम प्रदर्शित कर्युं छे के ज्यां जे इंद्रियने विषय उपस्थित हाय त्यां तेनुं दमन करवुं एज वस्तुत: इंद्रियदमन कहेवाय छे, किंतु था इन्द्रियने विषय उर्जास्थत थतां जे कान सचवामां आवे ते ते इंद्रियदमन कहेवातुं नथी, इत्याहि. (13) Page #533 -------------------------------------------------------------------------- ________________ - - - - - अध्ययन 5 u. 1 गा. 14-गोचों कायचेष्टापकारः अर्थात् जिस समय जिस देशमें जो कुल दुगुंछित न हों उन सब कुलोंमें गोचरी जावे, साधुको चाहिए कि ईर्यासमिति सोधता हुआ रागद्वेपरहित होकर भिक्षाके लिए विचरे ॥ 14 ॥ ___टीका-गोचरे भिक्षायां भिक्षार्थमित्यर्थः, हुतद्रुतस्य शीघ्र-शीघ्रम् 'दबदवे त्यस्याव्ययत्वेऽप्यार्पवात्सविभक्तिकत्वम् , यहा क्रियाविशेषणत्वेन द्वितीयान्त. त्वौचित्येऽप्यार्पत्वात्पष्ठयन्तसम् , न गच्छेत्न यायात् । भापमाण: संलपन चन्तथा इसन्-हास्यं कुर्वन् नाभिगच्छेत् । उच्चावचम्-उदक् च अवाक् च इत्युचांवचम्- ('मयूरन्यंसकादयश्च' (21172) इति निपातनात्समासः सिद्रिश्च ) उच्चनीचात्मकमनेकविधमित्यर्थः । 'उच्चावचं नैकभेद'-मित्यमरः । कुलं गृहम् । तत्र द्रव्यत उच्चगृह-सप्तभूमिकमासादादिकम् , शारदशशाङ्क-धनसार-हार-नीहार-कुन्दावदातसुधोज्ज्वलहादिकं प्रोत्तुगतोरणादिकं च । भावत उच्चगृह-धनधान्यादि 1 धातूपात्तभावनां पति फलांशस्य कर्मीभूततया फलसामानाधिकरण्ये द्वितीया । 2 'कुलं जनपदे गोत्रे, सजातीयगणेऽपि च । भवने च तनौ लीव'-मिति मेदिनी । / 'दवदवस्स0' इत्यादि |साधु गोचरीके लिए जल्दीर (dar3अबर्3a2) न च्ले। यातचीत करता हआ, तथा ha~satA हआ भी गमन न क्रे। उच्चनीच अर्थात् धनवान और निर्धन आदिके कुलोंमें सदा भिक्षाके लिए जावे। उच्च कुल दो प्रकारका है-(1) द्रव्यसे उच्च और (2) भावसे उच्च । (1) सतमंजिला आदि, शरदऋतुके चन्द्रमा, कपूर, हार, धर्फ, या कुन्द पुष्पके समान स्वच्छ, कलई (चूना) पोतनेसे जगमगाता हुआ, और जिसका फाटक खूब ऊंचा हो ऐसे महल आदि द्रव्य-उच्च कहलाते हैं। (2) धन-धान्यरूपी सम्पत्तिसे समृद्ध कुल भावसे उच्च कहलाता है। नीचा कुल भी दो प्रकारका है दवदवस्स. त्याह. साधु शायरीने भाटे Buq ताण न यावे. वात-चीत करता के हसता-हसते पण न चाले. उच्च-नीच अर्थात धनवान-निर्धन आदिनां कुळमां सदा भिक्षा माटे जाय. मे प्रारनां छ: (1) व्यथा स्य मने (2) भावथा अन्य, (1) सात-भरा हत्य, 2269तुना यंद्रमा 452, (भातीन) 12, 126 या कुंदपुष्पनी पेठे स्वच्छ (त) होय, चूने पेळवाथी झगमगते होय अने जेनुं फाटक खूब उंचुं होय ए महेल आदि द्रव्य-उच्च कहेवाय छे. (2) धन-धान्यरूपी संपत्तिथी समृद्ध कुळ भावथी उच्च कहेवाय छे. नीचकुळ पण बे प्रकारनां hoya che -- Page #534 -------------------------------------------------------------------------- ________________ 396 श्रीदशवेकालिकसूत्रे सम्पदा समृद्धम् । द्रव्पतो नीचगृहं धनधान्यादिरहितं दरिद्रग्रहम्, सदा-सर्वदा अभिगच्छेत्=चरेत् । अथवा उच्चावचशब्देन उग्रकुलादीनि गृद्यन्ते, तथाहि' उग्गकुलाणि वा भोगकुलाणि वा राइनकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकुलाणि वा गंडाकुलाणि वा कोट्टागकुलाणि वा गामरक्खकुलाणि वा युकासकुलाणि वा अन्नयरेसु वा तपगारे कुले अदुछिएस अगरहिएस असणं vA4 फासूर्य जाव पडिगाहिज्जा (स. 11 - आचाराङ्ग 2 0 1 a. 2 u.) / अत्र 'अदुगुछिएस' 'अगरहिएस' इति पदाभ्यां यस्मिन् समये यत्कुलमजुगुप्सितमगर्हितं भवेत्तदा तस्मिन्नेत्र कुले गन्तव्यमिति वोध्यते । अत्र ' दवदवस्से ' त्यादिना पकायरक्षण विचक्षणता समाख्याता । (1) द्रव्यसे नीचा, और (2) भावसे नीचा । (1) वांस, लकडी, घास, फूससे घनेहुए झोंपर्3एको द्रव्यसे नीचा कहते हैं । (2) धन-धान्य आदि संपत्तिसे रहित निर्धनके कुलको भावसे नीचा कहते हैं । इन सब प्रकार के घरोंमें साधु भिक्षा के लिए जावे । अथवा 'उच्चावच' शब्द से उग्रकुलादि समझ लेना चाहिए। वे बारह प्रकारके कुल आचारांग सूत्रमें (201a0270सू.11में) भगवानने कहे हैं । आचारांग सूत्रमें आये हुए 'अदुगुछिए' और 'अगरहिए' पदसे यह सूचित किया है कि जिस देश और जिस समयमें जो कुल अनिन्दित और अगर्हित हो उसमें मुनि, भिक्षाके लिए जावे । यहां 'दवदवस्स' इत्यादि पदसे पटकायकी रक्षामें सावधानी प्रगद की है । 1 (1) द्रव्यथी नीयुं भने (2) लापथी नीयु. (1) वांस, साउड, घास - पांदृडाथी अनेलां झुंपडाने द्रव्यथी नीचुं कहे छे. (2) धन-धान्यादि स ंपत्तिथी रहित निर्धनना कुळने भावथी नीचुं कहे छे. ए सर्व प्रकारनां घरामां साधु भिक्षाने माटे जाय. अथवा सुचावष शब्दथी उद्मकुळार्दि समजी लेवां जोईए. ए खार प्रकारनां कुळा आचारांग सूत्रमां (2:01a.rau sU011मां) भगवाने कह्यां छे. आचारांग सूत्रमां आवेला अदुछिए भने अगरहिए शुण्डोथी शुभ सुचित युछे है ? देश ने ने समयमां जे कुल अनदित अने अहित हाय तेमां सुनि भिक्षाने माटे जाय. अहीं दवदवस्य धत्याहि शण्डोथी चट्ट्टायनी रक्षामा सावधानी अट 4rI che. Page #535 -------------------------------------------------------------------------- ________________ adhyayana 5 u. 1 gA. 15-गोचर्या कायचेप्टाप्रकारः 'भासमाणो' पदेनैकस्मिन् समये कार्यद्वयं सोपयोगं निप्पत्तुं न संभवतीति, 'इसंतो' इत्यनेन गाम्भीर्यम् , 'उच्चावचं' इत्यादिना प्रतिवन्धराहित्यं समतासाहित्यं च घोतितम् ॥ 14 ॥ मूलम्-आलोअं थिग्गलं दारं, संधि दगभवणाणि य । चरंतो न विणिज्झाए, संकहाणं विवजए ॥ 15 ॥ छाया-आलोकं थिग्गलं द्वारं, सन्धि दकभवनानि च । . चरन् न विनिर्ध्यायेत्, शङ्कास्थानं विवर्जयेत् ॥ 15 ॥ सान्वयार्थ:-चरंतो भिक्षाके लिए घूमता हुआ साधु आलोयं जाली-झरोखेकी तरफ थिग्गलं ईट आदिसे भरे हुए भीतके छिद्रकी तरफदारं दरवाजेकी तरफ संधि-भीतकी सांधकी तरफ अथवा चोरोंद्वारा किये हुए भीतके छेदकी तरफ य-तथा दगभवणाणि-पलेण्डा आदिकी तरफ न विणिज्झाए-टक-टकी लगाकर नहीं देखे, (क्योंकि ये सब) संकटाणं शङ्काके स्थान हैं, (इसलिए इन्हें) विवज्जए विशेपरूपसे त्यागे। भावार्थ ऐसे स्थानोंको देखनेसे गृहस्थको साधुके प्रति चोर लम्पट आदिका सन्देह उत्पन्न हो जाता है, तथा एपणाकी यथोचित शुद्धि भी नहीं होती ॥ 15 ॥ टीका-'आलोअं0' इत्यादि । चरन-भिक्षितुं गच्छन् मुनिः आलोकंवातायनजालिकाप्रभृति, थिग्गलं-देशीयभापया प्रसिद्ध भित्यामिष्टकादिरचितम् , भासमाणो' पदसे यह प्रगट किया है कि एक ही साथ दो कार्य उपयोगपूर्वक नहीं हो सकते । 'हसंतो' पदसे गंभीरता द्योतित की है. और उच्चावयं0' इत्यादि पदसे प्रतिबंध (नेसराय)-रहितता और समतासे सहितता प्रगट की है ॥ 14 ॥ 'आलोयं0' इत्यादि । भिक्षा लेने के निमित्त गमन करता हुआ मुनि झरोखा, जाली, भीत, दरवाजा, सेंध (चोरों द्वारा दीवार में किया मासना शब्दथी एम प्रकट कर्युं छे के एकीसाथे बे कार्यो उपगपूर्वक 25 आस्ति नथी. इसंतो शपथी गंभीरता 548 41 छ भने उच्चावयं VtyAha शब्दोथी प्रतिबंध (नेसराय) रहितता अने समताथी सहितता प्रकट 42 ॥ छे. (14) आलोयं त्याहि. मिक्षाने भाट गमन 42तेमुनि 33, नी, नीत, दरवाजो, रे पाडेलुं बांकुं (खातरीयाथी पडेलुं बांकेरू) अने उदकभवन अर्थात Page #536 -------------------------------------------------------------------------- ________________ 398 श्रीदशवकालिको द्वार-विपरम् , सन्धि-तस्करादिखातमित्तिमागं दयभवनानिमलस्थानानि, 'के. ति समुचये; नम्र विनियायेत्-सविशेष विलोकयेत् । यत एतानि (आलो. कादीनि) रावास्यानानि-साधोरापारविषयफसन्देवोत्पादकस्थानानि, से नातावेकवचनम् , अतस्तानि विवर्जयेत-विशेपेण परित्यजेत् ॥ 15 ॥ मूलम्-रन्नो गिहवईणं च, रहस्सारखियाण य । संकिलेसकरं ठाणं, दूरओ परिवजए ॥ 16 ॥ छायाझो गृहपतीनां च, रहस्यमारक्षकाणां च । संक्लेशकरं स्थानं, दूरतः परिवर्जयेत् ॥ 16 ॥ सान्वयायः-रन्नो चक्रवर्ती आदि राजा महाराजाओंके च-तया गिहवईण शेठ आदि सद्गहस्योंके च और आरक्खियाण-नगरके रक्षक कोतवाल आदिके रहस्सं सलाह करनेके एकान्त स्थानको (साधु) दरओ-दूरबीसे परिवज्जए-त्यागे; (क्योंकि ऐसे) ठाणं-स्थान संकिलेसकरं असमाधिको पैदा करनेवाले होते हैं। भावार्थ-राजा आदिकोंके एकान्त स्थानकी तर्फ देखनेसे अथवा वहां जानेसे उनको साधुके पति क्रोध अश्रद्धा होना आदि अनेक दोषांकी संभावना है ॥ 16 ॥ टीका:~ रनो' इत्यादि । राज्ञा चक्रवर्द्धचक्रिमभृतेः, गृहपतीनां गृहस्वा मिना श्रेष्ठयादीनाम् आरक्षकाणां नगररक्षिणां च रहस्य-रहसि-एकान्ते भव हुआ छेद-सन्धि) और उदकभवन अर्थात् परेंडा आदि की तरफ दृष्टि न डाले, क्योंकि ये शंकास्थान हैं, इनकी ओर देखनेसे लोगोंको साधुक चारित्रमें सन्देह उत्पन्न होता है, अतएव इन शंकास्थानोंका विशेष रूपसे परित्याग करना चाहिए ॥ 15 ॥ 'रन्नो0' इत्यादि। जिस एकान्त भवनमें चक्रवर्ती, अर्द्धचक्री, माण्डलिक आदि राजा, अष्ठी (सेठ) आदि गृहस्थ और नगरकी रक्षा पाणीआरनी तरफ दष्टि न नाखे, कारण के ए बधां शंकास्थाने छे तेनी तरफ जेवाथी लेकेने साधुना चरित्रमां सदेह उत्पन्न थाय छे. तेथी ए शंकास्थाने विशेष32 परित्याग 42वी. (15) रनो. त्यादि, स्त्र अन्भा All, मही, भासि आ राजा. श्रेणी (शेठ) आदि गृहस्थ अने नगरनी रक्षा करनारा केटवाळी वगेरे सलाह Page #537 -------------------------------------------------------------------------- ________________ 8 9 10 11 12 12 अध्ययन 5 u. 1 गा. 16-18-गोचर्या कुल(गृह)प्रवेशविधिः 'रहस्य मन्त्रगृहम्, संकेशकरम् असमाधिजनकं स्थानं हेतु गर्भमिदं विशेषणं तथा च संक्लेशकरत्वादित्यर्थः, दूरतः परिवर्जयेत् सर्वथा संत्यजेत् ॥ 16 ॥ मूलम्-पडिकुठं कुलं न पविसे, मामगं प्रिव्जे। अचियत्तं कुलं न पविसे, चियत्तं पविसे कुलं ॥ 17 ॥ छायाप्रतिष्टं कुलं न प्रविशेत् , मामकं परिवर्जयेत् । अघियत्तं कुलं न प्रविशेद , चियत्तं प्रविशेत्कुलम् ॥ 17 ॥ सान्वयार्यः-पडिकुठं शास्त्रनिपिद्ध कुलं-कुल-घर में न पविसे-प्रवेश नहीं करे, मामगं-कृपणके घरको परिवजए-बरजे-नहीं जावे, अचियत्तं प्रतीतिरहित अथवा मीतिरहित कुलं-कुल-घर में न पविसे प्रवेश न करे, (किन्तु) चियत्तं प्रतीति और प्रीतिवाले कुलं-घरमें पविसे प्रवेश करे ॥ 17 ॥ टीका-'पडिकुटं0' इत्यादि । प्रतिक्रु-निपिद्धं, कुलं गृहं न प्रविशेत् , माम='मा मदीयं गृहं श्रमणाः प्रविशन्तु'-इति प्रतिषेधकारिणो गृहं तथासामयिकव्याख्यादर्शनात् , परिवर्जयेत् । अचियत्त=देशीयशब्दोऽयम्-भीतिमन् , यत्र साधुमवेशेन गृहिणामप्रीतिभवेत् तद, अप्रतीतिमद्वा अविश्वस्तमित्यर्थः, यत्र गमनेन परेपां साधुविषयेऽप्यविश्वासो भवेत् , तादृशं कुलं न प्रविशेत् , करनेवाले (कोटवाल) आदि सलाह करते हों उस भवन को दरहीसे त्यागे, क्योंकि ऐसे स्थान असमाधिको उत्पन्न करनेवाले होते हैं ॥ 16 ॥ ___'पडिकुटुं' इत्यादि । शास्त्रोंमें निषेध किये हुए घर में साधु प्रवेश न क्रे। जिसने अपने घरमें आनेका निपेद्य कर दिया हो कि 'श्रमण निर्ग्रन्थ हमारे घर पर न आवें' उन घरोंका भी साधु त्याग करे । साधु के प्रवेश करनेसे जिस घरवालेको अप्रीति उत्पन्न हो, या जिस कुलमें विश्वास न हो ऐसे कुलमें भी प्रवेश न करे, क्योंकि इससे (मंत्रण) करता होय, ए भवनने मुनि दूरथी ज त्यागे, कारण के एवां स्थाने असमाधिने उत्पन्न 42वावाणां डाय छे. (16) . पडिकुटुंत्या . शालोमा निषेध 42सा मा साधु प्रवेश न 42. को पिताना घरमां आववाने निषेध कर्यो होय के "श्रमण निषे अमारा घरमां आववुं नहि" एवा घरोने पण साधु त्याग करे. साधुए प्रवेश करवाथी जे घरवाळाने अप्रीति उत्पन्न थाय, या जे कुळमां विश्वास न होय, एवा कुळमां पण साधु प्रवेश न करे, कारण के एथी साधुपरथी बीजाओने पण विश्वास Page #538 -------------------------------------------------------------------------- ________________ 400 .. श्रीदशवकालिकसूत्रे गृहस्थानां संपठेशसंभवात् । नन्वे वार्ड कुत्र माविशेतदार-चियतंभीतिमद भतीतिमा फुलं भविशेत् ॥ 17 ॥ मूलम्-साणीपावारपिहियं, अप्पणा नवपंगुरे । कवाडं नोपलिजा, उग्गहं सि अजाइया ॥ 18 ॥ छाया-शाणी-भावारपिहितम् आत्मना नाऽपरणुयात् । कपाटं नो प्रणुदेव, अवग्रहं तस्याऽयाचित्ला ॥ 18 ॥ सान्वयार्थ:-सि (से)-उस गृहस्वामी की उग्गह-आज्ञा अजाइयालिये विना साणीपावारपिदिय-सन आदिके बने हुए परदेसे ढके हुए घरको अप्पणा साधु खुद नावपंगुरे-नहीं खोले, (या) कवाडं-किवाडको भी नोपपुल्लिज्जा नहीं उघार्3e, तात्पर्य यह है कि गृहस्वामीको पूछकर ही उघार्3अना चाहिए ॥ 18 ॥ ___टीका-'साणीपावार0' इत्यादि । तस्य गृहस्वामिनः अवग्रह-निदेशम् , अयाचित्वा-अगृहीत्वा आज्ञामन्तरेणेत्यर्थः, शाणीमावारपिहितं-शाणी-शणवल्कलनिर्मितजवनिका, मावार-ऊर्णादिरचितकम्बलादिस्ताभ्यां पिहितम् आवृतम् , यद्वा शणीमावारेण शणरचितपरदया' स्थगितं 'द्वार'-मितिशेपः, आत्मना-स्व: यम् न अपवृणुयातनापसारयेत् । तथा कपाटम अररम् 'किवाडे-ति भाषाप्रसिद्ध नो प्रणुदे-न प्रेरयेत् नोद्घाटयेदित्यर्थः, तदुद्घाटनस्य स्नानभोजनादिसमासक्ताना 1 परदा-परान्-परपुरुपान् दर्शनादानेन धति खण्डयतीति परदा । दूसरोंका साधुपरसे भी विश्वास हट जाता है। साधु उस घरमें प्रवेश करे जिसमें प्रवेश करनेसे गृहस्थको प्रीति और विश्वास हो ॥ 17 ॥ 'साणीपाचार' इत्यादि । गृहस्वामीकी आज्ञा लिये विना टहर या कम्बल आदि किसी वस्तुसे ढंके हए या सनके परदास बंद द्वारको तथा किवाडको स्वयं न खोले, क्योंकि ऐसा करना स्नानादि हडी जाय छे. साधु ए घरमां प्रवेश करे छे जेमां प्रवेश करवाथी गहस्थने प्रीति अने विश्वास उपजे. (17) साणीपावार छत्याहि. गृहस्वाभानी माशा सीधा विना टट या सिरित् आदि कई वरतुथी ढाकेलुं या सणना पडदाथी बंध करेलुं एवुं द्वार तथा आ साधु पिते न वे; कारण के एम करवुं ए नानादि करती स्त्री आदिने Page #539 -------------------------------------------------------------------------- ________________ - अध्ययन 5 u. 1 गा. 19-गोवा मलमूत्रव्युत्सर्जनविधिः स्च्यादीनामप्रतीतिकारणत्वान, तादृशव्यवहारानौचित्याच, तस्मादावश्यकतायां तत्स्वामिनं पृष्ट्वैवोद्धाटयेदिति भावः ॥ 18 ॥ मूलम्-गोयरग्गपविट्ठो य, वच्च-मुत्तं न धारे। ओगास फासुअं नञ्चा, अणुन्नविअ वोसिरे ॥ 19 ॥ छाया-गोचराग्रमवष्टिश्च, वर्गों-मूत्रं न धारयेत् । ___अवकाशं प्रासकं ज्ञावा, अनुज्ञाप्य व्युत्सजेत् ॥ 19 ॥ सान्वयार्थः-गोयरग्गपविहो-गोचरीमें गयाहुआ मुनि बच्च-मुत्तं मल और मूत्रको नधारए-नहीं रोके अर्थात् मल-मूत्र-की बाधा उपस्थित होनेपर उनके वेगका अबरोध न करे, (किन्तु) फासुयंपाशुक-जीवरहित ओगासं-स्थण्डिलभूमिका नचा-जानकर अणुनविय-गृहस्थकी आज्ञा लेकर चोसिरे मल-मूत्रका त्याग करे ॥ 19 ॥ टीका-गोयरग्ग0' इत्यादि । पूर्व निवृत्तवाधोऽपि गौचराग्रमविष्टो मुनिः पुनस्तद्वाघायामुपस्थितायां वर्ची-मूत्र मलं प्रस्रावं च न-धारयेत्नावरुन्ध्यात् । यत उक्तम्--- " जो मुत्तनिरोहे चक्खूबधाओ भवति, पचनिरोहे जीविओवधाओ करती हुई स्त्री आदिको अप्रतीतिका कारण है, तथा लोकव्यवहारसे भी अनुचित है, अतः आवश्यकता होने पर उसके स्वामीको पूछ करके ही किवार्3a परदा आदि खोलना चाहिए ॥ 18 ॥ 'गोयरग्ग0' इत्यादि । गोचरी जानेके पहले लघुनीत और bar3ईनीतकी शंकाको निवृत्त करलेने पर भी यदि गोचरीके लिए चले जाने पर पुनःलघुशंका आदि की शंका होजाय तोमल-मूत्र को रोके नहीं, क्योंकि कहा है "मृत्रके निरोध करने से नेत्रोंको हानि होती है और मलका अप्रतीतिनुं कारण बने छे, तथा लेकव्यवहारथी पण अनुचित छे. तेथी जरूर पडतां तेना स्वामीने पूछी लईने ज कमाड वडदे आदि खोलवां जोइए. (18) गोयरग्ग. त्याहि यशो 45 पडै अनात मने पहनातनी शंकाने निवृत्त करवा छतां पण जे गोचरी माटे नीकळी गया पछी फरी लधुशंका आदिनी शंका थई जाय ते मळ-मूत्रने रोकवां नहिं, कारण के कह्युं छे के मूत्रने निरोध करवाथी नेत्रने हानी थाय छे अने मळने निषेध करवाथी Page #540 -------------------------------------------------------------------------- ________________ श्रीदशनैकालिकसूत्रे 400 गृहस्थानां संक्लेशसंभवात् । नन्वेवं तर्हि कुत्र मविशेत्तदाह- चियचं प्रीतिमत् मतीतिमद्वा कुलं मविशेत् ॥ 17 ॥ 4 5 9 मूलम् - साणीपावारपिहियं, अप्पणा नवपंगुरे । 7 3 कवाडं नोपपुलिजा, उग्गहं सि अजाइया ॥ 18 ॥ छाया - शाणी मावारपिहितम् आत्मना नाऽपहृणुयात् । कपाटं नो मणुदेत्, अवग्रहं तस्याऽयाचित्वा ॥ 18 ॥ सान्वयार्थः - सि (से) उस गृहस्वामी की उग्गहं= आता अजाइया = लिये बिना साणीपावारपिहियं = सन आदिके बने हुए परदेसे ढके हुए घरको अप्पणा= साधु खुद नावपंगुरे नहीं खोले, (तथा) कवाडं-किवाडको भी नोपपुल्लिज्जा नहीं उघार्3e, तात्पर्य यह है कि गृहस्वामीको पूछकर ही उघार्3अना चाहिए ॥18॥ टीका 'साणीपावार0' इत्यादि । तस्य गृहस्वामिनः अवग्रहं निदेशम्, अयाचित्वा = अगृहीत्वा आज्ञामन्तरेणेत्यर्थः, शाणीमावार पिडितं - शाणी - शणवल्कलनिर्मितजवनिका, मावार:=ऊर्णादिरचितकम्बलादिस्ताभ्यां पिहितम् = आवृतम्, यद्वा शणीमावारेणशणरचितपरदया' स्थगितं ' द्वार' - मितिशेषः, आत्मना स्वयम् न अपवृणुयात् = नापसारयेत् । तथा कपाटम्=अररम् 'किवाडे' ति भाषाप्रसिद्धं नो प्रणुदेदन प्रेरयेत् नोद्वाटयेदित्यर्थः, तदुद्घाटनस्य स्नानभोजनादिसमासक्तानां 1 परदा - परान् = परपुरुषान् दर्शनादानेन यति खण्डयतीति परदा । दूसरोंका साधुपरसे भी विश्वास हट जाता है। साधु उस घर में प्रवेश करे जिसमें प्रवेश करनेसे गृहस्थको प्रीति और विश्वास हो ॥ 17 ॥ 'साणीपावर' इत्यादि । गृहस्वामीकी आज्ञा लिये विना हर या कम्बल आदि किसी वस्तुसे ढंके हुए या सनके परदासे बंद द्वारको तथा किवाडको स्वयं न खोले, क्योंकि ऐसा करना स्नानादि हडी जाय छे. साधु ए घरमां प्रवेश करे के जेमां प्रवेश करवाथी गृहस्थने प्रीति भने विश्वास पत्रे. (17) सापावार. इत्यादि. गृहस्वामीनी आज्ञा लीधा विना टाट चा कांखळी आआदि कई वस्तुथी ढांकेलुं या सणुना पडदाई अंध करेलुं एवुं द्वार तथा कमाड, साधु पोते न खेले; कारण एम करवुं ए स्नानादि करती श्री dine Page #541 -------------------------------------------------------------------------- ________________ adhyayana 5 u.1 gA. 20-22-भिक्षाथै गृहप्रवेशविधिः 403 नेत्याह-यत्र यस्मिन् कोष्टकादौ, अचक्षुर्विपयः अत्र 'अ' 'चक्षुपियाः' इति पृथक पदद्वयं, तत्र 'अ' इति निपातो नर्थकः 'अभावे ना-'-नो-नाऽपी'-त्यमराव , तथाच-चक्षुर्विषयः चक्षुरिन्द्रियजन्यव्यापारप्रसरः अन्न भवेदिति शेपः, ततः किमित्याइमाणाद्वीन्द्रियादयः दुप्पतिलेखका दुनिरीक्ष्या भवन्ती-ति शेषः, तत्र भिक्षां गृह्णतः साधोरीय-पणयोः शुद्धिर्न जायते ॥ 20 ॥ मूलम् जत्थ पुप्फाइं चीयाई, विप्पइन्नाई कुट्टए । अहुणोवलितं उल्लं, दट्टणं परिवजए ॥ 21 ॥ छाया-यत्र पुष्पाणि वीजानि, विप्रकीर्णानि कोष्ठके । ___ अधुनोपलिप्तमाद्र, दृष्ट्वा परिवर्जयेत् ॥ 21 ॥ सान्वयार्थः-जत्य-जिस कुट्टए-कोठेमें पुप्फाई-फूल (और) पीयाई-बीज विप्पइन्नाई-विखरे हुए हो उस कोठेको, तथा अहुणोवलितं-तुरन्तके लिपे हुए उलंगीले कोठेको दणं-देखकर परिवज्जए-बरजे ॥ 21 ॥ टीका-'जत्थ' इत्यादि । यत्र कोष्ठके गृहे वा सचित्तानि पुष्पाणि बीजानि वा विप्रकीर्णानि इतस्ततः प्रसूतानि भवेयुः, यद्वा तत्काललितमत एवा कोष्ठकादि तद् साधुः परिवर्जयेत् तत्र न गच्छेदित्यर्थः ॥ 21 ॥ ग्रहण न करे । तात्पर्य यह है कि जिस कोठेमें अन्धकारके कारण नेत्रों की प्रवृत्ति न होती हो, और इसीलिए द्वीन्द्रिय प्राणी सरलतासे दिखाई न देते हों उसमें भिक्षा लेनेसे ईर्या और एपणा की शुद्धि नहीं होती ॥ 20 ॥ ___ 'जत्थ पुप्फाइं0 इत्यादि । जिस कोठे आदिमें सचित्त पुष्प सचित्त बीज विखरे हुए हों, तथा तत्काल लिपनेसे जो गीला हो उस कोठे या अन्य-गृह आदिम प्रवेश न करे ॥ 21 ॥ छे के जे ओरडामां अंधकारने कारणे ने काम न करी शकतां होय अने तेथी करीने हीन्द्रियदि प्राण सहेलाईथी न जोइ शकातां होय तेमां भिक्षा लेवाथी साधुनी ईय तथा एषणनी शुद्धि जळवाती नथी. (20) जत्थ पुप्फाइं0 4त्या. रे sA231 मादिमा सन्धित 5 सयत भी वेरायलां होय तथा तत्काळ लींपवामां आव्युं होवाथी लीले होय ते ओरडामां या समि प्रदेश न 4231. (21) Page #542 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकमन्ने मन् - मन् -- - असोहणा य आपविराहणा इत्यादि। नन्वेवं तहि किं कुर्यात् ? इत्याह-मासननिर्गन्तुकं निरवमित्ययः, अत्रकाश स्थण्डिलं शावा, अनुमाप्य-गृहस्थं समूच्य तदाशामादायेत्यर्थः, व्युतेजेपरित्यजेत् ॥ 19 ॥ मूलमणीयदुवारं तमसं कुट्टगं परिवजए । अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहगा ॥ 20 ॥ छाया-नीचद्वारं तामसं, कोष्ठकं परिवर्जयेत् । / . अचक्षुपियो यत्र, माणाः दुष्पतिलेखकाः ॥ 20 ॥ सान्वयार्थ:-णीयद्वारं नीचे द्वारवालेतमसं-प्रकाशरहित कुट्टगं-कोठेको परिवज्जए-घरजे अर्थात् वहां माहार-पानी नहीं लेवे, क्योंकि जत्थ-जहा~ अचक्खुचिसओ A~khakA प्रसार नहीं होता (वहां) पाणाधीन्द्रिय आदि माणियोंका दुप्पडिलेहगा-प्रविलेखन नहीं हो सकता ॥ 20}} TIkA~NIyaduvAraM0' इत्यादि। नीचद्वारं नीचं-निम्न द्वारं--प्रवेश-निगममार्गों यस्य स तं तथोक्तम्, ताशप्रदेशे प्रवेश-निर्गमाभ्यामात्मसंयमविराधनाया: संभवात्, तामसम्तमोयुक्तममकाशमित्यर्थः, कोष्ठक-गृहाभ्यन्तरमपत्ररकादिक परिवर्जयेत् न तत्राऽऽहारादिकं गृह्णीयादित्यर्थः । किं सामान्यनायं निषेधः ? निरोध करने से जीवन को हानि पहुंचती है, तथा बुरी तरह आत्मविराधना होती है|" ___ तो क्या करे सो बताते हैं-जीवरहित (निरवद्य) स्थान देखकर गृहस्थकी आज्ञा लेकर उस स्थानमें मल-मूत्रका त्याग करे ॥ 19 ॥ 'णीयदुवारं0 ' इत्यादि । नीचे द्वारवाले कोटेमें भिक्षाके लिए नहीं जाना चाहिये, क्योंकि उसमें जाने-आनेसे आत्मा और संयमकी विराधनाका संभव है। तथा अन्धकारयुक्त कोठेमें भी आहार आदि जीवनने हानि पहोंचे छे, अने खराब रीते आत्म-विराधना थाय छे." ते शुं करवुं, ते हवे बतावे छेजीवरहित (निरवद्य) स्थान जेने गृहस्थनी आज्ञा लईने ए स्थानमां मळ-मूत्रने त्याग करे. (19) णीयवारं त्यादि. नाथ वारा सासमा भिक्षाने भाटे न , कारण के तेमां जवा-आववाथी आत्मा अने संचमनी विराधनाने संभव छे. तथा अंधकारयुक्त एरडामां पण आहार आदि ग्रहण न करवानुं तात्पर्य ए - - Page #543 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 23 - भिक्षायें स्थितस्य कायचेष्टाप्रकारः प्रलोकेत = पश्येत्, अन्यथा रागादिसम्भवात् । अतिदूरं = दातुरागमनपदेशात्परं नावलोकेत, साधौ तस्करतादिशङ्कासंभवात् । उत्फुल्लं = स्मेरं यथा स्यात्तथा नेत्रे विस्फार्येत्यर्थः न विनिर्ध्यायेत् = न पश्येत् । कदाचिद्भिक्षाया अलाभे अजल्पन्= दैन्योपालम्भवचनानि अब्रुवन् निवर्त्तत = प्रत्यावर्चेत । 'असतं' इति पदेन दृष्टयनुरागोऽपाकृतः । 'नाइदूरा0" इत्यादिना साधौ चौरत्वाद्याशङ्का निराकृता । 'उप्फुलं0' इत्यादिना, वराकेणानेन साधुना नावलोकितो नाप्पनुभूत एतादृशो विभवोऽतोऽयं दीनः' इत्याद्यागङ्का व्युदस्ता ॥23॥ * 5 2 मूलम् - ऐभूमिं न गच्छिज्जा, गोयरग्गगओ मुणी । 7 8 11 कुलस्स भूमिं जाणित्ता, मियं भूमिं परक्कमे ॥24। अवलोकन न करे । दाता जिस स्थान से आता हो उस स्थान से ज्यादा दूर न देखे, क्योंकि दूर तक देखनेसे किसीको ऐसी शंका हो जाय कि 'यह चोर है' इत्यादि । किसी पदार्थकी ओर आंखें फार्3a-फार्3a कर न देखे । यदि भिक्षाकी प्राप्ति न हो तो दीन वचन न बोले-न bar3अबर्3आवे, किन्तु मौनसहित पीछा फिर जावे । 'असंसत्तं पदसे नेत्रविषयक अनुराग का त्याग प्रगट किया है । 'नाइदूरा0' इत्यादि पदसे यह सूचित किया है कि साधुको ऐसा आचरण करना चाहिए जिससे किसीको चोर आदि होने का सन्देह न हो । उप्फुल्ल0 ' इत्यादि पदसे इस सन्देह को दूर किया है कि कोई yaha na samajhe ki - 'are! isa becAre साधुने ऐसी विभूति न कभी देखी हैं और न कभी भोगी है इसलिए यह bar3A दीन है ॥23॥ , 405 6 दाता जे स्थानमांथी आवता हइआय ए स्थानथी वधारे दूर न जोवुं, काणु के दूर सुधी जोवाथी कोइने एवी शंका आवी जाय के आ चार छे? ईत्यादि. जे भिक्षानी प्राप्ति न थाय ते दीन वचन न खालवां, के न खडखडवुं, परन्तु मोनसहित पाछां फरवुं. असंसतं0 शब्दथी नेत्रविषय अनुरागनो त्याग आउट यछे नाइदूरा0 इत्यादिथी एम सूचित करवामां आव्युं छे के साधुए एवुं आचरण करवुं भेडो से मेथी अहाने थोर भाहि होपान सहेड न पडे. उप्फुलं0 4त्याहि शब्दथी ए सदैह दूर कर्यां छे के केइ एम न समजे के ऽअरे! या जियारा साधुए एवी विभूति नथी फोईवार जोई अने नथी कोईवार भागवी तेथी ए गहु 4 हीन che. (23) Page #544 -------------------------------------------------------------------------- ________________ 1 12 ___404 404 श्रीदशवकालिकसूत्रे मूलम्-एलगं दारगं साणं, वच्छगं वावि कोहे। उल्लंधिया न पविसे, विउहित्ताण व संजए ॥ 22 ॥ छाया-एडकं दारकं धान, यत्सा वाऽपि कोष्टके । / उल्लैय न भविशेद, व्यूव वा संयतः ॥ 22 ॥ सान्वयार्थ:-एलगं-मेड दारकचालक साणं कुत्ते वच्छगं-बछर्3e अपिवाइस प्रकार दूसरे अर्थात् चकरा-चकरी पाडा-पाडी आदिको उल्लंधिया लांघः करके, वा अथवा विउहित्ताण हाय आदिसे हटाकर संजए-साधु कोहएकोठे-घर में न पविसेम्प्रवेश नहीं करे ॥ 22 ॥ टीका-'एलगं' इत्यादि । संपता मितुः, एडकबाहक, दारकम् अर्भकम्श्वान-कुक्कुर, वत्सकंगोशिशुं वा, अपिशब्दादजामहिप्यादिशिशुग्रहणम् , उल्ल छुध्य अतिक्रम्य व्यूह्य अपोह्य हस्तादिनाऽपसार्येत्ययः, कोष्ठके न भविशेत् । / 22 / / 25 मूलम्-असंसत्तं पलोइज्जा, नाइदूरावलोयए । __ उप्फुल्लं न विणिज्झाए, नियहिज अयंपिरो ॥ 23 ॥ छाया--असंसक्तं प्रलोकेत, नातिदमवलोकेत । उत्फुल्लं न विनिआयेत् निवःताऽजल्पन् ॥ 23 ॥ सान्वयार्थ:-असंसत्तं आसक्तिरहित होकर पलोइनान्देखे अर्थात् रागादि पूर्वक किसीको न देखे, नाइदूरावलोयए अत्यन्त दूर दृष्टि डालकर-लम्बी दृष्टिस न देखे तथा उप्फुल्लं-A~kheM फार्3a-फार्3अकर अथवा मुसकराता हुआ टकटका लगाकर नविणिज्झाए नहीं देखे, (भिक्षाकी माप्ति न हो तो) अयपिरा-कुछभा नहीं बोलता हुआ अर्थात bar3अबर्3आहट नहीं करता हुआ वहां से नियहिज्जयापस लौट जावे ॥23॥ टीका-'असंस0' इत्यादि। असंसक्तम् आसक्तिरहितं यथास्यात्तथा 'एलगं0' इत्यादि । भेर्3a तथा बकरा, बालक, कुत्ता, बछ तथा पाडा-पाडी आदिका उल्लंघन करके, अथवा उनको हाथ आदिस हटाकर साधु कोठे आदिमें प्रवेश न करे ॥ 22 ॥ . 'असंसत्तं0' इत्यादि । आसक्त होकर रागादिपूर्वक किसाका एलगत्या तथा 143, , 3, पाछा तथा पा:-पारी मान बाळगीने अथवा तेने हाथ अ दिथी हठावीने साधु ओरडामां प्रवेश न करे. (2) असतं. त्या. mAsaxt ने होनु म न न 429. एलग0 Page #545 -------------------------------------------------------------------------- ________________ % 3D अध्ययन 5 u. 1 गा. 24-26-गृहस्थगृहे स्थितिविधिः 407 भूमिको पूंजकर खर्3A रहे और सिणाणस्स-स्नानघरकी तर्फ यम्-तथा बच्चस्सटट्टी-पेशाव-घरकी तर्फ संलोग दृष्टि परिवज्जए-न डाले ॥ 25 ॥ टीका-तत्थेव0' इत्यादि । विचक्षणः-निपुणः तत्रैव-स्वाधिष्ठानस्थान एव भूमिभागं प्रतिलिखेत-संपश्येत् , स्नानस्य स्नानगृहस्य वर्चसा बर्चीगृहस्य च मलपरित्यागगृहस्येत्यर्थः, संलोकंप्रेक्षणं परिवर्जयेत् । 'विअक्खणो' इत्यनेनाऽगीतार्थस्य स्वतन्त्रतया गोचरीगमनं निपिद्धम् । 'सिणाणस्स' इत्यादिना च नमस्च्यादिदर्शनाद्रागादिसंभव इति सूचितम् ॥ 25 ॥ मूलम् दगमडियआयाणे, वीयाणि हरियाणि य । परिवजंतो चिहिज्जा, सविंदियसमाहिए ॥ 26 ॥ छाया--दकमृत्तिकाऽऽदानं, वीजानि हरितानि च ॥ परिवर्जयस्तिप्ठेत् , सर्वेन्द्रियसमाहितः ॥ 26 ॥ सान्चयार्थः-(और वहांभी) दगमहियआयाणे सचित्त जल और मिट्टीयुक्त __ मार्गको बीयाणिशालि आदि वीजोंको य=और हरियाणि हरित कायको परिवजंतोवरजता हुआ अर्थात् उससे हटकर सबिदियसमाहिए सब इन्द्रियोंको गोपता हुआ चिहिज्जा-खर्3A रहे ॥ 26 ॥ 'तत्थेव0' इत्यादि । विचक्षण भिक्षु जिस मर्यादित भूमिपर खर्3A है वहींके भूमिभागका प्रतिलेखन करे, स्नानघर तथा उच्चार आदिके स्थानकी ओर दृष्टि न द्दाले। 'वियक्खणो' पदसे अगीतार्थ साधुको स्वतन्त्र गोचरी करनेका निषेध किया गया है। 'सिणाणस्स' इत्यादि पदोंसे-'नग्नस्त्री आदि दीखजानेके कारण रागादि भाव उत्पन्न होना संभव है'-यह सूचित किया गया है ॥ 25 ॥ तर0 इत्यादि. विचक्षण भिक्षु जे मर्यादित भूमि पर ऊभा होय त्यांना भूमिभागनुं प्रतिलेखन करे, स्नान-घर तथा उच्चार आदिना स्थान (an043)नी 126 हरि न . बियक्खणो शपथी मीत' साधुन स्वतंत्र गायरी 42पान निषेध 42वाभा माव्यो , सिणाणस्स या पोथी न स्त्री आदि देखाई जवाने कारणे रागादि भाव उत्पन्न थवाने संभव छे - एम संचित करवामां आव्युं che. (25) Page #546 -------------------------------------------------------------------------- ________________ भार - - - मीमान्तिक्स्स्य्' छाया-अतिभूमि न गच्छेत् , गोचराग्रगतो मुनिः । कुलस्य भूमि पात्या, मितां भूमि पराक्रामेत् ॥ 24 ॥ सान्वयार्थः-गोयरग्गगओ-गोचरीमें गया हुआ मुणी साधु आभूमिगृहस्थकी मर्यादित भूमिसे अगार्3I उसकी आमाके बिना न गच्छिना-नहीं जावे, (किन्तु) कुलस्स-गृहस्थके घरकी भूमि-मर्यादित भूमिको जाणिसाजानकर मियं भूमि जिस घरमें जहांतक नानेकी मर्यादा हो वहांवक ही परकमे-मावे ॥ 24 ॥ टीका-'ऐभूमि0' इत्यादि । गोचराग्रगतो मुनिः अतिभूमि-परमवेशाय गृहस्थाननुमतां भूमिमतिक्रम्य उल्लष्य न गच्छेत् । तर्हि किं कुर्यात् ? इत्याहकुलस्य भूमि-मर्यादां स्थित्ययधि ज्ञात्वा मिवांपरिच्छिन्नां स्वावस्थानयोग्या~ भूमि स्थान पराकामे गत्वा तिप्ठेतू, विपरीताचरणे हि गृहस्थरोपादिसम्भवः ॥ 24 ॥ मूलम् तत्थेव पडिले हिज्जा, भूमिभागं विय्ख्न्नो। सिणाणस्स य वच्चस्स, संलोगं परिवजए ॥ 25 ॥ छाया--तत्रैव प्रतिलिखेत , भूमिभाग विचक्षणः । ___ स्नानस्य च वर्चसः, संलोकं परिवर्जयेत् ॥ 25 ॥ - सान्वयार्थ:-तत्थैव-जिस मर्यादित भूमिपर खर्3A है उसी भूमिभागे-भूमिभागको वियक्खणो-विचक्षण साधु पडिलहिज्जा प्रतिलेखन फरे, अर्थात् vahA~kI 'ऐभूमि0 इत्यादि । जिस घरमें भूमिकी जितनी मर्यादा हो उसे उल्लंघन करके मुनि गृहस्थकी आज्ञा चिना आगे नहीं जावे, किन्तु उस कुलकी मर्यादाको जानकर गमन करने योग्य परिमित स्थान तकहीं जाकर खर्3A हो जाय-अर्थात किसीकी मर्यादाका उल्लंघन न क्रे। इसके विपरीत आचरण करनेसे गृहस्थको क्रोध आने आदिकी संभावना रहती है ॥ 24 ॥ . ऐमि. त्याहि. 2 52मा भूमिनी नक्षी भर्या राय भने ङ्धीन मुनि गृहस्थनी आज्ञा विना आगळ न जाय, परंतु ए कुळनी मर्यादाने जाणीने कसन करवा ग्य परिमित स्थान सुधी ज जईने ऊभा रहे, अर्थातु-काईनी मर्यादानुं उलंघन न करे, एथी विपरीत आचरण करवाथी गृहस्थने क्रोध आदि उत्पन्न थवानी संभावना rahe che. (24) Page #547 -------------------------------------------------------------------------- ________________ adhyayana 5 u.1 gA. 27-29-आहारग्रहणविधिः 409 गृहिण्यादिः पानभोजन-पान-पेयं तिलतण्डुलादिधावनजलम् भोजनं भोज्यमन्नादिकम् आह्रेत्-उप्न्येत्-द्द्यादित्य्र्थ्ः। तत्रायं विशेषः उपनतेषु पानभोजनादिपु अकल्पिक कल्पितुमयोग्यमनेपणीयमित्यर्थः, न गृहीयाव-नाददीत, कल्पिकं= कल्प्यं निरवयं प्रतिगृह्णीयात् ॥ 27 ॥ मूलम् आहरंती सिया तत्थ, परिसाडिज्ज भोयणं । 8 15 10 12 4 दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 28 ॥ छाया-आहरन्ती स्यात्तत्र, भोजनं परिशाटयेत् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 28 ॥ सान्वयार्थः-और-आहरंती आहार-पानी देती हुई वह-दात्री सिया कदाचित् अगर तत्थ-वहां भोयण भोजन-पान परिसाडिज्ज-नीचे गिरावे तो दितियं देती-हुई उस बाईसे (साधु) पडियाइक्खे-कहे कि तारीस प्रकारका आहार-पानी मे=मुझे न कप्पइन्नहीं कल्पता है ॥ 28 ॥ टीका-'आहरंती0' इत्यादि । आहरन्ती-भिक्षामानीय ददती गृहिणी स्यात्-कदाचित् तत्र स्थाने भोजनम् आहारं परिशाटयेत् इतस्ततो विकिरेत् जानुप्रमाणोच्चपदेशात् कणादिमात्रमपि, तदधामदेशाच्च निरन्तरं पातयेदिति वृद्धाः, तदा ददती प्रति भिक्षुः आचक्षीत-ब्रुवीत, तादृशम् उक्तमकारकमन्नादिकं मे मम न-कल्पते-न-युज्यते न ग्राह्य मिति भावः । आदि तिल तण्डुल आदिका धोवन, तथा अन्नादिक deve to उनमेंसे अकल्पनीय (अनेपणीय) पदार्थोंका ग्रहण न करे, कल्पनीयका ग्रहण करे ॥ 27 ॥ 'आहरंती' इत्यादि । अशनादि देते समय दाताके हाथसे घुटनेसे ऊपरके प्रदेशसे यदि एक भी कण गिर जाय, अथवा घुटनेसे नीचेके प्रदेशसे निरन्तर गिर रहा हो तो भिक्षु दातासे कहे कि ऐसा अन्नादिक मेरे लिए ग्राह्य नहीं है। तल तंदुल (चेखा) आदिनुं धावण तथा अन्नादिक आपे ते एमांथी aka5नीय (अषणय) पदार्थोने ग्रहण न करे, ल्पनीयने ग्रहण करे (27) आहरंती. त्यादि. शनाहिती वमते हाताना या घुटनी उपरना प्रदेशथी जे एक पण कण पडी जाय, अथवा घुंटणथी नीचेना प्रदेशथी निरंतर पडी रह्युं होय ते भिक्ष दाताने कहे के एवां अशनादि मारे ग्राह्य नथी. Page #548 -------------------------------------------------------------------------- ________________ - - - - - - - -- - --- - - - - - - --- - - - - --- - 408 , श्रीदशवकालिको टीका-'दगमटियः' इत्यादि । दकमृतिकाऽऽदानंदकं च मृत्तिका वेति दफमृत्तिके, आदीयते-मानीयतेऽनेनेत्यादान मार्गः, दकमृत्तिकयोरादानं दक मृत्तिकाऽऽदान जलमृत्तिकाऽऽनयनमार्गस्तत् । वीनानि सचित्तानि झाल्यादीनि, हरितानि वनस्पतिमात्राणि, चकारादन्यान्यप्याल्प्यवस्तुजातानि परिवर्जयन्परित्यजन् सन्द्रियसमाहितः तदिन्द्रियविषयव्यासारहितस्तिष्ठेर अवस्थिति कुर्यात् ॥ 26 ॥ मूलम्-तत्थ से चिट्ठमाणस्स, आहरे पाणभोयणं । अकप्पियं न गेणिहज्जा, पडिगाहिज कप्पियं ॥ 27 ॥ छाया-तत्र तस्मै तिष्ठते, आहरेत्पान भोजनम् । अकल्पिकं न गृहीयाव , प्रतिग्रहीयाकल्पिकम् ॥ 27 ॥ सान्वयार्थ:-तत्थ-वहां चिट्ठमाणस्स-खर्3e हुए तस्स-उस साधुके लिए (गृहस्थ) पाणभोयणं आहार-पानी आहरे लाकर deve to (साधु उसमें) अकप्पियं-अकल्पनीय आहार आदि न गेण्हिज्जा नहीं लेवे, (किन्तु)कप्पियं कल्पनीय होवे तो पडिगाहिज्ज-लेवे ॥ 27 ॥ टीका-'तत्थ से.' इत्यादि । तत्र-गृहस्थगृहे तिष्ठते तस्मै भिक्षवे 1 दकशब्दो जलपर्यायवचन:-'प्रोक्तं माझे वनमतं जीवनीयं दकं च । ' इति हलायुधकोशात् । 2 सूत्रे प्राकृतत्वाचतुर्थ्याः पष्ठी । 'दगमट्टियः' इत्यादि । सचित्त जल और मृत्तिका लाने के मार्गका, और शालि आदि सचित्त बीज, वनस्पतिकाय तथा अन्य अकल्प्य पदार्थोंका वर्जन करता हुआ-उनसे दूर हट कर सब इन्द्रियोंका संयम करता हुआ खर्3A होवे ॥ 26 ॥ _ 'तत्थ से' इत्यादि । गृहस्थके घरमें खर्3e हुए साधुको गृहिणी (स्त्री) दगमट्टिय0 पत्याह, सथित्त मने भाटीनु भने शाति (int) le sacitta बीज, वनस्पतिकाय तथा अन्य अकथ्य पदार्थोनुं वजन करतां तेनाथी दर हठीने सर्व ईद्रिने संयम करतां ऊभा रहे. (26) तत्य से प्रत्या. या 52मा नेता साधुने डिनी (सी) माहि Page #549 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1गा. 30-31 - संहरणस्य चतुर्भङ्गयः 2 3 4 प मूलम्-साहद्दु निक्खवित्ताणं, सचित्तं घट्टियाणिय । 6.. 9 : तहेव समणट्टाए, उदगं संपणुलिया ॥ 30 ॥ & 10 र 11 ओगाहइत्ता चलैत्ता, आहरे पाणभोयणं । 13 14 17 15 - र दितियं पडियाइक्खे, न मे कप्पर्3a तारिसं ॥ 31 ॥ छाया - संहृत्य निक्षिप्य, सचित्तं घट्टयित्वा । तथैव श्रमणार्थम् उदकं संमणुध ॥ 30 ॥ अवगाह्य चालयित्वाऽऽहरेत्पानभोजनम् । , 411 ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 31 ॥ सान्वयार्थः - समणट्टाए= साधुके लिए साहहु = संहरण करके अर्थात् एक वरतन से दूसरे वरतन में डालकरके, निक्खिवित्ताणं = सचित्त वस्तु पर आहारा दिको रखकर अथवा आहारादिके ऊपर सचित्त वस्तुको रखकर, सचित्तं-सचित्त वस्तुका घट्टियाणिय= संघट्टा - स्पर्श करके, तहेव उसीप्रकार उदगं=सचित्त अप्कायको संपणुल्लिया = इधर-उधर रखकर, ओगाहइत्ता=वर्षासे A~ganameM भरे हुए पानीमें अवगाहन-प्रवेश-करके, चलैत्ता = रुके हुए जलको नालीद्वारा या हाथसे बाहर निकालकर यदि पाणभोयण = आहार- पानी Ahare deve to दितियं देती हुई उस वाईसे (साधु) पडियाइक्खे = कहे कि तारिसं=इस प्रकारका आहारपानी मे मुझे न कप्पर्3a नहीं कल्पता है ॥30-31 ॥ टीका - 'साहहु 0 ' इत्यादि, 'ओगाहइत्ता' इत्यादि च । यदि श्रमणार्थ = भिक्षुनिमिचं संहत्य = भाजनाद्भाजनान्तरे संहरणं कृत्वा, अवस्थामें आहार लेनेसे मुझे भी इस हिंसाका भागी बनना par3एगा ' * ऐसा विचार करके मुनि उससे आहार न ले ॥29॥ 6 'साहद्दु ' इत्यादि, और 'ओगाहइत्ता 0 ' इत्यादि । यदि भ्रमणके लिए एक वर्त्तनसे दूसरे वर्त्तनमें संहरण करके ( निकालकर ), निक्षेपण मारे पण ए हिंसाना भागी खनवुं पडशे.' एवा (वचार करीने मुनि तेना हायथी आहार ले नहि. साहहु0 धत्याहि, मते ओगाहइत्ता0 इत्यादि ले श्रभाणुने भाटे वासणमांथी खीजा वासणमां सहरण करीने (काढीने ), निश्चेषण करीने (एकने Page #550 -------------------------------------------------------------------------- ________________ से परिचज्जए- इत्यादि ! प्राणापा , तदा असा 410 श्रीदशकालिको पाकादिगृहकार्याणां मायः स्पधीनत्वेन वनोपस्थितिप्राधान्यातद्रहणम् ॥ 28 ॥ मूलाम्-संमदमाणी पाणाणि, चीयाणि हरियाणि य । असंजमकर नचा, तारिसं परिवजए ॥ 29 ॥ छाया-संमर्दयन्ती माणान् , बीजानि हरितानि च । ___असंयमकरी ज्ञात्वा ताशी परिवर्जयेत् ॥ 29 ॥ सान्वयार्थः-तथा-पाणाणि इन्द्रियादिक प्राणियोंको बीयाणि शालि आदि चीजोंको य और हरियाणि हरी चनस्पतिकायको संमद्दमाणी-परोसे कुचलती हुई (आहार-पानी deye to) use असंजमकरि साधुके लिये अयतना करनेवाली नचा-जानकर (साधु) तारिसंसदोष आहार देने वाली उसे परिवज्जए-धरजे अर्थात् उसके हायसे आहार-पानी नहीं लेवे ॥ 29 ॥ टीका-संमद्दमाणी' इत्यादि । प्राणान् वीजानि हरितानि च संमदयन्तीपादसंघटनादिना पौडयन्ती अशनादिकं दद्यादिति शेपः, तदा असंयमकरी-साधुः निमित्तमयतनाकारिणीम् ज्ञात्वा ताशीम-स्वरूपां सदोपमाहारादिकं ददता तां परिवर्जयेत्-प्रत्यादिशेत , तद्धस्ततो नानादिकं गृहीयादित्यर्थः । इयं भिक्षादा नामागच्छन्ती प्राणादीनि मर्दयतीति तद्विराधना मय्यप्यापद्यतेति भावयन् भिक्षा न गृह्णीयादिति भावः ॥ 29 ॥ रसोईका काम प्रायः स्त्रियोंके अधीन रहता है और रसोईमें मुख्यतया स्त्री मौजूद रहती है, अत एव गाथामें स्त्रीका ग्रहण किया है । / 28 ॥ 'संमदमाणी' इत्यादि। प्राण धीज वनस्पति आदि सचित्तको कुचलती-रौदती हुई अन्नादि deve to साधुके लिए अयतना करनेवाला समझकर उसे त्याग देवे, अर्थात् उसके हाथसे अन्नादि ग्रहण न क्र्। तात्पर्य यह है कि-'यह भिक्षा देने के लिए जो अयतना कर रही है ऐसी - रसेइनुं काम प्रायः एने अधीन रहे छे अने रसोईमां मुख्यत्वे हाजर रहे छे, तेथी गाथामां स्त्रीने ग्रहण करवामां आवी छे. (28) संमद्दमाणी0 या. आय् भी पनपति माह सथित्तर 45तीढळती (स्त्री) अनादि आपे ते साधुने माटे अयतना करनारी समजीने तेने त्यजी दे. अर्थात् एना हाथथी अनादि ग्रहण न करे. तात्पर्य ए छे के आ बिका आपवाने जे अयतना करी रही छे, एवी अवस्थामां आहार लेवाथी Page #551 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 30-31- निक्षेपणचतुर्भङ्गयः 415 निक्षिप्य= एकस्योपर्यन्यस्य निक्षेपणं कृत्वा । निक्षेपणं च त्रिधा सचित्तमचित्तं मिश्र चेति, एतानाश्रित्य विस्रचतुर्भङ्गयों भवन्ति । तत्र[1] सचिताऽचित्तयोश्चतुर्भङ्गी यथा : (1) सचिचे सचित्तस्य, (2) सचितेऽचित्तस्य, (3) अचित्ते सचित्तस्य, (4) अचित्ते चित्तस्य निक्षेपणम् । 1 | [2] सचित्त मिश्रयो तुङ्गी यथा (1) सचित्त सचित्तस्य, ( 2 ) सचित्ते मिश्रस्य (3) मिश्र सचित्तस्य, (4) मिश्र मिश्रस्य निक्षेपणम् । 2 / [3] अचित्त मिश्रयचतुर्भङ्गी यथा (1) अचित्ते चित्तस्य, (2) अचित्ते मिश्रस्य, (3) मिथेऽचित्तस्य, (4) मिश्र निक्षेपण दोष तीन प्रकारका है - ( 1 ) सचित्त, (2) अचित्त, और (3) मिश्र । इन तीनोंको आश्रित करके तीन चउभंगिया~ होती हैं । [1] सचित्त-अचित्तकी चोभंगी (1) सचित्तपर सचित्तका, (2) सचित्तपर अचित्तका, (3) अचित्त पर सचित्तका, (4) अचित्तपर अचित्तका । 1 / [2] सचित्त मिश्रकी चउभंगी (1) सचित्त पर सचित्तका, (2) सचित्त पर मिश्रका, (3) मिश्रपर सचित्तका, (4 मिश्रपर मिश्रका निक्षेप करना । 2 | [3] अचित्त-मिश्रकी चउभंगी (1) अचित्त पर अचित्तका, (2) अचित्त पर मिश्रका । (3) मिश्रपर निक्षेपणु होष त्रयु प्राश्नो छे. (1) सचित्त, (2) अभित्त, (3) मिश्र. ए त्रणने आश्रित करवाथी त्रण चउभंगीओ थाय छे. [1] सत्ति- अयित्तनी गोलूंगी. (1) सत्ति पर सथित्तनुं, (2) सथित्तयर अथित्तनुं, (3) अथित्त 52 सचित्तनुं, (4) अचित्तपर अचित्तनुं । / [2] सवित्त-भिश्रनी योगी (1) सत्ति पर सवित्तनुं, (2) सत्ति पर भिश्रनुं (3) मिश्र 52 सत्तिनुं, (4) मिश्र पर भिश्रनु, निक्षेपाशु 42.2 [3] अथित्त-मिश्रनी ओलंगी - (1) अयित पर अभित, (2) भक्त्ति पर मिश्र, (3) मिश्र पर Page #552 -------------------------------------------------------------------------- ________________ 414 श्रीदशवकालिकमरे (4) यहा बहुगुप्फस्य संहरणम् । [4] 'आर्दै आईस्पे'-ति चतुर्थमङ्गस्य चतुर्मट्टी यया (1) अल्पार्देऽल्पाद्रस्य, (2) अल्पा-यहाईस्य, (3) बहादेऽल्पाईस्य, (4) पहाट्टै बहाईस्य संहरणम् । आम पूर्वोक्तभट्टीपु प्रत्येकचतुर्भङ्गायाः 'अल्पशुप्केऽल्पशुष्कस्य 'बहुगुष्कल्पशुष्कस्ये-स्यादिरूपी प्रथम वृतीयभङ्गी कल्प्यो शेषावकल्प्यो, तयाग्रहणे पात्रोत्या__ पनादिना दातुः कष्ट-पात्रस्फुटन-तद्गतवस्तुविकरणाऽपीत्यादिसम्भवात् । (3) बहुत गीलेमें थोर्3e सूखेका, (4) बहुत गीलेमें बहुत सूखेका । [4] 'गीलेमें गीलेका' इस चौथे भंगकी चउभंगी (1) thor3e gIlemeM thor3e gIlekA (2) thor3e gIlemeM bahuta giilekaa| (3) bahuta गीलेमें थोर्3e गीलेका, (4) बहुत गीलेमें बहुत गीलेका। इन चारों चउभंगियोंमेंसे 'थोर्3e सूखेमें थोर्3A सूखा मिलाना' और 'बहुत सूखेमें थोर्3A सूखा मिलाना 'ये पहले और तीसरे भंग ग्राह्य हैं। दूसरे और चौथे भंग ग्राह्य नहीं हैं । इस प्रकारके ग्रहण करनेसे वर्तन उठानेके कारण दाताको कष्ट, वर्तनका फूटजाना, और वस्तुका विखरजाना, और अप्रीति होना आदि दूषण होते हैं। जैसे किसी दाताने बहुत गीलेका या बहुत सूखेका संहरण करनेके लिए bar3A भारी वर्तन उठाया to use कष्ट होगा। (3) मई एलेमां थोडा sU4आनु, (4) महुदामामा महु सूनुः [4] एलेन्वि एईसानु' मे यथा मांनी यामागी-- (1) थोडासामा थोडा दासानु', (2) थोडा दमा गई दीसा, (3) बहु लीलामां थोडा लीलानुं, () बहु लीलामां बहु लीलानुं. आ चार चउभंगीओमांथी "DA सकामां थोडुं समुं मेळववुं" अने बहु सूकामां थे डुं सूकुं मेळववुं' ए पहेला अने त्रीजा भांगा ग्रंह्य छे. बीजा अने चेथा भांगा ग्राह्य नथी. ए प्रमाणे ग्रहण करवाथी वासणुं उपाडवाने कारणे दाताने कष्ट, वासण फूटी जवुं अने वस्तु वेराई-LAI जवी, अने अप्रीति थवी आदि दूषण थाय छे, जेमके के दाताए बहु लीलानुं या बहु सूकानुं संकरण करवाने माटे बहु भारे वासण उपाडयुं होय तेने कई थाय. Page #553 -------------------------------------------------------------------------- ________________ 415 अध्ययन 5 u. 1 गा. 30-31-निक्षेपणचतुर्भङ्गन्यः निक्षिप्य एकस्योपर्यन्यस्य निक्षेपणं कृत्वा । निक्षेपणं च त्रिधा-सचित्तमचित्तं मिश्रं चेति, एतानाश्रित्य तिसश्चतुर्भङ्गयो भवन्ति । तत्र [1] सचित्ता-'चित्तयोश्चतुर्भङ्गी यथा' (1) सचित्ते सचित्तस्य, (2) सचित्तेऽचित्तस्य, (3) अचित्ते सचित्तस्य, (4) अचित्तेऽचिचस्य निक्षेपणम् । 1 / [2] सचित्तमिश्रयोश्चतुर्भङ्गी यथा (1) सचित्त सचित्तस्य, (2) सचित्ते मिश्रस्य, (3) मिश्रे सचित्तस्य, (4) मिश्रे मिश्रस्य निक्षेपणम् । 2 / [3] अचित्त-मिश्रयोश्चतुर्भङ्गी यथा(1) अचित्तेऽचित्तस्य, (2) अचित्ते मिश्रस्य, (3) मिश्रेऽचित्तस्य, (4) मिश्रे निक्षेपण दोप तीन प्रकारका है-(1) सचित्त, (2) अचित्त, और (3) मिश्र । इन तीनोंको आश्रित करके तीन चउभंगिया~ होती हैं। [1] सचित्त-अचित्तकी चउभंगी-. (1) सचित्तपर सचित्तका, (2) सचित्तपर अचित्तका, (3) अचित्त पर सचित्तका, (4) अचित्तपर अचित्तका । 1 / [2] सचित्त-मिश्रकी चउभंगी (1) सचित्त पर सचित्तका, (2) सचित्त पर मिश्रका, (3) मिश्रपर सचित्तका, (4 मिश्रपर मिश्रका निक्षेप करना । 2 / [3] अचित्त-मिश्रकी चउभंगी(1) अचित्त पर अचित्तका, (2) अचित्त पर मिश्रका । (3)मिश्रपर निक्षेप होप त्रय प्रश्न छ. (1) सथित, (2) अथित, (7) भित्र ए त्रणने आश्रित करवाथी त्रण चोभंगीओ थाय छे. [1] सन्धित-मयित्तन योमी. (1) सथित्त 52 सथित्तनु, (2) सथित्त52 मथित्तनु, (3) मथित्त पर सचिननुं. (4) अचित्त पर अचित्तनुं 1 [2] सथित्त-भिटनी यौमी (1) सयित्त 52 सचित्त, (2) सथित्त 52 मिश्र, (3) भित्र 52 सयितन, (4) भित्र 52 मिश्रनु, निपाणु 42. (2 ॥ [3] अस्थित्त- भिनी योगी(1) मथित 52 मथितर्नु, (2) अस्थित्त 52 मिश्रन, (3) मिश्र 52 Page #554 -------------------------------------------------------------------------- ________________ - - - - 416 श्रीदशवकालिकम्त्रे मिश्रस्य निक्षेपणमिति । 3 / / पुनरपि पृथिव्यादिकायपट्कोपरि पृथिव्यादीनां निक्षेपणेन प्रथमचतुर्भङ्गीस्थितपथमभङ्गस्य 'सचिने सचित्तस्ये'-त्येवंरूपस्य पत्रिंशद्भेदा भवन्ति, तद्यथा (1) पृथिव्यां पृथिव्याः, (2) अपाम् , (3) तेजसः, (4) वायोः, (5) वनस्पतेः, (6) प्रसस्य निक्षेपणमिति पट् (6) / ___ एवमकायादावपि प्रत्येककायस्य निक्षेपणेन पट्त्रिंशद् भेदा जायन्ते । एवं शेपमात्रयस्यापि प्रत्येक पत्रिंशद् भेदा भवन्ति । संकलनया,प्रथमचतुझ्याअचित्तका, (4) मिश्रपर मिश्रका निक्षेप क्र्ना।3। फिर भी पृथिवी आदि पटकाय पर पृथिवीकायका निक्षेपण करनेसे प्रथम चतुर्भगीके 'सचित्त पर सचित्तका' इस प्रथम भंगके छत्तीस भंग होते हैं। वे इस प्रकार हैं (1) पृथिवी पर पृथिवीका, (2) अप्का , (3) तेजका, (4) वायुका, (5) वनस्पतिका और (6) प्रसका निक्षेपण क्र्ना। इसी प्रकार अपकाय आदि पर पृथिवीकाय आदि छह कार्योंका निक्षेपण करनेसे छत्तीस भंग होते हैं, अर्थात् छह काय पर छह कायका निक्षेपण होता है अतः छहसे छहका गुणन करनेसे प्रथम भंगके छत्तीस भेदोंकी संख्या निकलती है। ऐसे 'सचित्त पर सचित्तका' 'सचित्त पर मिश्रका' मिश्र पर सचित्तका, और 'मिश्र पर मिश्रका' इन सब (4)भंगोंकी छत्तीस छत्तीस संख्या jor3a देनेसे (36+36+36+36)भयित्तनु, (4) भिश्र 52 मिश्रर्नु निक्षेप 42. 131 . वळी पण पृथिवी आदि षकाय पर पृथिवीकायन निक्षेपण करवाथी प्रथम चउभंगीना "सचित्त पर सचित्तनुं" ए प्रथम भांगाना छत्रीस भांगा थाय छे. ते आ प्रमाणे छे- (1) पृथिवी 52 पृथिवीनु, (2) a (Arm) (3) tannu (4) वायु (5) वनस्पतिर्नु, (6) सर्नु निक्षेप 42j. ए रीते अपकाय आदि पर पृथिवीकाय आदि कानुं निक्षेपण करवाथी छत्रीस भांगा थाय छे, अर्थात् छ काय पर छकायनुं निक्षेपण थाय छे. एटले बने छए गुणवाथी प्रथम भंगना छत्रीस भेनी संख्या नीकळे छे. एम सचित्त पर सचित्तनुं "सचित पर मिश्रनुं मिश्र पर सचित्तनुं अने शिथ पर मिश्रनुं" ए बधा (4) भांगानी छत्रीस-छत्रीस संख्या जोडी देवाथी Page #555 -------------------------------------------------------------------------- ________________ www maamaan adhyayana 5 u. 1 gA. 30-31-निक्षेपणचतुर्भङ्गाया 417 चतुश्चत्वारिंशदुत्तरमेकशतं भङ्गा भवन्ति । उक्तप्रकारेण शेपचतुर्भङ्गीद्विकस्यापि भङ्गसम्पादने संकलनया सर्वे भेदा द्वात्रिंशदधिकानि चतु:शतानि (432)smpdynte। _ ime एककायस्योपर्येकस्यैव कायस्य निक्षेपणभेदाः प्रदर्शिताः, किन्तु 'एककाये कायद्वयस्य, कायद्वये चैकस्य-त्यादिनिक्षेपणेन चाऽन्येपामपि संभवः, यथा-- 'पृथिव्यां पृथिव्यप्काययो-रित्यादि, पृथिव्य काययोर्वनस्पते-रित्यादि च स्वयमवसेयमिति विस्तरभयाद्विरम्यते । पूर्वोक्तषु भङ्गसमुदयेषु 'अचित्तेऽचित्तनिक्षेपण-क्षणभङ्गस्य कल्यत्वम् , शेषा एकसौ चवालीस (144) भंग हो जाते हैं। दूसरी दो चउभंगियोंके भी इतने ही भंग होते हैं, उनको jor3अनेसे चारसौ बत्तीस (432) भंग होते हैं। __ ये चारसौ यत्तीस (432) भंग एक काय पर एक कायका निक्षेपण करनेसे होते हैं, किन्तु एक काय पर दो कायका, जैसे पृथिवीकाय पर पृथिवीकायका और अपकायका निक्षेपण करनेसे, तथा दो कायों पर एक कायका, जैसे पूर्वोक्त दो कायों पर वनस्पति आदि किसी एक कायका निक्षेपण करनेसे और भी बहुतेरे भंग होते हैं। संयोगसे बननेवाले इन उत्तर भंगोंको स्वयं समझ लेना चाहिए, विस्तार भयसे यहा~ नहीं ब्ताते। पूर्वोक्त भंगोंमेंसे अचित्त पर अचित्तका निक्षेपण करनेरूप एक भंग कल्पनीय है, अवशेष साक्षात् या पारम्परिक निक्षेपणरूप सब (36438+3+38) मे से युवानीस (144) इन् थाय छे. पीछमेयोनी. एने पण एटलाज भेद थाय छे, एने जोडवाथी चारसोने बत्रीस (432) मांगा थाय छे. ए 432 भांगा एक काय पर एक कायनुं निक्षेपणुं करवाथी थाय छे, परंतु एक काय पर बे कायनुं, जेमके-- पृथिवी काय पर पृथिवी कायनुं अने अपकायनुं निक्षेपण करवाथी, तथा बे कार्यो पर एक कायनुं जेम पूर्वोक्त बे कार्यो पर वनस्पति आदि कोई एक कायनुं निक्षेपण करवाथी बीजा पण घणुं भांगा थाय छे. ए संगथी थता उत्तर भागा पितानी मेळे समजी लेवानुं बहु विस्तार थवाने कारणे अहीं आव्या नथी. पूत भागमांथी अचित्त पर अचित्तनुं निक्षेपण करवारूप एक भागे Page #556 -------------------------------------------------------------------------- ________________ 418 श्रीदशवेकालिको आनन्तर्यस्वरूपाः पारम्पर्यस्वरूपा वा निखिला अकल्प्या एवेति बोदव्यम् । सचित्तं सचित्तपृथिव्यादिकं घट्टयित्वा संस्पृश्य संचाल्य वा, संस्पर्शनं सचिचाऽचित्त-मिश्रभेदात्रिविधं, तदपि पृथिव्यादिकायपट्केन भिधमानमष्टादशविध, पुनव-देय भेदाभ्यां विविधतया संकलनया पत्रिंशद भेदा जायन्ते, एतेषामपि पुनः-आनन्तर्य-पारम्पर्यभेदाद द्वासप्ततिभैदा भवन्ति । एवं कायद्वयकापत्रिकादि. संस्पर्शनेनोत्तरोत्तरभूरिभेदाः स्वयमूहनीयाः प्रेक्षावद्भिरिति । ननु पारम्परिकसंघटनेन दीयमानाऽऽहारादिवर्जने पृथ्वीसंघटनमनिवार्यमितिभंग अकल्प्य हैं। संस्पर्शन तीन प्रकारका है-(1) सचित्त संस्पर्शन, (2) अचित्त संस्पर्शन, और (3) मिश्र sNsprshn। इन तीनोंके पृथिवीआदि षटकायके भेदसे अठारह भेद होते हैं। दाता और देय (वस्तु) के मेदसे छत्तीस भेद होते हैं। और अनन्तर तथा परम्पराके भेदसे यहत्तर (72) भद होजाते हैं। इनके सिवाय दो कायका या तीन कायका स्पर्श करनेस और भी भेद होजाते हैं, वे भेद बुद्धिमानोंको स्वयं विचार लेने चाहिए। प्रश्न-हे गुरुमहाराज ! यदि पारम्परिक संघटनसे दिये हुए आहार आदिका भी त्याग किया जायगा तो साधु कभी आहार नहीं ले सकरा क्योंकि पृथ्वीका संघहन अनिवार्य है-आहार आदि पृथिवीपर रहते है और सचित्त जल भी पृथ्वी पर रहता है, अतःसचित्त जलकापृथिवीका कल्पनीय छे, बाकीना साक्षात् या पारंपरिक निक्षेपणुरूप बधा भांगा अकल्पनीय छे. सस्पशन र prA2नां छ:-(1) सयित्त संपर्शन, (2) गायत्त sa25. र्शन, अने (3) मिश्र संपर्शन. ए त्रणेना पृथिवी आदि पकायना भेद करीने अढार भेद थाय छे. दाता अने देय (वस्त)ने भेदे करीने छत्रीस भेद थाय छे. अने पछी तेवी ज परंपराना भेरे करीने तेर (72) भेद थाय छे. ते उपरांत बे काने या त्रण कायने स्पर्श करवाथी बीजा पण भेद थाय छे. ते भेदे बुद्धिमानेए स्वयं विचारी लेवा. प्रश्न-हे गुरू महाराज! जे पारस्परिक संधटनथी आपेला आहारदिने पण त्याग करवामां आवशे ते साधु कदापि आहार लई शकशे नहि, कारण के अधिवीन संधटन अनिवार्य छे-आहारादि पृथिवी पर रहे छे अने सचित जळ पण पृथिवी पर ज रहे छे. एटले सचित्त जळनुं पृथिवी साथे संधटन che. Page #557 -------------------------------------------------------------------------- ________________ 419 - - - adhyayana 5 u. 1 gA. 30-31-संघटनमकारः तत्संघटनेऽपि वर्जनप्रसनौ भिक्षणां सर्वदाऽऽहारप्रतिषेधप्रसङ्ग इति चेन्न, पृथिव्या अचलतया तत्सञ्चलनायभावेन तत्संघटने जीवाधाया असम्भवात् , तत्संघट्टिताऽऽहाराऽऽदानं भिक्षणामप्रतिषेध्यमिति भावः । उक्तपारम्परिकसंघहिताऽऽहाराऽऽदानविपये मतिषेपश्चलाऽऽधारविषयः, तत्र प्राणिपीडासंभवात् व्यवहारदोपाचेति भाव्ः। ___ एतेषु मध्ये गाथोक्तं सचित्तम् , अन्तभितत्वान्मिभं च संस्पृश्य सञ्चाल्य वा तथैव-पुनरपि उदकम् अप्कायं 'सचित्त'-मित्यनुवर्तते सम्प्रणुध-संमेय इतस्ततः कृत्वेत्यर्थः ॥ 30 ॥ तथा अवगाह्य-चर्पाकाले ऽगृहाङ्गणप्रतिरुद्धजलान्तः प्रविश्य, चालयित्वा प्रणालिकादिना निस्सार्य च पानभोजनमाहरेत् तदा ददतीमित्यादि पूर्ववत् ॥ 31 ॥ पुरकर्मदोपमाह-'पुरेकम्मेण' इत्यादि । 1 'गृहाङ्गने ति तु सम्यक, तवर्गपञ्चमान्तस्याङ्गनशब्दस्यैवाकरग्रन्थेषु निर्णीतत्वादिति श्रीरुचिपत्युपाध्यायाः । संघटा है और पृथिवीका आहारादिके साथ संघटा है, इसलिए आहारादिका तथा सचित्त जलका पारम्परिक संघटा होता ही है। उत्तर-हे शिष्य ! पृथिवी अचल है, उसका संचलन नहीं होता, अत एव ऐसे संघटेसे जीवोंको बाधा नहीं होती, इसलिए पृथिवीले संघहित आहारका ग्रहण करना साधुओंके लिए निपिद्ध नहीं है। पहले पारम्परिक संघहित आहारका जो त्याग बताया गया है उसे चल-आधार विषयक ही समझना चाहिये, क्योंकि उस संघहनसे प्राणियोंको पीडा होती है तथा व्यवहारदोप भी लगता है ॥ 30 ॥ 31 ॥ अब पुरःकर्मदोष कहते हैं-'पुरेकम्मेण' इत्यादि अने पृथिवीने आहारादि साथे संघटन छे, तेथी करीने आहारादिनुं तथा सचित्त जळनुं पारस्परिक संघटन थतुं ज होय छे. उत्तरहे शिष्य! पृथिवी अचल छे, तेनुं संचलन थतुं नथी, तेथी एवा संघटनथी जीवेने बाधा थती नथी. एथी करीने पृथिवीथी संघटित आहारनुं ग्रहण करवुं ए साधुओने माटे निषिद्ध नथी. पूर्वे पारस्परिक संघटित आहारने जे त्याग बताववामां आव्युं छे, तेने चल-आधार विषयक ज समज जोईए, कारण के ए संघटनथी प्राणीओने पीडा थाय छे तथा व्यवहादेव ! सारे छ. (30-31) ये 52: 45 4 छ-पुरेकम्मेण0 4त्यादि. Page #558 -------------------------------------------------------------------------- ________________ 418 श्रीदशकालिकसूत्रे आनन्तर्यस्वरूपाः पारम्पर्यस्वरूपा वा निखिला अकल्प्या एवेति योद्धव्यम् । सचित्त सचिरयिष्यादिकं घयित्वा संस्पृश्य संचाल्य घा, संस्पर्शनं सचि. ताऽचित-मिश्रमेदात्रिविध, तदपि पृथिव्यादिकायपट्कन मिश्रमानमष्टादशविध पुनव-देय-भेदाभ्यां द्विविधतया संकलनया पत्रिंशद् भेदा जायन्ते, एतेषामपि पुना-आनन्तर्य-पारम्पर्यमेदाद् द्वासप्ततिभैदा भवन्ति । एवं कायद्वयकायत्रिकादिसंस्पर्शनेनोत्तरोत्तरभूरिभेदाः स्वयभूहनीयाः मेक्षावद्भिरिति । ननु पारम्परिकसंघटनेन दीयमानाऽऽहारादिवर्नने पृथ्वीसंघटनमनिवार्यमिति भंग अकल्प्य है। ___संस्पर्शन तीन प्रकारका है-(1) सचित्त संस्पर्शन, (2) अवित्त संस्पर्शन, और (3) मिश्र sNsprshn। इन तीनोंके प्रथिवी आदि षटकायके भेदसे अठारह भेद होते हैं। दाता और देय (वस्तु) के भेदसे छत्तीस भेद होते हैं। और अनन्तर तथा परम्पराके भेदसे यहत्तर (72) भद होजाते हैं। इनके सिवाय दो कायका या तीन कायका स्पर्श करनेस और भी भेद होजाते हैं, वे भेद बुद्धिमानोंको स्वयं विचार लेने चाहिए। प्रश्न-हे गुरुमहाराज ! यदि पारम्परिक संघहनसे दिये हुए आहार आदिका भी त्याग किया जायगा तो साधु कभी आहार नहीं ले सकरा क्योंकि पृथ्वीका संघटन अनिवार्य है-आहार आदि पृथिवीपर रहते है और सचित्त जल भी पृथ्वी पर रहता है, अतःसचित्त जलकापृथिवीका कल्पनीय छे, बाकीना साक्षात् या पारंपरिक निक्षेपणुरूप बधा भांगा अकल्पनीय छे. संस्पर्शन त्रण प्रकारनां छे-(1) सचित्त संपर्शन, (2) अचित्त saM5न, अने (3) मिश्र संस्पर्शन. ए त्रणना पृथिवी आदि कायना भेद करीने अढार भेद थाय छे. दाता अने देय (वस्तीना भेदे करीने छत्रीस लक थाय छे अने पछी तेवी ज परंपराना भेरे करीने बेतेर (72) भेद थाय छे. ते उपरांत बे कायम या त्रण कायने स्पर्श करवाथी बीजा पण भेद थाय छे. ते भेदे बुद्धिमाने ए स्वयं विचारी लेवा. प्रश्न-हे गुरू महाराज ! जे पारस्परिक संधनथी आपेला आहारदिने पण त्याग करवामां आवशे ते साधु कदापि आहार लई शकशे नहि, कारण के पशिवन संधटन अनिवार्य छे-आहाशदि पृथिवी पर रहे छे अने संचर जळ पण पृथिवी पर ज रहे छे. एटले सचित्त जळनुं पृथिवी साथे संधटन che. Page #559 -------------------------------------------------------------------------- ________________ - adhyayana 5 u. 1 gA. 30-31-संघटनप्रकारः 419 तत्संघटनेऽपि वर्जनप्रसक्तौ भिक्षूणां सर्वदाऽऽहारमतिषेधप्रसङ्ग इति चेन्न, पृथिव्या अवलतया तत्सञ्चलनायभावेन तत्संघटने जीववाधाया असम्भवात् , तत्संघटिताऽऽहाराऽऽदान भिक्षणामपतिपेयमिति भावः । उक्तपारम्परिकसंघट्टिताऽऽहाराऽऽदानविपये प्रतिषेधश्चलाऽऽधारविषयः, तत्र माणिपीडासंभवात् व्यवहारदोपाचेति भाव्ः। __एतेषु मध्ये गाथोक्तं सचित्तम् , अन्तर्मितत्वान्मिश्रं च संस्पृश्य सञ्चाल्य वा तथैव-पुनरपि उदकम् अकायं 'सचित्त'-मित्यनुवर्तते सम्पणुध संपेय इतस्ततः कृत्वेत्यर्थः ॥ 30 ॥ तथा-- ___अवगाह्य-वर्षाकाले ऽगृहाङ्गणप्रतिरुद्धजलान्तः प्रविश्य, चालयित्वा प्रणालिकादिना निस्सार्य च पानभोजनमाहरेत् तदा ददतीमित्यादि पूर्ववत् ॥ 31 ॥ पुरस्कर्मदोपमाद-'पुरेकम्मेण' इत्यादि । 1 'गृहागने ऽति तु सम्यक, तवर्गपञ्चमान्तस्याङ्गनशब्दस्यैवाकरग्रन्थेषु निर्णीतत्वादिति श्रीरुचिपत्युपाध्यायाः । संघटा है और पृथिवीका आहारादिके साथ संघटा है, इसलिए आहारादिका तथा सचित्त जलका पारम्परिक संघटा होता ही है। उत्तर-हे शिष्य ! पृथिवी अचल है, उसका संचलन नहीं होता, अत एव ऐसे संघटेसे जीवोंको बाधा नहीं होती, इसलिए पृथिवीसे संघहित आहारका ग्रहण करना साधुओंके लिए निपिद्ध नहीं है। पहले पारम्परिक संघहित आहारका जो त्याग बताया गया है उसे चल-आधार विपयक ही समझना चाहिये, क्योंकि उस संघटनसे प्राणियोंको पीडा होती है तथा व्यवहारदोप भी लगता है ॥ 30 ॥ 31 ॥ अब पुरःकर्मदोष कहते हैं-'पुरेकम्मेण.' इत्यादि अने पृथिवीनुं आहारादि साथे संघटन छे, तेथी करीने आहारादिनुं तथा सचित्त जळनुं पारस्परिक संघटन थतुं ज होय छे. उत्तर-हे शिष्य! पृथिवी अचल छे, तेनुं संचालन थतुं नथी, तेथी एवा संघटनथी जेने बधा थती नथी. एथी करीने पृथिवीथी संघटित आहारनुं ग्रहण करवुं ए साधुओने माटे निषिद्ध नथी. पूर्वे पारस्परिक संघटित आहारने जे त्याग बताववामां आव्ये छे, तेने चल-आधार विषयक ज समजे जोईए, कारण के ए संधनथी प्राणीओने पीडा थाय छे तथा व्यवहार पर लागे छ. (30-31) वे 52:भोप 4 -पुरेकम्मेण. त्यादि. Page #560 -------------------------------------------------------------------------- ________________ 418 श्रीदशकालिको आनन्तर्यस्वरूपाः पारम्पर्यस्वरूपा वा निखिला पाल्प्या एवेति बोद्धव्यम् । सचित्त-सचित्तपृथिव्यादिकं घयिता-संस्पृश्य संचाल्य वा, संस्पर्शनं सवि. चाऽचित्त-मिश्रमेदात्रिविधं, तदपि पृयिव्यादिकायपट्केन भिधमानमष्टादशविध, पुनर्दार-देय-भेदाभ्यां द्विविधतया संकलनया पत्रिंशद् भेदा जायन्ते, एतेषामपि पुनः-आनन्तर्य-पारम्पर्य मेदाद् द्वासप्ततिभैदा भवन्ति । एवं कायद्वयकात्रिकादिसंस्पर्शनेनोत्तरोतरभूरिभेदाः स्वयमूहनीयाः भेक्षावद्भिरिति । / ननु पारम्परिकसंघटनेन दीयमानाऽऽहारादिवर्जने पृथ्वीसंघटनमनिवार्यमितिभंग अकल्प्य हैं। संस्पर्शन तीन प्रकारका है-(1) सचित्त संस्पर्शन, (2) अचित्त संस्पर्शन, और (3) मिश्र sNsprshn। इन तीनोंके पृथिवी आदि षटकायक भेदसे अठारह भेद होते हैं। दाता और देय (वस्तु) के भेदसे छत्तीस भेद् होते हैं। और अनन्तर तथा परम्पराके भेदसे यहत्तर (72) भद होजाते हैं। इनके सिवाय दो कायका या तीन कायका स्पर्श करनेस और भी भेद होजाते हैं, वे भेद बुद्धिमानोंको स्वयं विचार लेने चाहिए। प्रश्न-हे गुरुमहाराज ! यदि पारम्परिक संघहनसे दिये हुए आहार आदिका भी त्याग किया जायगा तो साधु कभी आहार नहीं ले सकग क्योंकि पृथ्वीका संघहन अनिवार्य है-आहार आदि पृथिवीपर रहते है और सचित्त जल भी पृथ्वी पर रहता है, अतःसचित्त जलकापृथिवीका कल्पनीय छे, बाकीना साक्षात या पारंपरिक निक्षेपणरूप बधा भांगी अकल्पनीय छे. संपर्शन त्रण प्रकारनां छे-(1) सचित्त संस्पर्शन, (2) अचित्त saM5न, अने (3) मिश्र संस्पर्शन. ए त्रणेना पृथिवी आदि काचना भेद करीने अढार भेद थाय छे. दाता अने देय (वस्तु)भेदे करीने छत्रीस भेद थाय छे. अने पछी तेवी ज परंपराना भेरे करीने बोतेर (72) भेद थाय छे. ते उपरांत बे काने थी त्रण कायने स्पर्श करवाथी बीज पण भेद थाय छे. ते भेदे बुद्धिमानेए स्वयं विचारी लेवा. प्रश्न-हे गुरू महाराज ! जे पारस्परिक संघनथी आपेला आहारदिने पण त्याग करवामां आवशे ते साधु कदापि आहार लई शकशे नहि, कारण के दिन संघटन अनिवार्य छे-आहारदि पृथिवी पर रहे छे अने जळ पण पृथिवी पर ज रहे छे. एटले सचित्त जळनुं पृथिवी साथे संबटन che, Page #561 -------------------------------------------------------------------------- ________________ 419 adhyayana 5 u. 1 gA. 30-31-संघटनप्रकारः तत्संघटनेऽपि वर्जनप्रसक्तौ भिक्षुणां सर्वदाऽऽहारपतिषेधप्रसङ्ग इति चेन्न, पृथिव्या अचलतया तत्सञ्चलनायभावेन तत्संघट्टने जीववाधाया असम्भवात् , तत्संघट्टिताऽऽहाराऽऽदानं भिक्षणामप्रतिषेध्यमिति भावः । उक्तपारम्परिकसंघट्टिताऽऽहाराऽऽदानविपये प्रतिषेधश्वलाऽऽधारविषयः, तत्र प्राणिपीडासंभवात् व्यवहारदोपाचेति भाव्ः। ____ एतेषु मध्ये गायोक्तं सचित्तम् , अन्तर्गमितत्वान्मिभं च संस्पृश्य सञ्चाल्य वा तथैव-पुनरपि उदकम् अकायं 'सचित्त'-मित्यनुवर्तते सम्प्रणुध-संप्रेर्य इतस्ततः कृत्वेत्यर्थः ॥ 30 ॥ तथा अवगाह्यवर्पाकाले ऽगृहाङ्गणपतिरुद्धजलान्तः प्रविश्य, चालयित्वा प्रणालिकादिना निस्सार्य च पानभोजनमाहरेत् तदा ददतीमित्यादि पूर्ववत् ॥ 31 ॥ पुरःकर्मदोपमाह-'पुरेकम्मेण' इत्यादि । 1 'गृहाङ्गने ति तु सम्यक्, तवर्गपञ्चमान्तस्याङ्गनशब्दस्यैवाकरग्रन्थेषु निईतत्वादिति श्रीरुचिपत्युपाध्यायाः । संघटा है और पूथिवीका आहारादिके साथ संघटा है, इसलिए आहारादिका तथा सचित्त जलका पारम्परिक संघटा होता ही है। उत्तर-हे शिष्य ! पृथिवी अचल है, उसका संचलन नहीं होता, अत एव ऐसे संघटेसे जीवोंको बाधा नहीं होती, इसलिए पृथिवीसे संघहित आहारका ग्रहण करना साधुओंके लिए निषिद्ध नहीं है । पहले पारम्परिक संघट्टित आहारका जो त्याग बताया गया है उसे चल-आधार विषयक ही समझना चाहिये, क्योंकि उस संघटनसे प्राणियोंको पीडा होती है तथा व्यवहारदोप भी लगता है ॥ 30 ॥ 31 ॥ अब पुरकर्मदोष कहते हैं-'पुरेकम्मेण' इत्यादि अने पृथिवीनुं आहारादि साथे संघटन छे, तेथी करीने आहारादिनुं तथा सचित्त जळनुं पारस्परिक संघट थतुं ज होय छे. उत्तर-हे शिष्य! पृथिवी अचल छे, तेनुं संचलन थतुं नथी, तेथी एवा संघटनथी ने बाधा थती नथी. एथी करीने पृथिवीथी संघटित आहारनुं ग्रहण करवुं ए साधुओने माटे निषिद्ध नथी. पूर्वे पारस्परिक संघटित आहारने जे त्याग बताववामां आव्युं छे, तेने चल-आधार विषयक ज समजे जोईए, कारण के ए संघटनथी प्राणुओने पीडा थाय छे तथा व्यवहारदेव पर दागे छ. (30-31) व pu2:भाष छ-पुरेकम्मेण. त्यादि Page #562 -------------------------------------------------------------------------- ________________ 420 . श्रीदशकालिकम्त्रे मूलम् -पुरेकम्मेण हत्थेण, दबीए भायणेण वा। दितियं पडिआइवखे, म में कप्पर्3a तारिसं ॥ 32 ॥ पुरःकर्म दोपरकम्मेण साधुके आने पुरस्कर्म कहलाता छायापुरकर्मणा इस्तेन, दा भाजनेन वा । ददती प्रत्याचक्षीत, तादृशं मे न कल्पते ॥ 32 ॥ , पुरस्कर्म दोष कहते हैं-~ सान्वयार्थ:-पुरेकम्मेण साधुके आनेके पहले या सामने साधुके लिए सचित्त जलसे किया हुआ इस्तादिधायन पुरःकर्म कहलाता है, उस पुरस्कर्मवाले हत्थेण हायसे दव्चीए-उस प्रकारकी कडछी अथवा चमचासे वा अथवा भाषणेण दुसरे वरतनसे (आहारादि) दितियं देती हुईको पडियाइक्खे-कहेकि तारिसं-इस प्रकारका आहार मे-मुझे न कप्पइ-नहीं कल्पता है ॥ 32 ॥ टीकापुरकर्मणा-पुर:=पूर्वम् अग्रतो वा कर्म-क्रिया पुरस्कर्म, तेन पुरःकर्मणा, लक्षणया पुरस्कमयुक्तेनेत्यर्थः, अस्य च हस्तादिभित्रिभिः सम्बन्धः, हस्तेनकरेण, दा-खजाकया, भाजनेन अमत्रेण वा ददती मत्याचक्षीतेत्यादि पूर्ववत् । नन्वेवं गृहस्थानां पचन-पापनादिक्रियामन्तरेणाऽऽहाराद्यसंभव इति सावा. गमनात्माक् पचनादिक्रियाऽवश्यं कर्त्तव्या, तथा सति पुरस्कर्मदोपपितत्वेन साधूके आनेसे पहले या सामने की जानेवाली क्रिया को पुरस्कम कहते हैं। पुरःकर्मयुक्त हाथसे, कुडछी (चमचा) से, अथवा वतनस देनेवालीके प्रति साधु कहे कि ऐसा आहार मुझे नहीं कल्पता है। प्रश्न-हे गुरुमहाराज ! गृहस्थ जबतक पचन-पाचन आदि क्रिया न करे तब तक आहार वन नहीं सकता है, अत एव मुनिके आगमनक पहले पचन-पाचन आदि क्रिया अवश्य करनी par3अती है। ऐसा करनेस वह आहार पुरस्कर्मसे दूषित होगा तो भिक्षु कभी भिक्षा ग्रहण नहीं साधु आवतानी पहेलां या साधुनी सामे करवामां आवती क्रियाने पुरक कहे छे. पुर:कर्मयुक्त कडछीथी के वासणुथी देनारीनी प्रत्ये साधु कहे के ए आहार मने कहपते नथी. प्रश्न- हे गुरू महाराज ! गृहस्थ त्यांसुधी पचन-पाचन आदि क्रिया करता नथी, त्यां सुधी आहार बनी शकतुं नथी, एटले मुनिना आगमन पहेलां पचनपाचनदि क्रिया जरूर करवी पडे छे. एम करवाथी ए आहार पुरकमथी दूषित थाय तो भिक्षु कदापि भिक्षा ग्रहण करी शके नहि. साधुनी सामे करवामां Page #563 -------------------------------------------------------------------------- ________________ अध्ययन 5 u.1 गा. 32-पुरस्कर्मस्वरूपम् 421 साधूनामाहारग्रहणामसक्तिः, साधुसमक्ष क्रियमाणानां क्रियाणां पुरकर्मत्वे गृहस्थकृताऽभ्युत्थानादिक्रियाणामपि पुरस्कर्मत्वापत्तौ तद्गृहस्थमदत्तभिक्षाया अपि पुरःकर्मदोपयुक्तत्वेन ग्रहणाभावप्रसङ्गः ? इति चेत्, अत्रोच्यते व्युत्पत्त्याऽभ्युत्थानगमनपचनपाचनादीनामपि पुरःकर्मत्वसंभवेऽपि समयपरिभाषावलात् केवलं भिक्षादानतः प्राक् साधुमुद्दिश्य सचित्तोदकेन हस्तभाजनादिमक्षालनस्यैव पुरःकर्मत्वेन सिद्धान्तितत्वम्, na tu pcn-paacnaabhyutthaanaaderpiiti| atra दाह-द्रव्य-गृहाण्याश्रित्याष्टौ भङ्गा भवन्ति यथाकर सकते, साधुके सामने की जानेवाली क्रियाको भी पुरकर्म माना जाय तो गृहस्थकी अभ्युत्थान-वन्दन-आदि क्रियाए~ भी पुरःकर्म कहलायेंगी, इसलिए उसके द्वारा दिया हुआ पुरस्कर्मसे दूपित आहार साधु कैसे ग्रहण करेंगे? उत्तर-हे शिष्य ! व्युत्पत्तिसे पचन-पाचन आदि क्रियाए~ भले ही पुरस्कर्म कहलावें; किन्तु समय-(शास्त्र) की परिभाषासे भिक्षादानसे पहले साधुको उद्देश्य करके सचित्त जलसे हाथ या वर्तन आदिका प्रक्षालन करना ही पुरःकर्म कहलाता है, पचन-पाचन आदि क्रियाओंको अथवा खर्3e होने आदिको पुरकर्म नहीं ख्ते। इस पुरःकर्मके, दाता, द्रव्य और गृहकी विवक्षासे आठ भंग होते हैं, वे यहा~ बताते हैणावनारी क्रियाने पण जे पुरक मानवामां आवे ते गृहस्थनी अभ्यथानवंदन-आदि क्रियाओ पण पुरकर्म कहेवाशे, ते पछी तेने हाथे आपवामां आवेलो पुराकथी दूषित आहार साधु केवी रीते ग्रहण करशे? उत्तर-हे शिष्य! व्युत्पत्तिथी पचनपाचन-आदि क्रियाओ भले पुर:कर्म कहेवाय, परंतु समय-(शास्त्र)नी परिभाषा प्रमाणे भिक्षादाननी पहेलां साधुने उद्देश्य करीने सचित्त जलथी हाथ या वासण आदि देवा ए ज पुरकर्म कहेवाय छे. पचन-पाचन-आदि क्रियाओ अथवा ऊभा थवा अदिनी क्रिया ए पुर:कर्म कहेवातां नथी. आ पुरकमना, दाता, द्रव्य अने गृहनी विवक्षाए करीने आठ भांग थाय छे, ते अहीं बतावे che Page #564 -------------------------------------------------------------------------- ________________ - - -- - - - - -- -- -- - - - - श्रीदशकालिकसूत्रे मूलम् -पुरेकम्मेण हत्थेण, दबीए भायणेण वा। दितियं पडिआइक्खे, न मै कप्पर्3a तारिसं ॥ 32 ॥ छाया-पुरकर्मणा इस्तेन, दा भाजनेन वा । ददती पत्याचक्षीत, तादृशं मे न कल्पते {321 . पुरस्कर्म दोष कहते हैं सान्वयार्थ:-पुरेकम्मेण साधुके आनेके पहले या सामने साधुके लिए सचित्त जलसे किया हुआ इस्तादिधावन पुरस्कर्म कहलाता है, उस पुरःकर्मवाले हत्थेण-दायसे दचीए-उस प्रकारकी कडछी अथवा चमचासे वा अथवा भाषणेण-दूसरे परतनसे (आहारादि) दितियं-देती हुईको पडियाइक्खे-कहेकि तारिसं-इस प्रकारका आहार मे=मुझे न कप्पह-नहीं कल्पता है ॥ 32 ॥ ____टीका-पुरस्कर्मणा-पुर:-पूर्वम् अग्रतो वा कर्म-क्रिया पुरःकर्म, तेन पुरःकर्मणा, लक्षणया पुरस्कमयुक्तेनेत्यर्थः, अस्य च हस्वादिभित्रिभिः सम्बन्धः, हस्तेनकरेण, दया-खजाकया, भाजनेन अमत्रेण वा ददती प्रत्याचक्षीतेत्यादि पूर्ववत् । नन्वेवं गृहस्थानां पचन-पाचनादिक्रियामन्तरेणाऽऽहाराद्यसंभव इति सानागमनात्माक् पचनादिक्रियाऽवश्यं कर्तव्या, तथा सति पुरस्कर्मदोपपितत्वेन साधूके आनेसे पहले या सामने की जानेवाली क्रिया को पुरस्कर्म कहते हैं। पुरःकर्मयुक्त हायसे, कुडछी (चमचा) से, अथवा वर्तनस देनेवालीके प्रति साधु कहे कि ऐसा आहार मुझे नहीं कल्पता है। प्रश्न-हे गुरुमहाराज ! गृहस्थ जबतक पचन-पाचन आदि क्रिया न करे तय तक आहार बन नहीं सकता है, अत एव मुनिके आगमनक पहले पचन-पाचन आदि क्रिया अवश्य करनी par3अती है। ऐसा करनेस वह आहार पुर कमसे दुपित होगा तो भिक्ष कभी भिक्षा ग्रहण नहीं - साधु आवतानी पहेलां य साधन सामे करवामां आवती क्रियाने पुरकम कहे छे, पुर कर्मयुक्त कडछीथी के वासणथी देनारीनी प्रत्ये साधु कहे के ए आहार मने कहपते नथी. प्रश्न- हे गुरु महाराज ! गृहस्थ ज्यां सुधी पचन-पाचन आदि क्रिया कता नथी, त्यां सुधी आहार बनी शकता नथी, एटले मुनिना आगमन पहेलां पचनपाचनदि क्रिया जरूर करवी पडे छे. एम करवाथी ए आहार पुरकमथी दूषित थाय तो भिक्षु कदापि भिक्षा ग्रहण करी शके नहि. साधुनी सामे करवामां Page #565 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 32 - पुरः कर्म्मस्वरूपम् 421 साधूनामाहारग्रहणामसक्तिः, साधुसमक्षं क्रियमाणानां क्रियाणां पुरः कर्मत्वे गृहस्थकृताऽभ्युत्थानादिक्रियाणामपि पुरः कर्मत्वापत्तौ तद्गृहस्थप्रदत्तभिक्षाया अपि पुर:कर्मदोपयुक्तत्वेन ग्रहणाभावप्रसङ्गः ? इति चेत्, अत्रोच्यते- व्युत्पत्त्याऽभ्युत्थानगमनपचनपाचनादीनामपि पुरः कर्मत्वसंभवेऽपि समयपरिभाषाबलात् केवलं भिक्षादानतः प्राक् साधुमुद्दिश्य सचित्तोदकेन हस्तभाजनादिमक्षालनस्यैव पुरः कर्मत्वेन सिद्धान्तितत्वम्, न तु पचन - पाचनाभ्युत्थानादेरपीति । अदा द्रव्य - गृहाण्या श्रित्याष्टौ भङ्गा भवन्ति यथा - कर सकते, साधुके सामने की जाने वाली क्रियाको भी पुरःकर्म माना जाय तो गृहस्थकी अभ्युत्थान- वन्दन आदि क्रियाए~ भी पुरःकर्म कहलायेंगी, इसलिए उसके द्वारा दिया हुआ पुरः कर्मसे दूषित आहार साधु कैसे ग्रहण करेंगे ? उत्तर - हे शिष्य ! व्युत्पत्ति से पचन-पाचन आदि क्रियाए~ भले ही पुरःकर्म कहलायें; किन्तु समय - ( शास्त्र ) की परिभाषासे भिक्षादानसे पहले साधुको उद्देश्य करके सचित्त जलसे हाथ या वर्त्तन आदिका प्रक्षालन करना ही पुर:कर्म कहलाता है, पचन-पाचन आदि क्रियाओंको अथवा खर्3e होने आदिको पुरः कर्म नहीं कहते । इस पुर:कर्मके, दाता, द्रव्य और गृहकी विवक्षासे आठ भंग होते हैं, वे यहा~ बताते हैं आवनारी क्रियाने पण जो पुर:क वंदनादि क्रिया पण पुर: आवेला पुर:कथी दूषित आहार साधु केवी रीते ग्रहणु करशे ? मानवामां आवे ते गृहस्थनी अभ्युत्थानकहेवाशे, ते पछी तेने हाथे आपवामां उत्तर-डे शिष्य ! व्युत्पत्तिथी पचन-पाचन-मादि क्रियाए भले पुर:क कहेवाय, परन्तु समय-( शास्त्र )-नी परिभाषा प्रमाणे भिक्षादाननी पहेलां साधुने उद्देश्य करीने चित्त जलथी हाथ या वासण आदि कहेवाय छे. पचन-पाचन-आआदि क्रियाए अथवा ऊभा थवा पुर:क कहेवातां नथी. धावां ए ज पुर:क आदिनी क्रिया ए आ पुर:कर्मोना, दाता, द्रव्य अने गृहनी विवक्षाए करीने आठे भांगा थाय छे, ते अहीं पतावे che-- Page #566 -------------------------------------------------------------------------- ________________ 420 श्रीदत्रैकालिकसूत्रे प मूलम् - पुरेकम्मेण हत्थे, दवीप भायणेण वा । 7 10 1 दिंतियं पडिआइक्खे, न मै कप्पर्3a तारिसं ॥ 32 ॥ छाया --- पुरःकर्मणा हस्तेन, दर्या भाजनेन वा । ददतीं प्रत्याचक्षीत, तादृशं मे न कल्पते ॥ 32 ॥ . पुरःकर्म दोष कहते हैं सान्वयार्थ :- पुरेकम्मेण = साधुके आने के पहले या सामने साधुके लिए सचित्त जलसे किया हुआ हस्तादिधावन पुरःकर्म कहलाता है, उस पुरःकर्मवाले हत्थे हायसे वीएस प्रकारकी kar3अछी अथवा चमचासे वा अथवा भायणे = दूसरे चरतनसे (आहारादि) दितियं देती हुईको पडियाइक्खे = कहे कि तारिसं=इस प्रकारका आहार मे=मुझे न कप्पर्3a नहीं कल्पता है ॥32॥ टीका -- पुरःकर्मणा = पुरः = पूर्वम् अग्रतो वा कर्म क्रिया पुर:कर्म, तेन पुर:कर्मणा, लक्षणया पुरःकर्मयुक्तेनेत्यर्थः अस्य च हस्तादिभिस्त्रिभिः सम्बन्धः, हस्तेन= करेण, दखजाकया, भाजनेन=अमत्रेण वा ददतों प्रत्याचक्षीतेत्यादि पूर्ववत् । नन्वेवं गृहस्थानां पचन - पाचनादिक्रियामन्तरेणाऽऽहाराय संभव इति साध्यागमनात्माक् पचनादिक्रियाऽवश्यं कर्त्तव्या, तथा सति पुरः कर्मदोपदपितत्वेन साधुके आने से पहले या सामने की जानेवाली क्रिया को पुरः कर्म कहते हैं। पुरःकर्मयुक्त हाथसे, कुडी (चमचा) से, अथवा वर्तनसे देनेवाली प्रति साधु कहें कि ऐसा आहार मुझे नहीं कल्पता है । प्रश्न- हे गुरुमहाराज ! गृहस्थ जवतक पचन-पाचन आदि क्रिया न करे तब तक आहार वन नहीं सकता है, अत एव मुनिके आगमन के पहले पचन - पाचन आदि क्रिया अवश्य करनी पडती है। ऐसा करने से वह आहार पुरः कर्मसे दूषित होगा तो भिक्षु कभी भिक्षा ग्रहण नहीं साधु आवतानी पहेलां या साधुनी सामे करवामां आआवती क्रियाने पुरक कहे छे, प्र:कम युक्त कडछीथी के वासणथी देनारीनी प्रत्ये साधु कहे के एवे आहार मने कल्पते नथी. प्रश्न-3 गुरू महाराज ! गृहस्थ ज्यांसुधी पचन-पाचन आदि क्रिया करता नथी, त्यांसुधी बहार बनी शकता नथी, एटले मुनिना आगमन पहेलां पचनपाचनादि क्रिया जरूर करवी पडे छे. एम करवाथी ए आहार पुर:कमथी दूषित थाय ता भिक्षु कदापि भिक्षा ग्रहण करी शके नहि. साधुनी सामे करवामां V Page #567 -------------------------------------------------------------------------- ________________ - - - अध्ययन 5 u. 1 गा. 32-पुरस्कर्मपिताहारनिषेधः 423 साधूनुदिश्य करदादिप्रक्षालने पुरस्कर्मनिमित्तको दोपो भवत्येवेति न तदिने तत्राशनादिकं ग्राह्यम् । ननु कस्मिंश्चिद्भवने येन पुरस्काचरितं तदितरस्य करतो भिक्षोपादाने कथं दोपः? इति चेदुच्यते यथा येन विपाक्तमन्नं सम्पाद्यते तदितरस्य इस्तादप्युपादीयमानं तदेवान्नं महतेऽनर्थाय कल्पते, तथा पुरस्कर्मपितमपि । अत्रायं विशेपः-यत्र गृहे पुरस्कर्म समाचरितं तत्र तस्मिन् दिवसे सर्व द्रव्यमकल्प्यमेव ॥ 32 ॥ यह सदा स्मरण रखना चाहिये कि यदि साधुके निमित्त हाथ या kur3अछी आदिको धोया हो तो पुरःकर्म दोष लगता ही है, इसलिये उस घरमें साधु, भिक्षा नहीं लेवे। प्रश्न-हे गुरुमहाराज! किसी मकानमें एकने पुरःकर्म किया तो उससे आहार आदि न लेकर, दूसरे वर्त्तन या दूसरे व्यक्तिके हाथसे लिया जाय तो क्यों दोप लगता है ? उत्तर-हे शिष्य ! जैसे-किसीने विष-मिश्रित आहार बनाया हो तो बनाने वालेसे न लेकर दूसरेके हाथसे लिया जाय तो भी वह आहार महान् अनर्थकारी होता है, उसी प्रकार, पुरःकर्म-दुपित आहार आदि भी अनर्थकारक होता है। . . . . . इतनी फिर विशेपता समझनी चाहिये कि, जिस घरमें पुरस्कर्म किया गया हो उस घरमें उस दिन सब द्रव्य अकल्प्य होते हैं । / 32 / / ए वात सदा याद राखवी के जे साधुने निमित्ते हाथ या कडछी आदिने वां होय ते पुरकम देष लागे छे ज, तेथी ए दिवसे ए घरमां साधु भिक्षा ले नहि. प्रश्न-हे गुरू महाराज ! I मकानमां एक पुरकर्म कर्युं होय ते त्यां तेनाथी आहारादि न लेतां, बीजा वासणथी या बीजी व्यक्तिना हाथथी लेवामां आवे ते केम दोष लागे? उत्तर-हे शिष्य! जेवी रीते केईए विषमिश्रित आहार बनाव्युं होय ते बनावनारना हाथथी न लेतां बीजाना हाथथी लेवामां आवे ते पण ए आहार महान् अनर्थकारी थाय छे, तेम पुर कमंदूषित आहारदि पण अनर्थकारक थाय छ, एटली विशेषता समजवी जोईए के, जे घरमां पुरकम करवामां आव्युं हेय ते घरमां ए दिवसे बधां द्रव्यो अकल्पनीय bane che. (32) Page #568 -------------------------------------------------------------------------- ________________ श्रीदशकालिकमूत्रे - (1) स दाता (पुरस्कमर्चा), अन्यद् द्रव्यम् , अन्यगृहम् । (2) स दाता, अन्यद्रव्यम् तद्गृहम् (यत्र पुरस्कर्म कृतम् ) / (3) स दाता, तद्रव्यम् (यद्रव्यमुद्दिश्य पुर:फर्म कृतम्), अन्यगृहम् । (4) स दाता, तव्यं, वगृहम् । / (5) अन्यो दावा, वन्यं, तद्गृहम् । / (6) अन्यो दाता, तद्रव्यम् , अन्यद्गृहम् । (7) अन्यो दाता, अन्यद्रव्यं, तद्गृहम् । (8) अन्यो दाता, अन्यट्टव्यम् , अन्यद्गृहम् । एण्वष्टम भङ्गेपु मथमाऽटमी भगौ साधूनां कल्प्यौ, तदितरे भगा अक्ल्प्याः। 1- वही (पुर कर्म करनेवाला) दाता, अन्य द्रव्य, अन्य गृह । 2- वही दाता, अन्य द्रव्य, वही गृह । 3-- वही दाता, वही द्रव्य, अन्य गृह । 4- वही दाता, वही द्रव्य, वही गृः। 5- अन्य दाता, वही द्रव्य, वही गृह । 6- अन्य दाता, वही द्रव्य, अन्य गृह । 7- अन्य दाता, अन्य द्रव्य, वही गृह । 8- अन्य दाता, अन्य द्रव्य, अन्य गृः। इन आठ भंगोमेंसे पहला भंग और आठवा~ भंग साधुके लिये कल्प्य हैं और अन्य सब अकल्प्य हैं। मे (52:4 422) हता, सन्य द्रव्य, अन्य ग्रह सत्य द्रव्य, एज ग्रह एज दाता, अन्य गृह एज दाता, sa4 20य, एज ग्रह अन्य दाता, मेर द्रव्य, एज गृह अन्य Edi, एज द्रव्य, अन्य अत्त मन्य द्रव्य एज गृह अन्य हाता, अन्य द्रव्य, अन्य ग्रह आ आठ भागमांथी पहेले भांगे अने आठमा भागे साधुने माटे कल्पनीय छे अने बीजा बधा अकल्पनीय che. ma dravya, anya Page #569 -------------------------------------------------------------------------- ________________ adhyayana 5 u. 1 gA. 33-35-पश्चात्कर्मपिताहारनिपेधः 425 विन्दुनिपातरहित इति यावत् , सरजस्का सचित्तरजोऽवगुण्ठितः, हस्तादिवोद्धव्यः, तथा मृत्तिका साधारणसचित्तमृत्तिका, ऊपः क्षारमृत्तिका, * हरितालं स्वनाममसिद्धपीतवर्णधातुविशेषः, हिङ्गलकं स्वनामख्यातपायिवरागद्रव्यविशेषः, मनःशिला-स्वनामख्यातरक्तवर्णधातुविशेषः 'मेनसील' इतिपसिद्धः अञ्जनं सौवीराञ्जनम् , लवण-सचित्तसामुद्रिकलवणम् , गैरिक-वर्णिक-सेटिका-सौराष्ट्रिका-पिष्टकुक्कुसा इति, मूले आपत्वाल्लप्तविभक्तिकं पदम् , तत्र गैरिका स्वनामप्रसिद्धो धातुः, वर्णिका-पीतवर्णमृत्तिका, सेटिका-श्वेतमृत्तिका 'खडी' इतिभापामसिद्धा, सौराष्टिका-गोपीचन्दनं पिष्ट-गोधूमादिचूर्णम् , कुकुसा तत्कालकण्डितधान्यतुपः, च-पुनः उत्कृष्टं-कूप्माण्डा-लावू-त्रपुप-तरम्बुजादीनां शस्त्रकृतं श्लक्ष्णखण्डम् , एतैर्मृत्तिकादिभिरसंसृष्टः साघवे भिक्षां ददामीतिकृत्वा संसर्गसम्माजनेन तदलिप्तः, संसृष्टः तत्संसर्गसम्मार्जनेनापि तल्लिप्त एव कृतः विहितो ह्स्तादिर्वोध्य्ः। पुर:कर्मयुक्तेन हस्तादिनेव उदकार्दादिहस्तादिना, तथामृत्तिकादिसंमृष्टहस्तादिकं केनापि विधिना साधुनिमित्तमसंसृष्टीकृत्य सम्माज्य, एवं मृत्तिकादिसंसृष्टहस्तादिना च ददती प्रत्याचक्षीत-तादृशं मे न कल्पत इति ॥ 33 ॥ 34 ॥ (हाथकी रेखा गीली हो), सचित्त रजसे सहित तथा साधारण सचित्त मिट्टी, खारी मिट्टी, हरताल, हिंगुल, मैनसील, अंजन, सचित्त नमक, गेरू, पीली मिट्टी, खडिया मिट्टी, गोपीचन्दन, ताजा पीसा हुआ गेहूं आदिका ATA, तत्काल खांडा हुआ धान्यका तुष (वुस्सा), कुम्भर्3A (कहू), तुम्बा (ककर्3I), तथा लरबूजके छोटे2 खंड, इन सबसे हाथ लिप्त हो अथवा किसी प्रकारसे साधुके लिये उसे (सचित्तसे लिप्त हाथको) अलिप्त किया हो और उस हाथसे भिक्षा deve to साधु कहें कि 'ऐसा आहार हमें नहीं कल्पता है' ॥ 33 ॥ 34 ॥ रेखाओ लीली होय,) सचित्त रजथी सहित, तथा साधारण सचित्त माटी, खारी माटी, हरताल, हिंगळ, मणसील, sume, sacitta mIThuM, gerU, pILI mATI, खडीनी माटी, गोपीचंदन, ताजा दळेला घौं आदिने आटे, ताजा खांडेला धान्यना तुव (थूलुं), केहलुं, दूधी तथा तडबूचना ककडा, ए बधाथी हाथ लिस होय, अथवा कोई प्रकारे साधुने माटे तेने (सचित्तथी खरडायेला हाथने) अलिप्त कर्या होय अने ए हाथथी भिक्षा आपे ते साधु kahe ke 'meva mA2 bhane 465to nathI.' (33-34) Page #570 -------------------------------------------------------------------------- ________________ 424 श्रीदशनैकालिकसूत्रे मूलम् एवं उदउल्ले ससिणिद्धे ससरखे महिया ऊसे । हरियाले हिंगुलए, मणोसिला अंजणे लोणे ॥ 33 ॥ त्त् 12 16 13 गेरु वन्निय- सेडिय, सोरहिय-पिट्ट-कुक्कुल कए य । 14 15 17 16 उहि संसट्टे, संसट्टे चैव बोद्धवे ॥ 34 ॥ छाया - एवम् उदकाः सस्निग्धः, सरजस्को मृत्तिका ऊपः । - हरिवालं लिकं मनःशिलाऽञ्जनं लवणम् ॥33॥ गैरिक वर्णिक - सेटिका, सौराष्ट्रका पिष्ट- कुकुसाः कृतव । उत्कृष्टम संसृष्टः संसृष्ट एव बोद्धव्यः ॥34॥ सान्वयार्थ :- एवं इसी प्रकार उदउल्ले-टपकते हुए जलसहित ससणिद्वे - गीली रेखाओंसे सहित या ससरक्खे-सचित रजसे गुण्ठित-सहित हाथ आदि हो, (तथा) महिया = सचित्त मिट्टी ऊसेसाजीखार हरियाले = हरताल हिंगुलप= हिंगलू मणोसिला=मैनसिल अंजणे-सौवीराञ्जन लोणे-सचित्त नमक ॥ गेरुय= गेरु वन्निय= पीली मिट्टी सेडिय= श्वेत मिट्टी-खर्3I सोरद्विय- सोरठी मिट्टी-गोपीचन्दन पिट्ठ-तत्कालका पीसा हुआ ATA (तथा) कुक्कुस - तत्कालके खांडेहुए धान्यके तुप भूसे से भरे हुए और कि चाकूसे बनाये hue kole, tUMbe, kakar3I Adi ke komala komala Tukar3e, ina पूर्वोक्त किसी वस्तु से भी असंस - खरडे - लिपे हुए हाथ आदिको साधुके लिए किसी प्रकारसे अलिप्त बनाया हो, धोकर या पूंछकर साफ किया हो, ऐसे हाथको संसद्वे चैव कए लिप्तही बोद्धव्वे = जान लेवे, अर्थात् इस प्रकारके असंसृष्ट हाथ आदिसे अथवा इनसे संसृष्ट हाथ आदि से साधु आहार- पानी नहीं लेवे, यह प्रकरणगत सम्बन्ध है ॥33-34 ॥ टीका--' एवम् उदउल्ले0 ' इत्यादि । एवम् इत्थमेव पुरः कर्मवदित्यर्थः । उदकाद्रः=गलत्सचित्तजलबिन्दुकः, सस्त्रिग्धः = ईपदार्द्र: - आर्द्राभूतहस्त रेखादिक:एवं उदउल्ले' इत्यादि, 'गेरुय' इत्यादि च । इसी प्रकार, गिरते हुए सचित्त जलकी बूंदोंसे युक्त, सचित जलकी बूंदोंसे युक्त, थोडा, गीला एवं उदौले धत्याहि गेरुय धत्याहि. " ए प्रमाणे, पडतां सचित्त जळनां बिंदुएथी युकत, चेडा लीला (हाथनी Page #571 -------------------------------------------------------------------------- ________________ 427 - 5 अध्ययन 5 u. 1 गा. 36-37-आहारग्रहणविवेकः सचित्तजलेन तत्करादिक्षालनसम्भवः, तच प्रक्षालनादिकं भिक्षुनिमित्तकमिति पश्चात्कर्मदोपो विज्ञेयः, यद्येवं विधेनापि हस्तादिना स्वयं भुञ्जीतान्यस्मै वापरिवेपयेतदा न पश्चात्कर्मदोपः, तत्र पश्चाद्भाविनः प्रक्षालनादेभिक्षुनिमित्तत्वाभावात् , यत्र दादौ पश्चात्कर्मदोपसम्भावनाया अभावस्तत्र नायं प्रतिषेध इत्याशयः ॥ 35 ॥ मूलम्-संसट्टेण य हत्थेण, दवीए भायणेण वा । दिजमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे ॥ 36 ॥ छाया--संसृप्टेन च इस्तेन, दा भाजनेन वा । दीयमानं प्रतीच्छेत् , यत्तत्रपणीयं भवेत् ॥ 36 ॥ सान्वयार्थ:-संसट्टेण-व्यञ्जनादिसे लिप्त हत्येण हाथ य-या दब्बीएकडछी वा अथवा भायणेण-बरतनसे दिजमाणं-दियाजानेवाला आहारादि हो तत्यवहां-उस आहारादिम जंजो एसणियं-उद्गम उत्पादना-आदि-दोपरहित भवे-हो, उसे पडिच्छिज्जा-लेवे ॥ 36 ॥ टीका-'संसट्टेण' इत्यादि । टीका स्पष्टा ॥ 36 ॥ और वह प्रक्षालन साधुके निमित्तसे होगा, इसलिये वहा~ पश्चात्कर्मदोप लगता है। यदि ऐसे (लिप्त किये हुए) ही हाथसे स्वयं भोजन करे या दुसरेको परोसे तो पश्चात्कर्मदोप नहीं लगता, क्योंकि यादमें होने वाले उस प्रक्षालन आदि कर्मका निमित्त, साधु नहीं रहता है-अर्थात् जिस कुडछी आदिमें पश्चात्कर्म होनेकी सम्भावना न हो वहा~ यह निषेध नहीं है यानी वह लेना कल्पता है ॥ 35 ॥ 'संसटेण' इत्यादि । संसृष्ट हाथ, कुडछी और वर्तनसे दिये जानेवाले आहारमेंसे जो एपणीय अर्थात् उद्गम-उत्पादना-आदिदोपरहित हो वह साधु ग्रहण करें ॥ 36 ॥ प्रक्षालन साधुना निमित्ते थाय, तेथी तेमां पश्चात्कर्मदेप लागे छे. जे एवा (लिस करेला-खरडायला)ज हाथथी पिते भजन करे छे बीजाने पीरसे ते पश्चात्कर्मदेव लागतुं नथी, कारण के त्यारबाद थनारूं प्रक्षालन-आदि कर्मनुं निमित्त साधु रहेतो नथी. अर्थात् जे कडछी आदिमां पश्चात्कम थवानी संभावना नहि होय, त्यां ए निवेध नथी. एटले के ए आहार लेवे साधुने कपे छे. (35) संसष्टेण त्याहि. सं पाय, 47 मत पासी मापवामा माता आहारमांथी जे एषणीय अर्थात उद्दगम-उत्पादन-आदि देवथी रहित होय ते साधु प्रहषु 42. (31) Page #572 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकमूत्रे - - - - - - मूलम्-असंसहेण हत्थेण, दचीए भायणेण वा । दिजमाणं न इच्छिज्जा, पच्छाकम्म जहिं भवे ॥ 35 ॥ छाया-असंसृष्टेन हस्तेन, दा भाजनेन वा । दीयमानं नेच्छेत् , पश्चात्कर्म यत्र भवेत् ॥ 35 ॥ सान्वयार्थ:-जहि-जहां पच्छाकम्मं पश्चात्कर्म-साधुको आहार आदि देनेके वाद सचित्त जलसे हाथ आदिका धोना भवे होनेवाला हो उस प्रकारके असंसटेण व्यञ्जन शाक kar3I आदि-से अलिप्त याने साफ 'ऐसे' हत्थेण हाथ दवीए कडछी वा=अथवा भायणेणबरतनसे दिज्जमाणं-दिये जानेवाले आहार आदिकी साधु न इच्छिज्जा=इच्छा न करे, अर्थात् उस आहारादिको साधु न लेवे ॥ 35 ॥ ___टीका-पश्चात्कर्म-दोपमाह-'असंसदेण' इत्यादि । यत्र-हस्तादौ पश्चात् दानानन्तरं कर्म भवेत् सम्भवेत् तादृशेन असंसृप्टेन व्यन्जनादिनाऽलिप्तेन हस्तेन दा भाजनेन वा 'असंसप्टेने'-त्येतत्मत्येकं सम्बध्यते, दीयमानमाहारादिकं नेच्छेत् नाभिलपेत् मनसाऽपीत्यर्थात् । यत्र स्वार्थ व्यञ्जनादिना हस्तादिकं नोपलिप्तं किन्तु भिक्षुमुद्दिश्य भक्तादिदानार्थं हस्तायुपलेपो जायते, तत्र दानानन्तरं अब पश्चात्कर्मदीप बताते हैं-'असंसद्वेण' इत्यादि । भिक्षा देनेके अनन्तर गृहस्थको साधुके निमित्तसे सचित्त जल आदिके द्वारा हाथ आदि प्रक्षालन करने की संभावना हो तो साध, ऐसे व्यञ्जन आदिसे अलिप्स हाथ, कुडछी अथवा वर्तनसे दिये जानेवाले आहारकी अभिलापा न क्रे। __ गृहस्थके हाथ अपनेलिये व्यञ्जन आदिसे लिप्त न हों तो उन हाथोंसे साधुको भिक्षा देवे, तदनन्तर सचित्त जलसे हाथका धोना सम्भव है वे पश्चाभोष मतावे छे-असंसटेण त्या. भिक्षा आप्या पछी साधुने निमित्ते सचित्त जळ आदि द्वारा हाथ आदि जोई नांखवानी गृहस्थने माटे संभावना होय, ते साधु एवा व्यंजन आदिथी अलिप्त हाथ, कडछी अथवा वासणथी आपवामां आवनारा आहारनी अभिलाषा न करे. गृहस्थना हाथ पोताने माटे व्यंजनादिथी लिस न होय ते ए हाथथी साधुने भिक्षा आपे, पछी सचित्त जळथी हाथ देवाने संभव che ane e Page #573 -------------------------------------------------------------------------- ________________ adhyayana 5 u. 1 gA. 38-39 - आहारग्रहणविवेकः 2 4 1 मूलम्-दुण्हं तु भुंजमाणाणं, दोषि तत्थ निमंत । 7 अक् 12 . 8 10 दिज्जमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे ॥ 38 ॥ छाया - द्वयोस्तु भुञ्जानयो, विपि तत्र निमन्त्रयेताम् । -- दीयमानं प्रतीच्छे, यत्तत्रेपणीयं भवेत् ॥38॥ सान्वयार्थ :- अगर - भुंजमाणाणं भोजन या खाद्य पदार्थोंके रक्षण करते हुए दुहं = दोमें से तुम्यदि तत्थ=वहां दोवि= दोनों ही निमंतए = निमन्त्रण करे आहारादि धामे तो तत्थं उस आहारादिमेंसे जं-जो एसणियं = एपणीय-निर्दोष हो वह दिनमाणं दिया जानेवाला आहारादि पडिच्छिज्जा = लेवे ॥38॥ टीका-भावपि निमन्त्रयेतां तदा तत्र यदेपणीयं तद् गृह्णीयादित्यर्थः ॥ 38 ॥ 1 2 3 4 मूलम् - गुहिणीए उवण्णत्थं, विविहं पाणभोयणं । 429 5 Zhi 7 भुंजमाणं विवज्जिज्जा, भुत्तसेसं पडिच्छए ॥ 39 ॥ छाया - गुर्विण्यै उपन्यस्तं विविधं पान -भोजनम् । भुज्यमानं विवर्जयेद्, भुक्तशेषं प्रतीच्छेत् ॥39॥ सान्वयार्थ :- गुब्विणीए गर्भवती के लिए उवण्णत्थं बनाकर रखा हुआ विवि= नाना प्रकारका पाणभोयणं = खान-पान ( यदि वह ) भुंजमाणं = खा रही हो तो ( उस आहारादिको साधु) विवज्जिज्जा = बरजे न लेवे, (किन्तु ) भुत्तसे सं=गर्भवती के भोजन करलेनेके बाद जो शेष रहा ho to use pacchie = leve // 39 // टीका- 'गुब्विणीए0' इत्यादि । गुर्विण्यै गर्भवत्यै, उपन्यस्तं=गर्भपोपणार्थ= तदीयरुच्यनुकूलतया सम्पादितं स्थापितं वा विविधं नैकप्रकारं पान - भोजनं== यदि वे दोनों आहार देनेको उद्यत हों और वह आहार एपणीय हो तो ग्रहण कर लेवे ॥ 38 ॥ 8 गुणी.' इत्यादि । गर्भवती स्त्रीकी इच्छा के अनुसार अर्थात् उसके लिये बनाये हुए तथा गर्भको पुष्ट करनेवाले अनेक प्रकारके पान जो च्याहार आपवामां ए बेउ उद्यत हाय अने ए आहार एषणीय होय ते साधु ते ग्रहण करे. (38) क्रुत्रिळी60 इत्यादि. गर्भवती स्त्रीनी इच्छाने अनुसरीने अर्थात् एने माटे मनावेलां तथा गर्भने पुष्ट करनारां अनेक प्रकारनां पान अने भेजन Page #574 -------------------------------------------------------------------------- ________________ 428 श्रीदशवकालिको मूलम्-दुण्हं तु मुंजमाणाणे, एगो तत्थ निम्ण्ते। दिज्जमाणं न इच्छिज्जा, छदं से पडिलेहए ॥ 37 ॥ छायाद्वयोस्तु भुजानयोः, एकस्तत्र निमन्त्रयेत् । - दीयमानं नेच्छेद, छन्दं तस्य प्रविलेखयेत् ॥ 37 ॥ सान्वयार्थः-तत्य-वहां भुंजमाणाण-भोजन करते हुए दु-दोनों से तुयदि एगो एक आदमी निमंतए-निमन्त्रित करे-आहारादि देना चाहे तो दिज्जमाणं-वह दियाजानेवाला आहारादि (साधु)नैच्छिज्जान्न चाहे-नलेवे; (किन्तु) से उस नहीं निमन्त्रण करनेवालेके छंद अभिमायको पडिलेहएदेखे ॥ 37 ॥ टीका-'दुण्हं तु' इत्यादि । तत्र-तयोः एकवस्तुस्वामित्वेन प्रसिद्धयोः, द्वयोः भुञ्जानयोः (अत्र सप्तम्यर्थे पष्ठी भुजधातुश्च पालनाभ्यवहारोभयायकस्ततश्च) पालयतोः, भोक्तुमुद्यतयोश्च मध्ये (पालनार्थकत्वे तु परस्मैपदं स्वयमूहनीयम्) (यदि) एका अन्यत्तरः निमन्त्रयेदातुमुवतेत, तदा दीयमानम् (आहारादि) भिक्षुः नेच्छेत् , किन्तु तस्य-दानोधतेतरस्य छन्द अभिप्राय भू-नेत्रविकारादिरूपचिह्नः प्रतिलेखयेत प्रेक्षेत-'दानमस्येष्टं न वे'-ति निश्चिनुयादित्यर्थः ॥ 37॥ ततः किं कुर्यादित्याह-'दुण्हं तु ' इत्यादि । 'दुण्हं tu0' इत्यादि । यदि एक वस्तुके दो स्वामी हों तथा दो गृहस्थ भोजन करनेके लिये उद्यत हुए हों, और उन दोनोंमेंसे एक व्यक्ति आहार देनेके लिये उद्यत हो तो ऐसे आहारकी इच्छा भिक्षु न करे, किन्तु दूसरेके भोह नेत्र आदि विकारसे अभिप्रायका अनुभव करे कि वहरान (देने)में इसकी सम्मति है या नहीं ? ॥ 37 ॥ __इसके पश्चात् क्या करे ? सो कहते हैं-'दुण्हं tu0' इत्यादि। सुप 40 ईत्यादि. जे एक वस्तुना बे स्वामी होय तथा बे गृहस्थ भजन करता हेय अने ए बेमांथी एक आहार आपवा माटे उद्यत होय ते एवा आहारनी ईच्छा भिक्षु न करे. परंतु बीजाना पभ्रमरे, नेत्र, आदिना विकारथी अभिप्रायने अनुभव करे के वहेराववामां एनी संमति छे के नहि? (37) से पछी zu21 ते छ-दुण्डं तु. 5त्या. Page #575 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 40-41आहारग्रहणविवेकः तं तु-तो वह भत्तपाणं आहार-पानी संजयाणं-साधुओंके लिए अक्रप्पियंअकल्पनीय भवे-होता है, (अतः) दितियं देनेवालीसे (साधु)पडियाक्खे-कहे कि तारिसं-इस प्रकारका आहारादि मे मुझे न कप्पइ-नहीं कल्पता है।4041॥ टीका-'सिया ya0' 'तं भवे' इत्यादि । -पुनः उत्थिताब्दण्डवत्समवस्थिता, . कालमासिनी कालमासशब्देनात्र प्रसवकालमासो गृह्यते, स च सप्तमासादारभ्य सार्द्धसप्तरात्राधिकं नवमासं यावत् , तद्वती-प्राप्तमसवयोग्यसमयेत्यर्थः, गुर्विणीगर्भवती, स्यात्-कदाचित् , श्रमणार्थ- साधुनिमित्तं-साथवे दातुमित्यर्थः, निपीदे= उपविशेत् , वा अथवा, निपण्णा-उपविष्टा पुनरुत्तिष्ठेत् , तदा तत्-तया दीयमानं भक्त-पानं तु संयतानां-संयमवताम् अकल्पिक(ताम् अग्राह्यम् , अतो ददती मत्याचक्षीतेत्यादि पूर्ववत् । सर्व वाक्यं साधारणं भवती'-तिन्यायेन उत्थिता यदि दातुमुपविशेदेव, सियाय0' इत्यादि तं भवे0' इत्यादि च । प्रसव-काल-भासवाली अर्थात् सात महीनेसे आरम्भ करके sAr3हे सात रात सहित नववे महीने तक, अर्थात् सातवें महीनेके बाद प्रसव होनेतकके समयवाली स्त्री, यदि खर्3I हुई हो और साधुको भिक्षा देने के लिये बैठे, अथवा धैठी हुई हो किन्तु भिक्षा देने के लिये उठे to usake द्वारा दिया जानेवाला आहार, संयमियोंके लिये कल्प्य नहीं है, अतः देनेवाली (स्त्री) से कहे कि 'ऐसा आहार हमें कल्पता नहीं है|' सब वाक्य, 'सावधारण अर्थात निश्चय करानेवाले होते हैं। इस न्यायके बलसे यहा~ पर यह तात्पर्य निकलता है कि यदि देनेवाली बैठी हो और खर्3I होकरके ही आहार देवे, याखडी हो किन्तु बैठ करके ही सिया 20 या तं भवे. त्याहि. asa277-भासपाणी अर्थात् सातमा महीनाथी आरंभीने साडा सात रात सहित नवमा महीना सुधी, एटले के सातमा महिना पछी प्रसव थाय त्यांसुधीना समयवाळी स्त्री जे ऊभी होय अने साधुने भिक्षा आपवाने माटे बेसे, अथवा बेठी होय परंतु भिक्षा आपवाने माटे उठे ते तेणे आपेले आहार संयमीओने माटे कपनीय नथी, देनारी स्त्रीने कहेवुं के ए आहार मने कल्पत नथी." बधां वाकये सावधारण अर्थात निश्चय कराववावाळां होय छे ए न्यायानुसार अहीं ए तात्पर्य नीकळे छे के जे आपनारी बेठी हेय अने ऊभी थईने ज आहार आपे था उभी डेय परतुं बेसीने ज आहार आपे ते ए Page #576 -------------------------------------------------------------------------- ________________ - श्रीदर्शकालिकसूत्रे पानं पेयं अपाणकादिकं, भोजनंम्भोज्यं मोदकादिकं (तया) मुज्यमानम् उपभुज्यमानं च विवर्जयेत्न गृहीयात् यतस्तदर्थोपकल्पिताऽऽहारादिग्रहणे यथारुच्याहाराधभावातदिच्छामगस्ततध गर्भपीडा-तत्पातादिसम्भवः । ननु तर्हि किं सर्वथा विवर्जयेदित्याह-'भुक्तेऽति-भुक्तशेष-भुक्तादवशिष्टं भवीच्छेद उपाददीत ॥ 39 ॥ मूलम्-सिया य समणटाए, गुत्रिणी काल्मासिन्नी। 12 10 ॥ उहिया वा निसीएजा, निसन्ना वा पुणुटए ॥ 40 ॥ 13 14 15 17 तं भवे भत्तपाणं तु, संजयाण अकप्पियं । .. .20 3 22 24 25. दितियं पडिआइक्खे, न मे कप्पर्3a तारिसं ॥ 41 ॥ छाया--स्यान श्रमणार्थ, गुर्विणी कालमासिनी । / उत्थिता वा निपीदेव , निपण्णा वा पुनरुत्तिष्ठेत् ॥ 40 ॥ तद्भवेद्भक्त पानं तु, संयतानामकल्पिक(त)m । / ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 41 ॥ सान्वयार्थ:-य-और कालमासिणीनजदीक प्रसवकालवाली गुठ्विणीगर्भवती स्त्री सियाम्यदि-कदाचित उहिया वा-पहलेसे खर्3I हो (किन्तु) सम णहाए-साधुके लिए अर्थात् साधुको आहारादि देने के लिए निसीएज्जाबठ वा अथवा निसन्ना-पहले से बैठी हुई (साधुके लिए) पुण-फिर उट्टए-ऊठे, और भोजन (मोदक आदि) का और वह जिसका उपभोग कर रही हो उस आहारका (साधु) त्याग करे-ग्रहण न क्रे। क्योंकि उसक लिये बनाये हुए भोजनको ग्रहण करनेसे उसकी इच्छाका भंग होकर गर्भको पीडा pahu~cegI, और गर्भपात तक होनेका सम्भव हो जाय्गा। तो क्या चैसा आहार लेवे ही नहीं? सो कहते हैं-गर्भवती के भोजन कर लेने बाद जो आहार अवशेष रहे उसे ग्रहण करने में दोष नहीं है । / 3 / / (मोदक आदि)ने अने ते जेने उपभेग करी रही होय ते आहारनो साधु त्याग करे-ग्रहण न करे, कारण के एने माटे बनाववामां आवेला भेजनने शहण करवाथी तेने रूचिने अनुसार भेजन नहि मळे, तेथी एनी ईच्छाने भग थशे अने गर्भने पीड पहोंचशे, अने गर्भपात पण थई जवानो संभव रहेशे. ते शुं ए आहार लेवेज नहि ? ते माटे कहे छे के गर्भवती भजन करी रहे त्यारपछी जे आहार अवशेष रहे तेने ग्रहण करवामां दोष नथी. (39) Page #577 -------------------------------------------------------------------------- ________________ - अध्ययन 5 u. 1 गा. 42-43-आहारग्रहणविधिः छाया-स्तन्यं पाययन्ती (च), दारकं वा कुमारिकाम् । तं निक्षिप्य रुदन्त,-माहरेत्पान-भोजनम् ॥ 42 ॥ तद्भवेद्भा-पानं तु, संयतानामकल्पिक(त)m । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 43 ॥ सान्वयार्थः-दारगं lar3अके कुमारियं lar3अकी वा अथवा नपुंसक किसीभी वञ्चेको थणगं-स्तन्य-ध पिज्जमाणी-पिलाती हुई तं-उस बच्चेको रोयंत-रोते हुएको निक्खिवित्तु-भूमि आदि पर रखकर (यदि) पाण-भोयणं आहारपानी आहरे-देवे, तं तु-तो वह भत्तपाणं आहार-पानी संजयाणं-साधुओंके लिए अकप्पियं-अकल्पनीय भवे होता है, (अतः) दितियं देनेवालीसे पडियाइक्खे-कहे कि तारिसं-इस प्रकारका आहारादि मे=मुझे न कप्पैनहीं कल्पता है ॥ 42-43 ॥ टीका-'धणगं' इत्यादि । दारक-शिशुम्, कुमारिकां-बालिकाम् , 'या' शब्दात्संगृहीतं नपुंसकञ्च, स्तन्य-दुग्धं पाययन्ती, तंपियन्तं शिशुप्रभृतिक रुदन्तं क्रन्दन्तं निक्षिप्य भूम्यादौ निधाय पान-भोजनमाहरेत् तदा तद्भक्त-पानं तु संयतानामकल्पिक(त) भवेत् , अतो ददती प्रत्याचक्षीत-तादशं मे न कल्पत इति । अत्रायमभिसन्धिः-यदि दारकादिः केवलं स्तन्यपानोपजीवी स्तन्यपानान्नभोजनोभयोपजीवी वा भवेत् तं पाययन्ती स्तन्यपानं सन्त्याज्य पानभोजनंदद्यात्, 'थणगं' इत्यादि, 'तं भवे' इत्यादि । स्त्री यदि, lar3अके, lar3अकी या नपुंसकको दूध पिलाती हो और उस पीनेवाले रोते हुए पालक आदिको, जमीन पर रख कर, पान-bhojana deve to साधु कहे कि 'ऐसा आहार, मुझे नहीं कल्पता है, यहा~ तात्पर्य यह है कि, यदि बालक दूधमुहा~ हो अथवा दूध भी पीता हो और अन्न भी खाता हो, उस बालकको स्तनपान छुर्3A कर आहार पानी देवे, थणगं. त्यादि, तं भवे. त्याहि. जे स्त्री पुत्र पुत्री के नपुंसकने दूध पाती होय अने ए पीनारा रोता बाळक आदिने जमीन पर मूकीने भजन-पान आपे ते साधु कहे के "e आहार मने कल्पत नथी. अहीं तात्पर्य ए छे के जे बाळक दूधमुख (दूध पर ज) हेय अथवा दूध पीतुं होय तथा अन्न पण खातुं होय, ते एवा बाळकने स्तनपान छेडावीने आहार-पाछुं आपे; अथवा कोइ बाळक स्तनपान Page #578 -------------------------------------------------------------------------- ________________ 432 - 2 श्रीदशवकालिको उपविष्टा योनिप्ठेदेय तदा दीयमानमाहारादिकमकल्पि(त) स्यादिति । तत्तारपर्याऽवधारणेनेदमायाति-उत्थिता तादशी गर्भवती यत्थितेव, उपविष्टा वोपविष्टेव दद्यातदा साधूनां नाऽकल्पि(त) किन्तु ग्राआमेयेति स्थविरकल्पिकापेक्षमिदम् । जिनकल्पिभिस्तु प्रथमदिवसादेव तया दीयमानं न गृदाते इति रद्धाः । / 'कालमासिनी' पदेन, पष्ठमासानन्तरं गर्भस्य गुरुत्वेनोत्यानादिक्रियायां तत्सन्चलनादिना तस्या गर्भस्य च पीडाऽवश्यंभाविनीति संसूचितम् ॥ 40 ॥ 41 ॥ मूलम्-थणगं पिजमाणी (य), दारगं वा कुमारियं । तं निक्खिवितु रोयतं, आहरे पाण-भोयणं ॥ 42 ॥ 119 12. तं भवे भत्त-पाणं तु, संजयाण अक्प्पिय्ण्। . 21 20 22 29 दितियं पडियाइक्खे, न मै कप्पइ तारिसं ॥ 43 ॥ आहार deve to usase दिया जानेवालाआहार अकल्प्य होता है। इसका तात्पर्य यह हुआ कि ऐसी गर्भवती स्त्री यदि बैठी हो और बैठी बैठीही आहार देवे या खर्3I हो और खर्3I-खर्3I ही आहार deve to साधुआत लिये अकल्प्य नहीं है, किन्तु कल्पनीय ही है। यह बात, स्थविर-कल्पकी अपेक्षासे समझनी चाहिये। वृद्धोंका मत है कि जिनकल्पी महाराज, गर्भके प्रथम दिनसे ही गर्भवती स्त्रीके हाथसे दिया जानेवाला आहार सर्वथा नहीं लेते हैं। 'कालमासिनी' पदसे यह सूचित किया है कि छठे महीने के बाद गर्भ भारी हो जाता है, इस कारणहिलने डोलनेसे गर्भवतीको तथा उसके गर्भको पीडा अवश्य होती है||| 40 ॥ 41 ॥ रीते आपवामां आवतो आहार अक बने छे. एनुं तात्पर्य ए थयुं के एवी गर्भवती स्त्री जे बेठा होय ते बेठी बेठी ज आहार आपे या ऊभी होय ते ऊभी ऊभी आहार आपे ते साधुने माटे ते अकयुं नथी, परंतु कम्पनीय छे. आ वात स्थविरकल्पनी अपेक्षाए समजवी जोईए. वृद्धोने मत ए छे के जिनकल्पी महाराज गर्भना प्रथम दिवसथी ज गर्भवती स्त्रीना हाथथी आपवामां आवो आहार सर्वथा लेता नथी. कालमासिनी से शाथी सूशित 42वामा mA0यु छ ? 74t महीना पछी गलुं भारे थई जाय छे तेथी हिलचाल करवाथी गर्भवती तथा एना गर्भने अवश्य पोय याय che. (40-41) Page #579 -------------------------------------------------------------------------- ________________ adhyayana 5 u.1 gA. 42-43-आहारग्रहणविधिः 433 छाया-स्तन्यं पाययन्ती (च), दारकं वा कुमारिकाम् । तं निक्षिप्य रुदन्त,-माहरेत्पान-भोजनम् ॥ 42 ॥ तद्भवेद-पानं तु, संयतानामकल्पिक(त)m । ददती मत्याचक्षीत, न मे कल्पते तादृशम् ॥ 43 ॥ सान्वयार्थः-दारगं lar3अके कुमारियं lar3अकी वा अथवा नपुंसक किसीभी बच्चेको थणगं-स्तन्य-दूध पिज्जमाणी=पिलाती हुई तं-उस बच्चेको रोयंत-रोते हुएको निक्खिवित्तु-भूमि आदि पर रखकर (यदि) पाण-भोयणं आहारपानी आहरे-देवे, तं तुम्तो वह भत्तपाणं आहार-पानी संजयाणं-साधुओंके लिए अकप्पियं अकल्पनीय भवे होता है, (अतः) दितियं=देनेवालीसे पडियाइक्खे-कहे कि तारिसं-इस प्रकारका आहारादि मे=मुझे न कप्पइ= नहीं कल्पता है ॥ 42-43 ॥ टीका-यणगं' इत्यादि । दारकं शिशुम्, कुमारिकां वालिकाम् , 'वा' शब्दात्संगृहीतं नपुंसकञ्च, स्तन्यं दुग्धं पाययन्ती, तं-पिवन्तं शिशुप्रभृतिक रुदन्तं क्रन्दन्तं निक्षिप्य भूम्यादौ निधाय पान-भोजनमाहरेत् तदा तद्भक्त-पानं तु संयतानामकल्पिक(न) भवेत् , अतो ददतीं प्रत्याचक्षीत-तादशं मे न कल्पत इति । अत्रायमभिसन्धिः-यदि दारकादिः केवलं स्तन्यपानोपजीवी स्तन्यपानान्नभोजनोभयोपजीवी वा भवेत् तं पाययन्ती स्तन्यपानं सन्त्याज्य पानभोजनंदद्यात् , 'थणगं' इत्यादि, 'तं भवे' इत्यादि । स्त्री यदि, lar3अके, lar3अकी या नपुंसकको दूध पिलाती हो और उस पीनेवाले रोते हुए बालक आदिको, जमीन पर रख कर, पान-bhojana deve to साधु कहे कि 'ऐसा आहार,मुझे नहीं कल्पता है, यहा~ तात्पर्य यह है कि, यदि पालक दूधमुहा~ हो अथवा दूध भी पीता हो और अन्न भी खाता हो, उस बालकको स्तनपान छुर्3A कर आहार पानी देवे, थणगं0 [त्यादि, तं भवे0 4त्या. जे स्त्री पुत्र पुत्री के नपुंसकने दूध पाती होय अने ए पीनारा रेता बाळक आदिने जमीन पर मूकीने भजन-पान आपे ते साधु कहे के ए आहार मने ka5ते नथी." अहीं तात्पर्य ए छे के जे बाळक दूधमुख (दूध पर ज) होय अथवा दूध पीतुं हेय तथा अन्न पण खातुं होय, ते एवा बाळकने स्तनपान छोडावीने आहार-पाणी आपे; अथवा केई बाळक स्तनपान Page #580 -------------------------------------------------------------------------- ________________ D मे - - - प - - - श्रीदशवकालिकमूत्रे उपविष्टा घोत्तिष्ठेदेव तदा दीयमानमाहारादिकमकल्पिक(त) स्यादिति । तत्तात्पयोऽवधारणेनेदमायाति-उत्थिता तादशी गर्मवती यात्थितेव, उपविष्टा योपविष्टेर दद्यात्तदा साधनां नाऽकल्पिक(न) किन्तु ग्रापामेति स्थविरकरिपकापेक्षमिदम् । जिनकल्पिमिस्तु प्रथमदिवसादेव तया दीयमानं न गाते इति श्रद्धाः । / 'कालमासिनी' पदेन, पष्टमासानन्तरं गर्मस्य गुरुत्येनोत्यानादि क्रियायां तत्सन्चलनादिना तस्या गर्भस्य च पीडाऽवश्यंभाविनीति संग्रचितम् ॥40॥shaa मूलम्-थणगं पिज्जमाणी (य), दारगं वा कुमारियं । तं निखिवित्तु रोयतं, आहरे पाण-भोयणं ॥ 42 ॥ तं भवे भत्त-पाणं तु, संजयाण अप्पियं । 17 . 1821 20 224 दातय पडियाइक्खे, न मे कप्पर्3a तारिसं ॥ 43 ॥ आहार deve to usase दिया जानेवालाआहार अकल्प्य होता है। इसका तात्पर्य यह हुआ कि ऐसी गर्भवती स्त्री यदि चैठी हो और बैठी बैठी हा आहार देवे या खर्3I हो और खर्3I-खर्3I ही आहार deve to साधुआक लिये अकल्प्य नहीं है, किन्तु कल्पनीय ही है। यह बात, स्थविर-कल्पका अपेक्षासे समझनी चाहिये। वृद्धोंका मत है कि जिनकल्पी महाराज, गर्भके प्रथम दिनसे ही गर्भवती स्त्रीके हाथसे दिया जानेवाला आहार सर्वथा नहीं लेते हैं। 'कालमासिनी' पदसे यह सूचित किया है कि छठे महीने के बाद गर्भ भारी हो जाता है, इस कारण हिलने डोलनेसे गर्भवतीकोतथा उसके गर्भको पीडा अवश्य होती है ॥ 40 ॥ 41 ॥ रीते आपवामां आवता आहार अकस्थ बने छे. एनुं तात्पर्य ए थयुं के एवी गर्भवती स्त्री जे बेठी होय ते बेठी बेठी ज आहार आपे या ऊभी होय तो ऊभी ऊभी आहार आपे ते साधुने माटे ते अकख्य नथी. परंतु ka95नीय छे. आ वात स्थविर-कल्पनी अपेक्षाए समजवी जोईए वृद्धोने मत ए छे के जिनकल्पी महाराज गर्भना प्रथम दिवसथी ज गर्भवती स्त्रीना हाथथी आपवामां आवते आहार सर्वथा लेता नथी. कालमासिनी से शाथी सुमित 32वामा माव्यु छ 71 महीना पछी गर्भ भारे थई जाय छे तेथी हीलचाल करवाथी गर्भवती तथा एना गर्भने भवश्य पी. थाय che. (40-41) Page #581 -------------------------------------------------------------------------- ________________ 20 - 23 22 24 21 adhyayana 5 u. 1 gA. 44-46-शङ्कित-मुद्रिताहारनिषेधः टीका--'जं भवे0' इत्यादि । यद्भक्त-पानं तु कल्प्याकल्प्ये अल्प्यं च अकल्प्यश्चेति समाहारद्वन्द्वे कल्प्याकल्प्यं तस्मिन् , भावप्रधानश्चायं निर्देशस्ततश्च कल्प्यत्वेऽकल्प्यत्वे चेत्यर्थः, कल्प्यत्वमुद्मादिदोपरहितत्वमकल्प्यत्वं च तत्सहितत्वम् , तत्र शङ्कित शङ्का(संशय)युक्तत्वम् 'इदं भक्तपानं कल्प्यमकलप्यं वेत्येवंविधसंशयविपयीभूतमित्यर्थः, भवेत् तत् ददती भत्याचक्षीत-तादृशं मे न कल्पत इति ॥ 44 ॥ मूलम्-दगवारेण पिहियं, नीसाए पीढएण वा । लोढेण वा विलेवेण, सिलेसेण वि केणै ॥ 45 ॥ 12 13 15 16 14 18 17 तं च उभिदिआ दिज्जा, समणट्टाए व दावए । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 46 ॥ छाया-दकबारेण पिहितं, निश्रया पीठकेन वा । लोप्टेन वा विलेपेन, पेण वा केनापि ॥ 45 ॥ तचोद्भिद्य दद्यात् , श्रमणार्थ वा दापयेत् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् । / 46 / / सान्वयार्थः-दगवारेण जलके भरे हुए घर्3एसे नीसाए घंटीके पुडियेसे या पीसनेकी शिलासे वा अथवा पीढएण-पीढेसे लोढेण-लोडेसे वा=अथवा विलेवेण-मिट्टी आदिके लेपसे वि-अथवा केणै-दूसरे किसी प्रकारके सिलेसेण-मोम लाख आदि चिकने पदार्थसे पिहियं आच्छादित या मुद्रित कियाहुआ अशनादिका वरतन हो, तं च-उसे यदि समणहाए साधुके लिए उम्भिदिआ उघार्3a (खोल) कर दिज्जा-खुद देवे वा अथवा दावए-दूसरेसे दिलावे तो दितियं-देती हुईसे साधु पडियाइक्खे कहे कि तारिसं ऐसा आहारादि मे-मुझे (लेना) न कप्पइ-नहीं कल्पता है ॥ 45-46 ॥ 'जं भवे' इत्यादि । 'यह भक्त-पान कल्प्य है या अकल्प्य' इस प्रकार जिसमें सन्देह हो वह भक्त-पान देनेवालीसे साधु कहे कि ऐसा आहार मुझे ग्राह्य नहीं है । / 44 ॥ जं भवे. tyAEi. सोन-पान प्य छ भय से भरना जेमां संदेह उत्पन्न थाय ते भेजन-पान आपनारीने साधु कहे के एवो आहार भने पाहा नथी. (44) - - Page #582 -------------------------------------------------------------------------- ________________ - 434 श्रीदशवेकालिकसूत्र अथवा यः शिशुः स्तन्यमपियन समीपे या तिष्ठेतं परित्यज्य दातुं पृथग्भूतायां तस्यां यदि स रुधात् तदापि तया दीयमानमाहारादिकं संपतानामकल्पिक(त), शिश्वाधाहारान्तराय-कर्मशहस्त-भूमि-मनकादिस्पर्शजनितपीर्3A-मांसाभिमानारकुपुरादिजन्तुकृतोपघातादिसम्भवाद , दश्यते हि कचन निर्जनादी स्थाने शृगा. लादयो बालानपहत्य पलायन्त इति ॥ 42 ॥ 43 ॥ मला मूलम्-जं भवे भत्तपाणं तु, कप्पाकप्पंमि संकियं । दितियं पडियाइक्खे, न मे कप्पर्3a तारिसं ॥ 44 ॥ छाया~-यद्भवेद्भक्त-पानन्तु, कल्प्याकल्प्ये शशिवम् । ददती प्रत्याचक्षीत, न मे कल्पते तदृशम् ॥ 44 ॥ सान्वयार्थ:-जंजो भत्तपाणं तु अशनादि कप्पाकप्पम्मि-कल्प्य अकल्प्यके विषयमें संकियंशतित-शङ्कास्पद भवे हो तो दितियं देनेवालीसे पडिया इनखेकहे कि तारिसं इस प्रकारका आहारादि मे मुझे न कप्पइ-नहीं कल्पता है ॥ 44 ॥ या कोई बालक, स्तन-पान न करताहुआ भी गोदमें या समीपमें बैठा हो, उसे छोर्3अकर स्त्री आहार देनेके लिये जावे और बालक rone lage to भी उसके द्वारा दिया जानेवालाआहार, संयमियोंको ग्राह्य नहीं है, क्योंकि इससे उसके बालकके आहारमें अन्तराय par3अती है, मात-चिरहजन्य दुःख होता है, कठोर हाथ, भूमि, खाट आदिके स्पर्शसे pIr3A होती हैं और मांसभोजी बिलाव कुत्ते आदि जानवरोंके द्वारा उपघात होनेका सम्भव रहता है। कहीं2 (पहार्3I प्रदेशोंमें) शृगाल (गीदर्3a), बालकोंको उठा कर ले भागते हैं ऐसा देखा जाता है ॥ 42 ॥ 43 ॥ न करतु होय पण मेळामां य समीपमां बेठुं होय, तेने छेडीने स्त्री आहार आपवाने माटे जाय अने बाळक जेवा लागे तो पण तेणे आपेल आहार संयमीओने माटे ग्राह्य नथी, कारण के तेथी तेना बाळकना आहारमां अंतराय पडे छे, मातृविरहजन्य दुःख थाय छे, कोर हाथ, भूमि, खाटला आदिना स्पर्शथी पीडा थाय छे अने मांसजी बीलाडां कुतरां आदि जानवर द्वारा उपघात थवाने पण संभव रहे छे. कयांक कयांक (पहाडी प्रदेशोमां) शियाळ बाळकने उठावी जाय छे, एवुं जोवामां Ave che (2-43) Page #583 -------------------------------------------------------------------------- ________________ adhyayana 5 u. 1 gA. 47-48-दानार्थोपकल्पिताहारनिषेधः 437 छाया-अशनं पानकं वापि खाद्यं स्वाद्यं तथा । यज्जानीयात् शृणुयाद्वा, दानार्थ प्रकृतमिदम् ॥ 47 ॥ तद्भवेद्भक्त-पानं तु, संयत्तानामकल्पिक(त)m । ददती मत्याचक्षीत, न मे कल्पते तादृशम् ॥ 48 ॥ सान्वयार्थः-ज-जो असणं ओदन आदि अशन पाणगं=दाख आदिका धोवन वावि-अथवा खाइमं केला आदि खाद्य तहा और साइम-एलची लूंग आदि स्वाध इमं यह 'दाणहा' पथिकों को देनेके लिए पगड-उपकल्पितनिकाला हुआ है जो अपने या अपने कुटुम्बके लिए काममें नहीं लाया जावे ऐसा जाणेज्ज-जान लेवे वा=अथवा सुणिज्जा--किसीसे suna leve to तंबह भत्तपाणं तु आहार-पानी संजयाणं-साधुओंके लिए अकप्पियं-अकल्पनीय भवे होता है, (अतः) दितियं देती हुईसे साधु पडियाइक्खेकहे कि तारिसइस प्रकारका आहारादि मे-मुझे (लेना) न कप्पइ-नहीं कल्पता है । / 47-48 ॥ टीका-'असणं0' इत्यादि, 'तं भवे0' इत्यादि च । यत् अशनं भोज्यमोदन-पूरिकादिकं, पानकंन्द्राक्षादिनलम् , अपिवा=अथवा खाद्यं कदलीफलादिकं, स्वायम् एला-लवङ्ग-कर्पूर-पूगीफलादिकम् , 'दानार्थ-देशान्तरादागतेन वणिगादिना साधुवादार्थ स्वकीयप्रशंसानिमित्तं दातुम् , इदं प्रकृतं नियतरूपेणोपकल्पितम्' इति जानीयात्-आमन्त्रणादिना अवगच्छेत् , शृणुयाद्वा=kutazci'asaNaM0' इत्यादि, तथा 'तं भवे0' इत्यादि। ओदन-आदि अशन, दाखका जल आदि पान, केला आदि खाद्य, लोंग, कपूर, इलायची, सुपारी आदि स्वाद्य, 'यह देशान्तरसे आये हुए वणिक आदिने अपनी प्रशंसाके निमित्त देनेके लिये रक्खा है|' ऐसा जो समझे या किसीसे सुने तो वह अशनादि, संयमियोंको कल्पनीय नहीं है, असणं त्यादि, तथा तं भवेत्याहि. एदन आदि अशन, द्राक्षना धावणनुं जळ आदि पान, केळां आदि माध, बी, 52, सायची, सोपारी स्वाध, " ! देशान्तरथी माता वणिक आदिए पितानी प्रशंसाने लीधे आपवाने माटे राखेल छे." एवुं जे समजवामां के कई पासेथी सांभळवामां आवे ते ए अशनादि संयमीओने Page #584 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रे टीका-'दगवारेण.' 'तंच' इत्यादि । दकति दफ-जन (पोक्तं पाझे वनममृतं जीवनीयं दकं च' इति हलायुधः,) वारयति यहिनिःसरणतो निरुगद्धीति दक वारस जलसंभृत-कलसादिमाजनं तेन, निश्रया घरटेन पेपणचक्रेण शिलापट्टेन (पेपणार्यपापाणेन) या, पीठकेन-काप्ठनिमिताऽऽसनेन, लोप्टेन-शिलादिखण्डेन, विले पेन-मृत्तिकादिपेन, केनापि पेण-सिक्य-लासादिना वा पिहिवम् आच्छादितं मुद्रितं वा यदन्नादिभाजनमिति मसगलभ्यं भवेद, तच श्रमणार्थमुद्भिध-उद्घाटय (स्वयं) दयादापयेद्वा तदा गुरुतरवस्तूत्यापनशहिंसादिसम्भावनया ददती प्रत्याचक्षीतेत्यादि पूर्ववत् ॥ 45 ॥ 46 ॥ मूलम्-असणं पाणगं वा वि, खाइमं साइमं तहा । जं जाणेजा सुणेजा वा, दाणहा पगडं इमं ॥ 47 ॥ 15 20 16 17 18 19A तं भवे भत्त-पाणं तु, संजयाण अकप्पियं । 21 22 25 24 25 23 . दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 4 ॥ 'दकवारेण' इत्यादि, 'तंच' इत्यादि। जलसे भरेहुए वर्तनसे, चक्की के पुडसे, मसाला. आदि पीसनेका शिलासे, pIr3हे (बाजोट) से,लोढे (मसाला आदि पीसनेके वजनदार पत्थर) से ढके हुए, तथा मिट्टी आदिके लेपसे,अथवा अन्य किसीसे छांदे या लाख आदिसे मुद्रित किया हुवा अन्न-पान, साधुके लिये उघार्3अकर स्वयं देवे या दूसरेसे दिलावे तो क्लेश और हिंसाकी सम्भावनाके कारण देनेवालीका कहे कि ऐसा आहार हमें ग्राह्य नहीं है। तात्पर्य यह है कि, भारी वस्तुके उठानेमें स्व-पर-विराधना आदि अनेक दोषोंकी सम्भावना होनस यह निषेध किया गया है ॥ 45 ॥ 46 ॥ दकवारेण त्यातच त्याहि.. जळथी भरेला वासणथी, घंटीना पडथी. मसाले वाटवाना रशियाथी बाजोठथी, मसाले वाटवाना वजनदार पत्थरथी ढांकेलुं तथा माटी आदिना लेपथी अथवा अन्य कोई पदार्थथी छांदेलुं के लाख आदिथी बंध करेलुं वासण साधुने माटे उघाडीने अन्न-पान पिते आपे या बीजा पासे अपावे ते कलेश अने हसानी संभावनाथी आपनारीने साधु कहे के ए आहार अने grAhRA नथी. तात्पर्य ए छे के भारे वस्तु उपाडवामां स्वपर-विराधना आदि अनेक देनी संभावना होवाथी ए निधि करवामां आव्युं che. (45-46) Page #585 -------------------------------------------------------------------------- ________________ adhyayana 5 u. 1 gA. 49-50-पुण्यार्थीपकल्पिताहारनिषेधः माणत्वादन दीनेभ्यो वितरणार्थमिदं प्रकृतम् उपकल्पितम्-स्व-स्वपोष्यवर्गोभयोपभोग्यभिन्नतया स्थापितमिति यावत्' इति जानीयात् शृणुयाद्वा सद्भक्तपानमित्यादि पूर्ववत् । पूर्वगाथायां 'दाणहा' इत्यत्र दान-शब्देन स्वमर्शसाथै दानं गृह्यते, प्रकृते 'पुण्णहा' इत्यत्र पुण्य-शब्देन स्वप्रशंसाव्यतिरिक्तफलाभिसन्धानेन दानं गृह्यते, इति दानपुण्ययोर्भेदः । 'महाव्रतधारिभ्य एवं यद्दीयते तत्रैव पुण्यं न तु तदितरेभ्यः प्रदाने, तथा सति हि मत्युत पापकलापः समुत्पद्यते' इति केचिदाहुः, ('तेरहपंथी' शब्देन मसिद्धाः साधव आहुः,) तद् भ्रान्तिविलसितम् , देनेके लिये है-अर्थात् पुण्यार्थ बनाया गया है। ऐसा जाने या सुने तो वह संयमीके लिये ग्राह्य नहीं है, अत एव ऐसा आहार देनेवालीसे कहे कि-'यह भक्त-पान लेना मुझे नहीं कल्पता है। पहली गथामें आये हुए 'दाणट्टा' पदके 'दान' शब्दसे 'अपनी प्रशंसाके लिये दिया जानेवाला दान' अर्थ ग्रहण किया है, किन्तु इस गाथामें 'पुण्णट्ठा के 'पुण्य' शब्दसे अपनी प्रशंसाके सिवाय अन्य किसी प्रयोजनसे दिया जानेवाला दान' अर्थ होता है-दान और पुण्यमें यही अन्तर है । ___ 'कोई-कोई कहते हैं कि-"महाव्रतधारी मुनियोंको जो दान दिया जाता है उसीमें पुण्य है-दूसरोंको देने में नहीं, दूसरोंको देनेसे उलटा पाप लगता है" / उनका यह कहना भ्रान्ति-मूलक है, क्योंकि, भगवान्ने 1 तेरहपंथी संप्रदाय के साधु । माटे छे, अर्थात् पुण्यार्थ बनाववामां आव्यां छे." एवुं जाणवामां य सांभळवामां आवे ते ए संचमीने माटे ग्राहा नथी. तेथी करीने ए आहार आपनारीने साधु कहे केए भोजन-पान लेवां मने कल्पतां नथी. पहेली गाथामां आवेला राजद पदना टान शब्दथी "पोतानी प्रशंसाने माटे आपवामां आवतुं दान" ए अर्थ ग्रहण कर्यो छे, पण आ गाथामां पूदा मांना पुष्य शब्दथी पितानी प्रशंसा सिवायना अन्य कोई प्रजनथी आपवामां आवतुं दान" ए अर्थ थाय छे. दान अने पुण्यमां ए अंतर छे. के.केई कहे छे के-"महाव्रतधारी मुनिओने जे दान आपवामां आवे छे तेमां पुण्य छे. बीजाओने देवामां पुण्य नथी, बीजाओने देवामां उलटुं पाप सागे छे." मेमनु मे 9 प्रतिभा छ, 295 मावाने पुण्णट्ठा पगडं 1रपथी संप्रदायना साधुओ Page #586 -------------------------------------------------------------------------- ________________ 438 - श्रीदशकालिकाचे दाकर्णयेद्वा तद्भक्तपानं तु संयतानामकल्पिकं भवेत्, अतस्तपदतीमत्याचक्षीत-ताशे मे न कल्पत इति ॥ 47 ॥ 48 ॥ मूलम्-असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणेज सुणेज्जा वा, पुण्णटा पगडं इमं ॥ 49 ॥ 15 2017 तं भवे भत्त-पाणं तु संजयाण अप्पियं । दितिय पडियाइक्खे, न में कप्पइ तारिस ॥ 50 ॥ छाया-अशनं पान वापि, खाद्यं स्वाधं तथा । यज्जानीयाच्छृणुयाद्वा, पुण्यार्थ प्रकृतमिदम् ॥ 49 ॥ तद्भवेद्भक्तपानं तु, संयतानामकल्पिक(तम् । ददती प्रत्याचक्षीत, न मे कल्पते वादृशम् ॥ 50 ॥ सान्वयार्थ:-जं असणं पाणगं वावि खाइमं तहा साइमं जो अशन पान खादिम स्वादिम इमं पुण्णट्ठा पगडं' यह करुणावुद्धिसे दीन-हीन-जनोंके लिए पुण्यार्थ निकाल रखा है। इस प्रकार जाणेज जान लेवे वा अथवा सुणिनाकिसी दूसरेसे suna leve to तं-वह भत्तपाणं तु आहार-पानी संजयाणसाधुओंके लिए अकप्पियं-अकल्पनीय भवे होता है, (अतः) दितिय देती हुईसे साधु पडियाइक्खे-कहे कि तारिसं-इस प्रकारका आहारादि मे-मुझे (लेना) न कप्पैनहीं कल्पता है ॥ 49 ॥ -50 ॥ टीका-'असणं.' इत्यादि, 'तं भवे0' इत्यादि c। यदशनादिक 'पुण्याथै पुण्याय-सुकृतायेदं दयाधिया,वनीय(प)क-श्रमणार्थोपकल्पितस्याग्रे वक्ष्यैसलिये ऐसा भक्त-पान आदि देनेवाली से कहे कि यह मुझे नहीं कल्पता है ॥ 47 ॥ 48 ॥ 'असणं.' इत्यादि, तथा 'तं भवे0' इत्यादि । जो ऽअशन, पान, खाद्य, स्वाद्य दया-बुद्धिसे दीन-हीन जनोंको माटे कलपनीय नथी तेथी एवां भेजन पान आदि आपनारीने साधु कहे के मे भने 465ता नथी. (47-48) असणं. त्याहि, तथा तं भवे. त्यादि. "240 मशन, पान, माध, स्वाय, या युद्धिया दीनहीन बनाने मापाने " Page #587 -------------------------------------------------------------------------- ________________ - - - - - - - - - अध्ययन 5 u. 1 गा. 49-50-पुण्यार्थोपकल्पिताहारनिषेधः माणत्वादत्र दीनेभ्यो वितरणार्थमिदं प्रकृतम्-उपकल्पितम्-स्व-स्वपोष्यवर्गोभयोपभोग्यभिन्नतया स्थापितमिति यावत्' इति जानीयात् शृणुयाद्वा तद्भक्तपानमित्यादि पूर्ववत् । पूर्वगाथायां 'दाणट्टा' इत्यत्र दान-शब्देन स्वप्रशंसार्थ दानं गृह्यते, पकृते 'पुण्णहा' इत्यत्र पुण्य-शब्देन स्वपशंसाव्यतिरिक्तफलाभिसन्धानेन दानं गृहाते, इति दानपुण्ययोमेंदः । 'महाव्रतधारिभ्य एव यद्दीयते तत्रैव पुण्यं न तु तदितरेभ्यः प्रदाने, तथा सति हि प्रत्युत पापकलापः समुत्पद्यते' इति केचिदाहुः, ('तेरहपंथी' शब्देन प्रसिद्धाः साधव आहुः,) तद् भ्रान्तिविलसितम्, देनेके लिये है-अर्थात् पुण्यार्थ बनाया गया है। ऐसा जाने या सुने तो वह संयमीके लिये ग्राह्य नहीं है, अत एव ऐसा आहार देनेवालीसे कहे कि-'यह भक्त-पान लेना मुझे नहीं कल्पता है। पहली गथामें आये हुए 'दाणट्टा' पदके 'दान' शब्दसे 'अपनी प्रशंसाके लिये दिया जानेवाला दान' अर्थ ग्रहण किया है, किन्तु इस गाथामें 'पुण्णहा के 'पुण्य' शब्दसे अपनी प्रशंसाके सिवाय अन्य किसी प्रयोजनसे दिया जानेवाला दान' अर्थ होता है-दान और पुण्यमें यही अन्तर है। 'कोई-कोई कहते हैं कि-"महाव्रतधारी मुनियोंको जो दान दिया जाता है उसीमें पुण्य है-दूसरोंको देने में नहीं, दूसरोंको देनेसे उलटा पाप लगता है"| उनका यह कहना भ्रान्ति-मूलक है, क्योंकि, भगवान्ने 1 तेरहपंथी संप्रदाय के साधु । माटे छे, अर्थात् पुण्या बनाववामां आव्यां छे. एवुं जाणवामां चा सांभळवामां आवे ते ए संयमीने माटे ग्राह्य नथी. तेथी करीने ए आहार आपनारीने साधु कहे के-e भोजन-पान लेवां मने ka9पतां नथी. पहेली गाथामां आवेला साद पदना चार शब्दथी पोतानी प्रशंसाने माटे आपवामां आवतुं दान" ए अर्थ ग्रहण कर्यो छे, पण आ गाथामां पुछठ्ठा मांना पुष्य शब्दथी पितानी प्रशंसा सिवायना अन्य के प्रजनथी आपवामां आवतुं दान" एवो अर्थ थाय छे. दान अने पुण्यमां ए अंतर छे. कई-कोई kahe che ke"mahAvratadhArI munione je दान आपवामां आवे छे तेमां पुण्य छे. बीजाओने देवामां पुण्य नथी, बीजाओने देवामां उलटुं पाप लागे छ." समर्नु अबु हे प्रान्तिमा छ, 1295 मावाने पुण्णहा पगडं 1 हपंथी संप्रदायना साधुए ! Page #588 -------------------------------------------------------------------------- ________________ -- - - - 440 श्रीदशवकालिकमूत्रे भगवता हि 'पुण्णहा पगई' इत्यनेन 'पुण्यार्थमुपकल्पितं द्रव्यं साधूनामकल्यमिति घोधितं, तन महावतधारकेतरेभ्यः मदातमुपकल्पितस्य द्रव्यस्य तन्मते पुण्यार्थत्वाभावेन 'पुण्णहा पगर्3ह' इति वाक्यं निविपयतामपोत । ननु पुण्यार्थीपकल्पितद्रव्यस्याकल्यत्वस्वीकारे साधोः शिष्टकुले भिक्षाग्रहणमेवाकल्प्यं स्यात्, पुण्यार्यमेव तेषां पास्महत्तेन तु शुद्रनन्तवत्स्वोदरपूर्तिमात्रार्थमिति चेन, तथाहि यधपि शिष्टकुले सम्पादितमन्नं पुण्यार्थमकृतं तयापि यदन्येभ्यो 'पुण्णहा पगडं' इस कथनसे पुण्यके लिये निकाले हुए द्रव्यको साधुओंके वास्ते अकल्पनीय बताया है। यदि महानतियोंको छोर्3अकर अन्य किसीको देने में पुण्य न हो तो भगवानका किया हुआ यह निषेध किस पर लाग par3एगा,तात्पर्य यह है कि पुण्यके लिये निकाले हुए व्यको, मुनियों के लिये अकल्प्य घतानेसे यह सिद्ध होता है कि दसरोंको दान देनेसे भा पुण्यकी प्राप्ति होती है। शंका-यदि पुण्यार्थ निकाला हुआ द्रव्य, साधुओंको ग्राह्य नहीं है तो शिष्टकुलमें साधु, कभी भिक्षा ग्रहण कर ही नहीं सकते, क्योकि शिष्ट जन, पुण्यके लिये ही रसोईका आरम्भ करते हैं, साधारण (क्षुद्र) माणियोंकी तरह अपने ही उद्रकी प्रतिके लिये न्हीं। समाधान-यद्यपि शिष्टकुलमें तैयार किया हुआ आहार पुण्यके लिये ही संपादित होता है तथापि जो आहार दूसरोंको ही देनेके लिये बनाया ए कथन वडे पुण्यने माटे काढेला द्रव्यने साधुओने माटे अकल्पनीय बताव्युं छे. जे महाव्रतीए सिवायना बीजाओने आपवामां पुण्य न होय ते भगवान करेले ए निधि कोने लागु पडशे ?, तात्पर्य ए छे के पुण्यने माटे कहेला dravyane munione mATe akaya बताव्युं होवाथी एम सिद्ध थाय छे के बीजो एने दान आपवाथी पण पुण्यनी प्राप्ति थाय छे. रांका--जे पुण्यार्थ काढेलुं द्रव्य साधुओने माटे ग्राह्य न होय ते शिष्ट कुळमां साधु कदापि भिक्षा ग्रहण करी शकशे ज नहि, कारण के ziwjana पुणयने माटे ज रईनो आरंभ करे छे. साधारण (क्षक) प्राणीओनी पेठे मात्र पितानुं ज उदर भरवाने माटे नहि. समाधान-जे के शिष्ट कुळमां तैयार करवामां आवते आहार पुण्यने ? माटे ज संपादित होय छे, ते पण जे आहार बीजाओने आपवा माटे बनाववामां भाव छ, पाताना ङुन्ने भाटे नहि, ते पुण्णहा पगडं (पुण्यार्य निष्पादित Page #589 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 51-52-चनीपकार्थोपकल्पिताहारनिषेधः 441 दातुमेव निष्पादितं न तु स्वोपभोगार्थ तदेवान्नं 'पुण्यार्थप्रकृत' शब्देनात्र गृह्यते, एतदेव देयमित्युच्यते । ईदृशस्यैव ग्रहणे प्रतिषेधः, आरम्भान्तरायादिदोपभसगात् । यत्तु स्वस्य स्वपोष्यवर्गस्य चोपभोगार्थमुदारबुद्धया सम्पादितं, तच्चानियतदानार्थवाददेयमित्युच्यते । अस्य ग्रहणे साधो रम्भादिदोपप्रसङ्गः, साध्वयंपाकपत्तेरभावात् । किश्च-शास्त्रे, शिष्टकुले भिक्षाग्रहणस्य विधानान तथाविधाऽऽहारग्रहणे दोप इत्यलं पल्लवितेन ॥ 49 ॥ 50 ॥ मूलम्-असणं पाणगं वावि, खाइमं साइमं तहा । 13 14 / जं जाणेज सुणेज्जा वा, वणिमहा पगडं इमं ॥ 51 ॥ जाता है अपने उपभोगके लिये नहीं, वही 'पुण्णहा पगडं ' (पुण्यार्थ निष्पादित) और वही 'देय' कहलाता है। इस प्रकारके आहारको ही ग्रहण करनेका निषेध किया गया है। क्योंकि, use lelenese आरंभ और अन्तराय आदि दोपोंका प्रसंग होता है। जो आहार, अपने और अपने आश्रित जनोंके उपभोगके लिये उदार बुद्धिसे निप्पन्न किया जाता है, वह अनियत दानके लिये होनेसे 'अदेय' कहलाता है। इस अदेय आहारको ग्रहण करनेसे साधुको आरम्भ-आदि दोप नहीं लगते हैं, क्योंकि वह साधुके निमित्त नहीं घनाया जाता है, तथा शास्त्रमें, शिष्टकुलमें भिक्षा ग्रहण करनेका विधान है, इसलिये भी शिष्टकुलमें आहार ग्रहण करने में दोप नहीं आसकता, इतना ही समाधान काफी है ॥ 49 / / 50 ॥ अने एज "देय" कहेवाय छे. ए प्रकारना आहारने पण ग्रहण करवानो निषेध करवामां आव्युं छे, कारण के ए लेवाथी आरंभ अने अंतराय आदि देने प्रसंग उत्पन्न थाय छे. जे आहार पिताने माटे अने पितानां आश्रित जनना उपभेगने माटे उदार-बुद्धिथी निष्पन्न करवामां आवे छे ते अनियत दानने माटे लेवाथी ' अदेय' कहेवाय छे. ए अदेय आहार ग्रहण करवाथी साधुने आरंभ-आदि दे लागता नथी, कारण के ए साधुने माटे बनाववामां आवेल हतुं नथी, तथा शास्त्रमां शिफळमां भिक्षा ग्रहण करवानुं विधान छे, तेथी पण शिग्कुळमां आहार ग्रहण करवामां देय लागी शकतो नथी. एटलुं ज समाधान 52 che. (45-50) Page #590 -------------------------------------------------------------------------- ________________ 442 . श्रीदशकालिकम - - तं भवे भत्त-पाणं तु, संजयाण अप्पियं । 24 25 24 192 0 दितियं पडियाइक्खे, न मे कप्पर्3a तारिसं ॥ 52 ॥ छाया-अशनं पानकं चापि, खाधं स्वायं तथा । यज्जानीयाच्छृणुयाहा, वनीय-(प)-कार्य प्रकृतमिदम् ॥ 51 ॥ तद्भवेद्भक्त-पानं तु, संयतानामकल्पिकम् । / ददती प्रत्याचक्षीत, न मे कल्पते तादशम् ॥ 52 / / सान्वयार्थ:-जं असणं पाणगं वावि खाइमं तहा साइमं जो अशन पान खादिम स्वादिम इमं वणिमहा पगडं यह भिखारी और दरिद्रोंके लिए उपकल्पित है ऐसा जाणेज जान लेवे वा अथवा सुणिजा=किसी दूसरेसे suna leve to तंवह भत्तपाणं तु-आहार-पानी संजयाण साधुओंके लिए अकप्पियं-अकल्पनीय भवे होता है, (अतः) दितियं देती हुईसे साधु पडियाइक्खे-कहे कितारिसंइस प्रकारका आहारादि मे=मुझे (लेना) न कप्पइन्नहीं कल्पता है ॥ 51-52 ॥ टीका-'असणं.' इत्यादि 'नं भवे.' इत्यादि च । यद् अशनादिकं वनीय(प)कार्थम्बनीय(प)का याचकमात्रं, यद्वा सिद्धान्नमात्रोपजीवी, अथवा बनी स्वकीयदुरवस्थामदर्शनपुरःसरं मियाऽऽलापादिना लभ्यद्रव्यं, तां यातिप्रामोतीति वनीयः, स एव वनीयका, 'वनीपकेऽतिपाठपक्षे तु तां पूर्वोक्तां बनी पिवति आस्वादयतीति, पाति रक्षति वा वनीपः, स एव वनीपकः, अथवा वनुते पायो दातुः सम्माननीयेप्वात्मनो भक्तिं प्रकटयन् याचत इति वा, ('वनु याचने' अस्माद्धातोरौणादिक ईप्क्प्र्त्य्य्ः|) यदिवा सान्त्वन-बुभुक्षाजनिततापा 'असणं0' इत्यादि, तथा 'तं भवे0' इत्यादि। याचकमात्रको अथवा सिद्ध (तैयार) भिक्षा लेकर जीवन-निर्वाह करनेवालेको वनीयक कहते हैं, 'वनीपक' पाठपक्षमें-दाताके माननीय गुरु आदिमें भक्ति प्रकट करके लीजानेवाली भिक्षाको वनी कहते हैं, और ऐसी भिक्षा लेनेवाला 'वनीपक' कहलाता है, अथवा जो, भूखका ताप असणंत्यात तथा तं भवेत्याहि. याचक-मात्रने अथवा सिद्ध (तयार) भिक्षा लईने जीवन निर्वाह करनाराने 'वनीय' 43 छे. वनीपक पाहना पक्षमा-हाताना भाननीय gu3माहिभां भक्ति प्रकट करीने लेवामां आवती भिक्षाने वरी कहे छे, अने एवी भिक्षा लेनार वनीक कहेवाय छे. अथवा जे भूखने ताप मिटावीने सांत्वना आपे Page #591 -------------------------------------------------------------------------- ________________ - अध्ययन 5 u. 1 गा. 53-54 श्रमणार्थोपकल्पिताहारनिषेधः 443 पशमनलक्षणं नयति मापयतीति वनीः, यद्वा वन्यते-याच्यते भिक्ष्यत इति वनी भिक्षणीयद्रव्यम् , ('वनु याचने' अस्मादौणादिक इन् कृदिकारादिवि डीप) तां पाति-उपकल्प्य रक्षतीति बनीपा गृहस्थस्त कायति-प्रार्थयते मियोत्यादिनेति वनीपकस्तदर्यमिदं प्रकृतमित्यादि पूर्ववत् । / 51 ॥ 52 / / मूलम्-असणं पाणगं वावि, खाइमं साइमं तहा । 1 12 13 14 9 11 10 जं जाणेज्ज सुणेज्जा वा, समणहा पगडं इमं ॥ 53 ॥ 15 20 16 17 18 19 तं भवे भत्त-पाणं तु, संजयाण अप्पियं । 22 23 24 26 13 दंतियं पडियाइक्खे, न मे कप्पइ तादिसं ॥ 54 ॥ छाया-अशनं पानकं वापि, खाचं स्वाद्यं तथा । यजानीयाच्छृणुयाद्वा, श्रमणार्थ प्रकृतमिदम् ॥ 53 ॥ तद्भवेद्भक-पानं तु, संयतानामकल्पिकम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 54 ॥ सान्वयार्थः-जं असणं पाणगं वावि खाइमं तहा साइम-जो अशन पान खादिम स्वादिम इमं समणट्ठा पगडं-यह निर्ग्रन्थ शाक्य तापस गैरिक और आजीवक, इन पांच प्रकारके श्रमणों के लिए उपकल्पित है, ऐसा जाणेज्ज-मान लेवे वा अथवा सुणिज्जा=किसी दूसरेसे muna leve to तंवह भत्तपाणं तुआहार-पानी संजयाणं-साधुओंके लिए अकप्पियं-अकल्पनीय भवे-होता है, (अतः) दितियं देती हुईसे साधु पडियाइक्खे-कहे कि तारिसं-इस प्रकारका आहारादि मे-मुझे (लेना) न कप्पइ-नहीं कल्पता है ॥ 53-54 ॥ मिटाकर सान्त्वना प्रदान करे उसे वनी (भिक्षा देने के लिये रखा हुआ अन्नादि) कहते हैं, उसको सुरक्षित रखनेवाला गृहस्थ 'वनीप' कहलाता है, और उस वनीप (गृहस्थ)से प्रार्थना करके भिक्षा प्राप्त करने वालेको 'वनीपक' कहते हैं। उस वनीपकके लिये बनाया हुआ deve to देनेवा___लीसे कहे कि ऐसा आहार मुझे कल्पता नहीं है । / 61 ॥ 52 ॥ तेने यनी (भिक्षा मापपान समेत मनाहि छ भने सुरक्षित रामनार स्थ वनीप आय छ, भने से बनीप (2) प्रार्थना शन मिक्षा प्राप्त करनारने वन कहे छे. ए वनपकने माटे बनावेल आहार आपे ते आपनारीने साधु कहे के ए आहार मने ka9पते नथी. (pa1-पर) Page #592 -------------------------------------------------------------------------- ________________ 444 श्रीदशकालिकमूत्रे ___टीका-'असणं.' इत्यादि, तथा 'तं भवे' इत्यादि । श्रमणार्य श्रमणा:लोकमसिद्धयनुरोधतो निर्ग्रन्य-शाक्य-तापस-गैरिका-'ऽजीवकमेदेन पधा, तत्र निर्ग्रन्थाः पञ्चमहायतधारिणः, शाक्या: सौगताः, तापसा: नटाधारिणः, गैरिकाः रक्तवर्णधातुविशेपरञ्जितयत्रधारिणः, परित्रानका इत्यर्थः, आजी. वकाः गोशालकमतानुयायिनस्तदर्थमिदं कृतमित्यादि प्राग्वत् ॥ 53 ॥ 54 ॥ मूलम्-उद्देसियं कीयगडं, पूइकम्मं च आहडं । अज्झोयरय पामिच्चं, मीसजायं विवजए ॥ 55 ॥ छाया-औद्देशिकं क्रीतकृतं, पुतिकर्म चाभ्याहृतम् । , अध्यवपूरकं प्रामित्यं, मिश्रजातं विवर्जयेत् ॥ 55 ॥ सान्वयार्थः-उद्देसियं औदेशिक-किसी एकको उद्देश करके बनाये हुए अशनादिको कीयगडं-खरीदे हुएको पूइकम्मं आधाकर्मादिदोपसे दुषित ऐसे आहारसे मिले हुएको आहडं-सामने लाये हुएको पामिच-उधार लायें हुएको च=और मीसजाए अपने तथा साधुओंके लिए मिश्रित (भेला) करके वनाये हुए अशनादिको (साधु) विवज्जए घरजे, अर्थात् ऐसा आहार हो तो नहीं लेवे ॥ 55 ॥ 'असणं.' इत्यादि तथा 'तं भवे.' इत्यादि । लोकमें pA~ca प्रकारके श्रमण होते हैं-(1)निर्ग्रन्थ (पंच-महाव्रतधारी), (2) सौगत (बुद्धके अनुयायी), (3) तापस (जटाधारी), गरिक (गेरुआ वस्त्र पहिननेवाले), (6) आजीवक (गोशालके म्तानुयायी)| इनके लिये जो आहार बनाया गया हो वह, संयमियोंके लिये कल्प्य नहीं है, अत एव ऐसा आहार देनेवालीसे साधु कहे कि मुझे नहा कल्पता है ॥ 53 ॥ 54 ॥ असणं0 पत्याहि तथा तं भवे. त्याहि. सोभा पाय prA2ना श्रम डाय छे. (1) नि (यभाप्रतधारी), (2) सौगत (मुन मनुयायी), (3) तापस (टाधारी), (4) 2i4 ( गेरूआ वस्त्रो पहेरनार), (5) आजीवक (गोशाळना मतानुयायी). एमने माटे जे आहार बनाववामां आव्या होय ते संयमीओने माटे कप्य नथी, तेथी एवो आहार आपनारीने साधु कहे के ते मने कल्पत नथी. (53-54) Page #593 -------------------------------------------------------------------------- ________________ - -- --- अध्ययन 5 u. 1 गा. 55-औदेशिकक्रीतकृताहारस्वरूपम् 445 टीका-'उदेसियं0' इत्यादि । 1-औदेशिकम् उद्देशनमुद्देशस्तेन कृत-मौदेशिकम् । तविविधं-सामान्यौदेशिकं विशेषौदेशिकं च, तत्राद्य-पतिदिनं स्वार्थ सम्पायते तावत्सम्पादनप्रवृत्ती सत्यां "भिक्षादानं गृहस्थाऽऽचारः' इति बुद्धया 'यः कश्चित्साधुरागच्छेत्तस्मै देय'-मिति सामान्यत उद्दिश्य समधिकं निष्पादितम् । द्वितीयं-कमप्येकं साधु व्यक्ति-विशेषरूपेणोद्दिश्य सम्पादितम् । 2-क्रीतकृत-क्रयणं गृहस्थकर्तृकं, तेन सम्पादितं क्रीतकृतं क्रीतमित्यर्थः, तत्रिविधं-द्रव्यक्रीतं, भावक्रीतं, मिश्रक्रीतञ्च, तत्र द्रव्य-क्रीतं-स्त्रपरतदुभयभेदेन निधा-स्वद्रव्यक्रीतं, परद्रव्यक्रीतम् , ubhydrvykriitshc| तदपि सचित्ता'-चित्त-मिश्रभेदात्मत्येक 'उद्देसियं' इत्यादि। किसीको उद्देश करके बनाया हुआ आहार, औदेशिक कहलाता है। यह दो प्रकारका है-1-सामान्य औद्देशिक और 2-विशेप-औदेशिक । जितना आहार, प्रतिदिन गृहस्थ बनाता है उतना आहार बनाते समय ऐसा विचार करना कि 'भिक्षा देना गृहस्थका कर्तव्य है, इसलिये जो कोई साधु आवेगा उसे दे देंगे' ऐसा विचार कर बनाया हुआ आहार 'सामान्य औदेशिक' और किसी एक साधुके निमित्त बनाया हुआ आहार, 'विशेप-औद्देशिक' कहलाता है। [2] खरीद किया हुआआहार क्रीतकृत कहलाता है। वह तीन प्रकारका है (1)-द्रव्य-क्रीत(2)-भावक्रीत (3)-mishrkriit|द्र्व्य्क्रीत्तीन् प्रकारका है. (1)-अपने द्रव्यसे खरीदा हुआ, (2)-पराये द्रव्यसे खरीदा हुआ, (3)-दोनों द्रव्योंसे खरीदा हुआ। ये तीनों भेद तीन2 प्रकारके हैं। स्वद्रव्य उद्देसियं0 (त्या (1)-इन देशाने माटो मा 12 भौशिवाय छ ते 2 रन डाय छे. (1) सामान्य-मोशि: मन (2) विशेष-योदेशि4. जेटले आहार प्रतिदिन गृहस्थ बनावे छे एटले आहार बनावती वखते ए विचार करो के भिक्षा आपवी ए गृहस्थनुं कर्तव्य छे, तेथी जे कई साधु आवशे ते तेने आपीश." ए विचार करीने बनावेले आहार सामान्य शिक, अने कई एक साधुने निमित्त बनावेले आहार विशेष-ओशिक डेवाय छे. (2)-खरीद करेले आहार कितकृत कहेवाय छे. ते त्रण प्रकारने छे- (1) द्रव्यात, (2) माहीत, (3) भिक्षीत. यात त्राण प्राश्ना छ-(1) पाताना द्रव्यथा भरीदेसा, (2) 50या व्यथा मशी , (3) मे द्रव्याथी मरीही. Page #594 -------------------------------------------------------------------------- ________________ 446 श्रीदवेकालिकसूत्रे ? त्रिविधं - सचित्तस्वद्रव्यक्रीतम्, अचित्तस्वद्रव्यक्रीतं, मिश्रस्वद्रव्यक्रीतं, सचित्तपरद्रव्यक्रीतम् अचित्तपरद्रव्यक्रीतं, मिश्रपरद्रव्यक्रीतं, सचित्तोभयद्रव्यक्रीतम्, अचित्तोभयद्रव्यक्रीतं, मिश्रोभयद्रव्यक्रीतश्चेति । इत्यं द्रव्य क्रीतं नवधा भवति । भाव क्रीतं द्विविधं स्वभावकीतं परमात्रकीतन; तत्र स्वमात्रक्रीतं सांगी समुपागते तदर्थे गृहस्येन स्त्रविद्या - मन्त्रादि दत्त्वा क्रीतम् । परभात्रक्रीतं -विद्या 1 - विद्या- ससाधना रोहिणीमशप्त्यादिरूपा, मन्त्रः-- असाधनो वशीकरणादिः । क्रीतके भेद - (1) अपने सचित्त द्रव्यसे खरीदा हुआ, (2) - अपने अचित्त द्रव्यसे खरीदा हुआ, (3) - अपने सचित्त और अचित्त, दोनों प्रकारके द्रव्यसे खरीदा हुआ । परद्रव्यक्रीतके भेद - (1) - दूसरेके सचित्त द्रव्यसे खरीदा हुआ, (2)-दुसरेके अचित्त द्रव्यसे खरीदा हुआ, (3) दूसरेके दोनों प्रकारके द्रव्यसे खरीदा हुआ । उभयक्रीतके भेद - (1) - दोनोंके सचिन्त द्रव्यसे खरीदा हुआ (2) दोनोंके अचित्त द्रव्यसे खरीदा हुआ (3) दोनोंके सचित्त और अचित्त द्रव्यसे खरीदा हुआ। ये सब द्रव्यक्रीत हैं । भाव क्रीत, दो प्रकारका है - (1) - स्व-भावक्रीत, (2) - पर भावक्रीत । साधुके आने पर, साधुके लिये, अपनी विद्या या अपना मन्त्र दे कर, गृहस्थद्वारा खरीदा हुआ आहार स्वभावक्रीत है, दूसरेने विद्या-मंत्र ए त्रणे भेद त्रण-त्रण प्रकारना छे. स्वद्रव्यक्रीतना भेद-(1) पेआताना चित्त द्रव्यथी खरीदेला, (2) पेआताना अचित्त द्रव्यथी खरीदेला, (3) पाताना चित्त अने अचित्त बेउ प्रकारना द्रव्यथी खरीदेलेआ. परद्रव्यम्रीतना भेद--(1) खीन्तना सचित्त द्रव्यथी खरीदेले, (2) खीजाना चित्त द्रव्यथी खरीदेला, (3) खीजाना बेउ प्रकारना द्रव्यथी खरीदेला. उभयक्रीतना भेद (1) एउना सचित्त द्रव्यथी खरीदेले, (2) बेउना अत्ति द्रव्यथी खरीदेला, (3) बेउना सचित्त अने अचित्त द्रव्यथी खरीदेले. ए बधे द्रव्यक्रीत छे आवे लावडीत मे प्राश्ना छे. (1) स्व-लावडीत, (2) पर-लावडीत, साधु त्यारे साधुने mATe peAtAnI vidyA yA peAtAne मंत्र आपीने गृहस्थद्वारा खरी ओण्लेआ आहार ए स्व-भावीत छे. बीजाए विद्या-मंत्र आ साधुने माटे Page #595 -------------------------------------------------------------------------- ________________ - अध्ययन 5 u. 1 गा. 55-क्रीतकृताहारस्वरूपम् 447 मन्त्रादि दत्त्वा साधुकृते परेण क्रीतमुपलभ्यान्येन गृहस्थेन दीयमानं तदनेकविधं स्वयमूह्यम् । मिश्र-(द्रव्य-भावरूप)-क्रीवस्य च नव भङ्गाः, यथा-- 1-स्वकीयेन द्रव्येण स्वकीयेन भावेन । 2--स्वकीयेन द्रव्येण परकीयेण भावेन । 3-परकीयेण द्रव्येण स्वकीयेन भावेन । 4-परकीयेण द्रव्येण परकीयेण भावेन । 5-स्वकीय-द्रव्य-भावाभ्यां परकीयेण द्रव्येण । 6- स्वकीय-द्रव्य-भावाभ्यां परकीयेण भावेन । देकर, साधुके लिये आहार आदि खरीदा हो और साधुके आने पर उस आहारको दूसरा leleve to use परभाव-क्रीत कहते हैं, वह अनेक प्रकारका है सो स्वयं समझ लेना चाहिये। मिश्र-(द्रव्य-भावरूप) क्रीतके नौ भंग होते हैं1-अपने द्रव्यसे अपने भावसे । 2-अपने द्रव्यसे परके भाव्से। 3-परके द्रव्यसे अपने भाव्से। 4-परके द्रव्यसे परके भावसे । 5-अपने द्रव्य-भावसे परके द्रव्यसे । 6-अपने द्रव्य-भावसे परके भावसे । आहारादि खरीदेलां होय अने साधु आवे त्यारे ए आहारने बीजे लई ले ते ते परभावकीत कहेवाय छे. ते अनेक प्रकारना होय छे ते पितानी मेळे समजी लेवुं. भि (व्य-mA135) जीतना न मांगा थाय छे. 1 पिताना द्रव्यथी पिताना भावथी. 2 पिताना द्रव्यथी परना भावथी. 3 परना द्रव्यथी पिताना भावथी. 4 परना द्रव्यथी परना भावथी. 5 पिताना द्रव्य-भावथी परना द्रव्यथी. 6 पिताना द्रव्य-भावथी परना भावथी, Page #596 -------------------------------------------------------------------------- ________________ 446 श्रीदर्शनेकालिकसूत्रे , त्रिविधं - सचित्तस्वद्रव्यक्रीतम्, अचिनस्वद्रव्यक्रीतं, मिश्रस्वद्रव्यक्रीतं, सचित्तपरद्रव्यक्रीतम् अचित्तपरद्रव्यक्रीतं, मिश्रपरद्रव्यक्रीतं, सचित्तोभयद्रव्यक्रीतम्, अचित्तोभयद्रव्यक्रीतं, मिश्रोभयद्रव्यक्रीतश्चेति । इत्थं द्रव्य क्रीतं नवधा भवति । भाव क्रीतं द्विविधं स्वभावात rearratra tatra समावक-सांचउ समुपागते तदर्थे गृहस्थेन स्वविधा मन्त्रादि दत्वा क्रीतम् । परभावक्रीतं विद्या 1- विद्या साधना रोहिणीमप्यादिरूपा, मन्त्रः - असाधनो वशीकरणादिः । क्रीतके भेद - (1) अपने सचित्त द्रव्यसे खरीदा हुआ, (2) - अपने अचित्त द्रव्यसे खरीदा हुआ, (3) - अपने सचित्त और अचित्त, दोनों प्रकारके द्रव्यसे खरीदा हुआ । परद्रव्यक्रीतके भेद - (1) - दूसरेके सचित द्रव्यसे खरीदा हुआ, (2) - दुसरे के अचित्त द्रव्यसे खरीदा हुआ, (3) दूसरेके दोनों प्रकारके द्रव्यसे खरीदा हुआ । उभयक्रीतके भेद - (1) - दोनोंके सचित्त द्रव्यसे खरीदा हुआ (2) दोनोंके अचित्त द्रव्यसे खरीदा हुआ (3) दोनोंके सचित्त और अचित्त द्रव्यसे खरीदा हुआ। ये सब द्रव्यक्रीत हैं । भाव क्रीत, दो प्रकारका है - (1) - स्व-भावक्रीत, (2) - पर भावक्रीत । साधुके आने पर, साधुके लिये, अपनी विद्या या अपना मन्त्र दे कर, गृहस्थद्वारा खरीदा हुआ आहार स्व-भावक्रीत है, दूसरेने विद्या-मंत्र ए त्रणे भेद त्रण-त्रणु प्रकारना छे. स्वद्रव्यीतना भेद-(1) पेआताना चित्त द्रव्यथी kharIdaeNle, (2) peAtAnA acitta द्रव्यथी खरीदेला, (3) पोताना चित्त अने चित्त बेउ प्रकारना द्रव्यथी खरीदेल पद्रव्यम्रीतना भेद (1) बीजाना चित्त द्रव्यर्थी खरीदेला, (2) खीजाना अचित्त द्रव्यथी खरीदेलेआ, (3) खीजाना बेउ प्रकारना द्रव्यथी खरीदेलेआ. उभयक्रीतना भेद (1) बेउना सचित्त द्रव्यथी खरीदेला, (2) बेउना अत्ति द्रव्यथी खरीदेला, (3) बेउना सचित्त अने अचित्त द्रव्यथी खरीदेला. ए बध द्रव्यद्वीत छे. भावडीत मे प्राश्नो छे. (1) स्व-लावीत, (2) pa2- भावडीत, साधु आवे त्यारे साधुने mATe peAtAnI विद्या चा पाताना मत्र आपीने गृहस्थद्वारा खरी देले आहार ए स्व-भावक्रीत छे. खीजाए विद्यामंत्र आपीने साधुने मार्के Page #597 -------------------------------------------------------------------------- ________________ - अध्ययन 5.u. 1 गा. 55-आहृताद्याहारस्वरूपम् 449 यानपि मुरासंसर्गः, यद्वा पायसादिपवित्रभोक्तव्यपदार्थे क्षतादिक्षरद्रक्त-पूयादिविन्दुमात्रस्यापि मिश्रणम् । भावतः--विशुद्ध आहारादावाधाकर्मादिदोपपितानादेः सिक्थमात्रेणापि मेलनम्, तदशनेन च साधूनां चारित्रमालिन्यं भवतीति भावपूतिरभिधीयते । * दोपोऽयमाधाकर्मादिदोपपितान्नादिसंसृष्टहस्तभाजनादिनिमित्तेनापि सम्भ* यति । - 4-आहतं साधुनिमित्तं गृहादितोऽभिमुखमानीतम् । 5-'अज्झोयरय' इति लुप्तविभक्तिकं पदम् , 'अध्यवपरक' मिति तच्छाया, स्वार्थ पाकक्रियायां समारब्धयां खाने योग्य खीर आदिमें रक्त पीप आदि अपवित्र पदार्थका मिल जाना। (2) विशुद्ध आहार आदिमें आधाकर्मी आदि दोपोंसे दूपित अन्नका एक भी सीध (कण) मिल जाना, भाव-पूतिकर्म है। ऐसा आहार लेनेसे मुनियोंके चारित्रमें मलिनता आजाती है, इस कारण इसे भावपूति कहते हैं। आधाकर्मी दोपसे दृपित अन्न आदिसे भरे हुए हाथ या वर्तनके निमित्तसे भी यह दोप लग जाता है। [4]-आवृत-साधुके लिये साधुके सामने लाया हुआ आहार आदि अभ्याहृत कहलाता है, ऐसा आहार लेना अभ्याहृत-दोप-पित आहार है। [5] अध्यवपूरक-अपने लिये भोजन बनाना प्रारम्भ किया हो उस समय, 'gA~vameM साधु पधारे हैं' यह सुनकर और अधिक मिला कर लेही परू आदि अपवित्र पदार्थनुं पडी जवुं. (2) विशुद्ध आहारादिमां आधाकमी आदि देथी दूषित अन्नने एक पण कण मळी ज ए भावपूति कर्म छे. ए आहार लेवाथी मुनिओना चारित्रमां मलिनता आवी जाय छे. तेथी तेने भावपूति कहे छे. आधाकमी देवथी दूषित अन्नादिथी भरेला हाथ या वासणना निमित्तथी पण ए देव लागी जाय छे. (4) आदत-साधने माटे साधुनी सामे लावेलो आहार आदि अभ्याहत कहेवाय छे. ए आहार अभ्याहत देश-द्रुषित आहार छे, . (5) अध्यवपूरक-पिताने माटे भेजन बनाववाने प्रारंभ कर्यो होय, ते समये गाममां साधु पधाया che' ema sAMbhaLIne बीजुं वधारे मेळवीने बना Page #598 -------------------------------------------------------------------------- ________________ 448 श्रीदशकालिको * 7-~-परकीयद्रव्य-मायाभ्यो सीयेन द्रव्येण । 8-~-परकीय-द्रव्य मावाभ्यां स्वकीयेन मायेन । 9-स्वकीय-द्रव्य-माराभ्यां परकीय-द्रव्यभावाभ्यान क्रीतम्, इति । एप च दोष उद्गमदोपान्तर्गतत्वेन गृहस्थोत्थितः, ukta"solasa उग्गम-दोसे, गिहिणो उ समुहिए बियाणादि । उपायणा य दोसे, साहूओ समुटिए जाण ॥ 1 ॥ इवि' 3-पूतिकर्म-पूते अपवित्रस्य कर्ममिलनरूपं पूतिकर्म लक्षणया तेन युक्तं पूतिकर्म । पूतिकरणं द्रव्यभावमेदाद्विपकारकम् , तत्र द्रव्यतो यथा-शुचिद्रव्येऽपवित्र-सम्मेलन, यथा पेय-पयःपरिपूरितपात्रेऽल्पा 7-परके द्रव्य-भावसे अपने न्य्से। 8-परके द्रव्य-भावसे अपने भाव्से। 9-अपने द्रव्य-भावसे और परके द्रव्य-भावसे खरीदा हुआ। यह क्रीतकृत दोप, उद्गमदोपोंके अन्तर्गत है, इसलिये गृहस्थक बारा लगता है। कहा भी है "सोलह उद्गम दोप, गृहस्थके द्वारा लगते हैं और उत्पादना दोष, साधु द्वारा लगते हैं|" [2] पूतिकर्म-पवित्र वस्तुमें अपवित्र वस्तुके मिल जानेको पूतिकर्म कहते हैं, यह दो प्रकारका है-(1)-द्रव्य-पूतिकर्म और (2) भाव-पूर्तिकमा (1)-पवित्र द्रव्यमें अपवित्र द्रव्य मिलाना द्रव्य-पूति-कर्म है, जैसें पीन योग्य धसे भरे हुए वर्तनमें धोडीसी भी मदिराका मिलजाना, अथवा 7 परना द्रव्य-भावथी पिताना द्रव्यथी. 8 52ना द्रव्य साथी पोताना माथी. 9 पिताना द्रव्य-भावथी अने परना द्रव्य भावथी खरीदेल. ए क्रितिकृत देष उद्दगम दोषनी अंदर रहेलुं छे, तेथी करीने गृहस्थनी द्वारा लागे छे. कह्युं छे के-"सेळ उद्दगमदोष गृहस्थद्वारा लागे छे अने उपदनादेश साधुकारा लागे छे." (3) पूतिकर्म-पवित्र वस्तुमां अपवित्र वस्तु मळी जाय तेने पूतिक छ. मे prA2नु छे. (1) य-पूतिम सने (2) माप-पुतिम. (1) पवित्र द्रव्यमां अपवित्र द्रव्य मेळववुं ए द्रव्य-पूतिक छे, जेमके पीवा ग्य दूधथी भरेला वासणमां थोडीक मदिरानुं मळी जवुं, अथवा पीवा चग्य खीर आदिमां Page #599 -------------------------------------------------------------------------- ________________ अध्ययन 5 u.1गा. 55-आहताधाहारस्वरूपम् यानपि सुरासंसर्गः, यद्वा पायसादिपवित्रभोक्तव्यपदार्थे क्षतादिक्षरद्रक्त-पूयादिविन्दुमात्रस्यापि मिश्रणम् । भावतः-विशुद्ध आहारादाबाधाकर्मादिदोपद्घितानादेः सिस्थमात्रेणापि * मेलनम् , तदशनेन च साधूनां चारित्रमालिन्यं भवतीति भावपूतिरभिधीयते । - दोपोऽयमाधाकर्मादिदोपपितान्नादिसंमष्टहस्तभाजनादिनिमित्तेनापि सम्भचति । - 4-आहृतं साधुनिमित्तं गृहादितोऽभिमुखमानीतम् । 5-'अझोयरय' इति लाविभक्तिकं पदम् , 'अध्यवपूरक' मिति तच्छाया, स्वार्थ पाकक्रियायां समारब्धायां खाने योग्य खीर आदिमें रक्त पीप आदि अपवित्र पदार्थका मिल जाना। (2) विशुद्ध आहार आदिमें आधाकर्मी आदि दोपोंसे दूपित अन्नका एक भी सीथ (कण) मिल जाना, भाव-पूतिकर्म है। ऐसा आहार लेनेसे मुनियोंके चारित्रमें मलिनता आजाती है, इस कारण इसे भावपूति कहते हैं। आधाकर्मी दोपसे दुषित अन्न आदिसे भरे हुए हाथ या वर्तनके निमित्तसे भी यह दोप लग जाता है। [4]-आहृत-साधुके लिये साधुके सामने लाया हुआ आहार आदि अभ्याहृत कहलाता है, ऐसा आहार लेना अभ्याहृत-दोप-दूषित आहार है। - [2] अध्यवपूरक-अपने लिये भोजन यनाना प्रारम्भ किया हो उस समय, 'gA~vameM साधु पधारे हैं। यह सुनकर और अधिक मिला कर लेही परू आदि अपवित्र पदार्थनुं पडी जवुं. (2) विशुद्ध आहारादिमां आधाकर्मी आदि देथी दूषित अन्नने एक पण कण मळी ज ए भावपूति कर्म छे. ए आहार लेवाथी मुनिओना चारित्रमां मलिनता आवी जाय छे. तेथी तेने भावपूति कहे छे. आधाकमी देवथी दूधित अन्नादिथी भरेला हाथ या वासणना निमित्तथी पण ए देप लागी जाय छे. (4) आहुत-साधुने माटे साधुनी सामे लावेलो आहार आदि अभ्याहत कहेवाय छे ए आहार अभ्याहतदेषदूषित आहार छे. (5) अथवपूरक-पिताने माटे भेजन बनाववानो प्रारंभ कर्यो , ते समये गाममां साधु पधाया che' ema sAMbhaLIne बीजुं वधारे मेळवीने बना Page #600 -------------------------------------------------------------------------- ________________ 450 श्रीदवेकाकि ग्रामे साधुसमागमनं निशम्य तदर्थमधिकनिक्षेपणेन सम्पादितमिति तदर्थः । इदमत्र हृदयम् - यद्येवमन्यलिङ्गनिमित्तमधिकं पूरितं तत्र तानानन्तरमवशिष्टमन्नादिकं साधुभिर्ग्रा, तत्रान्तरायदीपानयतारादिति । 6 - प्रामित्यं = साधुनिमित्तमुद्वाररूपेण कुतश्विदानीय दीयमानम् 13- मिश्रजातं = मिश्रेण मिश्रभावेन पूर्वत एव दातृ-मिश्राचरोभयानुसन्धानेनेत्यर्थः जातं = निष्पन्नम् । तद्विविधं सामान्य मिश्रजातं विशेषमिश्रजातं चेति, तत्र - सामान्यमिश्रजातं = सामान्यरूपेण स्वपोष्यवर्गार्थे गृहस्थागृहस्थसाधु-पाखण्डिमभृतिभिक्षाचरार्थञ्चैकत्र रन्धितम्, विशेष मिश्रजातं यद्दानिमि 1 पूर्वतः = पाकार्थे मत्तेः मागेव । बनाया हुआ आहार अध्यवपूरक कहलाता है, तात्पर्य यह कि यदि अन्यलिङ्गियोंके निमित्त अधिक आहार मिला कर बनाया हो तो उन्हें दे देनेके बाद बचा हुआ आहार, साधुओंको ग्राह्य है, क्योंकि वहा~ अन्तराय-दोप नहीं ल्ग्ता.| [6] प्रामित्य-साधुके निमित्त कहीं से उधार लेकर दिया जानेवाला आहार, प्रामित्य कहलाता है । [7] मिश्रजात - पहले से ही दाता और भिक्षु दोनोंके लिये बनाया हुआ आहार, मिश्रजात है । मिश्रजात के दो भेद हैं- ( 1 ) - सामान्य मिश्रजात और (2)-विशेष मिश्रजात । (1) - साधारण तौर पर अपने पोष्यवर्गके लिये तथा गृहस्थ, अगृहस्थ, साधु, पाखण्डी आदिके लिये मिलाकर रांधा हुआ आहार सामान्य मिश्रजात' कहलाता है। (2) -जो आहार आदि अपने लिये वेलेआ आहार अध्यवपूरक कहेवाय छे. तात्पर्य ए छे के जे अन्यलिंगी ( अन्यधमी ए )ने निमित्ते वधारे आहार मेळवीने बनाव्येआ हाय तो तेने आपी दीधा पछी वधेला आहार साधुओने माटे ग्राह्य अने छे, कारण के तेमां अंतराय दोष लागता नथी. 8 (6) प्रामित्य-साधुने निमित्ते कहींथी उधार लावीने आपवामां आवेले आहार प्रामित्य कहेवाय छे. (7) मिश्रजात-पहेलां ज दाता अने भिक्षु बेउने माटे बनावेल आहार भिश्रमत छे. भिश्रन्नतना में लेह छे. (1) सामान्य-मिश्रलत (2) विशेष-मिश्र जात. (1) साधारण रीते पेआताना पाथ्यवर्गने माटे तथा गृहस्थ, अगृहस्थ, साधु पाखंडी आदिने माटे एकठी करीने रांधेले आहार सामान्य कहेवाय che + Page #601 -------------------------------------------------------------------------- ________________ adhyayana 5 u. 1 gA. 56 - निःशङ्किताहारग्रहणाज्ञा 451 केवलं साधुनिमित्तश्च सहैव निष्पन्नमन्नादिकम्, तद् विवर्जयेत् = परित्यजेत् न गृह्णीयादित्यर्थः साधुरिति शेषः । औद्देशिका ध्यत्रपूरक-मिश्रजातेषु परस्परमेप विशेषःऔदेशिकं - पाकमवृत्त्यनन्तरं साध्यागमनात्मागेकमेव साधुं सामान्यरूपेण विशेपरूपेण वोद्दिश्य सम्पादिते सम्भवति । अध्यत्र पूरकं = साधुसमागमश्रवणसमनन्तरमधिकनिक्षेपेण जायते । मिश्रजातं - पाकमवृत्तिसमय एव गृहस्थ- भिक्षाचरयोः कृते संमिश्रितेऽन्नादौ समुत्पद्यते । / 55 / / 7 5 1 2 3 4 मूलम् - उग्गमं से अ पुच्छिज्जा, कस्सहा केण वा कडं ? | T 11 12 13 10 सुच्चा निस्संकियं सुद्धं, पडिगाहिज्ज संजओ ॥ 56 ॥ छाया----उद्गमं तस्य च पृच्छेत्कस्यार्थं केन वा कृतम् ? | श्रुत्वा निःशङ्कितं शुद्धं, प्रतिगृह्णीयात्संयतः ॥ 56 ॥ 1 इतर भिक्षाचरव्यतिरेकेण । और साधुके लिये मिलाकर बनाया जाय उसे 'विशेषमिश्रजात' कहते हैं । ऊपर कहे हुए सब प्रकारके आहारका अनगारको परिहार करना चाहिये । औदेशिक, अध्यवपूरक और मिश्रजात दोषोंमें यह भेद है- भोजन बनाने में प्रवृत्त होनेके पश्चात् और साधुके आने से पहले, किसी भी एक साधुके लिये अथवा अमुक एक साधुके लिये बनाये हुए आहारमें औदेशिक दोष होता है । आहार बनाते समय, साधुका आगमन सुन कर अधनमें अधिक ऊर ( डाल ) कर बनानेसे अध्यवपूरक दोप होता है। भोजन बनाते समय, गृहस्थ और भिक्षु, दोनोंके लिये भोजन चनानेसे मिश्रजात दोष लगता है ॥ 55 ॥ (2) जे आहार आदि पेआताने माटे अने साधुने माटे एकठा करीने मनाववामां आवे तेने विशेष-मिश्रात कहे छे. उपर कहेला बधा प्रकारना आहारने अणुगारे परिहार करवु जोइए. औद्देशिक, अध्यवपूरक अने मिश्रन्नत मां आ भेद छे भेजन अनाववामां प्रवृत्त थया पछी अने साधु आव्या पहेलां, काइ पण एक साधुने माटे अथवा अमुक एक साधुने माटे बनावेला आहारमां औद्देशिक ढाप लागे छे. आहार बनावती वखते साधुनुं आगमन सांभळीने आंधणुमां वधारे एरी देवाथी अध्यवपूरक दोष लागे छे. भाजन बनावती वखते गृहस्थ अने भिक्षु बेउने माटे लेआजन बनाववाथी मिश्रजात द्वेष लागे che. (55) Page #602 -------------------------------------------------------------------------- ________________ 55. भीदो कालिको ग्रामे साधुसमागमनं निशम्य तदर्यमधिकनिक्षेपणेन सम्पादितमिति तदर्थः । इद मत्र हृदयम्-योगमन्यलिनिमितमधिकं पूरितं, तत्र तानानन्तरमवशिष्टमन्नादि साधुभिदां, त्त्रान्त्राय्दोपान्र्तारादिति। 6-प्रामिस्पं साधुनिमित्तमदाररूपेण फुलविदानीय दीयमानम् । 7 मिश्रनातंमिश्रेण मिश्रमावेन 'पूर्वत एव दाल-मिलाचरोमपानुसन्धानेनेत्यर्थः जातं-निष्पन्नम् । तद्विविधं सामान्यमिश्रनातं विशेषमि नातं चेति, वत्र-सामान्यमिश्रनातं सामान्यरूपेण स्वपोप्यवर्गार्थ गृहस्थायहस्थसाधु-पाखण्डिमभृतिभिक्षावरार्थश्चैका रन्धितम् , विशेपमिश्रनातं यानिमित्त 1 पूर्वतः पाकार्य प्रत्तेः मागेत्र । बनाया हुआ आहार अध्ययपूरक कहलाता है, तात्पर्य यह कि याद अन्यलिङ्गियोंके निमित्त अधिक आहार मिला कर बनाया हो तो उन दे देनेके याद घचा हुआ आहार, साधुओंको ग्राह्य है, क्योंकि वहा अन्तराय-दोप नहीं लगता. [6] प्रामित्य-साधुके निमित्त कहींसे उधार लेकर दिया जानेवाला आहार, प्रामित्य कहलाता है। [7] मिश्रजात-पहलेसे ही दाता और भिक्षु दोनोंके लिये बनाया हुआ आहार, मिश्रजात है। मिश्रजातके दो भेद हैं-(1)-सामान्य मिश्रजात और (2)-विशेष मिश्रजात । (1)-साधारण तौर पर अपने पोष्यवर्गके लिये तथा गृहस्थ, अगृहस्थ, साधु, पाखण्डी आदिके लिये मिलाकर रांधा हुआ आहार "सामान्य मिश्रजात' कहलाता है । (2)--जो आहार आदि अपने लिय वेले आहार अध्यपूरक कहेवाय छे. तात्पर्य ए छे के जे अन्यलिंगी (अन्यधमीओने निमित्ते वधारे आहार मेळवीने बनाव्युं होय तो तेने आपी दीधा पछी वधेले आहार साधुओने माटे ग्राह्य बने छे, कारण के तेमां अंतराय देष लागतुं नथी. (6) प्रामिंत्य-साधुने निमित्ते कहींथी उधार लावीने आपवामां आवेला आहार प्रामित्य कहेवाय छे. (7) मिश्रजात पहेलां ज दाता अने भिक्षु बेउने माटे बनावेले आहार भिन्नत छ. भिन्नतना छे. (1) सामान्य- भिनत (2) विशेष-भ जात. (1) साधारण रीते पिताना पप्पवर्गने माटे तथा गृहस्थ, अग्रहस्थ, साधु पाखंडी आदिने माटे एकठो करीने रांधेला आहार "सामान्य-मि, ' कहेवाय che. Page #603 -------------------------------------------------------------------------- ________________ - 10 adhyayana 5 u. 1 gA. 57-58-पुष्पादिमिश्रिताहारनिषेधः 453 सान्वयार्थः-असणं पाणगं वावि खाइमं तहा साइमं अशन पान खादिम तथा स्वादिम (यदि) पुप्फेसु-सचित्त फूलोंसे बीएसु-शालि आदि बीजोंसे वाअथवा हरिएसु-दरित कायसे उम्मीसं-मिश्रित होजन्हो तो वह भत्तपाणं तु अशनादि संजयाणं साधुओंके लिए अकप्पियं-अकल्पनीय भवे है, (अतः) दितियं-देती हुईसे साधु पडियाइक्खे-कहे कि तारिसं-इस प्रकारका आहारादि मे मुझे (लेना) न कप्पइ-नहीं कल्पता है ॥ 57॥-58 ॥ . टीका-'असणं.' इत्यादि, 'तं भवे0' इत्यादि च । यदशनादिकं सचित्तपुष्प-धीज-हरितकायैरुन्मिश्र=संयुक्तं भवेत्तदकल्प्यमिति वाक्यार्थः । सूत्रे 'पुप्फेम' इत्यादौ तृतीयार्थे सप्तमी ॥ 57 / 58 ॥ मूलम्-असणं पाणगं वावि, खाइमं साइमं था। उदगम्मि होज निक्खित्तं, उत्तिंगपणगेसु वा ॥ 59 ॥ 13 18 : 14 15 16 तं भवे भत्तपाणं तु, संजयाण अकप्पियं । ra0 ra3 रर ra4 ra1 दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 60 ॥ छाया-अशनं पानकं वापि, खाद्यं स्वाद्यं तथा । उदके भवेनिक्षिप्तमुत्तिङ्गपनकेपु वा ॥ 59 ॥ तद्भवेद्भक्त-पानं तु, संयत्तानामकल्पिक(त) m । ददती प्रत्याचक्षीत, न मे कल्पते तादशम् ॥ 60 ॥ सान्वयार्थः-असणं पाणगं वावि खाइमं तहा साइमं जो अशनादि चार प्रकारका आहार (यदि) उदगम्मि-सचित्त जलके ऊपर वा अथवा उत्तिंगपणगेसु-kIr3इयोंके दरके ऊपर या लीलन-फूलन पर निक्खित्तं रखा 'असणं0' इत्यादि, तथा 'तं भवे' इत्यादि। जो अशन पान आदि, सचित्त पुष्प, सचित्त धीज और हरितकायसे युक्त हो वह, संयमीके लिये कल्पनीय नहीं है, अतः ऐसा आहार देनेवालीसे साधु कहे किअइसा आहार मुझे नहीं कल्पता है ॥ 57 ॥ 58 ॥ असणं0 धुत्या, तथा तं भवे0 इत्यादि. 2 मशनपान माह, सथित पुष्प, सचिन बीज अने हरितकाय (वनस्पति) थी युकत होय ते संचमीने माटे कल्पनीय नथी, एटले ए आहार आपनारीने साधु कहे के-e आहार भने नथी. (57-58) Page #604 -------------------------------------------------------------------------- ________________ 452 भीदनौकालिकाने सान्चयार्थ:-से-उस आहारादिकी उग्गम उत्पत्ति पुच्छिज्जा-पूछ कि-(यह अशनादि) फस्सहा-किसके लिए चा और केण=किसने कडंबनाया है ?, फिर सुचापृहस्थके मुख से भशनादिकी उत्पति सुनकर (यदि वह) निस्संकियं भौशिक आदि शहारहित य और सुद्ध-निर्दोष हो तो संजए-साधु पडिगाहिज्ज-ग्रहण कर लेवे ॥ 56 ॥ टीका-'उग्गम' इत्यादि । फस्यार्थ किंनिमित्तम , केन वा का कृतंनिप्पादितम् , अन्नादी 'विशुदमविशुद्धं वेति संशये निराकरणाय तस्य संशयितस्यानादेः उद्गमम् उद्गमनमुद्गमस्तम् उत्पत्तिमित्यर्थः, पृच्छेत् भतिवचनन ज्ञातुमिच्छेत् , श्रुत्वा प्रतिवचन'-मिविशेषः, संयतः शङ्किताऽऽहारग्रहणभीरुः साधुः, निःशङ्कित दोपशङ्कावर्जितम् अत एव शुद्ध-निरवधं प्रतिगृहीयात्-निरवचत्वेन निश्चये सतीति भावः ॥ 56 ॥ मूलम्-असणं पाणगं वावि, खाइमं साइमं तहा । पुप्फेसु होज उम्मीसं, वीएसु हरिएसु वा ॥ 57 ॥ 14 19 15 16 17 तं भवे भत्त-पाणं तु, संजयाण अकप्पियं । 24 23 25 22, दितियं पडियाइक्वे, न मे कप्पइ तारिसं ॥ 5 ॥ छाया-अशनं पानकं वापि, खाचं स्वायं तथा । पुप्पैर्भवेदुन्मिथ, वीजैईरिता ॥ 57 / / तद्भवेद्भक्त-पानं तु, संयतानामकल्पिक(त)m । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 58 ॥ 'उग्गमं0' इत्यादि । 'आहार अशुद्ध है या विशुद्ध है' इस प्रकारका सन्देह होने पर साधु, ऐसा पूछ लेवें कि यह आहार, किसके लिय बनाया गया है और किसने बनाया है, इसका उत्तर सुन कर निरः वद्यताका निश्चय करके निःशंकित अत एव निरवद्य आहार हो तो साधु, ग्रहण करें ॥ 56 ॥ ष्ट्नं. ईत्यादि. "आहार अशुद्ध छे के विशद्ध छे" ए प्रकारने सदेह पडतां साधु एवुं पूछी ले के आहार केने माटे बनावेल छे अने तेणे बनाव्या che ?, ene uttara sAMbhaLIne निरवघताने निश्चय करीने निःशंक्ति, एटले निरवद्य आहार होय तो साधु ग्रहण करे. (56) Page #605 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 मा 59-64 - तेजोविराधनायामाहारनिषेधः 455 खादिम स्त्रादिम तेउम्मि= तेजस्काय पर निक्खित्तं = रखा हुआ हुज्ज= हो च= अथवा तं =उस तेजस्कायको संघट्टिया = संघट्टा (छू) karake dae - deve to तं बह भत्तपाणं तु अशनादि संजयाणं = साधुओंके लिए अकप्पियं =अकल्पनीय भवे = है, (अतः) दितियं = देती हुईसे साधु पडियाइक्खे = कहे कि तारिस = इस प्रकारका आहारादि मे = मुझे न कप्पर्3a नहीं कल्पता है ॥ 61 ॥ 62 ॥ टीका- 'असणं' इत्यादि, 'तं भवे0' इत्यादि च । यदशनादिकं तेजसि= तेजस्कायोपरि निक्षिप्तं = निहितं भवेत् यच तत् = तेजः अग्निकायमित्यर्थः, संघट्टच = संस्पृश्य दद्यात्, तत् = उभयविधं भक्तपानं तु संयतानामकल्पिकं (तं भवेत्, अतस्तहृदतीं प्रत्याचक्षीत - तादृशं मे न कल्पत इति ॥ 61 ॥ 62 ॥ | 1 2 3 4 5 मूलम् - एवं उस्सिकया ओसिक्किया, उज्जालिया पज्जालिया । 7. 10 11 निवाविया उस्सिचिया, निस्सिचिया ओवत्तिया ओयारिया दए ॥ 63 ॥ 8 12 17 13 94 15 16 तं भवे भत्त-पाणं तु, संजयाण अकप्पियं । 1. 19 22 21 23 20 दितियं पडियाइक्खे, न मे कप्पर्3a तारिसं ॥ 64 ॥ छाया - एवम् उत्क्षिप्य अवक्षिप्य उज्ज्वाल्य प्रज्वाल्यू । निर्वाप्य उत्सिच्य, निषिच्य अपवर्त्य अवतार्य दद्यात् ॥ 63 ॥ तद्भवेद्भक्त पानं तु, संयतानामल्पिक (त) m । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 64 ॥ अग्निकाय के साक्षात संघट्टेका निषेध करके अब परम्परा संघट्टेका निषेध करते हैंसान्वयार्थः = एवं = जिस प्रकार अग्निकायको स्पर्श करके दिया जानेवाला अशनादि नहीं लेते, उसी प्रकार उस्सिक्किया = चूल्हे आदिमें इन्धनको अन्दर 'असणं' इत्यादि, तथा 'तं भवे0' इत्यादि । जो अशन पान आदि, तेजस्काय पर रक्खा हो अथवा अनिकायका संघट्टा karake deve to vaha, साधुके लिये ग्राह्य नहीं है । अतः देनेवाली से कहे कि -' ऐसा आहार, मुझे नहीं कल्पता है ॥ 61 ॥ 62 ॥ असणं0 छत्याहि, तथा तं भवे0 पर राखेला हेय अथवा अग्निकायनुं ग्राह्य नथी. एटले ते आपनारीने नथी.' (61-62) 4त्याहि ने मशन पान साहि तेरडाय संघटन करीने आपे ते ते साधुने माटे साधु कहे के एवा आहार मने कल्पता " Page #606 -------------------------------------------------------------------------- ________________ 454 श्रीशने कालिकसूत्रे हुआ होज्ज=दो तो तं=ह भत्तपाणं तुभशनादि संजयाणं साधुअंक लिए अकप्पियं=अकल्पनीय भवे = है, (अतः) दितियं देती हुईसे साधु पडियाले= कहे कि तारि= इस प्रकारका महारादि मेने (टेना) न कप्पर्3a नहीं कल्पता है ॥ 59 ॥ 60 ॥ टीका- 'असणं' इत्यादि, 'तं भवे0 ' इत्यादि च । यदशनादिकमुके सचिचजलोपरि, उचिङ्गपनकादिपु उषिताः = भूमी वर्तुलविवर विधायिनो गर्दभमूखाऽऽकृतयः क्षुद्रकीटविशेषाः, फीटिफानगरादयों वा, पनक: अङ्कुरितोऽनङ्कुरितो वा पञ्चवर्णानन्तकाय वनस्पतिविशेषः, तत्र निक्षिप्तं = स्थापितं भवेत्, तद्भक्त पानं संयतानामकल्पिक (त) - मित्यादि पूर्ववत् ॥ 59 ॥ 60 ॥ 1 2 5 15 मूलम् - असणं पाणगं वावि, खाइमं साइमं तहा । . 10 11 13 12 14 तेउम्मि हुज्ज निक्खित्तं, तं च संघट्टिया दए ॥ 61 ॥ 6 15 20 15 17 18 19 तं भवे भत्तपाणं तु, संजयाण अकप्पियं । 1 21 25 24 29 23 दिंतियं पडियाइक्खे, न मे कप्पर्3a तारिसं ॥ 62 ॥ छाया - अशनं पानकं वापि, खाद्यं स्वाद्यं तथा । तेजसि भवेन्निक्षिप्तं तच्च संघट्टय दद्यात् ॥ 61 ॥ तद्भवेद्भक्तपानं तु, संयतानामकल्पिक (त) m । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥62॥ सान्वयार्थ :- असणं पाणगं वावि खाइमं तहा साइमं जो अशन पान असणं0 ' इत्यादि, तथा 'तं भवे0 ' इत्यादि । जो अशन, पान, खाद्य, स्वाद्य सचित्त जल पर रखा हुआ हो तथा किडीनगर (ciu~TiyoMke समूह ) या लीलन- फूलन पर रक्खा हो वह, संयमियोंके लिये कल्प्य नहीं है, अतः ऐसा आहार देनेवालीसे कहे कि ' ऐसा आहार मुझे कल्पता नहीं है ' ॥ 59 ॥ 60 ॥ असणं0 छत्याहि, तथा तं भवे0 त्याहि ? अशन, पान, खाद्य, स्वाध सचित्त जळ पर राखेले हेआय, तथा कीडीनगर ( कीडीओने समूह) चा लीलन-फूलन पर राखेला हाय, ते संचमीएने माटे कल्पनीय नथी. एटले एवा आहार आपनारीने साधु कहे के एवा आहार मने कल्पते नथी.''(59-60) Page #607 -------------------------------------------------------------------------- ________________ 25 अध्ययन 5 u.1 गा. 65-66-दुर्गममार्गगमननिषेधः 457 निधाय, अवतार्य=अन्नादिसहितं भाजनमेवोत्तार्य वा दद्यात् , तद्भक्त पानं तु संयतानामकल्पिक(त) भवेदतस्तद्ददती प्रत्याचक्षीत-'तादृशं मे न कल्पते' इति 63 ॥ 64 ॥ .. मूलम् हुज्ज कटं सिलं वावि, इटालं वावि एग्या। __ . . 12 13 15 14 / ठवियं संकमहाए, तं च होज चलाचलं ॥ 65 ॥ न तेण भिक्खू गच्छेजा, दिवो तत्थ अस्ण्ज्मो। गंभीरं झुसिरं चेव, सबिदिय-समाहिए ॥ 66 ॥ छाया-भवेत्काप्ठं शिला वाऽपि, इट्टालं वाऽप्येकदा । स्थापितं संक्रमाणे, तच्च भवेच्चलाचलम् ॥ 65 ॥ . न तेन भिक्षुर्गच्छेदृष्टस्तत्रासंयमः ॥ गम्भीरं शुपिरं चैव, सर्वेन्द्रिय-समाहितः ॥ 66 ॥ सान्वयार्थ:-एगया=किसी समय अर्थात् वर्षा आदिके समय संकमाए जाने-आनेके लिए कर्ट काठ वावि या सिलं-शिला वावि अथवा iTTAlaMITakA Tukar3A ठवियं-रखा हुआ हुन्ज हो च और तं-वह (यदि) चलाचलं अस्थिर-डग-मगाता हुज्ज-हो तो तेण-उस मार्ग से तथा जो गंभीरं-उंडा-गहरा और झुसिरं-पोला स्थान हो उससे सबिदियसमाहिए-समस्त इन्द्रियोंको वशमें रखनेवाला भिक्खू-साधु न गच्छेज्जा नहीं जावे, (क्योंकि) तत्थ-वहां पर केवली भगवानने असंजमो असंयम दिट्ठो देखा है ॥ 65 ॥ 66 ॥ . टीका-हुज्ज कढ0' इत्यादि, 'न तेण' इत्यादिच! एकदा एकस्मिन् काले वर्पादौ यत् काष्ठं-सञ्चरणोपयोगि दारु, अपिवा शिला-प्रस्तरखण्डम् अपिवा वर्तनको नीचे उतार कर यदि आहार deve to vaha आहार अनगारके लिये ग्रहण करने योग्य नहीं है। अतः देनेवालीसे कहे कि-'ऐसा आहार मुझे नहीं कल्पता है॥63 ॥ 64 ॥ 'हुन्ज कटुं0' इत्यादि, तथा 'न तेण0' इत्यादि। नदी आदिमें बरसात आदिके समय, जाने-आनेके लिये जो काठ, ऊतारीने जे आहार आपे छे ते आहार अनगार ने माटे ग्रहण करवा योग्य नथी मेटले ते आपनारीने साधु 49 है-'मे 2012 भने 46पता नथी.' (13-14) हुज्ज कटुं0 ईत्यादि तथा न तेणत्याहि. नदी आदिमां वरसादने वखते आववा-जवा माटे जे लाआं, पत्थर, ईट Page #608 -------------------------------------------------------------------------- ________________ 456 श्रीकालिकसूत्रे सरका कर ओसिफिया=अधिक इन्धनको चूल्हेके भन्दरसे बाहर निकालकर उज्जालिया मुझी हुई भूमि को फूंक आदि उरीपित सलगा कर पज्जालिया= जलती हुई अमिको अधिक मदीस कर निव्याविया = अमिको पानी आदिसे घुझाकर उस्सि चिया=भमिपर पकते हुए अन्नादिको कुछ बाहर निकाल कर निस्सिचिया उमरते हुए दुग्धादिमें जल छिर्3अककर ओवरिया = अप्रिपर रहे हुए अन्नादिको दूसरे परतनमें निकालकर ओयारिया=अप्रिपर रहे हुए अना दिके पतनको नीचे उतारकर अर्थात् अनिकायका परम्परासे संघट्टा करके दग= अशनादि deve to तंत्र भत्तपाणं तु भवनादि संजयाणं = साधुओं के लिए अकप्पियं =अकल्पनीय भवे है, (अतः) दितियं देती हुईसे साधु पडियाइक्खे = कहे कि तारिसं=इस प्रकारका आहारादि मे = मुझे (लेना) न कप्पर्3अनहीं पता है ॥63 ॥ 64 ॥ - * टीका- 'एचं0' इत्यादि, 'तं भवे0' इत्यादि च । एवम् उक्तप्रकारेण तेजस्कायविपय इवेति भावः, उत्क्षिप्य = 'यावत्कालं साधवेन्नादिकं ददामि तावत्कालमर्मा प्रशाम्यतु' इति बुद्धया चुल्लयादाविन्धनमुत्सार्य, अत्रक्षिप्य = दाइभयादिन्धनं निःसार्य, उज्ज्वाल्य अनुज्ज्वलितं फूत्कारादिनोद्दीप्य, प्रज्वाल्य-उद्दीप्तं, प्रकर्षेण संवर्ध्य, निर्वाप्य=प्रशान्तीकृत्य, उत्सिच्य= अग्न्युपरिस्थितमन्नादिकं किञ्चिअहिष्कृत्य, निपिच्य= उद्वलदुग्धादिकं जलेन प्रशाम्य, अपवर्त्य भाजनान्तरे ' एवं उस्सिक्किया0 ' इत्यादि, तथा 'तं भवे' इत्यादि । 6 जब तक आहार देती हूं तब तक, अग्नि न वुझ जाय ' ऐसा विचार कर चूल्हे में इंधन सुलगाकर, अन्न आदि जलनेके भयसे इंधन बाहर निकाल कर, phU~ka आदिसे चूल्हा जला कर, जलती अग्निको तेज कर या बुझाकर, अग्नि पर पकते हुए आहारको कुछ एक ओर कर, तथा पानी डाल कर उबाल (उफान ) को शान्त कर, अथवा अन्न आदि सहित एवं उस्सि किया0 त्याहि, तथा तं भवे0 धत्याहि. 1 * ज्यां सुधी आहार आपती हाउं, त्यां सुधी अग्नि हालवाइ न जाय, एवा विचार करीने चूलामां ईंधणां सळगावीने, अन्नादि खळी जवाना भयथी ईंधणां बहार काढीने, कैंक आदिथी चूलो सळगावीने, बळता अग्निने तेज करीने चा खुझावीने, अग्नि पर पाकता आहारने काई एक बानुए करीने तथा पाणी नांखीने ऊभराने शांत करीने, अथवा अन्नदि सहित त्रासणने ' नीचे Page #609 -------------------------------------------------------------------------- ________________ न तेण भिक्खू गच्छेज्जा, दिवो तत्थ असंजमो । अध्ययन 5 u.1 गा. 65-66-दुर्गममार्गगमननिषेधः 457 निधाय, अवतार्य-अन्नादिसहितं भाजनमेवोत्तार्य वा दद्यात् , तद्भक्त-पानं तु संयतानामकल्पिक(त) भवेदतस्तद्ददती प्रत्याचक्षीत-'तादृशं मे न कल्पते' इति 63 ॥ 64 ॥ 11. 2. 5 4.3 8 ... मूलम् हुज कटं सिलं वावि, इटालं वावि एग्या। 12 13 15 14 . ठवियं संकमट्टाए, तं च होज चलाचलं ॥ 65 ॥ 25 स्थ अस्ण्ज्मो। गंभीरं झुसिरं चैव, सविदिय-समाहिए ॥ 66 ॥ छाया-भवेत्काष्ठं शिला वाऽपि, इटालं वाऽप्येकदा । स्थापितं संक्रमार्थ, तच्च भवेच्चलाचलम् ॥ 65 ॥ न तेन भिक्षुर्गच्छेदृष्टस्तत्रासंयमः ॥ गम्भीरं शुपिरं चैव, सर्वेन्द्रिय-समाहितः ॥ 66 ॥ सान्वयार्थ:--एगया किसी समय अर्थात वर्षा आदिके समय संकमट्टाएजाने-आनेके लिए कहें काठ वाविया सिलं-शिला वाविअथवा इहालं ईटका टुकर्3A ठविध-रखा हुआ हुज-हो च और तंबह (यदि) चलाचलं अस्थिर-डग-मगाता हुज्ज हो तो तेण-उस मार्ग से तथा जो गंभीरं झंडा-गहरा और झुसिरं-पोला स्थान हो उससे सबिदियसमाहिए-समस्त इन्द्रियोंको वशमें रखनेवाला भिक्ख साधु न गच्छेज्जा नहीं जावे, (क्योंकि) तत्थ-वहां पर केवली भगवानने असंजमो असंयम दिट्टो देखा है ॥ 65 ॥ 66 ॥ टीका-'हुज्ज कह0' इत्यादि, 'न तेण' इत्यादि c। एकदाएकस्मिन् काले वर्षादौ यत् काष्ठं-सश्चरणोपयोगि दारु, अपिवा शिला-पस्तरखण्डम् अपिवा वर्तनको नीचे उतार कर यदि आहार deve to vaha आहार अनगारके लिये ग्रहण करने योग्य नहीं है। अतः देनेवालीसे कहे कि-'ऐसा आहार मुझे नहीं कल्पता है' / / 63 ॥ 64 ॥ 'हुन्ज कटुं0' इत्यादि, तथा 'न तेण.' इत्यादि। नदी आदिमें बरसात आदिके समय, जाने-आनेके लिये जो काठ, ऊतारीने जे आहार आपे छे ते आहार अनार ने माटे ग्रहण करवा योग्य नथी मेटो ते मापनारीने साधु - वो आडार भने 465ते। नथी.' (13-14) हुन्ज कटुं0 त्या तथा न तेणत्याहि. नदी आदिमां वरसादने वखते आववा-जवा माटे जे लाकडां, पत्थर, ईट Page #610 -------------------------------------------------------------------------- ________________ 458 श्रीदकालिको इटालमटकाशकलं, संकमा-गमनागमनार्य स्यापितम् आरोपितं म्वेत्। तत्र फाप्ठादिकं यदि चलाचलम् अस्थिर फम्पमानं भवेत् तदा तेन काष्ठादिना सन्द्रिः यसमाहितः वशीकृतसफलेन्द्रियो मिसाधुः न गच्छेत् । 'चेव' शन्दः समुचये अपिवेत्यर्थः, गम्भीरं-निम्नत्वेन प्रकाशशून्यं, शुपिरंगहरवरसावकानं प्रदेशमिति शेपः, न गच्छेदिति पूर्वेण सम्बन्धः । अगमने हेतुमाह-तत्रेति, तत्र तस्मिन् असंयमा स्वपरविराधनादिरूपो एअवलोकितः केवलिभिरिति शेषः । चलाचलविशेपणककाष्ठादिपदेन प्रस्खलन-पतनादिनाऽऽरमविराधना, एकेन्द्रियः द्वीन्द्रियादिपाणिगणोपमर्दनेन पर-विराधनासम्भावना च मूचिता । गम्भीर रादिप्रदेशगमनेनापि प्रोक्तदोपसमधिकाहिंसादिजन्तुजनितोपघातादिप्रचुरदोषसम्भवः मूचितः । ___ 'सबिदियसमाहिए' इतिपदेन साधोरिन्द्रियविषयाऽऽसक्तिनिराकरणपत्थर या ईंट आदि रोप दिया हो और यदि वह हिलता हो तो समाधिमान संयमी, उस मार्गसे गमन न क्रे। और जो प्रदेश, नीचा होनस अन्धकारमय हो या खट्टेवाला हो उससे भी साधुको गमन नहीं करना चाहिये, क्योंकि ऐसे मार्गमें गमन करनेसे स्व-पर-विराधना-रूप असंयम केवली भगवान्ने देखा है। हिलते हुए काठ आदिपर चलनेसेरपटने या गिर par3अनेसे आत्मविराधः नाकी और एकेन्द्रिय द्वीन्द्रिय आदि प्राणियोंके उपमर्दनसे पर-विराधनाका सम्भावना सूचित की है। गहरे (नीचे) प्रदेशमें गमन करनेसे उक्त दोषोंके सिवाय हिंसक जन्तुओंसे उत्पन्न होनेवाला उपघात आदि बहुतसे दोषोंका होना सूचित किया है। 'सञ्चिदियसमाहिए' पदसे यह वगेरे रेपिलां होय अने जे ते हलतां होय ते समाधिवान संयमी ए मा गमन न करे अने जे प्रदेश नीचे होवाथी अंधकारमय हाय या खाडावाळा हाय ते मागे पण साधुए गमन करवुं न जोईए, कारण के एवा माग गमन करवाथी स्वस्थरविराधनारूप असंयम केवळी भगवाने जे छे. हलतां लाकडां आदि पर चालवाथी लपसी जवाथी या पडी जवाथी आत्मविराधनानी अने एकेन्द्रिय कीन्द्रिय प्राणीओना उपमर्दनथी परविराधनानी संभावना सूचित करी छे. नीचाणवाळा प्रदेशमां गमन करवाथी उकत उपरांत हिंसक जंतुओथी उत्पन्न थनारे उपघात आदि घणा दे होवानुं सथित यु छ. सन्विदियसमाहिए 54थी मेम डपामा mA0यु छ साधुमार Page #611 -------------------------------------------------------------------------- ________________ - - - - - - - - अध्ययन 5 u. 1 गा. 67-69-मालाहतभिक्षानिपेधः 459 परायणता प्रतिपादिता । 'भिक्खु' पदेन च यमनियमपूर्वकमेव भिक्षाग्राहित्वमिति बोधितम् ॥ 65 ॥ 66 ॥ मूलम्-निस्सेणिं फलगं पीढं, उस्स्वितान्न्मारुहे। मंचं कीलं च पासायं, समणहाए व दावए ॥ 67 ॥ 18 रमाणीप डेजा, हत्थं पायं च लूसे। पुढवीजीवेवि हिंसेजा, जे य तन्निसिया जगे ॥ 6 ॥ एयारिसे महादोसे, जाणिऊण म्हेसिन्नो। रप 31 32 33 34 29 तम्हा मालोहडं भिक्खं,न पडिगिण्हंति स्ण्ज्या॥69॥ छाया-निश्रेणि फलक पीठम्, उत्सृज्य आरोहेत् । मञ्चं कीलञ्च प्रासाद, श्रमणार्थमेव दायिका ॥ 67 ॥ दुरा (द) रोहन्ती प्रपतेत , हस्तौ पादौ च लूपयेत् । पृथ्वीजीवानपि हिंस्या,-धानि च तन्निआश्रितानि जगन्ति ॥ 68 ॥ एतादृशान्महादोपान् , ज्ञाला महर्षयः । तस्मान्मालापहृतां भिक्षां, न गृह्णन्ति संयताः ॥ 69 ॥ सान्वयार्थः-दावए दान देनेवाली स्त्री यदि समणट्ठा एव-साधुके लिएही निस्सेणि-नसनी-निसरणी-सीढी फलगं-पाटे पीढं-पीढे मंच-खाट च और कोलंकीलेको उस्सचित्ताणं-ऊंचा-खर्3A करके पासायंभ्यासाद-मंजिल पर आरुहे-चढे तो दुरूहमाणी इस प्रकार कष्टसे चढती हुई वह पवडेज्जा-शायद गिर जायगी व और अपना हत्थं हाथ पाय-पैर लसए-tor3a बैठेगी तथा पुढवीजीवे अवि-पृथिवीकायके जीवोंको भी च और जेम्जो तन्निस्सियाउस पृथ्वीकी नेसरायमें रहे हए जगे-द्वीन्द्रियादि जीव हैं उन्हें भी हिंसेज्जा मारेगी ॥ 67 ॥ 68 ॥ प्रकट किया गया है कि साधुओंको इन्द्रिय-चपलताका त्याग करना चाहिये । 'भिक्खु' पदसे घोतित किया गया है कि साधुओंको यमनियमाका पालन करते हुए ही भिक्षा ग्रहण करना चाहिये ॥ 65 ॥ 66 ॥ छन्द्रिय असताना त्यास 12 न. भिक्खु शपथी मेम प्रट 42वामा आव्युं छे के साधुओए यम-नियमनुं पालन करतां ज भिक्षा ग्रहण करवी Page #612 -------------------------------------------------------------------------- ________________ 458 श्रीदकालिको इटालमटकाशमलं, संगमार्य गमनागमनार्य स्थापितम् भारोपितं भवेत्, तब फाप्ठादिकं यदि चलायलम् अस्थिरं कम्पमानं भवेत् तदा तेन काष्ठादिना सान्दिः यसमाहितः वशीकृतसफलेन्द्रियो मि: साधुः न गच्छेत् । 'वे' भन्दः समुपये अपिचेत्ययः, गम्भीर-निम्नत्वेन प्रकाशशून्प, पिरं-बाहरवस्मारकानं प्रदेशमिति शेपः, न गच्छेदिति पूण सम्बन्यः । अगमने हेतुमार-तत्रेति, तरन्तस्मिन् असंयमः स्वपरविराधनादिरूपो अवलोकितः केवलिमिरिति शेषः । चलाचलविशेषणककाष्ठादिपदेन प्रस्खलन-पतनादिनाऽऽरमविराधना, एकेन्द्रियद्वीन्द्रियादिपाणिगणोपमर्दनेन पर-विराधनासम्भावना च भूचिता । गम्भीर रादिपदेशगमनेनापि प्रोक्तदोपसमधिकहिंसादिजन्तुजनितोपघातादिमचुरदोषसम्भवः भूचितः । 'सबिदियसमाहिए' इतिपदेन सापोरिन्द्रियविषयाऽऽसक्तिनिराकरणपत्थर या ईट आदि रोप दिया हो और यदि वह हिलता हो तो समाधिमान संयमी, उस मार्गसे गमन न क्रे। और जो प्रदेश, नीचा होनेस अन्धकारमय हो या खर्3एवाला हो उससे भी साधुको गमन नहीं करना चाहिये, क्योंकि ऐसे मार्गमें गमन करनेसे स्व-पर-विराधना-रूप असंयम केवली भगवान्ने देखा है। हिलते हुए काठ आदिपर चलनेसेरपटने या गिर par3अनेसे आत्मविराध नाकी और एकेन्द्रिय द्वीन्द्रिय आदि प्राणियोंके उपमर्दनसे पर-विराधनाकी सम्भावना सूचित की है। गहरे (नीचे) प्रदेशमें गमन करनेसे उक्त दोषोंके सिवाय हिंसक जन्तुओंसे उत्पन्न होनेवाला उपघात आदि बहुतसे दोषोंका होना सूचित किया है। 'सन्विदियसमाहिए' पदसे यह वगेरे रोपेलां होय अने जे ते हलतां होय ते समाधिवान संयमी ए मार्गे गमन न करे अने जे प्रदेश ना होवाथी अंधकारमय हाय या खाडावाळा हाय ते मागे पण साधुए गमन करवुं न जोईए, कारण के एवा मागे गमन करवाथी स्व-पर-विराधनारूप असंयम केवळी भगवाने जोये छे. हलतां लाकडां आदि पर चालवाथी लपसी जवाथी या पडी जवाथी आत्मविराधनानी अने एकेन्द्रिय कीन्द्रिय प्राणीओना उपमनथी परविराधनानी संभावना सूचित करी छे. नीचाणवाळा प्रदेशमां गमन करवाथी उक्त उपरांत हिंसक जंतुओथी उत्पन्न थनार उपघात आदि घणा दो होवानुं अथित यु छ. सञ्चिदियसमाहिए 54थी मेम अपामा मान्छे । साधुमारे Page #613 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 67-69-मालाहतमिक्षास्वरूपम् 461 श्रितानि जगन्ति माणिनस्तानि हिंस्यादिति पूर्वेण सम्बन्धः तस्मात यतो निश्रेण्यादिना समारोहणे पतनादिद्वारा दातुः स्व-परोभयविराधना सम्भवति अतः कारणात् एतादृशान् उक्तलक्षणान् महादोपान्दावप्रभृतीनां मृत्योरपि सम्भवेन दारुणकर्मविपाकहेतुत्वात्मकृष्टपणानि ज्ञात्वा संयता सकलसावधयोगसमुपरताः महर्षयः घोरपरीपहोपसर्गसहिष्णुत्वान्महामुनयः, मालापहृतां-मालो भूमिकावाची देशीयशब्दः, ततः अपहृताम् आनीतां भिक्षां न प्रतिगृह्णन्ति न स्वीकुर्वन्ति । ___मालापहृता भिक्षा भूमिकाया ऊर्धाधस्तियंग्भेदेन त्रिविधा-ऊधमालापहृता, अधोमालापहृता, तिर्यमालाऽपहता चेति । तत्रोर्ध्वमालापहृता पूर्व व्याख्याता। अधोमालाऽपहृता यस्या भूमिकाया निश्रेण्यादिनाऽवरुह्य आनीता । तिर्यमाला___ 1 माल: 'मंजिल' इति भापापसिद्धः । तथा जो प्राणी, पृथ्वीपर सञ्चार कर रहे हों उनकी भी हिंसा होजाय, इसलिये ऐसी अवस्थामें स्व, पर और उभयकी विराधनाका होना सम्भव है, यहा~ तककि दाताकी मृत्यु भी हो जा सकती है, अतः इन महादोपोंको अत्यन्त दुःखदायी जान कर, संयमी महामुनि, नसैनी (sIr3ही) आदि द्वारा माला (मंजिल) से उतारा हुआ आहार आदि स्वीकार नहीं करते ॥ ___मालाके भेदसे मालापहृत भिक्षा, तीन प्रकारकी है-(1) ऊर्ध्व-मालापहृत (2)-अधो-मालापहृत और (3)-तियंग्मालापहृत । इनमें, ऊर्ध्वमालापहृत भिक्षाका विवेचन, पहले कह आये हैं। ऊपरके मंजिलसे नीचेकी ओर नसैनी (निसरणी) लगाकर, लाई हुई भिक्षा, अधोमालाविराधना थाय, तथा जे प्राणी पृथ्वी पर संचार करी रह्या होय तेमनी पण हिसा थई जाय; तेथी एवी अवस्थामां स्व, पर अने उभयनी विराधना थवी संभवित छे, एटले सुधी के दातानुं मृत्यु पण थई जई शके छे, तेथी करीने ए महादेने अत्यंत दुःखदायी जाणीने संयमी महामुनि नीसरणी आदिद्वारा माळथी उतारेलो आहार आदि स्वीकारे नहि. __ भाण-महा-ना हे शने भातायात निक्षा र प्रारनी छे. (1) 6. भातापत, (2) अआमाबापत मन (3) तिय-मालापाहत. सभा 4मालापहत भिक्षानुं विवेचन पहेलां करवामां आव्युं छे. उपरना मजलाथी नीचेनी बाजुए नीसरणी लगावीने लावेली भिक्षा अहेमालापडुत कहेवाय che. Page #614 -------------------------------------------------------------------------- ________________ 460 भीषकारियो तम्हा-इसीलिए एयारिसे ऐसे पूर्वोक्त प्रकारके महादोसेन्दाताकी मृत्यु तक होनेफी संभावनाके कारण महादोषीको जाणिकण-जानकर संजयान सफल सावध व्यापारसे विरत हुए महेमिणो-मापि लोग मालोहामालापहन (मालसे लाई हुई) भिवं-मिक्षाको न पडिगिणहति-नहीं लेते। ॥ 69॥ ____टीका-मालापहतमिक्षादोपमाह-'निस्सेणि' इत्यादि । 'दावए' इत्यत्र माकृतत्याल्लिङ्गव्यत्ययस्तथा च दायिका-दात्री, श्रमणार्थमेव साधुनिमितमेव-साथवे भिक्षादानार्थमेवेत्यर्थः, निश्रेणि-वंशादिनिमितं सोपानं, फलकन्यनोपयोगि दारुमयाऽऽसनं, पीठं काष्ठनिमितोपवेशनोपयोगि लघ्वासन-'पाहा' इति मसिद्ध, मञ्च खवां वंशदलादिरचितोचासनं या, कोलंबई, चकारान् सलादिकम् उत्सृज्य-अर्चीकृत्य, मासादम-उचगृहं तत्रानेकभूमिकासम्भवना 'ऽरोहणादिकं युज्यत इति तद्भमिकायां लक्षणा, तया च-उचगृहभूमिकामित्यया, आरोहेद-उपलक्षणया गच्छेदित्यर्थः । तेन विसषु वक्ष्यमाणासु मालापहवास भिक्षासु स्म्न्व्य्ः। निश्रेण्यादिना सदुःखमारोहणं भवतीत्यत आह-दुरा (d। रोहन्ती सदुःखमूर्ध्वपदेशमासादयन्ती सती प्रपतेव, हस्तौ पादौ च लूपये त्रोटयेत् , पृथ्वीजीवानपि हिंस्यात्-पीडये, यानि च तन्निआश्रितानि-पृथिव्या मालापहृत भिक्षाके दोप बताते हैं-'निस्सेणि' इत्यादि, 'दुरूहमाणी' इत्यादि, तथा 'एयारिसे' इत्यादि। दाता, यदि साधुके लिये नसैनी, सीढी (निसरणी), पाटा, पीढा (धाजोट), मांचा, खूटी अथवा मूसल आदिको U~cA करके ऊच मकानकी दूसरी मंजिल पर car3ह कर, आहार लावे तो वह आहार आदि मालापहृत कहलाता है। नसैनी (सीढी) आदि पर चढनेसे यदि गिर par3e तो हाथ पैर टूट जाय~, पृथ्वीकाय-आदि जीवोंकी विराधना होजाय वे भातापत लिक्षानहोपो ता छ-निस्सेणिं त्याल, दुरुहमाणी. छत्याल, तया एयारिसे त्यादि. ने हात साधुन भाटे साद (नासा ), पार, माले, माया, भूर अथवा मूशळ (सांबेलुं) आदिने उंचा करीने उंचा मकानना बीजा मजला पर चढीने आहार लावे छे ते आहार मालापहत कहेवाय छे. सीडी आदि पर चडवाथी जे पडी जाय ते हाथ-पग तूटी जाय, पृथ्वीकाय आदि जीनी Page #615 -------------------------------------------------------------------------- ________________ - - अध्ययन 5 u. 1 गा. 67-69-मालाहृतभिक्षास्वरूपम् श्रितानि जगन्ति-माणिनस्तानि हिंस्यादिति पूर्वेण सम्बन्धः तस्मात यतो निश्रेण्यादिना समारोहणे पतनादिद्वारा दातुः स्व-परोभयविराधना सम्भवति अतः कारणात् एतादृशान्-उक्तलक्षणान् महादोपान्म्दावप्रभृतीनां मृत्योरपि सम्भवेन दारुणकर्मविपाकहेतुत्वात्मकृष्दूपणानि ज्ञात्वा संयता सकलसाक्प्रयोगसम्परताः महर्पयाम्योरपरीपहोपसर्गसहिष्णुत्वान्महामुनयः, मालापहृतांमालो भूमिकावाची देशीयशब्दा, ततः अपहताम् आनीतां भिक्षा न प्रतिगृह्णन्ति न स्त्रीकुर्वन्ति । ___ मालापहृता भिक्षा भूमिकाया ऊर्धाधस्तिर्यग्भेदेन त्रिविधा-अर्चमालापहृता, अधोमालापहता, तिर्यमालाऽपहता चेति । तत्रोलमालापहता पूर्व व्याख्याता । अधोमालाऽपहता यस्या भूमिकाया निश्रेण्यादिनाऽबरुह्य आनीता । तिर्यमाला 1 माल: 'मंजिल' इति भापापसिद्धः । तथा जो प्राणी, पृथ्वीपर सञ्चार कर रहे हों उनकी भी हिंसा होजाय, इसलिये ऐसी अवस्थामें स्व, पर और उभयकी विराधनाका होना सम्भव है, यहा~ तककि दाताकी मृत्यु भी हो जा सकती है, अतः इन महादोपोंको अत्यन्त दुःखदायी जान कर, संयमी महामुनि, नसैनी (sIr3ही) आदि द्वारा माला (मंजिल) से उतारा हुआ आहार आदि स्वीकार नहीं करते ॥ __मालाके भेदसे मालापहृत भिक्षा, तीन प्रकारकी है-(1) अर्ध-माला. पहृत (2)-अधो-मालापहृत और (3)-तिर्य्ग्मालाफृत्। इनमें, ऊर्ध्वमालापहृत भिक्षाका विवेचन, पहले कह आये हैं। ऊपरके मंजिलसे नचिकी ओर नसैनी (निसरणी) लगाकर, लाई हुई भिक्षा, अधोमालाविराधना थाय, तथा जे प्राणी पृथ्वी पर संचार करी रह्या छे तेमनी पण हिंसा थई जाय; तेथी एवी अवस्थामां स्व, पर अने उभयनी विराधना थवी संभवत छे, एटले सुधी के दातानुं मृत्यु पण थई जई शके छे, तेथी करीने ए महादने अत्यंत दु:खदायी जाणीने संयमी महामुनि नीसरण आदिद्वारा माळथी उतारेल आहार आदि स्वीकारे नहि. माळ-मजलाना भेदे करीने मालापहत भिक्षा त्रण प्रकारनी छे. (1) उर्व. भादापात, (2) मामासायात मन (3) तिय-भासापाहत. मे -- मालापाश्रुत भिक्षानुं विवेचन पहेलां करवामां आव्युं छे. उपरना मजलाथी नीचेनी बाजुए नीसरण लगावीने लावेली भिक्षा मालायहुत कहेवाय che. Page #616 -------------------------------------------------------------------------- ________________ 460 भीश्वकालिका ___ तम्हाइसीलिए पपारिसे ऐसे पूओक प्रकारके महादोसे-दाताकी मृत्यु तक होनेकी संभावनाके कारण महादीपोंको जाणिकण-नानकर संजयान सफल सावध व्यापारसे विरत हुप महसिणो मागि लोग मालोहर-मालापात (मालसे लाईई) मिक्वं-मिताको न पडिगितिन्नहीं लेते हैं ॥ 69 / / टीकामालापदतभिक्षादोपमा-'निस्सेणि' इत्यादि । 'दावए' इत्यत्र प्राकृतत्वाल्लिङ्गव्यत्ययस्तया च दायिफादात्री, श्रमणार्थमेव साधुनिमियमेव-साधये मिसादानार्थमेयेत्यर्थः, निश्रेणि-शादिनिर्मितं सोपानं, फलक सय नोपयोगि दारुमयाऽऽसन, पीठ-काष्टनिमितोपवेशनोपयोगि लघ्वासन-पाहा' इति मसिद्धं, मयखट्वां चंशदलादिरचितोचासनं वा, कोलंबई, चकारान् सलादिकम् उत्सृज्य उर्वीकृत्य, प्रासादम् उचगृहं तत्रानेकभूमिकासम्भवना 'ऽरोहणादिकं युज्यत इति तद्भमिकायां लक्षणा, तथा च-उबहभूमिकामित्या, आरोहेद-उपलक्षणया गच्छेदित्यर्थः । तेन तिसपु वक्ष्यमाणामु भालापहतास मिक्षामु स्म्न्व्य्ः। निश्रेण्यादिना सदुःखमारोहणं भवतीत्यत आह-दुरा (दू। रोहन्ती सदुःखमूलप्रदेशमासादयन्ती सती प्रपतेत, इस्ती पादौ च लूपये त्रोटयेत् , पृथ्वीजीवानपि हिंस्यात्म्पीडयेव, यानि च तन्निआश्रिवानि पृथिव्या मालापहृत भिक्षाके दोप बताते हैं-'निस्सेणि' इत्यादि, 'दुरूहमाणी' इत्यादि, तथा 'एयारिसे' इत्यादि । दाता, यदि साधुके लिये नसैनी, सीढी (निसरणी), पाटा, पीढा (बाजोट), मांचा, खूटी अथवा मूसल आदिको U~cA करके जर मकानकी दूसरी मंजिल पर car3ह कर, आहार लावे तो वह आहार आदि, मालापहृत कहलाता है । नसैनी (सीढी) आदि पर चढनेसे यदि गिर par3e तो हाथ पैर टूट जाय, पृथ्वीकाय-आदि जीवोंकी विराधना होजाय वे म त लिझाना होष! मताचे छ-निस्सेणि त्याह, दुरुहमाणी त्याल, तथा एयारिसे त्याह. ने हाती साधुने भाटे सीढी (नीसहरी), पाट, मान, भान्या, यूट? अथवा मूशळ (सांबेलुं) आदिने उंचा करीने उंचा मकानना बीजा मजल पर चढीने आहार लावे ते ते आहार मालापहत कहेवाय छे. सीडी आदि पर चडवाथी जे पडी जाय ते हाथ-पग तूटी जाय, पृथ्वीकाय आदि जीनी Page #617 -------------------------------------------------------------------------- ________________ - 2015 21 अध्ययन 5 u.1 गा. 70-72-आहारग्रहणविवेकः टीका-'कंद' इत्यादि । कन्द, मूलम् , इमे माग्व्याख्याते, वा अथवा 'मलम्बस्तालादिफलम् आमम् अपक्वं-सचित्तमित्यर्थः । चन्पुनः छिन्नंकलितमपि सन्निरं-पत्रशाकं वास्तूकादिकं, तुम्बकम्=अलावूविशेष, शृङ्गवेरम् आर्द्रकं चकारादन्यदपि प्रत्येकसाधारणवनस्पतिमात्रम् आमकम् अपक्वं सचित्तं परिवर्जयेत्-त्यजेत्-न गृह्णीयादित्यर्थः ॥ 70 ॥ मूलम् तहेव सत्तुचुन्नाई कोल-चुन्नाई आवणे । सक्कुलिं फाणियं पूअं, अन्नं वावि तहाविहं ॥ 71 ॥ विकायमाणं पसढं, रएणं परिफासियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 72 ॥ छाया-तथैव सक्तु-चूर्णानि, कोल-चूर्णानि आप्न्ने। शप्कुली फाणितं, पूपमन्यद्वापि तथाविधम् ॥ 71 ॥ विक्रीयमाणं मसह्य, रजसा परिस्पृष्टम् । / ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 72 ॥ सान्वयार्थः-तहेव-जिसमकार सचित्त कन्दादि अग्राह्य हैं उसीप्रकार सत्तुचुन्नाईन्भुने हुए जौ या चनेका ATA-सत्तू कोलचुन्नाइंधेरोंका चूरा सक्कुलिंतिलपापर्3I फाणियं गीला gur3a पूर्य-मालपूना (तथा) तहाविहं-उसीपकारके अन्नं वावि औरभी पदार्थ जो आवणे-दुकानपर विकायमाणं बेचने के लिए रखे हुए हैं वे (यदि) पसदं वस्त्रसे आच्छादित होनेपर भी रएणं सचित्त सूक्ष्म रजसे परिफासियं व्याप्त हों तो दितियं देनेवाली से पडियाइक्खेकहे कि 'कंद' इत्यादि । सचित्त कन्द, मूल, ताड-फल आदि तथा कटा हुआ भी सचित्त पत्तोंका शाक-बथुआ आदि, और सचित्त तुम्बा तथा अदरख भी साधु ग्रहण न करे । 'च' शब्दसे यह भी समझना चाहिये कि इनके सिवाय कोई भी सचित्त-प्रत्येक या साधारण वनस्पति, साधुको नहीं कल्पती है ॥ 70 ॥ __ कंदं त्या सयित्त है, भू, दिस्म् माह तथा अपेक्षा छापा छतै सचित्त पांदडांनुं शाक-बथुआनी भाजी आदि अने सचित्त दूधी आदि तथा आदु पण साधु ग्रहण न करे. 2 शब्दथी एम पण समजवुं के ते उपरांत केई पण सचित्त-प्रत्येक या साधारण वनस्पति साधुने ka5ती नथी. (70) Page #618 -------------------------------------------------------------------------- ________________ श्रीवकामिनो पद्धता तु यस्या भूमिका यागिका तिष्ठेसम्यामेव, नयादी जलप्रवाहावरोधिसेतुवसिश्रेण्यादिकं तिर्गत संस्गाप्प सहारा गरिमापरभागे ग्म्नाग्म्नेनाऽऽनीता। दुप्मापशिश्यादिस्यस्यातिगम्भीरनामूलादिस्यस्य चामादेहणे चरणोन्नमनादिना नेकविधफटसम्मवादेवंविधापि मिक्षा सदन्तयेति ॥ 67 / 68 ॥ 69 / / मूलम्कंदं मूलं पलंवं वा, आमं छिन्नं च सन्निरं । तुंवागं सिंगवेरं च, आमगं परिवजए ॥ 70 ॥ छाया-फन्दं मूलं प्रलम्यं या, आमं छिनं व समिरम् । तुम्बकं शृगवेरञ्च, आमदं परिवर्जयेत् । / 70 ॥ सान्वयार्थ:-आम सचित्त कंद-मरण आदि कन्द मुलं-विदारिकादि मूल पलंय-ताल आदिके फल चा-तथा छिन्नं चकाटी हुई भी सन्निरनपुर आदिकी भाजीको (तथा) आमगं-सचित्त तुंयाग-तूंचे च और सिगवर अदरख-आदे-को साधु परिवज्जए-बरजे ॥ 70 ॥ पहृत कहलाती है । जिस मंजिलमें देनेवाली मौजूद हो उसीकी बराबरी पर, दूसरी ओर जानेके लिये पुलकी तरह नसैनी (निसरणी) या लकर्3I आदिको तिरा रख कर चढे तो vahA~se लाई हुई भिक्षा, तिया मालापहृत कहलाती है । bar3I कठिनाईसे पहुंचने योग्य छींके या आलम तथा गहरी कोठरीमें रक्खी हुई भिक्षा ग्रहण करनेसे पैर उठाने आदि अनेक कष्ट होते हैं इसलिये, ऐसी भिक्षा भी इसी मालापहृत भिक्षाम अन्तर्गत समझनी चाहिये। यह सब प्रकारकी भिक्षा साधुका अकल्प्य है ॥ ॥ 67 ॥ 68 // 69 // जे मजलामां भिक्षा आपनारी हाजर होय, तेनी बराबर, बीजी बाजी जवाने माटे पूलनी पिठे नीसरणी या लाकडुं पाटियुं तीखुं राखीने चडे " त्यांथी लावेली भिक्षा तिर्यमालापत कहेवाय छे. बहु मुश्केलीथी पहे शकाय एवां सी कां, या छाजलीम तथा उडी कोटडीमां राखेला अशनादि ग्रहण करवाथी पग उपाडवा आदिनां अनेक कष्ट पडे छे, तेथी एवी भिक्षा पण आ (मालापहत) भिक्षामांज समायेली समजी लेवी. ए सर्व प्रकारनी भिक्षा साधुने भाटे मप्य छे. (17-18-ते) Page #619 -------------------------------------------------------------------------- ________________ अध्ययन 5 u.1 गा. 70-72-आहारग्रहणविवेकः 463 टीका-'कंदं' इत्यादि । कन्द, मूलम्, इमे माग्व्याख्याते, वा अथवा मलम्ब-तालादिफलम् आमम् अपक्वं-सचित्तमित्यर्थः । च-पुनः छिन्नंकलितमपि सन्निरं-पत्रशाकं वास्तूकादिकं, तुम्बकम् अलाबूविशेष, शृङ्गबेरम्-आर्द्रकं चकारादन्यदपि प्रत्येकसाधारणवनस्पतिमात्रम् आमकम् अपक्वं सचित्तं परिवर्जयेत्त्य जेत्-न गृह्णीयादित्यर्थः ॥ 70 ॥ मूलम् तहेव सत्तुचुन्नाई कोल-चुन्नाई आवणे । सक्कुलिं फाणियं पूअ, अन्नं वावि तहाविहं ॥ 71 ॥ विकायमाणं पसढं, रएणं परिफासियं । - 17 20 16 21 16 दितियं पडियाइक्वे, न मे कप्पइ तारिसं ॥ 72 ॥ : छाया-तथैव सक्तु-चूर्णानि, कोल-चूर्णानि आप्न्ने। शप्कुली फाणितं, पूपमन्यद्वापि तथाविधम् ॥ 71 ॥ विक्रीयमाणं प्रसह्य, रजसा परिस्पृष्टम् । / ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 72 ॥ सान्वयार्थः-तहेव-जिसप्रकार सचित्त कन्दादि अग्राह्य हैं उसीप्रकार सत्तु. चुन्नाई-भुने हुए जौ या चनेकाआटा-सत्तू कोलचुन्नाई-बेरोंका चूरा सक्कुलि= तिलपापर्3I फाणियंगीला gur3a पूयं मालपूवा (तथा) तहाविहं-उसीप्रकारके अन्नं वावि औरभी पदार्थ जो आवणे-दुकान पर विकायमाणं बेचने के लिए रखे हुए हैं वे (यदि) पसदंबस्त्रसे आच्छादित होनेपर भी रएणं सचित्त मूक्ष्म रजसे परिफासियं व्याप्त हों तो दितियं देनेवालीसे पडियाइक्खे-कहे कि __ 'कंदं ' इत्यादि । सचित्त कन्द, मूल, ताड-फल आदि तथा कटा हुआ भी सचित्त पत्तोंका शाक-बथुआ आदि, और सचित्त तुम्बा तथा अदरख भी साधु ग्रहण न करे । 'च' शब्दसे यह भी समझना चाहिये कि इनके सिवाय कोई भी सचित्त-प्रत्येक या साधारण वनस्पति, साधुको नहीं कल्पती है ॥ 70 ॥ कंद. त्याहसचित्त , भूग, तम् माह तथा पिसा डापा छतै सचित्त पांदडांनुं शाक-बथुआनी भाजी आदि अने सचित्त दूधी आदि तथा आदु पण साधु शहग न करे. 2 शब्दथी एम पण समजवुं के ते उपरांत कैई पण सचित्त-प्रत्येक या साधारण वनस्पति साधुने कल्पती नथी. (70). Page #620 -------------------------------------------------------------------------- ________________ 464 भीदवालिका तारिसं-इस प्रकारका माहारादिमे मुसे (लेना)नकप्पा-नहीं करपतार । / 2 / / टीका-'सहेय' इत्यादि, 'विकायमाणं' इत्यादि c। तये-पवा पूर्वोकं सचितफन्दादिकमग्रा तेनेर प्रकारेण सन्तु-नृणांनि सक्तब एत्र चूर्गानि तानि सक्तनित्यर्थः, भूप्रयादिवर्णान्येव सक्ता उन्यन्ते, कोल-चूर्गानिबदरी फलचूर्णानि, शप्फुलीं-तिलपर्पटिकां, फाणितं श्रुतगुडं, पूपम् अपूपम् , तयाविष तादृशम् अन्यदपिया दध्यादिकम्, आपणे क्रय-विक्रयस्याने, विक्रीयमाणविक्रयाथै स्याप्यमानं, रजसा-सचित्तरेणुना, मसबठात् वनादिनाऽऽच्छादनेशप यथास्यचित्मकारेणेति भावः, परिस्पृष्ठं व्याप्त-चायुसमुस्थितरजासंस्पृष्टम् ददता प्रत्याचक्षीत-'तादृशं मे न कल्पत' इति ॥ 72 ॥ 72 ॥ मूलर-बहुट्टियं पुग्गलं, अणिमिस वा बहुकंटयं । अच्छियं तिंदुयं विलं, उच्छृखंडं व सिंबलिं ॥ 73 ॥ अप्पे सिया भोयणजाए, वहु उज्झणधम्मिए । दितियं पडियाइखे, न में कप्पइ तारिसं ॥ 4 ॥ 21 2022 'तहेव' इत्यादि, तथा 'विकायमाणं' इत्यादि । जैसे, सचित्त कन्द, मूल आदि त्याज्य हैं वैसेही सत्तू, बेरीका चूर्ण, तिलपापडी, पिघला हुआ गुड, पूआ तथा ऐसी दही आदि अन्यान्य वस्तुए~, बेचनेके लिये दुकानमें रक्खी हों, और सचित्त रजसे व्याप्त हो, अर्थात् वस्त्रसे ढंक रखने पर भी पवनके द्वारा pahu~cI हुई सूक्ष्म सचित्त रजसे युक्त हों तो वह आहार कल्पनीय नहीं है। इसलिये साधु, देनेवालीसे कहे कि 'ऐसा आहार, मुझे नहीं कल्पता है । / 71 / / 72 ॥ तहेव त्या तथा विकायमाणं त्याह. जेम सचित्त कंद-मूळ आदि त्याज्य छे, तेमज सत्त, बेरनुं चूर्ण तलपापडी, नरम गोळ, तथा एवा प्रकारनी बीजी दहीं आदि नरम वस्तु वेचवाने माटे दुकानमां राखी होय अने सचित्त रजथी व्याप्त होय अथत वस्त्रथी ढांकी राख्या छतां पवनद्वारा पहेचेली सूम सचित्त रजथी युक्त होय ते ते आहार कल्पनीय नथी. तेथी साधु ते आपनारीने कहे के ए आहार भने 465ता नथी. (71 72) Page #621 -------------------------------------------------------------------------- ________________ अध्ययन 5 u.1 गा. 73-74-फलपकरणे त्याज्यफलनामानि छाया-बहष्ठिकं पुद्गलम् , अनिमिपं वा बहुकण्टकम् । असीवं तिन्दुकं विल्वम् , इक्षुखण्डं वा शाल्मलिम् ॥73 / / अल्पं स्यादोजनजातं, वहज्झनधर्मिकम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 74 ॥ सान्वयार्थ:-यहुअढियंबहुवीजा अर्थात् सीताफल अणिमिसं-अनन्नास यहुकंटयंपनस-कटहल अच्छियं-शोभाञ्जनकी फली, जो 'मुनगा' नामसे मसिद्ध है; तिदुयं तेन्दु विल्लंघेल सिंबलिं-सेमल इन नामके पुग्गलं-फलोंको व और उच्छुखंड-गन्ने-शेरडी के टुकर्3ओंको, तथा जिस पदार्थमें भोयणजाए खानेयोग्य अंश अप्पे सिया-थोर्3A हो और उज्झणधम्मिए डालदेनेयोग्य अंश यहुबहुत हो ऐसे फल आदि दितियं देनेवाली से साधु पडियाइक्खे कहे कि तारिसं-इस प्रकारका आहारादि मे मुझे (लेना) न कप्पा-नहीं कल्पता है ॥ 73 ॥ 74 ॥ टीका-'बहुअडियं0' इत्यादि, 'अप्पे सिया' इत्यादि c। ववस्थिकम् बहूनि, अस्थीनि-बीजानि-अस्थिवीमिति रायमुकुटः, वैद्यकश्चेति शब्दकल्पद्रुमः; यस्मिन् , यद्वा बहूनि अस्थिकानि 'अस्थिकधीजे मेदोजधातौ चेति राजनिघण्टुः' इति वैद्यकशब्दसिन्धुः; यस्मिंस्तत् , वहुवीजकं-योगरूढमेतत् , सीताफलादिकमित्यर्थः_ 'बहुअट्टियं ' इत्यादि तथा 'अप्पे सिया' इत्यादि । 'अस्थि' शब्दका अर्थ, बीज होता है, रायमुकुट तथा वैद्यकोषोंमें 'अस्थि' शब्दका चीज ही अर्थ है, ऐसा 'शब्दकल्पद्रुम' अभिधानमें भी लिखा है । अत एव वहस्थिंक शब्दका अर्थ है-बहुत बीजोंवाला । यह शब्द योगरूढ है, अत एव सीताफल अर्थ होता है। निघण्टुमें भी सीताफल (सरीफा)के इतने नाम गिनाये हैं बहुअहियं0 /त्याहि, तथा अप्पे सिया0 VtyA. मस्थि' शहना अर्थ बीज (ठळीये) थाय छे. रायमुकुट तथा वेकेमां अस्थि शब्दने बीज एवो ज अर्थ छे, एम "शब्दकल्पद्रुम मां पण लख्युं छे. एटले वाचिक शब्दनो अर्थ थाय छे बहु बी जे वाळुं, ए शब्द गढ छे, एटले सीताफळ अर्थ थाय छे. निघंटुमां पण सीताफळनां आटलां नाम गणाव्यां che Page #622 -------------------------------------------------------------------------- ________________ 466 भीदनोकासिम "सीताफलं गढमा, मैदेशीम तया । कृष्णपीनं गाग्रिमागणमानणं पसीनाम् ॥ 1 ॥ इति निघण्टुकोषः पहा 'महिय' इत्यस्य 'याष्टिक मितिछाया, 'फलबीजे पुमानष्ठिः' इति फोपात् अस्तून एका पुललम्स दधारमकपूरणपरिपाकानन्तराय:पतनात्मक लगधर्मकत्वात्पुनलः फलसामान्यं तम, अंग्रेऽप्यस्य सम्बया, सीताफलादिनामक फलमिति मायः भनिमिपम्-अनक्षासम् अन्तर्बहि:सफण्टकं आदिदेमसिदम् । पहफण्टाफटकिफल-पनर 'यटहर' इत्यनेन प्रसिद्धम , अस्य त्वग्माव, ता ययावच्छेदेन कण्टकच्याप्पया यहाटया सिध्यति, अनिमिषपदार्थस्य खन्तवा सकण्टकत्वेऽपिविरलकवादस्मादामसीन्गोमाजनम् फलप्रकरणात्तत्कालका त्वचः स्थौल्य-काश्याधिक्यदोपेभ्यो वीजानां वाइल्याचास्यधिकत्याज्यभागा 'मुनिगा' इति देशविशेषमसिद्धाम् । तिन्दुकम अण्डाकृतिकं फलविशेपम् अल्पा कारस्याप्यस्य फलस्य वीजानां स्थौल्यवाहुल्यादिदं त्याज्यांशबहुलं तदु' "सीताफल, गण्डमात्र, वैदेहीवल्लभ, कृष्णयीज, अग्रिम, आत्य और पहुबीजक ॥ 1 ॥ " इनमें 'पहुचीजक' शब्द भी सीताफलके लिये आया है, और यह ऊपर बताया ही जा चुका है कि 'अस्थि' शब्दका अर्थे बीज होता है। इसलिये बहुवीजक और बहस्थिक एक हा है, अतः बहस्थिकका अर्थ सीताफल ही है। अथवा 'अहिय का छाया, 'अष्ठिकं होती है, कोपमें लिखा है कि फलके बीजको 'आठ' कहते हैं । इससे भी पूर्वोक्त अर्थ ही सिद्ध होता है, इसलिये, सीता फलको तथा बंग आदि अन्य अन्य देशों में प्रसिद्ध अनन्नाश(अनास)फल विशेष, कटहर, मुनिगा (सोहिंजन) की फली, तेन्दु, बेल, गन्नेका खण्ड "सीता, मात्र, हामी अभिभ, भातप्यमने डमी." एमां "बहुबीजक" शब्द पण सीताफळने माटे आव्यो छे, अने " बताववामां आव्युं ज छे के "अस्थि" शब्दनो अर्थ "बीज' थाय छे एटले बहुबीजी अने लिंक एक ज छे, अर्थात् बड्डस्थिकनो अर्थ सीताफळ ज छे. अथवा अद्रिय नी छाया अप्ठिक थाय छ, औषमा सयु छ है ना पीने 'अष्ठि' कहे छे. तेथी पण पूर्वोक्त अर्थ ज सिद्ध थाय छे. ए रीते सीताफळ, तथा अंग आदि अन्य-अन्य देशोमां प्रसिद्ध अन्ननास, कटर, मुनिगानी (एक प्रकारनी कळी. तेन्दु, बिवफळ, (बीला) शेरडीनी कातळी, सेमल आदि फळ, जेमां खाइ Page #623 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 75-पानग्रहणविधिः 467 M मसिद्धम् । विल्वम्, इक्षुखण्डं, शाल्मलि च, एतानि प्रसिद्धार्थकानि । तथा यत्र भोजनमात भोज्यांशः अल्प-स्वल्पम् , उज्झनधर्मिकं त्याज्यांशः बहु-अधिकं स्यात् भवेत् तत्फलादिकमन्यदपि ददती प्रत्याचक्षीत-तादशं मे न कल्पते इति । सामान्यलक्षणेन त्याज्यफलादिज्ञानं शिष्याणां दुष्करं स्यादिति प्रथमं विशेषरूपेण कतिचित्फलानि मदर्य त्याज्यसामान्यलक्षणं निरूपितं तेन न पूर्वगाथायास्तात्पर्यानुपपत्तिरिति दिक् ॥ 7 ॥ 74 ॥ मूलम् तहेवुच्चावयं पाणं, अदुवा वार-धोयणं । संसेइमं चाउलोदगं, अहुणाधोयं विवज्जए ॥ 75 ॥ एवं सेमल आदि फल, जिनमें खाद्य अंश कम हो तथा त्याज्य अंश अधिक हो उन सब फल आदिको देनेवालीसे कहे कि ऐसा आहार, मुझे नहीं कल्पता है। : अनन्नासमें भीतर भी kA~Te होते हैं और बाहर भी, और कटहरके छिलकेमें sarvatra kA~Te hI kA~Te hote haiN| दोनों बहुकण्टक हैं, किन्तु अनन्नासमें kA~Te कम और तीखे होते हैं, अतः वह कटहरसे भिन्न है। अन्य भेद लोक-प्रसिद्ध ही हैं। सामान्य लक्षण करनेसे त्यागने योग्य फलोंका ज्ञान शिष्योंको कठिनतासे होता, अतः पहले कुछ विशेप फलोंके नाम गिना कर, उस प्रकारके सभी-फलोंका त्याग बताया है। इसलिये, पहली गाथासे इसका सम्बन्ध ठीक बैठता है । / 73 ॥ 74 ॥ अंश ओछो होय तथा त्याज्य अंश वधारे होय ए बधां फळ आदि आपनारीने साधु कहे के ए आहार मने कपते नथी. अनन्नासमां अंदर कांटा होय छे अने बहार पण होय छे, अने कटरना छेतरामां सर्वत्र कांटा ज होय छे. बेउ बहुकंटक छे, परंतु अनन्नासमां कांटा ओछा अने तीखां होय छे, तेथी ते कटहारथी जूदुं फळ छे. अन्य भेद अस्-प्रसिद्ध छे. सामान्य लक्षण बताववाथी त्यागवा योग्य फळोनुं ज्ञान शिने अश्केलीथी थाय छे, एटले पहेलां केटलांक विशेष फळनां नाम गणावीने ए प्रकारनां बधां फळने त्याग बताव्युं छे. तेथी पहेली गाथाथी अने संबंध ठीक बंध bese cha. (73-74) Page #624 -------------------------------------------------------------------------- ________________ 466 श्रीदनकारिको - -- - - - -- "सीतापम गठमान, मेदहीम तया । कृष्णपीनं गानिमारगमावणं परवीनस्म ॥1य्ति निघ्न्न्त्तुकोस्स्ः। या 'यामहि त्यस्य 'यष्टिर' मितिन्छाया, 'फलत्रीजे पुमानाष्ठ: शत फोपान , अर्थलून प्र्। पुनलम्स दधारमपुरणपरिपाकानन्तरायःपतनात्मकन लगधर्मफस्यात्पुनलः फलसामान्यं तम, अग्रेऽप्यस्य सम्बन्धः, सीताफलादिनाम फलमिति भावः । अनिमिपम् अनसासम् अन्तर्वहिसाण्टकं वादिदेवमसिद्धम् । पहुकण्टक-फण्टफिफलं-पनसं 'कटहर' इत्यनेन प्रसिदम् , अस्य स्वग्माव, H वयशरच्छेदेन कण्टकच्याफ्या बहुकम्टक सिध्यति, अनिमिपपदार्थस्य स्वन्तवाद सकण्टकत्वेऽपिचिरलकत्वादस्मादः अक्षीयं-शोमाअनम् फलपकरणातत्कालका त्वचः स्थौल्य-काश्याधिक्यदोपेभ्यो वीजानां बाहुल्याचात्यधिकत्याग्यमा" 'मुनिगा' इति देशविशेपमसिद्धाम् । तिन्दुकम् अण्डाकृतिकं फलविशेषम् असा कारस्याप्यस्य फलस्य वीजानां स्थौल्यवाहुल्यादिदं त्याज्यांशबहुलं तदु' / "सीताफल, गण्डमात्र, वैदेहीवल्लभ, कृष्णयीज, अग्रिम, आदृष्य और यहुयीजक ॥ 1 ॥ " इनमें 'यहवीजक' शब्द भी सीताफलके लिये आया है। और यह ऊपर बताया ही जा चुका है कि 'अस्थि' शब्दका अर्थे बीज होता है। इसलिये बहुधीजक और बहस्थिक एक है है, अतः यहस्थिकका अर्थ सीताफल ही है। अथवा 'अहिय का छाया, 'अप्टिकं' होती है, कोपमें लिखा है कि फलके बीजको ऽछि कहते हैं । इससे भी पूर्वोक्त अर्थ ही सिद्ध होता है, इसलिये, सीता फलको तथा बंग आदि अन्य अन्य देशों में प्रसिद्ध अनन्नाश(अनास) कल विशेप, कटहर, मुनिगा (सोहिंजन) की फली, तेन्दु, बेल, गन्नेका ख "आलैन्, मात्र, वडापन, 4274मी अभिभ, मातथ्य मन मधुमी." एमां "बहुबीजक? शब्द पण सीताफळने माटे आव्युं छे, अने 71 बताववामां आव्युं ज छे के अस्थि शब्दनो अर्थ बीज थाय छे एटले बहुबीजी अने बहंस्थिक एक ज छे, अर्थात् बस्थिकनो अर्थ सीताफळ ज छे. अथवा अद्विय नी छाया अप्टिक थाय छ, अषमा सयु छाना भी 'अप्ठि' कहे छे. तेथी पण पूर्वोक्त अर्थ ज सिद्ध थाय छे. ए रीते सीताफळ, तथा बंग आदि अन्य-अन्य देशमां प्रसिद्ध अन्ननास, कटर, मुनिशानी (एक प्रकारनी) जी, तन्, , (मलेल्) शेनी ती, सेभल माणि , रेभा पाय Page #625 -------------------------------------------------------------------------- ________________ - - अध्ययन 5 u. 1 गा. 75-पानग्रहणविधिः 469 हूर्त्तान्तर्घातं चेदित्यर्थस्तदा विवर्जयेत्न गृह्णीयात् । उपलक्षणमेतत् , उक्तचाऽऽचाराङ्गे श्रीभगवता "से भिक्खू वार जाव अणुपविढे समाणे से जंपुण पाणगजायं जाणेजा, तं जहा-उस्सेइमं वा संसेइमं वा चाउलोदगं वा अन्नयरं वा तहप्पगारं पाणगजातं अहुणाधोयं अणविलं अबोकंतं अपरिणत अविद्धत्यं अफासुयं जाव णो पडिगाहेज्जा । अह पुण एवं जाणेज्जा चिराधोयं अविलं वोकतं परिणतं विद्धत्थं फासुयं जाव पडिगाहेज्जा । से भिक्खू वार जाव अणुप्पविद्वे समाणे से जं पुण पाणगजातं छाया-1-"अथ भिक्षुर्वा भिक्षुकीवा यावत्-अनुपविष्टः सन् स यत्पुनः पानकजातं जानीयात्, तद्यथा-उत्स्वेदिमं वा संस्वेदिमं वा तण्डुलोदकं वा अन्यतरद्वा तथामकारं पानकजातम् अधुनाधौतम् अनम्लम् अव्युत्क्रान्तम् अपरिणतम् अविध्वस्तम् अमामुकं यावत् नो मतिगृहीयात् । अथ पुनरेवं जानीयात्-चिरद्योतम् 'अम्लं व्युत्क्रान्तं परिणतं विध्वस्त पासुकं यावत् प्रतिग्रहीयात् । अथ भिक्षुर्वा 2 यावतनुपविष्टः सन् स यत्पुनः पानकजातं जानीयात्, तद्यथा-तिलोदकं वा इनको ग्रहण न करे । ये तो उपलक्षण मात्र हैं, आचारांग सूत्रमें भगवानने कहा है "साधु अथवा साध्वी पानीके लिए गृहस्थके घरमें प्रवेश करकेआटेके वरतनका धेओवन, शाक आदिका बाफा हुआ पानी, चावलाका धोवन तथा इस प्रकारका और भी कोई पानी तुरतका धोया हुआ हो, स्वादसें चलित न हुआ हो अर्थात् जिसका धोवन हो उस वस्तुका स्वाद न आता हो, जिसका वर्ण रस गन्ध स्पर्श न बदला हो-सर्वथा अचित न हुआ हो, शस्त्र-परिणत न हो तो ग्रहण न क्रे। यदि तुरतका धोया हुआ न हो-बहुत देरका धोया हुआहो, स्वादसे चलित हो गया हो अर्थात् अंतर्मुहूर्तनी अंदर अंदरनी धोलां होय ते तेने ग्रहण करवां नहि, ए ते उपलक्षणमात्र छे. आचारांग सूत्रमां भगवाने कह्युं छे के साधु अथवा साध्वी पाणीने माटे गृहस्थना घरमां प्रवेश करीने आटाना वासणनुं धावण, शाक आदि जेमां बाफेलां होय ते पाणी, चेखानुं धावण, तथा ए प्रकारनुं बीजुं पण कई पाणी तुरतनुं घेलुं छे. स्वादथी चलित थयुं न होय, अथात् जेनुं धावणुं होय ते वस्तुने स्वाद न आवत हाय, जेनां वर्ण रस गंध स्पर्श न बदलायां हाय-सर्वथा अचित्त न थयुं होय, शस्त्रपरिणुत न होय, ते ते ग्रहण न करे. जे सुरतनुं घोएलुं न हाय-बहु वखतनुं धाएलुं हेय, स्वादथी चलित थयुं होय, अने शस्त्रपरिणत हेय ते Page #626 -------------------------------------------------------------------------- ________________ 468 श्रीदशकालिको - - - - -- छाया-तयोगानं पान, मगया वारकधावनम् । संस्थे दिमं तन्दलोदयम, अधुनापोतं विपर्नयेत् ॥ 75॥ अब पान ग्रहण करने की विधि बताते हैं सान्वयार्थ:-तहेव-जैसे अशन उसीमकार पाण-पान उमावयंउन-मुन्दर वर्णादिसे युक्त, जैसे दाख आदिका धोयन, आच-मुन्दर वर्णादिसे रहित जैसे मेयी केर आदिका धोवन धारधोयणं-gur3हके घर्3एका धोवन संसहम-भानीका तया आटेकी थालीका धोवन अदुवा अथवा चाउलोदगं-चावलोंका घोवन (ये सब यदि) अहणाधोयं तुरन्तका धोया हुआ ho to use (साधु) विवज्जएवर्जे-न ठेचे ॥ 75 ॥ टीका-अशनग्रहणविधेरनन्तरं पानग्रहणविधिमाह-तहेवुचावयं' इत्यादि । तथैव यथाऽशनं तेनैव प्रकारेण, पान-पेयं, कर्मणि न्युट, उच्चावचमिति उदर च अवाक् च उच्चावचम्-अनेकमकारम् , उत्कृष्टानुकृष्टमित्यर्थः, तत्र उत्कृष्ट सावर वर्णगन्धरसस्पर्शयुक्तं द्राक्षादिधावनजलं पाणकादिकं च, अनुत्कृष्ट चिर वर्णादिहीनं मेथिका-करीर-शमीफलिका-तिलादिधावनजलम् । वारकथावन गुड घट-धृतघटादि धावनजलं, संस्वेदिमचयथितशाकादिजलंपिष्टस्थालीप्रक्षालनजलच, तण्डुलोदकं तण्डुलधावनजलम् । एतत्सर्वम् अधुनाधौतम् तत्काल-धोतम्-अन्तः अशन ग्रहण करनेकी विधि बताकर अब पान ग्रहण करनेकी विधि दिखाते हैं-' तहेवुच्चावयं' इत्यादि । - उच्च (उत्कृष्ट) मनोज्ञ वर्ण गन्ध रस स्पर्शवाला दाख आदिका धोवन तथा शबत आदि पान, अवच (अनुत्कृष्ट) अमनोज्ञ वणे गन्ध रस स्पर्शवाला मेथी केर sA~garI तथा तिल छाछ आदिका धोवन आदि पान, gur3a या घीके घर्3एका धोवन, औटाये (उबाले) हुए हरा शाक आदि. का पानी, आटेकी थाली आदिका धोवन, चावलका धोवन । ये सब यदि तत्कालके धोये हुए हों अर्थात् अन्तर्मुहर्त्तके अभ्यन्तरके धोये हों तो अशन ग्रहण करवानी विधि बतावीने हवे पान ग्रहण करवानी विधि सतावे छे:-तहेवुचावयं ऊत्या. उरच (उत्कृष्ट) मनहर वर्ण बंध रस स्पर्शवाळुं द्राक्ष आदिनुं धावण तथा शरबत आदि पान, अवच (अनुकूई) अमनेस वर्ण गंध रस स्पर्शवाळुं मेथी, केरी, खीजडानी फळी (सागरिओ) तथा तल छाश आदिनुं धावण आदि पान. ळ या घीना घडानुं धावण, उकाळेला लीला शाक आदिनुं पाणी, आटानी थाळी आदिनुं धावण, चाखानुं धावण, ए बधां जे ताजा एलां होय Page #627 -------------------------------------------------------------------------- ________________ ____471 16 अध्ययन 5 u. 1 गा. 76-77-पानग्रहणविधिः 471 1"तिलतंडुल-उसणोदय,-चणोदय-तुसोदय-अविद्धत्थं । अण्णं तहाविहं वा, अपरिणदं व गेण्हिज्जा ॥ 473 ॥ " इति । इति गाथार्थः ॥ 72 ॥ तहिं कीदृशं पानं गृह्णीयात् ? इत्यत आह-जं जाणेज' इत्यादि, 'अजीवं' इत्यादि च । मूलम्-जं जाणेज चिराधोयं, मईए दंसणेण वा। पडिपुच्छिऊण सुच्चा वा, जं च निसकियं भवे ॥ 6 ॥ अजीव परिणयं नच्चा, पडिगाहिज्ज संजए । अह संकियं भविजा, आसाइत्ताण रोयए ॥ 77 ॥ छाया-यज्जानीयाचिराद्धोतं, मत्या दर्शनेन वा । मतिपृच्छय श्रुत्वा वा, यच्च निश्शङ्कितं भवेत् ॥ 76 ॥ अजीवं परिणतं ज्ञात्वा, प्रतिगृह्णीयात्संयतः । अथ शङ्कितं भवेत, आस्वाध रोचयेत् ॥ 77॥ सान्वयार्थः-मईए-धुद्धिसे चा-अथवा दसणेण देखनेसे पडिपुच्छिण छाया-1 तिलतण्डुलोप्णोदकं चणकोदकं तुपोदकम् अविध्वस्तम् । / ___अन्यत् तथाविधं वा, अपरिणतं नैव गृह्णीयात् । / 473 ॥ "तिलोदक, तन्दुलोदक, उष्णोदक, चनेका पानी, तुपका पानी, तथा इस प्रकारका और भी जल यदि अविश्वस्त (सचित्त) हो और शस्त्रपरिणत न हो तो ग्रहण नहीं करना चाहिए अर्थात् शस्त्रपरिणत हो तो लेना कल्पता है ॥ 1 ॥ " (मूलाचार गा. (473) ॥ 75 / / कैसा धोवन ग्रहण करना चाहिए ? सो बताते हैं-'जं जाणेज्ज' इत्यादि, 'अजीवं' इत्यादि । "diars, arrants, Ex, यार्नु पाणी, तुपर्नु पाली, तथा मे प्रकारनुं बीजुं पण जळ जे अविश्वस्त (सचित्त ) होय अने शस्त्रपरिणुत न हेय ते ग्रहण करवुं न जोईए अथत शस्त्रपरिणत होय ते लेवुं कल्पे छे. (भूलाया2 ॥ . 473) (75) युं धापय् आस्] 429 नये ? मताव छ:-जं जाणेज्ज0 पत्या, तथा अजीवं त्यादि. Page #628 -------------------------------------------------------------------------- ________________ 470 श्रीदभवकालिकाने जाणेना महा-तिलोदगं गा गोदगं या योदगं या आयाम वा सोवीरं वा मुदवियर या मणगरं या तापगार पाणगनायं पुण्यामेव आलोपजा-आउसोति pA0 7 / से मिपम् pA2 जाव समाणे से पूण जाणेना नहा-अंबपाणगं या अंपाडगपाणगं या फरिद्धपाणगंग मानलिंगपाणगं या मुरियापाणगं वा दालिमपाणगं या खजूरपाणगं या नालिकेरपाणगं या करीरपाणगं या कोलपाणग या आमलगपाणगं या चिचापाणगं या अनयर या तहप्पगारं पाणगजाय इत्यादि। उक्तं दिगम्बराचार्येण केरस्वामिनाऽपि मृलागारेतुपोदकं वा गबोदकं या आयाम वा सौवीरं या शदविकृतं वा अन्यतरत् वा तयाप्रकारं पानकनातं पूर्वमेव आलोचयेद-आयुप्मन् ! इति या 7 / अथ भिनुवार यावत् अनुमविष्टः सन् स यत्पुनर्जानीयात् , तद्यथा-आम्रपानकं वा आम्रातकपान वा कपित्यपानकं वा मातुल्लगपानकं या मृद्वीकापानकं वा दाडिमपानकं वा खजूर पानकं वा नालिकेरपान वा फरीरपानकं वा कोलपानकं वा आमलपानक वा चिश्चापानकं बा, अन्यतरद्वा तथाप्रकारं पानकजातम्" इत्यादि । और शत्रपरिणत हो तो ग्रहण क्रे। तिलोदक, तुषोदक, यवोदक, ओसामण, सोचीर (अगछण), उष्णोदक तथा इस प्रकारका और पानी गृहस्थका दिया हुआ कल्पता है। साधु यदि आमका धावन, अंबाडगका धोवन, कविठ (कैथ)का धोवन, विजौरेका धोवन, द्राक्षका धोवन, अनारका धोवन, खजूरका धोवन, नारियलका पानी (धोवन । केरका धोवन, वेरका धोवन, A~valekA धोवन, इमलीका धावन अथवा इस प्रकारका और भी धोवन जाने और यदि वह अत्यम्लनहा, तुरतका धोया हुआ न हो, स्वादचलित हो और शस्त्रपरिणत हो तो कल्पता है|" दिगम्बराचार्य वट्टकेर-स्वामीने भी मूलाचारमें कहा हैग्रहण करे. तिलेदक, तुदक, वेदक, ओसामण, वीर, उस्तादक तथा ए प्रकारनुं बीजुं पण पाणी गृहस्थ आपेलुं होय ते कहपे छे. जे साधु केरी वण, अंबाडग (ओबेळियांनुं) धवण, कठानुं धावणु, बीरानुं धावण द्राक्षने धावणु, अनारनुं धावणु, खजूरनुं वण, नारियेळनुं पाणी (धावण, केरा धावण, बोरनुं धोवण, आंबळानुं धोवण, आंबलीनुं धावण, अथवा आ प्रकारनुं बीजुं पण वण जाणे अने जे ते बहु अल (खाटुं) न होय. तरतने धोखेलुं न होय, स्वादचलित होय अने शस्त्रपरिणत hoya to kape che." दिगंबराचार्य वक्केरववामीए पण मूलाचारमां कह्युं che - Page #629 -------------------------------------------------------------------------- ________________ 14. 15 22 adhyayana 5 u. 1 gA. 76-77-पानग्रहणविधिः "तिलतंडुल-उसणोदय, चणोदय-तुसोदय-अविद्धत्यं । / अण्णं तहाविहं वा, अपरिणदं णेव गेण्हिज्जा ॥ 473 ॥ " इति । इति गाथार्थः ॥ 7 ॥ तहि कीदृशं पानं गृहीयात् ? इत्यत आह-जं जाणेज' इत्यादि, 'अजीवं' इत्यादि । मूलम्-जं जाणेज चिराधोयं, मईए दसणेण वा। पडिपुच्छिऊण सुच्चा वा, जं च निस्संकियं भवे ॥ 76 ॥ अजीब परिणयं नञ्चा, पडिगाहिज्ज स्ण्जे। 19 20 21 22 23 अह संकियं भविजा, आसाइत्ताण रोयए ॥ 77 ॥ छाया-~~-यजानीयाचिराद्धोतं, मत्या दर्शनेन वा । मतिपृच्छय श्रुत्वा वा, यच निश्शङ्कितं भवेत् ॥ 76॥ अजीवं परिणतं ज्ञात्वा, prtigRhnniiyaatsNytH| atha शङ्कितं भवेत, आस्वाद्य रोचयेत् । / 77 ॥ सान्वयार्थः-मईए-बुद्धिसे वा-अथवा दसणेण देखनेसे पडिपुच्छिऊण:छाया-1 तिलतण्डुलोप्णोदकं चणकोदकं तुपोदकम् अविध्वस्तम् । अन्यत् तथाविधं वा, अपरिणतं नैव गृह्णीयात् ॥ 473 ॥ "तिलोदक, तन्दुलोदक, उष्णोदक, चनेका पानी, तुपका पानी, तथा इस प्रकारका और भी जल यदि अविश्वस्त (सचित्त) हो और शस्त्रपरिणत न हो तो ग्रहण नहीं करना चाहिए अर्थात् शस्त्रपरिणत हो तो लेना कल्पता है॥1॥" (मूलाचार गा. (473) ॥ 75 ॥ कैसा धोवन ग्रहण करना चाहिए ? सो बताते हैं-'जं जाणेज्ज' इत्यादि, 'अजीचं' ityaadi। "dients, digars, Guptax, यथानु पाणी, तुपर्नु पाथी, तथा से प्रकारनुं बीजुं पण जळ जे अविश्वस्त (सचित ) हाय अने शस्त्रपरिणत न होय ते ग्रहण करवुं न जोईए अथत शस्त्रपरिणत होय ते लेवुं ka9पे छे. (भूतासार 1. 473) (75) युं धाप अधु 42वु ? ते तावे छ:-जं जाणेज0 प्रत्याहि, तया अजीव VtyAdi Page #630 -------------------------------------------------------------------------- ________________ 472 श्रीदभनेकामिकत्र पूजफर याभाग मुगा पार करते हुए सुनकर जनिस घोक्नको निराधोयनिरपोत-पात देरफा भोगा मानाणेजिमनाने,गम्या जन्मोनिरसकिय 'ससे वपा भान्त होगी या नहीं?' प्रकारकी गारहित bhava ho to use अजीव-जीवरहित-अनित और परिणामपरिणत नमाम्नानकर संजा साधु पटिग्गाहिये; आर-भय-अगर या संकियं इससे ठपाबूमेगी या नहीं? इस प्रकारको महासे युक्त भविज्जा ho to use AmAisANa-vasara karake royaga-निर्णय फरे ॥ 76॥77॥ टीका-मत्या युदधा दर्शनेन प्रिया या पीतनले तदीयवर्णादिपरिज्ञानाय तत्राऽऽगमानुगामिन्या मनीपया दृष्टिनिपातेन वेति भावः, प्रतिपृच्छय-सन्य पृष्ठा श्रुत्वा वा तत्मविवचनं प्रश्नमन्तरेणाऽपि कस्यचिन्मुखाद्वा निशम्य यदाचरा दोतं जानीयात् , यच निश्शङ्कितम् अनुपयोगित्वशङ्कारहितं भवेत् तद् अनाव-भा. मुकं परिणतं स्वपरशस्त्रादिनाऽवस्यान्तरं प्राप्त मात्वा संयतः साधुः प्रतिगृहाचा ये तु 'घटिकाद्वयानन्तरं धावनजलं सचित्तं भवतीति मुहर्तात्परं तत्तीयमानुपा देय मित्याहुः, तन्न समीचीनम्, व्यञ्जनायुपलिप्तकरदधिआवनार्थ पाकमदेश पुत्र आगमानुसार बुद्धि अथवा दृष्टिसे धोवनका वर्ण आदि जान कर पूछ कर अथवा किसीसे सुन कर धोवन बहुत देरका धोया हुआ हाता ग्रहण करे । तथा 'उपयोगी है या अनुपयोगी ?? इस प्रकारकी शकाका निर्णय करके प्रासुक तथा अवस्थान्तरको प्राप्त होगया जानकर साधु ग्रहण क्रे। जो लोग यह कहते हैं कि-' धोवन जल दो घर्3ईके बाद सचित्त होनेसे अग्राह्य है। यह उनका कहना ठीक नहीं, क्योंकि, यदि दा घर्3ईके बाद धोवन जल सचित्त हो जाय तो शाक आदिसे लिप्त हाथ आगमानुसार बुद्धि अथवा दृष्टिथी धावण वदि जाणी-पूछीने अथवा केई पासेथी सांभळीने धावण बहु वखतथी घेएलुं होय ते ते ग्रहण करे तेमज उपगी छे के अनुपयेगी?' ए प्रकारनी शंकाने निर्णय करीने प्रासुक तथा अवस्थातरने प्राप्त थएलुं जाणीने साधु ते ग्रहण करे. जे लोको कहे छे के-धवणनुं पाणी बे घडी पछी सचित्त होवाथी अग्राह्य che"te तेमनुं कहेवानुं बराबर नथी. कारण के जे बे घडी पछी छेवणनुं जळ सचित्त थई जाय ते शाक आदिथी खरडायेला हाथ या कडछी-आदि Page #631 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 76-77 - पानग्रहणविधिः ] स्थापितजलस्य मुहूर्त्तानन्तरं तन्मते सचित्ततायां तदानीं तदुदकक्षालितकरदयदिना निरवद्याशनग्रहणमपि तेषां दोपावहं भवेत्, तत्संमतसचितजल संसृष्ट करदवसंसर्गवत्त्वात् । मुहूर्तात्परमेत्र धावनजलस्य सचिचत्वाङ्गीकारे 'अहुणाधोयं विवज्जए' इति प्रकृतमूत्रस्य 'जं जाणेज्ज चिराधोयं ' इति प्रकृतमुत्रस्य च विरोधापति:, तथाहि अघुनाधीतस्य मुहूर्त्तान्तर्गततया तत्र तन्मते सचितताया अभावे तद्वर्जनोपदेशाऽसङ्गतिः, चिराद्धौतस्य च मुहूर्त्तानन्तरं तन्मते सचित्ततया तदुपादानोपदेशस्य चासङ्गतिः स्यात्, तस्मात् पिपासापनोदनशक्तिशालिनचिराद्धौतस्य ग्रहणं शास्त्रसंमतमित्यवधेयम् । 473 6 या कुडी आदि धोनेके लिए गृहस्थ (रसोया) रसोईके समय अपने पास एक पानीका बर्तन रखता है, उस जलसे हाथ और कुडछी धो धो कर दाल आदि परोसता है, ऐसी दशामें उक्त मतसे देर तक रक्खे रहने के कारण यदि वह हाथ या कुडछी आदिका धोवन सचित्त हो जाता है तो उस धोवनमें धोयी हुई कुडछी या हाथसे दिया जानेवाला निरवद्य अन्नादि भी उनको अग्राह्य हो जायगा । 'तहेबुचाचयं ' इस गाथाके अन्तिम चरणमें 'अहुणाधोयं विवज्जए ' यह कह कर भगवानने यह स्पष्ट कर दिया है कि तुरतका घोया हुआ जल अग्राह्य है, और इसीको 'द्विद्धं सुबद्धं भवति' इस न्यायसे ऽजं जाणेज्ज चिराघोयं ' इस गाथासे सुस्पष्ट कर दिया है कि देरका धोया हुआ धोवन ग्रहण करना चाहिए । अतः दो घर्3ईके बाद धोवनमें जीवोंकी उत्पत्ति मानना जैनागमसे विरुद्ध है और उत्सूत्र- प्ररूपणाका भागी बनना है । धवाने माटे गृहस्थ (सेआइये) सेआइन समये पातानी पासे पाणीनुं एक वासण राखे छे, ए जळथी हाथ अने कडछी धा-धाईने दाळ आदि पीरसे छे, एवी दशामां उक्त मत प्रमाणे केटलाक समय सुधी रहेलुं होवाने कारणे जो ए हाथ या छी आदिनुं धावण चित्त थई जाय तेआ ए धावणमां धाएली कछी चा हाथथी आपवामां आवतुं निरवद्य अन्नादि पण एमने अग्राह्य नय तहेवुच्चावयं मे गाथाना अंतिम यशुभां अहुणाधोयं विवज्जए एम कहीने भगवाने ए स्पष्ट करी आप्युं छे के तुतनुं धेएलुं जळ अग्राह्य छे, भने ने द्विर्वद्धं सुबद्धं भवति मे न्याये उसने जं जाणेज्ज चिराधोयं मे गाथाथी सुस्पष्ट करी आप्युं छे के केटलाक समय पहेलांनुं धएवु धवणु ग्रहणु करवुं जोइए, एटले ए घडी पछी धावणमां जीवानी उत्पत्ति मानवी ए जैनागमथी विरूद्ध छे अने उत्सूत्रप्ररूषणाना भागी बनवुं छे. अनी Page #632 -------------------------------------------------------------------------- ________________ zrIrathifora अथ शङ्कित= पिपासाऽपनोदकं न वा ?' इति संशयविषयो भवेत्सदा आस्वाथ= उक्तसंशयापनोदार्थं कचित्पीत्वा रोचयेत्= निर्णयेत् ॥ "अजीव" - मित्यनेन जीवराहित्यं 'परिणत'- मित्यनेन च सर्वयाऽचिखलं सूचितम् ॥ 76 ॥ 77 ॥ आस्वादनविधि प्रदर्शयन् निर्णयमकारमा 'धोय0' इत्यादि । 474 मूलम्-थोवमासायणट्ठाए, हत्थगम्मि दलाहि मे । 12 11 * 10 8 मा मै अच्यंबिल पूर्य, नालं तिहं वित्तिय ॥ 78 ॥ छाया -- स्तोकमास्वादनार्थे, हस्तके देहि मे । मा मे अत्यम्लं पूति, नालं तृष्णां विनेतुम् ॥ 78 ॥ सान्वयार्थ:-(निर्णय करनेके लिए साधु दावासे कहे कि हे आयुष्मन् 1 ) आसायणट्टाए = चखनेके लिए धोवं=थोडासा घोक्न मे= मेरे हत्थगम्मि = हाथमें दाहि=दो, (हाथमें लेकर चखने पर यदि निश्चय हो जाय कि वह धोवन) अचविले= अत्यन्त खट्टा पूर्य-दुर्गन्धित और तिप-प्यास वित्तिए बुझानेके लिए नालं समर्थ नहीं है इसलिये यह मे=मेरे लिए उपयोगी मानहीं है ॥ 78 ॥ तथा 'इससे प्यास मिट जायगी या नहीं ?" ऐसा सन्देह उत्पन्न हो जाय तो उस सन्देहको दूर करनेके लिए थोर्3आसा पानी चख कर निर्णय करे । 'अजीव' पदसे जीवराहित्य और 'परिणयं ' पदसे मिश्रकी शंकाका अभाव सूचित किया है ॥ 76 ॥ 77 ॥ आस्वादन ( चखने) की विधि बताते हुए निर्णय करनेका प्रकार बताते हैं-' धोव0 ' इत्यादि । तेमज 6 एथी तरस मटशे के नहिं ?? एवा सदैड उत्पन्न थाय ते ए सदेह दूर करवाने चेहुं पाणी चाखीने निर्णय करवा गमीय शब्दथी जीवाहित्य अने पाय शब्दथी मिश्रनी शंकाना अभाव सूचित कर्यां छे. ( 76-77) आस्वादन (चाखवा)नी विधि मतावतां निर्णय करवाना प्रकार खतावे छे- थोत्र0 धत्याहि. Page #633 -------------------------------------------------------------------------- ________________ - IN अध्ययन 5 u. 1 गा. 78-81-पानग्रहणविधिः 475 टीका-आस्वादनार्थम् उपयोगित्वाऽनुपयोगित्वज्ञानार्थ स्तोकं स्वल्पं तिलतण्डुलादिजलं मे मम हस्ते 'देहि' इति दात्रीमुदिश्य वदेदिति भावः । तदत्तं धौतमलमास्वाय निश्चिनुयात्-इदम् अत्यम्ल पूति-अनिष्टगन्धयुक्त तृष्णां-पिपासां विनेतुम् अपाकर्तुं नालंन समर्थम्, इति मे मम मा नहि उपयोगीति shepH॥78॥ निश्चयानन्तरं कर्त्तव्यमाह-'तं च' इत्यादि । -- मूलम्-तं च अञ्चविलं पूर्य, नालं तिण्हं विन्नित्ते। 1 12 13 डियाइक्खे, न मे कप्पर्3a तारिसं ॥ 79 ॥ छाया-तचाऽत्यम्लं पूति, नालं तृप्णां विनेतुम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 79 ॥ तब वह साधु क्या करे ?, सो बताते है-- सान्वयार्थः-अचंचिलं अत्यन्त खट्टे पूर्य-दुर्गन्धियुक्त और तिण्हं विणित्तए नालं-प्यास मिटानेके लिए असमर्थ ते च-उस धोवनको दितियं= देनेवालीसे साधु पडियाइक्खे-कहे कि तारिसं इस प्रकारका धोवन मे मुझे न कप्पर्3a नहीं कल्पता है ॥ 79 ॥ टीका-तच धौतजलमत्यम्लं पूति तृष्णां विनेतुं नालमिति ददतीं प्रत्याचक्षीत-तादृशं मे न कल्पते इति ॥ 79 ॥ 'धोवन उपयोगी है या नहीं? इस शंकाका निवारण करने के लिए देनेवाली बाईसे साधु कहे कि-'मेरे हाथमें थोर्3आसा पानी दो|' उस दिये हुए धोवनका आस्वादन करके निश्चय करे कि-'यह बहुत खट्टा है, दुर्गन्धवाला है, प्यास शान्त करनेके लिए समर्थ नहीं है अतः मेरे लिए उपयोगी नहीं है ॥ 78 ॥ ' ऐसा निश्चय करके क्या करना चाहिए ? सो कहते हैं-तंच' इत्यादि। उस बहुत खट्टे, दुर्गन्धित और प्यास बुझाने में असमर्थ धोवनको देनेवाली बाईसे कहे कि ऐसा धोवन मुझे नहीं कल्पता है ॥ 79 ॥ धोवण उपयोगी छे के नहि ?" ए शंकानुं निवारण करवाने माटे वण आपनारी बाईने साधु कहे के "मारा हाथमां डुं पाणी आपे.' ए आपेला धावणनुं आस्वादन करीने निश्चय करे के "A बहु खाटुं छे, दुर्गध वाळुं छे, तरस शांत करवा माटे समर्थ नथी, तेथी मारे माटे उपयोगी नथी." (78) ए निश्चय करीने शुं करवुं जोईए? ते हवे कहे छे-40 ईत्यादि, एवा बहु खाटा, दुर्गधित अने तरस छीपाववामां असमर्थ धावणने आपनारी बाईने साधु कहे के एवुं धावण मने ka5तुं नथी (79) Page #634 -------------------------------------------------------------------------- ________________ 476 श्रीशकालिक 3 1 -- मूलम् तं च होज्ज अकामेणं, चिमणेण पडिच्छियं । 7 8 . 11 12 12 त्र् तं अप्पणा न पिबे, नो वि अन्नस्स दावए ॥ 80 ॥ छाया - तथ भवेद् अकामेन, विमनसा प्रतिगृहीतम् । तद् आत्मना न पिवेत्, नो अपि अन्यस्मै दापयेत् ॥80। सान्ययार्थ:-तंत्र उस मकारका घोवन यदि अकामेण विना इच्छा से दाताके अनुरोधसे तथा चिमणेणं=मनके दूसरी तरफ होनेके कारण पडिच्छिय-लेलिया गया हो तो धोको न तो अप्पणा= अपने खुद पिये-पिये और नो-न अन्नस्स अवि=दूसरोंकोभी दावए-देवे ॥ 80 ॥ टीका- 'तं च' इत्यादि । तच घौतजलं यदि अकामेन = स्वानिच्छया, दात्र्यनुरोधेनेति भावः विमनसा=अन्यमनस्कतया, 'हेती तृतीया' मतिगृहीतं तद् आत्मना स्वयं न पिवेत् नो अपि अन्यस्मै दापयेत् ॥80॥ तर्हि किं कुर्यात् ? इत्याह- 'एगंत0' इत्यादि । 2 मूलम् - पगतमवक्कमित्ता, अचित्तं पडिलेहिया । 1 जयं परिहविज्जा, परिदृप्प पडिक्कमे ॥ 81 ॥ छाया -- एकान्तमत्रक्रम्याऽचित्तं प्रत्युपेक्ष्य । यतं परिष्ठापयेत् परिष्ठाप्य मतिक्रामेत् ॥ 81 ॥ उस धोका क्या करे ? सो बताते हैं--- सान्वयार्थः- एगतं एकान्त स्थानम अवकमित्ता=जाकरके अचित्तं = एके न्द्रियादिमाणीरहित अचित्त स्थानको पडिलेहिया=पूंजकर उस धोवनको जयं= 'तं च ' इत्यादि । यदि ऐसा पानी अनिच्छापूर्वक दाताके अनु रोधसे अथवा विना ध्यान से ग्रहण कर लिया हो तो स्वयं उसे न पिये और न दूसरेको पिलावे ॥ 80 ॥ फिर क्या करे सो कहते हैं- 'एगंत0' इत्यादि । ते च ईत्यादि. ने एवुं पाणी अनिच्छापूर्वक दाताना अनुरोधथी अथव मे-ध्यानथी ग्रहण करी लीधु हाय ते पोते ते न पीए अने न खाने चीवडावे. (80) यही शुं ते छे - एगंत0 धत्याहि. Page #635 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 82-83-कारणे गोचया भोजनविधिः 433 यतनासे परिदृविज्जा-परिठवे-डाले, परिहप्प-परिठवके आकर पडिक्कमे इरियावहिया पडिकमे-करे ॥ 81 ॥ . टीका-एकान्तं विविक्तमदेशम् , अवक्रम्यात्वा तत्र अचित्तम् एकेन्द्रियादिमाणिवर्जितं प्रत्युपेक्ष्य-निरीक्ष्य यत=सयत्नं यथास्यात्तथा परिठापयेत्, सविधि "योसिरे" इति त्रिरुच्चार्य व्युत्सृजेत् । परिष्ठाप्य परिष्ठापनानन्तरं ग्रामादहिरवहिर्वाऽऽसन्नभूमिमागत्य प्रतिक्रामेत् ऐर्यापथिकी कुर्यात् ॥ 81 ॥ _' अशनपानग्रहणविधेरनन्तरं भोजनविधिमाह-'सिया' इत्यादि, 'अणुन्नवित्तु' इत्यादि च । मूला-सिया य गोयरग्गगओ, इच्छिज्जा परिभुत्तुळं । कुटगं भित्तिमूलं वा, पडिलेहिताण फासुयं ॥ 2 ॥ अणुन्नवित्तु मेहावी, पडिच्छन्नम्मि संवुडे । 17 हत्थगं संपमजित्ता, तत्थ भुंजिज्ज संजए ॥ 3 ॥ छाया-स्याच गोचराग्रगतः इच्छेत् परिभोक्तुम् कोष्ठकं भित्तिमूलं वा, प्रत्युपेक्ष्य मासुकम् ॥ 82 ॥ अनुज्ञाप्य मेधावी, प्रतिच्छन्ने संते । हस्तकं संप्रमृज्य तत्र भुञ्जीत संयतः ॥ 83 ॥ एकान्त स्थानमें जाकर एकेन्द्रिय आदि प्राणियोंसे रहित स्थान देखकर यंतनापूर्वक "वोसिरे" ऐसा तीन बार उच्चारण करके प्रित्थ्वे। परिठवनेके पश्चात् gA~vameM या gA~vake बाहर ठहरनेके स्थान पर आकर इरियावहियाका प्रतिक्रमण करे । / 81 ॥ __ अशन-पान ग्रहण करने की विधि बतानेके याद आहार करनेकी विधि बताते हैं-'सिया य' इत्यादि, 'अणुन्नवित्तु' इत्यादि । एकांत स्थानमां जईने एकेन्द्रिय आदि प्राणीओथी रहित स्थान जईने यतनापू चोसिरे' मे pA2 भ्याए शन pa2i4वे. परिठया पछी गाममां या गामनी बहार रहेवाना स्थान पर आवीने ईरियावहियानुं प्रतिभए 42. (81) अशन-पान ग्रहण करवानी विधि बताव्या बाद आहार करवानी विधि मतावे छे-सिया यया तया अणुनवित्त एत्या. Page #636 -------------------------------------------------------------------------- ________________ 478 zrIdauestion सान्ययार्थः- गोयरग्गगओ गोरीमें गया हुआ मेहावी-सामाचारी जानकार मंजए साधु सिया ग्र=कदाचिद अगर बाल्यावस्थाके अथवा ला पनेके कारण वहीं परिभुक्षु-माहार करना इच्छिज्जा चाहे तो वहां फासूर्यमागुरु-एकेन्द्रियादिमाणी रति कुगं=कोठेको वा मात्रा भित्तिमूलं = मौतके समीपके स्थानको पढिलेहिताण = पुंजकर तथा दृष्टिसे देखकर अणुन्नवितु गृहस्थकी आज्ञा मांगकर तत्यां परिच्छन्नम्म ऊपरसे छाये हुए और संबुठे=चारों तर्फसे घिरे हुए स्थानमें हत्थगं हार्थोको अथवा अपने शरीरको संपमज्जित्ता = पुंजकरके (साधु) भुंजिज्ज आहार करे ॥82॥83 ॥ टीका -- स्याच= कदाचित् गोचरागतः = भिक्षामनुप्रविष्टो मुनिः, बाल्य-लानत्य-पिपासादिकारणवशात्परिभोक्तुमिच्छेत् तदा प्राकम् = एकेन्द्रियादिप्राणिविवर्जितं कोष्टकम् =अन्तर्गृहादिकं वा = अथवा भित्तिमूलं कुड्यसमीपवर्तिप्रदेशं प्रत्युपेक्ष्य=दृष्ट्या विलोक्य अनुज्ञाप्य तत्स्वामिनोऽनुङ्गामादाय तत्र प्रतिच्छन्ने ऊर्ज तस्तृणादिभिराच्छादिते, सहते समन्तत आवृते किन्तु प्रकाशयुक्त प्रदेशे, यहा 'संवृतः' इति प्रथमान्तं संयतस्य विशेषणं तेन, मेधावी साधुसामाचारीकुशलः संयतः=साधुः संवृतः=मनोवाक्कायगुप्तः सन् हस्तकं हस्तौ संप्रमृज्य= संशोध्य, अथवा 'हस्तकम्' इति तृतीयार्थे प्रथमा, तथा च-दस्तकेन = इस्तं कायति = धातूना यदि भिक्षा के लिए गये हुए भिक्षुको बालकपन, ग्लानता अथवा प्यास आदि किसी कारणसे आहार करनेकी इच्छा हो जाय तो वहा~ प्राक कोठा अथवा भींतके पास कोने आदिकी प्रतिलेखना करके मकान के स्वामीकी आज्ञा लेकर ऊपरको तृण आदिसे छाये हुए चारों ओरसे चन्द किन्तु प्रकाशयुक्त स्थान में स्थित होकर मन वचन कायकी सम्यक् प्रकार प्रवृत्ति करता हुआ साधुसामाचारीका ज्ञाता मुनि हाथोंको जो शिक्षाने माटे गएला भिक्षुने बाळकपणा, ग्लानता अथवा तरस आदि काइ कारणे आहार करवानी ईच्छा थई जाय ते त्यां प्रासुक काठो अथ भींतनी पासे खूणुआ आदिनी प्रतिलेखना करीने इने उपर घास आदिथी छाएला चारे बाजुथी मध परन्तु प्रकाशयुक्त मकानना स्वामीनी आज्ञा थानमां रहीने मन वचन कायानी सम्यक् प्रकारे प्रवृत्ति करतां साधु समाचारीने नाता मुनि हाथने प्रमार्जित करीने (साफ करीने) या हस्तक (हस्तगत तेणी Page #637 -------------------------------------------------------------------------- ________________ __ अध्ययन 5 u. 1 गा. 82-83-कारणे गोचर्या भोजनविधिः 479 मनेकार्थत्वात्मामोतीति हस्तकम् , ('आतोऽनुपसर्गे का' इति कमत्ययः) रजोहरणं तेन, तस्य धारणे हस्तस्य सर्वथा निमित्तत्वात्, मायः कक्षप्रदेशे धारणेऽपि हस्ताश्रयं विना तदीयधारणासम्भवाच । संप्रमृज्य-तत्स्थानं कायं च संशोध्य - भुञ्जीत अभ्यवहरेत् । यत्तु "हस्तकं मुखवस्विकारूपमादाय तेन कार्य संप्रमृज्य" इति व्याख्यातं तदयुक्तं, 'हस्तक' पदार्थस्य 'संप्रमृज्य' पदार्थेऽन्वयसम्भवे आदाये'-ति पदान्तराक्षेपपूर्वकमन्यपदार्थेऽन्वयकल्पनाया अनौचित्यात् । किञ्च कोप-व्याकरणादिपु हि हस्तकशब्दो मुखवस्विकारूपेऽर्थे न दृश्यते । शास्त्रेऽपि-"मुहपत्तिं पडिलेहिता" इत्यादि दृश्यते न तु 'हत्यगं' पडिलेहिता' इत्यादि । _यच्च-"विधिना तेन मुखवस्त्रिकारूपेण हस्तकेन कार्य प्रमृज्य तत्र भुञ्जीत" प्रमार्जित (साफ) करके या हस्तक अर्थात् हस्तगत रजोहरणसे काय __ और स्थानकी प्रमार्जना करके आहार करे । . किसी-किसीने 'हस्तकं संप्रमृज्य' का ऐसा अर्थ किया है कि 'मुखवस्त्रिका लेकर उससे शरीर--प्रमार्जना करे' ऐसा अर्थ करना ठीक नहीं है, क्योंकि मुखवस्त्रिकाके साथ प्रमार्जन करनेका सम्बन्ध मिलते न देख उन्हें एक 'आदाय' शब्द (लेकर) अपनी ओरसे मिला दिया है। इस प्रकार सम्बन्ध मिलाना उचित नहीं है। इसके सिवाय कोपोंमें कहीं 'हस्तक' शब्दका अर्थ मुखवस्त्रिका नहीं किया है और न व्याकरणमें ही ऐसा देखाजाता है। आगमोंमें 'मुहपत्ति पडिलेहित्ता' इत्यादि पद देखे जाते हैं, किन्तु 'हत्थगं पडिलेहित्ता' कहीं नहीं देखा जाता। तथा "मुखवस्त्रिकारूप हस्तकसे कायकी प्रमार्जना करके आहार करे" काया अने स्थाननी प्रार्थना करीने आहार करे. -ये हस्तकं संप्रमृज्य । सो म यो छ -'भुमपक्षिआ लईने तेथी शरीरनी प्रमार्जना करे, पण ए अर्थ करे ए बराबर नथी, कारण के मुखवस्त्रिकानी साथे प्रमार्जन करवाने संबंध मळतो नहि जेवाथी तेमणे एक मात्र शब्द (लईने) पितानी तरफथी मिलावी दीधो छे. आ प्रमाणे संबंध मिलावी दे ए ऊंचता नथी. वळी तेमां कयांय हस्तक" शब्दने अर्थ मुखवस्त्रिका कर्यो नथी अने व्याकरणमां पण ए अर्थ जोवामां आवतुं नथी, आगममां मुअव विदित्ता ईत्यादि पद जेवामां आवे छे, डिन्तु इत्थगं पडिलेहिता ध्याय नपामा मापतुं नया तथा "मुखवस्त्रिकार हस्तकथी कायनी प्रमार्जन करीने बहार करे" Page #638 -------------------------------------------------------------------------- ________________ - - - - - 480 श्रीदशकालिकमले इति व्याख्यातं तदप्ययुक्ततरम् । हस्ते मुखत्रिकाधारणे मुखयविकारणोदयभू. ताया: मूक्ष्मव्यापिसम्पातिमवायुकायादिनीवहिंसानिटनेरसिदया मुखपत्रिका मुख एष धारणीयेत्याशयस्य जागरूकत्यान, अत एव भगवताऽपि मूक्ष्मव्यापिसम्पातिमवायुकायादिनीयाऽयतनानिये मुखोपरि धारणीयसदोरकाटपुटमुखपगाणवस्वरवण्डरूपेऽर्षे मुखयतिकागदः प्रयुक्तो, न तु हस्तपत्रिकागन्द इति कथमपि दस्त कशब्देन मुखररिफारूपोऽयों न लभ्यते । एवं च तेन कायममार्जनफयनं सर्वथाऽऽगमविरुद्धमेवेति योध्यम् ॥ 82॥83 ॥ ऐसी व्याख्या करना भी अत्यन्त अयुक्त है, क्योंकि मुखस्त्रिका धारण करनेका प्रयोजन सूक्ष्म, व्यापी, सम्पातिम तथा वायुकाय आद जीवओण्की हिंसाका परिहार करना है। मुखवत्रिकाको हाथमें रग्बनेस उक्त प्रयोजन सिद्ध नहीं होता। इससे यह सिद्ध होता है कि मुख वस्त्रिका मुखपर ही धारण करनी चाहिए। इसलिए मुखके निमित्तसे होनेवाली, सूक्ष्म, व्यापी, सम्पातिम और वायुकाय आदि जीवाका विराधनाकी निवृत्तिके लिए मुख पर धारण करने योग्य उस मुख परिमाण सदोरक और आठ pur3अवाले वस्त्रखण्डको भगवानने मुख: चत्रिका' शब्दसे कहा है, 'हस्तवत्रिका' शब्दका प्रयोग कहीं नही किया, अत एव 'हस्तक' शब्दसे मुखवस्त्रिकाका अर्थ किसीभी प्रकार नहीं निकल स्क्ता। इस प्रकार 'उससे कायकी प्रमार्जना करना' यह अर्थ आगमसे सर्वथा विरुद्ध है । / 82 / / 83 / / एवी व्याख्या करवी ए पण अत्यंत अयुकत छे, कारण के मुख वश्विक धारण करवानुं प्रयोजन सूक्षम, व्यापी, सम्पतिम तथा वायुकाय आदि जुनी हिंसाने परिहार करे ए छे. मुखवस्त्रिकाने हाथमां राखवा उक्त प्रयजन सिद्ध थई नथी. एथी एम सिद्ध थाय छे के मुखवस्त्रिका मुख पर ज धारण करवी जोईए तेथी मुखने निमित्त थनारी सूम, व्यापी, संपतिम अने वायुकाय आइ जीवोनी विराधनानी निवृत्तिने माटे मुख पर धारण करवा एग्य ए सुख परिमाणुं देरा साथेना अने आठ पडवाळा वखंडने भगवाने "मुखत्रिका" कही छे, "हरतस्त्रिका' शब्दने प्रग कर्यो नथी. एटले ऽदुस्तक" शबद शक्षिकाने अर्थ कई पण प्रकारे नीकळी शकतुं नथी. ए रीते "सबझि थी कायानी प्रार्थना करवी" ए अर्थ आगमथी सर्वथा विरूद्ध che, (82-83) Page #639 -------------------------------------------------------------------------- ________________ adhyayana 5 u. 1 gA. 84-86-आहारगतवीजादिपरिठापनविधिः 481 - मूलम्-तत्थ से भुजमाणस्स, अद्वियं कंटओ सिया। तण-कढ-सकरं वावि, अन्नं वावि तहाविहं ॥ 8 ॥ 13 14 15 16 17 18 19 तं उक्खिवित्तु न निक्खिवे, आसएण न छड्डए । 21 20 22 23 24 हत्थेण तं गहेऊण, एगंतमवक्कमे ॥ 85 ॥ छाया-तत्र तस्य भुञानस्य, अष्ठिकं कण्टका स्यात् । तृण-काठ-शकर वाऽपि, अन्यद्वापि तथाविधम् । / 84 ॥ तद् उत्क्षिप्य न निक्षिपेत्, आस्येन नोज्झेत् । हस्तेन तद् गृहीत्वा, एकान्तमपक्रामेत् ॥ 85 ॥ सान्वयार्थः-तत्यवहां कोठे आदिमें भुंजमाणस्स आहार करते हुए सेउस साधुके (आहारमें) अट्ठियंधीज कंटओ-कांटा तण-तिनका कह-काठ वावि और सकरं छोटा कंकर वा तथा अन्नं वावि औरभी तहाविहं-उस प्रकारका पदार्थ सिया-आगया हो तो तं-उसे उक्खिवित्तु निकालकर न निक्खिवे इधर-उधर नहीं डाले, तथा आसएणं-मुखसे भी न छड्डएन फेंकेने यूके (किन्तु)तं-उसे हत्थेण-हाथसे गहेऊण लेकर एगंत-एकान्त स्थानमें अवकमे जावे ॥ 84 ॥ 85 ॥ टीका-'तत्थ से' इत्यादि, 'तउक्खिवित्त' इत्यादिच्। तत्र कोष्टकादिस्थाने भुञ्जानस्य तस्य भिक्स्सोभोज्ञे अष्ठिकं बीज, कण्टका तीक्ष्णानों द्वम-गुल्म-लताघविशेपः, अपिवा तृण-काष्ठ-शर्कर-तृणं च काष्ठं च शर्करा चैतेपां स्माहार्ः। तत्र वर्ण-कुशादिकं, का;-खदिरादिसमुद्भवं दारु, शर्करा क्षुद्रपापाणखण्डम् । अन्यदपि वा तथाविध तज्जातीयं स्यात् भवेत् तद् अप्ठिकादिकम् उत्क्षिप्य न निक्षिपेत्-उत्क्षेपणं कृत्वा यत्र तत्र न क्षिपेत्, आस्येन मुखेनापि नोझेत्-थूत्कृत्य 'तत्थ से ' इत्यादि, 'तं उक्खिवित्तु' इत्यादि । उस कोठे आदिमें आहार करनेवाले भिक्षके भोजनमें बीज, kA~TA, तिनका, लकडी, किराकरा-ककर या और कोई उस प्रकारकी vastu ho to use निकाल कर जहा~-तहा~ न डाले तथा मुखसे भी न थूके किन्तु उसको हाथमें तत्थ se0 पत्या, तथा तं उक्खिवित्त0 पत्या. स मां माहार करनारा भिक्षुना जनमां बीज, कोटा तणखलां, लाकडुं, कांकरी-कांकरा या एवा प्रकारनी बीजी कोई वस्तु होय ते ते काढी नांखी त्यां-त्यां नांखे नहि, तथा Page #640 -------------------------------------------------------------------------- ________________ - - - श्रीदशवकालिको इति व्याख्यातं तदप्ययुक्ततरम् । हस्ते मुख्य निकाधारणे मुखपत्रिकाधारणोदेश्यभू. ताया: गृहमन्यापिसम्पातिमवायुकायादिनीवर्टिसानिटरसिया मुखरखिका मुख एवं धारणीयेत्यागयस्य जागरूपत्यान, अत एव भगवताऽपि मूक्ष्मव्यापिसम्पातिमवायुकायादिनीवाऽयतनानिपत्तये मुखोपरि धारणीयसदोरकाटपुटमुखप्रयाणवखरखण्डरूपेऽथे मुखयरित्रकारान्दः प्रयुक्तो, न तु इस्तवत्रिकाशब्द इति कयमपि हस्तकशब्देन मुखाग्निकारूपोऽयों न लभ्यते । एवं च तेन कायप्रमार्जनफयनं सर्वयाऽऽयमविरुद्धमेवेति योध्यम् ॥ 82॥83 ॥ ऐसी व्याख्या करना भी अत्यन्त अयुक्त है, क्योंकि मुखस्त्रिका धारण करनेका प्रयोजन सूक्ष्म, व्यापी, सम्पातिम तथा वायुकाय आदि जीवोंकी हिंसाका परिहार करना है। मुखयस्त्रिकाको हाथमें रखनस उक्त प्रयोजन सिद्ध नहीं होता। इससे यह सिद्ध होता है कि मुख वस्त्रिका मुखपर ही धारण करनी चाहिए । इसलिए मुखके निमित्तस होनेवाली, सूक्ष्म, व्यापी, सम्पातिम और चायुकाय आदि जीवाका विराधनाकी निवृत्तिके लिए मुख पर धारण करने योग्य उस मुखः परिमाण सदोरक और आट pur3अवाले वस्त्रखण्डको भगवानने 'मुखः यस्त्रिका' शब्दसे कहा है, 'हस्तवत्रिका' शब्दका प्रयोग कहीं नहा किया, अत एव 'हस्तक' शब्दसे मुखवत्रिकाका अर्थ किसीभी प्रकार नहीं निकल स्क्ता। इस प्रकार 'उससे कायकी प्रमार्जना करना' यह अर्थ आगमसे सर्वथा विरुद्ध है । / 82 ॥ 83 ॥ एवी व्याख्या करवी ए पण अत्यंत अयुकत छे, कारण के मुखवस्त्रिका धारण करवानुं प्रयोजन सूक्षम, व्यापी, सातिम तथा वायुकाय आदि जेनी हिसाबी परिहार करे ए छे. मुखवस्त्रिकाने हाथमां राखवा उक्त प्रयजन सिद्ध थतुं नथी. एथी एम सिद्ध थाय छे के मुखवस्त्रिका मुख पर ज धारण करवी जोईए तेथी सुखना निमित्त थनारी सूम, व्यापी, संपतिम अने वायुकाय आ जीवोनी विराधनानी निवृत्तिने माटे मुख पर धारण करवा योग्य ए मुख परिमाणुं देरा साथेना अने आठ पडवाळा वस्त्रखंडने भगवाने मुखवस्तिका" हे छ, तपक्षिआ ' शहनी प्रयोग या नथी. मेरो स्त' sh6॥ मुखत्रिकाने अर्थ कोई पण प्रकारे नीकळी शकता नथी. ए रीते मुखवास्त्रि , कायानी कमार्जना करवी" ए अर्थ आगमथी सर्वथा विरूद्ध che. (82-83) Page #641 -------------------------------------------------------------------------- ________________ 483 - - adhyayana 5 u. 1 gA. 87-88-उपाश्रयागतस्य भोजनविधिः विनयेन भविश्य, सकाशे गुरोर्मुनिः। ऐर्यापथिकीमादाय, आगतश्च प्रतिक्रामेत् ॥ 88 ॥ सान्वयार्थ:-सिया य-अगर भिक्खू साधु सिज्ज वसति उपाश्रयमें ही आगम्म आकरभुत्तु आहार करना इच्छिज्जा चाहे तो सपिंडवायं-भिक्षाके सहित आगम्म-आकर विणएण- मत्थएण वंदामि निस्सीहि' इस प्रकार वोलनेरूप विनयसे पविसित्ता उपाश्रयमें प्रवेश करके से-वहां उड्डयं भोजनके स्थानको पडिलेहिया अच्छी तरह देखकर गुरुणो-रत्नाधिकके सगासेसमीप आगओ य आया हुआ मुणी=मुनि इरियावहियं-इरियावहियाका पाठ आयाय-लेकर-पढकर पडिकमेकायोत्सर्ग क्रे। तात्पर्य यह है कि प्रवल पिपासा आदि खास कारण के विना तो उपाश्रयमें आकर ही साधुको आहार करना चाहिये किन्तु गृहस्थके घरमें नहीं करे । / 87 ॥ 88 / ___टीका-सियाय' इत्यादि, 'विणएणं इत्यादि c। भिक्षुः साधुः शय्यां= वसतिं स्यात् एव आगम्य भोक्तुमिच्छेत् । 'अत्र स्यादित्यव्ययमवधारणाथै तेन 'प्रवलपिपासादिकारणाभावे वसति विहायाऽन्यत्र न bhoktavya'miti तात्पर्य ग्म्य्ते। तदा सपिण्डपानं-पिण्डपातो-भिक्षालाभस्तेन सहाऽऽगम्य विनयेन-" मत्थएण वंदामि निस्सीहि" इतिपठनलक्षणेन प्रविश्य उपाश्रयमिति शेपः, से सः, यद्वा सेशब्दो मगधदेशप्रसिद्धः 'तत्र'-शब्दार्थ वर्तते तेन से-तत्र उन्दुकं स्थानं प्रत्यु 'सिया य' इत्यादि, 'विणएणं' इत्यादि। साधु उपाश्रयमें आकर ही आहार करनेकी इच्छा क्रे। यहा~ 'स्यात्' अव्यय निश्चयघोधक है इससे यह तात्पर्य प्रगट होता है कि पिपासा आदि किसी प्रबल कारणके विना उपाश्रयके सिवाय अन्यत्र आहार नहीं करना चाहिए । अत एव भिक्षा लाकर "मत्थएण चंदामि निस्सीहि यह पाठ उच्चारण करके उपाश्रयमें प्रवेश करे फिर भोजन करनेके स्थानकी सिया ya0 त्यादि, तथा विणएणं त्या. साधु उपायमा मापीने कर आहार करवानी ईरछा करे, अहीं स्पात अव्यय निश्चयधक छे, तेथी ए तात्पर्य प्रकट थाय छे के तरस आदि केई प्रबळ कारण विना उपाश्रय सिवाय अन्यत्र मार न वो नये सेट मि सापाने मत्थएण वंदामि निस्सीहि ए पाठ उच्चारीने उपाश्रयमां प्रवेश करे. पछी भजन करवाने स्थाननी सम्यक् Page #642 -------------------------------------------------------------------------- ________________ 482 zrIaatnifera नक्षिपेत् । तहिं किं कुर्यात् इत्याह-तद् हस्तेन गृहीला - एकान्तमापक्रामेत् गच्छेत् ॥ 84 ॥ 85 ॥ मूलम् - एगंतमवकमित्ता, अचित्तं पडिलेहिया 5 7 जयं परिहविजा, परिहृप्प पडिक्कमे ॥ 86 ॥ छाया --- एकान्तमुपक्रम्याऽचितां मत्युपेक्ष्य । यत परिष्ठापयेत्, परिमाप प्रतिक्रामेत् ॥ 86 ॥ एकान्त में जाकर क्या करे ? सो बताते हैं- सान्वयार्थ:- एतं = एकान्त स्थानमें अवकमित्ता=जाकर के अचित्तं = एकेन्द्रियादिमाणीरहित अचित स्थानको पडिलेहिया पुंजकर उस घोवनको जयन यवना से परिहविज्जा = परिटवे डाले, परिट्टप्प=परिठत्रके आकर पडिकमे-रियावहिया पडिक - करे ॥ 86 ॥ टीका- 'एगंत0' इत्यादि । त्रिजनप्रदेशं गत्वां अचितां भूमिं चक्षुषा निरीक्ष्य वीजादिकं सपत्नं व्युत्सृजेत्, तदनु स्थानमागत्य प्रतिक्रामेदाइर्यापथिकों कुर्या दिति भावः । * 1 1 3 प मूलम् - सिया य भिक्खू इच्छिजा, सिजमागम्म भुतुरं । सपिंडपायमागम्म उडुअं से पडिलेहिया ॥ 87 ॥ 13 11 14 10 11 16 15 16 विणएणं पविसित्ता, सगासे गुरुणो मुणी । 20 1 17 18 21 इरियर formAyAya, आगओ य पडिकमे ॥ 88 ॥ छाया - स्याच्च भिक्षुरिच्छेत् शय्यामागम्य भोक्तुम् । सपिण्डपातमागम्य, उन्दुकं से (तत्र) प्रत्युपेक्ष्य ॥ 87 ॥ लेकर एकान्त स्थानमें जावे ॥ 84 ॥ 85 ॥ 'ein' इत्यादि । एकान्त में जाकर अचिन्त भूमि देख कर वहा~ earth साथ उस बीज kA~Te आदिको द्दाले। फिर अपने स्थान पर आकर ईरियावहियाका प्रतिक्रमण करे ॥ 86 ॥ मुखथी पण थूके नहि, परंतु तेने हाथमां लईने एकान्त ंत इत्यादि. एकान्तमां जैने अचित्त भूमि ए खीज कांटा आदिने नांखे. पछी पेआताना स्थान प्रतिक्रमणु करे. (86) स्थानमां जाय. (84-85) जोइने त्यां चतनापूर्वक पर आवीरे pADayArna Page #643 -------------------------------------------------------------------------- ________________ adhyayana 5 u. 1 gA. 89-91 - गोचरी गतातिचारालोचनाविधिः 485 टीका - संयतः = कायोत्सर्गस्थो मुनिः, गमनागमने गतागते चैव भक्ते पाने च संजातं निश्शेष= समग्रम् अतिचारं = मुनिमर्यादालङ्घनलक्षणम् यथाक्रमम् आभोग्य== सोपयोगं विचिन्त्य ऋजुमज्ञः = सरलबुद्धि : अनु द्विग्नः = प्रशान्तः, अन्याक्षिप्तेन = अव्याकुठेन चेतसा = मनसा गुरुसकाशे =शुद्धं ममादादिवशेनाऽशुद्धं वा यद् यस्माद् यत्र वा यथा गृहीतं भवेत् तदपि गुरुसमीपे कथयेदित्यर्थः । 'उज्जुपपन्नो' इत्यनेनाऽकुटिलमतिरेव सम्यगालोचयतीति सूचित्म्। 'अणुविग्ग' अनेन क्षुधादिपरिपहजेतृत्वमावेदितम् । 'अव्यक्श्वित्तेण चेयसा' इत्यनेन 'एकाग्र चितेनैवाऽविचारस्य सम्यक् स्मरणं भवती' ति स्पष्टीकृतम् ॥89 ॥10॥ कायोत्सर्ग में स्थित होकर गमनाऽऽगमनमें, तथा आहार पानीके लेनेमें जो अतिचार लगे हों उन सबका क्रमशः चिन्तन करके सरलबुद्धि शान्त-चित्तवाला संयमी व्याकुलतारहित चित्तसे गुरुके समीप आलोचना करे । प्रमाद आदिके वशसे जहां जैसा शुद्ध या अशुद्ध आहार आदि लिया गया हो वह भी गुरुसे निवेदन करे । $ 'उज्जुप्पन्नो ' पदसे यह सूचित किया है कि कुटिलतारहित बुद्धिवाला ही यथार्थ आलोचना कर सकता है। 'अणुविग्गो' पदसे क्षुधा आदि परीपहोंका जीतना प्रगट किया है। 'अव्वक्खिन्तेण चेधसा ' पदसे यह सूचित किया है कि एकाग्र चित्तसे ही अतिचारोंका अच्छी तरह स्मरण हो सकता है ॥ 89 ॥ 90 ॥ कार्योत्सर्गोमां स्थिर थईने गमनागमनमां, तथा आहारपाणी लेवामां जे अतिचार लाग्या हाय ते सर्वांनुं क्रमशः चिंतन करीने सरलबुद्धि शान्त-चित्तवाळा सचमी व्याकुळता-रहित चित्तथी गुरूनी समीपे आलेचना करे. प्रमाद आदिने वश थैने ज्यां जेवे! शुद्धे या अशुद्ध माहार आदि लेवामां आवेल होय ते पशु गुरूने निवेदन करे, उन्नुन्पो शब्दथी एम सूचित करवामां आव्युं छे के कुटिलतारहित युद्धिवासो यथार्थ आलोचना श्री शडे छे, अणुव्विग्गो शब्दथी क्षुधा माहि परीषहोने लतवानु औट करवामां मायुं छे. अव्त्रक्खित्तेण चेयसा शब्दथी एम सूचित कर्युं छे के एकाग्र-चित्तथी ज अतिचारानुं सारी रीते स्मरण थई राधे che. (8-70) Page #644 -------------------------------------------------------------------------- ________________ भीदशवकालिको पेक्ष्य-सम्पद निरीक्ष्य गुरोरत्नाधिकस्य सफाशे आगतन मुनिः ऐयापयिकी: "इच्छामि पडियामि" इत्यादिलक्षणाम् आदाय-पटिस्या पविक्रामेत्-कायोत्सो कुर्यात् ॥ 8 ॥ 8 ॥ तंत्र (कायोत्सर्गे) किंपुर्यात् इत्याह-'आमोहताण' इत्यादि, 'उज्जुप्पन्नों इत्यादि c। मूलम्-आभोइत्ताण नीसेसं, ऐयारं जहक्कम । गमणागमणे चैव, भत्ते पाणे य संजए ॥ 89 ॥ उज्जुप्पन्नो अणुविग्गो, अवक्खित्तेण चेय्सा। आलोए गुरुसगासे, जं जहा-गहियं भवे ॥ 90 ॥ छाया-आभोग्य निश्शेषम् , अविवार ययाक्रमम् । गमनागमने चैव, भक्त पाने च संयतः 189 ॥ ऋजुप्रज्ञः अनुद्विग्नः, अन्याक्षिप्लेन चेत्सा। आलोचयेद् गुरुसकाशे, यद् यथा गृहीतं भवेत् । / 90 ॥ सान्वयार्थ:-संजए-कायोत्सर्गमें रहा हआ मुनि गमणागमणे-जानेआनेभ वेव और भत्ते-आहार य-तथा पाणे-पानीके ग्रहण करनेमें (लगे हुए। नीसेसं-सब प्रकारके ऐयारं अतिचारोंको, तथा जंजो अशनादि जहार जिस प्रकार गहियं भवे ग्रहण किया हुआ हो उसे भी, जहक्कम यथाक्रमानुक्रमसे आभोइत्ताण-उपयोगसहित चिन्तन करके, उज्जुप्पन्नी-सरल बुद्धि वाला अणुश्विग्गो-उद्वेगरहित वह मुनि अव्वक्खित्तण-विक्षेपरहित-एकान चेयसा-चित्तसे गुरुसगासे-गुरुके समीप आलोए-आलोवे । / 89 ॥ 90 / सम्यक् प्रकार प्रतिलेखना करके दीक्षामें bar3e मुनिके समीप आकर "इच्छामि पडिकमि" इत्यादि ईरियावहियाका पाठ बोल करक कायोत्सर्ग करे ॥ 87 ॥ 88 ॥ कायोत्सर्गमें क्या करना चाहिए सो कहते हैं-'आभोइत्ताण' इत्यादि, 'उज्जुप्पन्नो' इत्यादि। 13 प्रतिमना शर ईक्षामा माटो मुनिनी सभी2 मावीर इच्छामि पडिकमिउ~ ईत्यादि ईरियावहियाने पाठ बेलीने कार्योत्सर्ग करे. (87-88). अयोसभा शु 42वु नये ते 4 छ-आभोइत्ताणत्या . तथा उज्जुप्पन्नो0 7त्यादि. Page #645 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 92-94-कायोत्सर्गादौ चिन्तनमकारः 487 छाया- अहो ! जिनैः असावया, रतिः साधुभ्यो देशिता । मोक्षसाधनहेतोः, साधुदेहस्य धारणाय ॥92 / / सान्वयार्थ:-अहो आश्चर्य है कि-मोक्खसाहणहेउस्स-मोक्ष प्राप्तिके निमित्तभूत साहुदेहस्स-साधुशरीरके धारणा-निर्वाह-स्थितिमात्र के लिए साहण-मुनियोंको जिणेहि-तीर्थङ्कर भगवानने असावज्जा-निर्दोष वित्तीभिक्षावृत्ति-(आचार) देसिया बताई है ॥ 12 ॥ ___टीका--अहो आश्चर्ये मोक्षसाधनहेतोः अपवर्गसिद्धिनिमित्तभूतस्य साधुशरीरस्य धारणाय स्थितिमात्रार्थ साधुभ्यः मुनीनुद्दिश्य जिनैः तीर्थङ्करैः, असाक्या-दोपरहिता वृत्तिः भिक्षालक्षणा देशिता-उपदिष्टा ॥ 12 ॥ मूलम् णमुक्कारेण पारित्ता, करित्ता जिणसंथवं । सज्झायं पट्टवित्ताणं, वीसमेज खणं मुणी ॥ 13 ॥ छाया-नमस्कारेण पारयित्वा, कृत्वा जिनसंस्तवम् । __ स्वाध्यायं पठित्वा, विश्राम्येत् क्षणं मुनिः ॥ 13 ॥ सान्वयार्थः-कायोत्सर्ग में पूर्वोक्त प्रकार से चिन्तन करनेके वाद मुणी-साधु नमुक्कारेण नमस्कार मन्त्रसे पारित्ता-कायोत्सर्गको पार-समाप्त करके jiNasaMthavaM"logassa उज्जोयगरे" इत्यादि संपूर्ण जिणसंथव-(जिन भगवान्की स्तुति) करित्ता-करके तथा सज्झायं-सज्झाय-कमसे कम मूलशास्त्रकी पांच गाथाओंका स्वाध्याय पट्ठवित्ता-पढकर खणं क्षणभर 'जितनेमें दूसरे मुनिराज भी शामिल हो जाते हैं' इस अभिमायसे कुछ देर बीसमेज्ज-विश्राम करे ॥ 13 ॥ _____टीका-णमुकारेण' इत्यादि । मुनिः संयतः नमस्कारेण= णमो अरिहंताणं' इत्युच्चारणलक्षणेन कायोत्सर्गमिति शेपः, पारयित्वा-समाप्य jinasaMstava"logassa अहो! यह शरीर मोक्षकी सिद्धिका कारण है अतः इसकी स्थितिके लिए तीर्थङ्कर भगवानने साधुओंको निर्दोप भिक्षा लेनेका उपदेश दिया है ॥ 92 ॥ __ 'णमुकारेण' इत्यादि । मुनि 'णमो अरिहंताणं' पदका उच्चारण करके कायोत्सर्गको समाप्त करे । फिर 'लोगस्स उज्जोयगरे' इत्यादि अहो! आ शरीर मेक्षनी सिद्धिनुं कारण छे, एटले एनी स्थितिने माटे तीर्थकर भगवाने साधुओने निर्दोष भिक्षा लेवाने ज उपदेश आपे छे. (2) णमुक्कारेण त्यादि. मुनि णमो अरिहंताणं पहनु स्यारए प्रशन यो. त्सर्गने समाप्त करे, पछी स्त्रीनस 3जोया ईत्यादि जिनसंस्तव पूर्ण करीने Page #646 -------------------------------------------------------------------------- ________________ 486 भीमकालियो किया है वह और पीछे लगे हर किया हो तो तस्सा रहा है मूलम् न सम्ममालोइयं हुजा, पुचि पच्छा व जं क्द्द्ण्। पुणो पडिकमे तस्स बोसहो चिंतए इमं ॥ 91 ॥ छायान सम्पगालोचितं भवेद, पूर्व पाहा यकृतम् । पुनः मतिकामेत्तस्य, व्युत्पप्रणिन्तयेदिदम् ॥ 9 ॥ सान्वयार्थ:-जै-जो अविवार पुब्धि-पहले वन्तया पच्छा-पीछे कई किया है वह सम्मं सम्यक प्रकारसे अच्छी तरह याने 'पहले लगे हुए पापको पहले आलोवे और पीछे लगे हुए पापको पीछे आलोवे' इस प्रकार आलो. इयंभालोचित न फुज्जा नहीं किया हो तो तस्स-उस अविचारको पुणोफिरसे पडियमे आलोवे, (और) चोसहोल्कायोत्सर्गमें रहा हुआ साधु इमइस आगे कहा जानेवाला' मकार चिंतए-चिन्तन करे ॥ 1 ॥ टीका---'न सम्मः' इत्यादि । यत् व्यस्मादेतोः पूर्व पत्राद्वा कृतविचार सम्यक-मापत मागालोचितव्यं पवात्कृतं च पश्चादालोचितव्यमिति क्रमेण आला चितकार्शितं न भवेदतः तस्य अविचारस्य (सम्बन्धसामान्ये पष्ठी) पुनः प्रतिक्रामेत् । व्युत्स्ट कायोत्सर्गस्थः इदं वक्ष्यमाणं चिन्तयेत् । / 91 ॥ तदेवाऽऽह-'अहो' इत्यादि। मूलम्-अहो जिणेहिं असावजा, वित्ती साहूण देसिया । मोक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥ 92 ॥ " 'न सम्म' इत्यादि। आगे-पीछे किये हुए अतिचारोंकी सम्यक प्रकार अर्थात् पहले किये हुए अतिचारोंकी पहले और पश्चात् किय हुएकी पश्चात-आलोचना न की गई हो तो अतिचारोंका पुनः प्रतिक्रमण करना चाहिए और कायोत्सर्गमें स्थित होकर ऐसा ( अगली गाधाम कहे जानेवाला) विचार क्रे॥9॥ उसी विचारको कहते हैं-'अहो' इत्यादि । ज ra0 इत्यादि. आगळ पाछळ करेला अतिचारनी सम्यक प्रकारे अर्थात पहेलां करेला अतिचारनी पहेलां अने पाछळ करेला अतिचारनी पाछळ आलोचना न करवामां आवी होय ते अतिचारोने पुन:प्रतिक्रमण करवुं जोईए अने कासगमां स्थित थईने एवा (आगली गाथामां कहेवामां आवनार छे. विचार करे (91). विवार 3 4 छे-अहो. त्याहि. Page #647 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 94-95 - अन्यमुनिभ्य आहारग्रहणार्थना 489 एवं विचिन्त्य पूर्वे स्वभागमन्नादिकं ग्राहयितुं सर्वेषु मुनिषु रत्नाधिकं मायेत् । यदि गृह्णीयात्तर्हि सम्यक् नाङ्गीकुर्याच्चेदेवं निवेदयेत् - "आर्यपादाः ! कस्मैचिन्मुनये भवद्भिः स्वयमेव वितीर्यता " मिति । अथ रत्नाधिको यथेच्छं दद्यात् । यदि चादत्वा रत्नाधिकः 'त्वमेव यथेच्छं प्रयच्छे' ति ब्रूयात् तदा तेन शिष्येण किं कर्त्तव्यम् ? इत्याह- 'साहो' इत्यादि । 2 1 3 5 * मूलम- साहवो तो चियत्तेणं, निमंतिज्ज जहक्कमं । { 7 . * 11 12 13 जह तत्थ केइ इच्छिजा, तेहिं सद्धिं तु भुंज ॥ 95 ॥ छाया - साधून ततः चियत्तेणं, निमन्त्रयेद् यथाक्रमम् । यदि आसु इच्छेयुः तैः सार्द्धं भुञ्जीत ॥ 95 ॥ " कर्मोकी निर्जराका अभिलापी साधु विश्राम करते समय इस मुक्ति रूप हितके करनेवाले अर्थका चिन्तन करे - यदि कोई मुनिराज मुझ पर अनुग्रह करके मेरे भागके अन्न आदिको ग्रहण करें तो मैं इस दुस्तर भवसागर से तिर जाऊ~ ॥ 94 ॥ ऐसा विचार करके प्रथम सब मुनियोंमे जो रत्नाधिक (दीक्षा में घर्3e ) हों उनसे अपना भाग ग्रहण करनेकी प्रार्थना क्रे। यदि ग्रहण करें तो अच्छा ही है । न ग्रहण करें तो ऐसा निवेदन करे - 'हे भदन्त ! आप ही किसी मुनिको यह आहार वित्तीर्ण कीजिए' फिर रत्नाधिक इच्छानुसार देदेवें । यदि वे न देकर यह आज्ञा देवें कि- 'तुम्ही इच्छानुसार देदो ' तो शिष्यको क्या करना चाहिए ? सो बताते हैं- 'साहवो' इत्यादि । कर्मानी निर्जराने अभिलाषी साधु विश्राम करती वखते आवा कितरूप हितना करवावाळा अर्थनुं चिंतन करो केइ मुनिराज मारा पर अनुग्रह करीने मारा भागना अन्न आदिने ग्रहण करे ते हुं आ दुस्तर भवसागरथी तरी जौं.(94) एवा विचार करीने पहेलां अधा निओमां जे राधिक ( दीक्षामां वडा ) होय तेमने पेआताने लाग श्रृण करवानी प्रार्थना करे. जो ते ग्रहण करे ते सारूं, न ग्रहण करे ते एवुं निवेदन करे के हे भदत ! आप ज कई निने आ आहार वहेची आपे. पछी रत्नाधिक ईच्छानुसार आपे, जे ते न आपतां एवी आज्ञा करे के ' तमे इच्छानुसार आपी दे' ते शिष्ये शुं करवु ? ते तावे छे -साहत्रो0 हत्याहि. Page #648 -------------------------------------------------------------------------- ________________ 488 श्रीदशवकालिकलने ujoyagare"ityAdilakSaNaM सम्पूर्ण कला-विधाय स्वाध्याय-"धम्मो मंगलमुकि" इत्यादिगाधापसमादन्यून मूलगानं परिला सणसणमा 'मन्डलेऽन्यमुनयोऽपि समागत्य समिलिता भवन्तु' इत्याशयेन विधाम्पत्-विश्रान्ति कुर्यात् 193 / / विश्राम्यन् मुनिः किं कुर्यात् ? इत्याह--- मूलम्-वीसमंतो इमं चिंते, हियम लाभमहिओ । जै मे अणुग्गहं कुज्जा, साह हुज्जामि तारिओ ॥ 9 ॥ छाया-विश्राम्यन् (मुनिः) इदं चिन्तयेत्, हितमर्थ लामायिकः । यदि मम अनुग्रहं कुर्यात, साधुभवामि तारितः ॥ 14 ॥ विश्रामके समय मुनि क्या फरे ? सो बताते हैं सान्वयार्थ:-चीसमतो-विश्राम करता हुआ लाभमहिओ-कर्मनिर्जराका अभिलापी साधु इम-इस-इसी गायाके उत्तरार्द्धमें कहेजानेवाले प्रकार हियमोक्षप्राप्तिरूप हितके करनेवाले अटे भावी प्रयोजनको चिते-चिन्तन करे, जैसे जह-यदि-अगर साहकोईभी मुनिराजमे मेरे ऊपर अणुग्गहं कुज्जा अनुग्रह करें अर्थात्-मेरे भागके आहारमें से कुछ आहार लेलें तो मैं तारिओ हुज्जाइस संसार-समुद्रको तैर जाऊं-पार कर जाऊं । / 94 ॥ टीका-विश्राम्यन् विश्रान्ति कुर्वाणो लाभार्थिका कर्मनिर्जराभिलापी इदंगाथोत्तरार्दे वक्ष्यमाणं हित मुक्त्यवाप्तिरूपम् अर्थ-भाविपयोजनं चिन्तयेत्-विचारयेत, यदि कोऽपि साधु-मुनिः मम मदुपरि अनुग्रह-मया मदथै वोपनीतस्यानादेहणलक्षणं कुर्यात् तर्हि अहं तारितः-दुस्तरभवसागरतः समुत्तारितो भवा. मीत्यर्थः ॥ 14 ॥ जिन संस्तव पूर्ण करके 'धम्मो मंगलमुकिह' इत्यादि कमसे कम पांच गाथाओंकी मूल-शास्त्रकी सज्झाय करके थोर्3I देर विश्राम करे कि जिससे अन्य मुनि भी आकर शामिल हो जावें ॥ 13 ॥ विश्राम करता हुआ मुनि क्या करे सो कहते हैं-'बीसमंतो' इत्यादि। धम्मो मंगलमुफिट त्या मामा माछी पांच यानी भूशानी समय करी डीवार विश्राम करे के जेथी अन्य मुनि पण आवीने शामिल थई जाय (93) विधान त भुनि शुधरे ते 7 वीसमंतो.त्याह, Page #649 -------------------------------------------------------------------------- ________________ m ammewwwwwwwwwwwwww adhyayana 5 u. 1 gA. 96-97-आहारपरिभागविधिः 491 छाया-अथ कोऽपि न इच्छेत्, ततो भुञ्जीत एककः । आलोके भाजने साधुः, यतम् अपरिशातयन् ॥ 16 ॥ सान्चयार्थ:-अह-अथ-यदि कोई-कोई न इच्छिज्जा-आहार लेना नहीं चाहे तो तओ-फिर साहबह साधु एगओ-अकेला-द्रव्यसे स्वयं एक ही, भावसे राग-द्वेप-संग-रहित आलोए-काशयुक्त-चौर्3e मुंहवाले भायणे-पात्रमें जयं यतनापूर्वक अर्थात् मांडलेके दोपोंको टालकर अपरिसाडिय-सीय-कणका विन्दु-मात्र भी आहार नहीं गिराता हुआ भुजिज्ज आहार करे । / 96 ॥ टीका-'अह' इत्यादि। यदि कोऽपि ग्रहीतुं नेच्छेत् वदनन्तरं साधु एकका द्रव्येण स्वयमेव, भावेन रागद्वेषरहितः आलोके प्रकाशमाने भाजने मशकादिक्षुद्रजन्तवो यथा दृष्टिपथमागच्छेयुस्तदर्थमिति भावः । यत-सयतनं मण्डलदोपभावानुसन्धानपूर्वकम् अपरिशातयन् सिक्यादिकमविकिरन भुञ्जीत ॥ 16 ॥ मूलम् -तित्तगं च कडुयं च कसायं, अविलं च महुरं लवणं वा। 19 14135 16 17 / एय लद्धमन्नपौत्तं, महुघयं व अएण्जिज्ज संजए ॥ 27 ॥ छाया--तिक्तकं च कटुकं च कपायम्, अम्लं च मधुरं लवणं वा । . एतल्लब्धमन्यार्थप्रयुक्तं, मधु-घृतमिव भुञ्जीत संयतः ॥ 17 ॥ सान्वयार्थः वह आहार यदि-तित्तगं तीखा कडयंकर्3अवा च और कसायंकपायला च और अंक्लिं खट्टा च और महुरं-मीठा वा अथवा ___ 'अह' इत्यादि । यदि कोई भी मुनि आहार ग्रहण करने की इच्छा प्रकाशित न करेंअर्थात् न लें तोअकेला-रागद्वेषरहित वह साधु, ऐसे पात्रमें भोजन करे जिसमें प्रकाश par3a रहा हो । प्रकाश-युक्त पात्रमें आहार करनेका विधान इसलिए किया है कि मच्छर आदि सूक्ष्म जन्तु दीख सके । मण्डल दोपोंका विचार करता हुआ सीध-मात्र भी अन्नादि न बिखेरता हुआ आहार करे । / 96 / / ba0 ईत्यादि. जे कंई पण मुनि आहार ग्रहण करवानी ईच्छा प्रकाशित न करे अर्थात् न ले ते एकला-रागद्वेषरहित ते एवा पात्रमां भेजन करे के जेमां प्रकाश पडते होय. प्रकाशयुकत पात्रमां आहार करवानुं विधान एटला माटे कर्युं che ke marachara Adi सूकम जंतु देखी शकाय मंडल देने विचार करतां एक कण जेटलुं पण अन्न न वेरावा देतां माहार करे. (6) Page #650 -------------------------------------------------------------------------- ________________ - - - -- - - - - - - - - - - - - --- - - - - - - - 490 श्रीदशकालिकसने पूर्वोक्त प्रकार से चिन्तन करके अपने हिस्से का अशनादिको लेनेके लिये सब मुनियों में से रत्नाधिक-दीक्षा म bar3e मुनिसे पहले प्रार्थना kare, yadi ve le to acchA hI hai, agara ve na le to unase kahe-'he bhagavan ! आपही अपने हाथ से किसी दूसरे सन्त को दीजिये ऐसा कहने पर यदि वे अपने हाथ से किसी को दें तो ठीक ही है, यदि खुद न देकर उसी से कह दे कि 'तुमही तुम्हारी इच्छा के अनुसार जो लेवे उसको दे दो' तब उसे क्या करना चाहिये, सो बताते हैं सान्वयार्थ:-तो-इस प्रकार गुरु महारानकी आज्ञा प्राप्त होने पर वह साधु साहवो सब सन्तोंको चियत्तेणं त्याग-पुद्रिसे अर्थात् उदार चित्तसे जहकर्मरत्नाधिकके क्रमानुसार निमंतिज्ज-निमन्त्रण करे-आहार धामे, जह-यदि-अगर तत्य-उनमें से केइ-कोई साधु इच्छिज्जा-आहार लेना चाहें तो (उन्हें देकर) तेहिं सद्धिं तु उनके साथ बैठकर मुंजए-खुद भी आहार करे ॥ 9 ॥ ___टीका-तो-ततः गुरोरादेशाऽनन्तरम् असौ साधन चियत्तेणे-देशीयशब्दोऽयम्' परमप्रीत्या उदारचेतसेत्यर्थः, यथाक्रम-रत्नाधिकक्रममनुसृत्य निमन्त्रयेस्वभागग्रहणाय प्रार्थयेत् इदं गृहीत्वाऽनुगृह्यता'-मिति वदेदित्यर्थः । यदि तत्रमुनीनां मध्ये केऽपि मुनय इच्छेयुः ग्रहीतुमभिलपेयुस्तदा तेभ्योऽपि वितीय तैः सार्दै स्वयमपि भुञ्जीत 'चपर्3a-चपर्3e' ति शब्दमकुर्वन्नभ्यवहरेत् ॥ 95 ॥ मूलम्-अह कोइ न इच्छिज्जा, तओ भुजिज्ज एगो। आलोए भायणे साह, जयं अपरिस्साडियं ॥ 96 ॥ गुरुकी आज्ञा मिलनेके अनन्तर प्रसन्न चिससे उदारताके साथ दीक्षा में bar3e-छोटेके क्रमसे साधुओंको अपना भाग ग्रहण करनेकी प्रार्थना करे, अर्थात् 'यह आहार ग्रहण करनेका अनुग्रह कीजिए ऐसा खे। उन मुनियोंमेंसे कोई ग्रहण करनेकी इच्छा करें तो उन्ह वितीर्ण करके उनके साथ आप भी चपर्3a-चपर्3a शब्द न करता हुआ आहार करे । / 95 ॥ गुरूनी आज्ञा मळ्या पछी प्रसन्न चित्तथी उदारतानी साथे दीक्षामां मोटा नानाना फेमे करीने साधुओने पिताने भाग ग्रहण करवानी प्रार्थना करे अथति आ आहार ग्रहण करवाने अनुग्रह करे' एम कहे. ए अनिओमांथी के ग्रहण करवानी ईरछा करे ते तेमने वहेंची आपीने तेमनी साथे पोते पण 25-25 सपा या ओम् माहा2 32. (5) Page #651 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 98-99-आहारपरिभोगविधिः 495 यद्वा अर्द्धस्विन्नमापः 'उडदवाकुला' इति भापापसिद्धः । एतत् पूर्वोक्तं सर्वम् उत्पन्नं-शास्त्रमर्यादयोपलब्ध, मासुकं निर्जीवं, मुधालब्ध-मन्नतन्त्रादिमकारमन्तरेण प्राप्त, तद् यदि अल्पं स्वल्पं सरसमन्नादिकं, वा अथवा बहु प्रचुरम् असारमशनादिकम् , उपलक्ष्येति शेषः, नातिहीलयेत्-न निन्देत् । अल्पीयसि सरसवस्तुनि लब्धे-"कथमेतावतेयोदरपूत्तिर्भवेत्" इति, एवमसारवस्तुनि प्रचुरतरे लब्धे सति "किमनेन प्रचुरतरेणापि निष्पयोजनेने"-त्येवंरूपां निन्दां न कुर्यादिति हृदयम् । किन्तु मुधाजीवी-मुधा-व्यर्थ-निष्पयोजन शरीरेन्द्रियपुष्टिप्रयोजनविकलं जीवितुं शीलमस्येति सः, संयमयात्रानिर्वाहार्थमेव भिक्षाग्रहणशील इति भाव्ः। यद्वा मुधाजीवी निर्दोपभिक्षाजीवी-जात्याधनाविकरणपूर्वकभिक्षाग्राहक इत्यर्थः, दोपवर्जित संयोजनादिमण्डलदोपा यथा न भवेयुस्तथा भुञ्जीत । 'उत्पन्नं' इत्यनेन भोजन । ये सब यदि शास्त्रोक्त विधिसे प्राप्त हुए हों, प्रासुक हों, मंत्रतंत्र आदिका प्रयोग किये विना मिले हों, थोर्3e ही या बहुत हों अर्थात् सरस अन्नादि थोर्3A हो और नीरस आहार बहुत हो तो मुधाजीवीअर्थात् संयमयात्राके निर्वाहके लिए जीवन धारण करनेवाला, अथवा निर्दोप अर्थात् जाति-आदिको न प्रगट करके भिक्षा लेनेवाला साधु उस आहारकी अवहेलना न करे । तात्पर्य यह है कि-सरस आहार kama mile to ऐसा न कहे कि-'इतने थोर्3e आहारसे उदपूर्ति कैसे होगी|' नीरस आहार adhika mile to ऐसा न कहे कि 'इस बहुतेरे व्यर्थ आहारसे क्या लाभ्?|' इस प्रकार आहारकी निन्दा न करे, किन्तु आहारके संयोजना आदि मण्डल दोपोंको टाल कर भोगे। अथवा कळथी या अडदना बाकळानुं भजन, ए सर्व जे शास्त्रोकत विधिथी प्राप्त थयां हय, प्रासुक हैय, मंत्र-तंत्र आदिने प्रयोग कर्या विना मळ्या होय, हा हाय या वधारे होय, अर्थात् सरस अन्नादि होय अने नीरस आहार वधारे होय, ते मुधावी-अर्थात संयमयात्राना निर्वाह माटे जीवन धारण करनारे अथवा निर्दोष अर्थात, जाति आदिने प्रकट कर्या विना भिक्षा लेनारे साधु ए आहारनी अवहेलना करे नहि, तात्पर्य ए छे के-सरस आहार ए छे मळे ते एम न कहे के "आटला शेडा आहारथी उदरपूर्ति केवी रीते थशे?" नीरस आहार वधारे मळे ते एम न कहे के "A घणा बधा व्यर्थ आहारथी शुं लाभ?" ए प्रमाणे आहारनी निन्दा न करे, परतुं आहारना संयेजना आदि मंडल dene TALIne bhagave. Page #652 -------------------------------------------------------------------------- ________________ 494 श्रीववेकालिकम्ने छाया-अरसं विरसं वाऽपि, सचित वा अग्नचितम् । आर्द्र वा यदि या शुष्क, मन्यु-कुल्माप-भोजनम् । / 98 ॥ उत्पन्नं नातिहीलयेव, अल्पं या बहु मारकम् । मुधालब्धं मुधाजीची, भुञ्जीत दोपवर्जितम् ॥ 19 ॥ सान्वया:-अरसं-नमक आदि रसरहित वाविन्तया विरसं अधिक दिनोंकी बनी हुई विरस-यासी-मूखी-रोटी आदि या पुराने चओण्क्ल आदिका भोजन सूइयं हींग आदिका घार (छोंक) दिया हुआ वा अथवा असूइयंत्र नहीं बघार दिया हुआ शाक आदि उहंगीला-करंवा, राइता आदि वान्तथा सुफ मूखा-भुने हुए चने-भूगडे-आदिजैवा अथवा मंयुकुम्मासभोयणं-धेरके चूरेका भोजन या कुलथीका भोजन अथवा ur3अदका वाकुला (यह पूर्वोक्त सब प्रकारका अशनादि) उप्पण्णं-जो गोचरीके समय शास्त्रमर्यादासे मिल गया वह अप्प-yor3A हो वा या बहुबहुत हो उसकी नाइहीलिज्जा अबहेलना न करे, किन्तु फासुयंभामुक-अचित्त और मुहालद्धं निष्काम-विना किसी प्रत्युपकारक प्राप्त हुए-उस अशनादिको मुहाजीवी-निष्काय-सिर्फ संयम-यात्राका निर्वाहसेजीनेवाला अर्थात् निरपेक्ष भिक्षा लेनेवाला साधु दोसवज्जियंभोजनक संयोजनादि दोपोंको टालकर भुजिज्जा-भोगवे ॥ 98 ॥ 19 ॥ टीका-'अरसं' इत्यादि, 'उप्पण्णं' इत्यादि च । अरसं लवणादिरसरहितम् । अमाप्तरसं वालचणकादिनिष्पादित वा, अपिवा विरसं-चिरकालनिष्पादितत्वेन विगतरसं, पुराणौदनादिकं वा, सूचित-हिङ्वादिसंस्कृतं वा अथवा अभूचित-- तद्वर्जितम्, आईकरम्भादिकं, शुष्कं भर्जितचणकादिकम् । मन्युकुल्मापभाजन मन्युश्च कुल्मापश्चाऽनयोः समाहारे मन्थुकुल्मापं, तद्, भुज्यते यत्तद्भोजनं, मन्धुकुल्मापं च तद्भोजनं चेति विग्रहः, तत्र मन्थुः बदरचूर्णादिकम् , कुल्माप-कुलस्था, 'अरसं' इत्यादि, 'उप्पण्णं' इत्यादि च । नमकरहित तथा पाल चणक आदि अरस या बहुत पुराना ओदन आदि विरस, हींग आदि द्वारा छोंका हुआ या न छोंका हुआ, गीला करंषा आदि, सूखे-भुने हुए चने आदि, वेरका चूर्ण आदि, अथवा कुलथी या ur3अदके बाकलाका ईत्यादि, तथा tacof. इत्यादि. मीठाथी रहित तथा वाल-चण आदि अरस चा बहु जूने एदन-आदि विरस, हींग आदिथी वघारेलुं या न वघारेलुं, लीले क आदि, सूका-भूजेला चण आदि, बोरनुं चूर्ण आदि Page #653 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 1 गा. 100-मुधादायि-मुधाजीविनोर्मोक्षावाप्तिः 497 रखकर-निरपेक्ष-लेनेवाले भी दुल्लहा दुर्लभ है, क्योंकि मुहादाई-निष्काम देनेवाले और मुहाजीवी-निष्काम-निरपेक्ष लेनेवाले दावि-ये पूर्वोक्त दोनों ही सुग्गई मोक्षगतिको गच्छंतिम्माप्त होते हैं। श्री सुधर्मास्वामी जम्बूस्वामीसे कहते हैं कि हे जम्बू ! ति भगवान् महावीर स्वामीने जैसा फरमाया है वैसा ही तुझे वेमि में कहता हूं ॥ 10 ॥ ॥इति श्रीदशवकालिक मृत्रके पांचवें अध्ययनके पहले उद्देशका सान्वयार्थ स्ण्पूर्न्नी। टीका-'दुलहाओ' इत्यादि । मुधादातारम् प्रत्युपकारानभिलापिणो दायकाः दुर्लभाः दुप्पापास्तादृशानां विरलत्वात्, मुधानीविनोऽपिन्दाकार्यानपेक्षनिरपेक्षभिक्षाग्राहिणोऽपि दुर्लभाः, मुधादातारः मुधाजीविनश्च द्वावपि-दाता भिक्षुश्च उभावप्युक्तविधी मृगति--सिद्धगति गच्छतःमाप्नुतः । 'मुधादातारः' 'मुधाजीविनः' इत्यत्र बहुवचनं व्यक्तिविवक्षया । 'द्वात्रपि' इत्यत्र द्विवचनं तु मुधादातृत्व-मुधाजीवित्योभयधर्मगतद्वित्वसंख्याविवक्षयेति बोध्यम् ॥ इति ब्रवीमीति माग्वत् ॥ 10 ॥ / इति श्री-दशवकालिकमत्रस्याऽऽचारमणिमञ्जूपाख्यायां व्याख्यायां पञ्चमाध्ययनस्य प्रथमोद्देशक : समाप्तः ॥ 5-1 / 'दुल्लहाओ' इत्यादि । प्रत्युपकार (बदला) की आशान रखनेवाले दाता दुर्लभ हैं, और दाताका कार्य न करके भिक्षा ग्रहण करनेवाले साधु भी विरले होते हैं। प्रत्युपकारकी चाह न रखनेवाले दाता और किसीका कार्य विना किये भिक्षा ग्रहण करनेवाला आत्मार्थी साधु, इन दोनोंको मोक्षगतिकी प्राप्ति होती है। ___ श्रीसुधर्मास्वामी जम्बूस्वामीसे कहते हैं-हे जम्बू ! चरम जिनेश्वर भगवान महावीर स्वामीने जैसा उपदेश दिया है वैसा मैंने कहा है ॥ 10 ॥ इति दशवकालिक सूत्रके पांचवें अध्यनके पहले उद्देशका हिन्दी-भापानुवाद समाप्त ॥ 5-1 ॥ दुल्लहाओ . त्या निम्-प्र्त्यु5॥2 (TERI)नी IAL न रामनार-हता दुर्लभ छे अने निष्काम-दातानुं कार्य न करतां भिक्षा ग्रहण करनार-साधु पण विरल ज होय छे. प्रत्युपकारनी ईच्छा न राखनार दाता अने केईनुं कार्य कर्या विना भिक्षा ग्रहण करनार आत्माथी साधु, ए बेउने मेक्ष गतिनी प्राप्ति थाय छे श्री सुधर्मा स्वामी जंबु स्वामीने कहे छे केजंबू! चरम जिनेश्वर भगवान् महावीर स्वामीए जे उपदेश आपे छे ते ज में कह्यो छे. (100) ईति दशवैकालिकसूत्रना पांचमां अध्ययनने पहेला उदेशाने गुजरातीभास्सानुवाद् समाप्त. (5-1) Page #654 -------------------------------------------------------------------------- ________________ श्रीदशवेकालिकमूत्रे शास्त्रमर्यादयैव गीतार्थेनानादि ग्राममिति रचितम् । 'फामु' अनेन सचित्तमचित्तं वेति परीक्ष्य ग्रहीतव्यमिति दशितम् । 'मुद्दालन्द्रं' इतिपदेन दातुरुपकारं विधाय भिक्षाग्रहणे आधाकर्मादयो वायो दोपाः समापवन्तीति तथा नोपादेयमिति प्रकटितम् । 'दोसवज्जियं' इतिपदेन निर्दोपमिकामासायपि मण्डलदोपवत्वेन सदोपत्वं दुर्निवारमिति मण्डलदोपरहित भोक्तव्यमिति मादुष्कृतम् ॥ 98 ॥ 9 ॥ मूलम्-दुल्लहाओ मुहादाई, मुहाजीवी वि दुल्ल्हा। मुहादाई मुहाजीवी, दोवि गच्छंति सुग्गई ॥ 10 ॥ ॥तिवेमि॥ छाया-दुर्लभा मुधादातारः, मुधाजीविनोऽपि दुर्ल्भाः। मुधादावारः मुधाजीविनः, द्वावपि गच्छतः सुगतिम् । / 100 ॥ इति ब्रवीमि ॥ सान्वयार्थ:-मुहादाई-निष्काम-प्रत्युपकारकी आशा न रखकर-देनेवाल दुल्लहाओ-दुर्लभ हैं और मुहाजीवीवि=निष्काम-दाताके कार्यकी अपेक्षा न 'उप्पन्न' पदसे यह सूचित किया है कि गीतार्थ साधुको शास्त्रकी मर्यादाके अनुसार ही आहार ग्रहण करना चाहिए । 'फासुर्य' पदुस सचित्त-अचित्तकी परीक्षा करके ग्रहण करना द्योतित किया है। 'मुहालद्ध' पदसे यह दर्शाया है कि दाताका उपकार करके भिक्षा ग्रहण करनेसे आधाकर्म आदि बहतसे दोष आते हैं, अतः ऐसी भिक्षा नहीं लेनी चाहिए|'दोस्व्ज्जिय् पदसे यह प्रगट किया है कि निदोष भिक्षा उपलब्ध होजाने पर भी मण्डल दोप लगनेसे वह भिक्षा अवश्य दृषित होजाती है, इसलिए उनका परिहार करके ही आहार करना चाहिए । / 98 ॥ 99 ॥ / उपूरो शब्दथी एम सूचित करवामां आव्युं छे के गीतार्थ साधुए शानी भर्याने मनुसा24 माडार अडएर 422. नये. फासुर्य शण्या सन्धित मथितनी परीक्षा शने यह 42पानु उपाभा सायु छ. मुहालद्ध शब्दथी एम दर्शाववामां आव्युं छे के दाताने उपकार करीने भिक्षा ग्रहण करवाथी आधाकर्म आदि घणुं दे लागे छे, तेथी एवी भिक्षा न लेवी जोईए. रीकव इशब्दथी एम बताववामां आव्युं छे के निदेव भिक्षा उपलब्ध छतां पण मंडल दोष लागवाथी ए भिक्षा अवस्य दूषित थई जाय छे. तेथी एना परिहार करीने ज आहार karavo joie. (98-99) Page #655 -------------------------------------------------------------------------- ________________ % E - - - 20 21 adhyayana 5 u. 2 gA. 1-आहारपरिभोगविधिः निष्पादितं शीतमुणं वाऽनम्, अम्लतक्रपाचितवल्लचणकचूर्णनिष्पादितं शीतमुष्णं वा शाकविशेषादिकं, पर्युपिततक्रादिरूपं पानं च, तेपाममनोज्ञगन्धवत्त्वादिति भावः । सुगन्ध-मुरभिगन्धयुक्तं वा घृतपूरपायसादि तस्यैलालबङ्गकेसरकपूरादिमनोज्ञगन्धववादिति भाव्ः। सर्व मनोज्ञामनोज्ञरूपं सकलं भुञ्जीत न तु मुश्चेत् परित्यजेत्-नावशेषयेदिति भावः ॥ 1 ॥ मूलम् सेजा निसीहियाए, समावन्नो य गोयरे । अयावयट्टा भुञ्चाणं, जै तेणं न संथरे ॥ 2 ॥ तओ कारणमुप्पण्णे, भत्तपाणं ग्वेसे। पुचउत्तेण इमेणं उत्तरेण य ॥ 3 ॥ छाया-शय्यायां नैपेधिक्यां, समापनश्च गोचरे । अयावदर्थ भुक्त्वा , यदि तेन न संस्तरेत् ॥ 2 ॥ ततः कारणे उत्पन्ने, भक्त-पानं गवेपयेत् । विधिना पूर्वोक्तेन, अनेन उत्तरेण च ॥ 3 ॥ सान्वयार्थ:-सेज्जा वसति-उपाश्रय में निसीहियाए आहार करने के स्थान पर य अथवा गोयरे-भिक्षाचरीमें समावन्नोपाप्त हुआ मुनि अयावयट्ठाजरूरीसे कम अर्थात् थोर्3A भुच्चाणं-खाकर-खालेनेपर जइभ्यदि-अगर तेणंउस अशनादिसे न संथरेन सरे अर्थात् संयमयात्राका निर्वाह के लिए पर्याप्त -पूरा न हो तओन्तो कारणं क्षुधा-वेदनीयकी शान्ति न होनेरूप कारण के उप्पन्ने-उत्पन्न होनेपर साधु पुग्धौत्तेण-पूर्वोक्त-" संपत्ते भिक्खकालम्मि" खट्टी छाछकी बनी हुई ठंढी या गर्म कढी आदि शाक, पर्युपित (वासी) खट्टी छाछ आदि पान, ये अमनोज्ञ गन्धवाले होते हैं। और घेवर पायस आदि, एलची लवंग केसर आदिके मिश्रित होनेसे मनोज्ञ गन्धवाले होते हैं, इन सबको समभावसे भोगवे ॥ 1 ॥ चण आदिनी बनावेली ठंडी या गरम रोटली आदि अन्न, खाटी छाशनी बनेली ठंडी या गरम कढी आदि शाक, पर्येषित खाटी छाश आदि पान, ए बधां अमनेण गंधवाळां होय छे. अने घेबर, पायस (दूधपाक) आदि, एलची, लवींग, केसर आदिथी मिश्रित हेईने मनेझ गंध वाळां होय छे, ए प्रधान समभावसागव. (1) Page #656 -------------------------------------------------------------------------- ________________ 498 श्रीदशवकालिको ॥ अथ पञ्चामाध्ययनस्य द्वितीय उदेशः ॥ प्रथमोद्देशकथितपिण्डैपणाया अपशिष्टविधिमाद-पडिग्गह' इत्यादि । मूलम्-पडिग्गहं संलिहित्ताणं, लेवमायाइ संजए । दुगंधं वा सुगंधं वा, सर्व भुंजे न छडे ॥ 1 ॥ छाया-प्रतिग्रहं संलिआ, लेपमर्यादया संयतः । दुर्गन्धं या सुगन्धं वा, सर्व भुञ्जीव न मुश्चेत् ॥ 1 ॥ सान्वयार्थ:-पडिग्गह-पानेको लेवमायाए लेपकी मर्यादासे अर्थात् जब तक छांछ मादिका लेप लगा रहे तब तक संलिहिताणं अंगुलीसे पोछकर संजए साधु दुगंधं वा-अनिए गन्धवाला हो चाहे सुगंध वा-सुरभि गन्धवाला पदार्थ हो उस सवं-सबको मुंजे-भोगवे; किन्तु न छड्डए-कुछभी न छोर्3एजूठन न डाले ॥ 1 ॥ टीका-प्रतिग्रह-पात्रं लेपमर्यादया लेपं मर्यादीकृत्य यथा लेपसम्बन्धः पात्रे नावतिष्ठेत तथा संलिह्य पात्रस्थं तकादिलेपमङ्गल्यादिना निश्शेष प्रोम्छ्य संयतः मुनिः, दुर्गन्धम् अनिष्टगन्धयुक्तं पुरातनगोधूमवर्जरिकावल्लचणकादि |पाण्च्वां अध्ययनका दूसरा उद्देश । प्रथम उद्देशमें कही हुई विधिके अतिरिक्त-अवशिष्ट पिण्डेषणाकी विधि इस दूसरे उद्देशमें कहते हैं-'पडिग्गह' इत्यादि । आहार करनेके पात्र में जो लेप लगा रह जाय उसे अंगुली-आदि द्वारा पोंछकर मुनि अमनोज्ञ गन्ध या मनोज्ञ गन्धवाले समस्त अन्न पानको भोगे; उसे छोर्3e नहीं, अर्थात् सीथ मात्र भी जूठा न द्दाले। पुरान गेहू~, बाजरे, बाल, चने आदिकी बनी हुई ठंडी या गर्म रोटी आदि अन्न, ययन पायभु-देश भीन्न. प्रथम उदेशमां कहेली विधि उपरांत विशिष्ट पिंडेषणनी विधि आ भी देशमा छ-पडिगगई यादि. आहार करवामां पात्रमां जे लेप लागेल रही जाय, तेने आंगळी आदि वडे लूछीने मुनि अमनेस गंध या मनेण गंधवाळा बधा अन्नपानने भेगने, तेने छेडे नहि, अर्थात् जरा पण बाकी न राखे. जूना घौं, बाजरी, वाल, Page #657 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 2 गा. 2-4-आहारापर्याप्तौ पुनर्गोचरीगमनविधिः 501 . तमेव विधिमुपदर्शयन् कालयतनामाह-कालेण' इत्यादि । मूलम् कालेण णिक्खमे भिक्खू , कालेण य पडिक्कमे । अकालं च विवजित्ता, काले कालं समायरे ॥ 4 ॥ छाया-कालेन निष्क्रामेद् भिक्षुः, कालेन च प्रतिक्रामेत् । - अकालं च विवर्य, काले कालं समाचरेत् ॥ 4 ॥ अब भिक्षा लेने की विधि बताते हैं सान्वयाथः-भिक्खू-मुधाजीवी मुनि कालेण-गोचरीके समयसे-जिस देशमें जो समय भोजनका हो उस समय के होनेसे णिक्खमे भिक्षाके लिए जावे, य= और कालेण-समयसे ही वापस आनेका उचित समय हो जानेसे पडिकमे= वापस लौट आवे, च और अकालं-भिक्षाके अनुचित समयको विवज्जित्ता छोर्3अकर काले उचित समयमें कालं-भिक्षादिकसमायरे-आचरे-गोचरीके लिए घूमे ॥ 4 ॥ टीका-भिक्षुः मुधाजीयो मुनिः कालेन-भिक्षोचितसमयेन यस्मिन् देशे यो गृहस्थानां भोजनसमयः स एव भिक्षुणां भिक्षाकालस्तेनेत्यर्थः निष्कामेत्-निर्गच्छेत्, भिक्षायै इति शेपः; कालेनैव मत्यागमनोचितसमयेनैव, यथा स्वाध्यायभतिवन्धो न भवेत् तथा भिक्षां गतस्य साधोः परावर्तनसमयो निर्दिष्टस्तेनैवेति भावः । (करणे सहाथै वा तृतीया)| 'चकारोऽत्र 'एव'-कारार्थकः' पतिक्रामेत्-प्रत्यागच्छेत् । अकालं-भिक्षानुचितसमयं विवज्य परित्यज्य कालेभिक्षोचितवेलायां कालं-लक्षणया तत्कालोचितकृत्यं भिक्षादिकं समाचरेत-मिक्षार्थ उसी विधिको दिखाते हुए कालकी यतना कहते हैं-'कालेण' इत्यादि । . जिस देश में गृहस्थोंके भोजनका जो समय हो वही समय भिक्षको भिक्षाके लिए उचित है, अत एव भिक्षाके लिए उसी समय जाना चाहिए और गोचरीके लिए गये हुए साधुको ऐसे उचित समय पर लौट आनाचाहिए, जिससे स्वाध्याय आदि क्रियाओंमें अन्तराय न pdd'e। मे विधिन तातै सिनी यत: 4 छ :-कालेण. त्या. जे देशमां गृहस्थना भजनने जे समय होय ते समय भिक्षाने माटे उचित छे, तेथी भिक्षा माटे ते समये जवुं जोईए. अने गोचरीने माटे गएला साधुए एवा उचित समये पाछा फरवुं जोईए के जेथी स्वाध्याय आदि क्रियाओमां अंतराय न पडे. तथा जे समय भिक्षाने Page #658 -------------------------------------------------------------------------- ________________ 500 श्रीशवेकालिकसूत्रे इत्यादिरूप विधिसे य-तथा इमेण= इस उत्तरेण= आगे कहे जानेवाली "कालेण fread भिक्खु" इत्यादिरूप विधि भत्ताणं = आहार- पानी गवेसए= गवेषे अर्थात् भिक्षा लेनेके लिए जाये ॥2॥3॥ टीका 'सेज्जा' इत्यादि, 'तभ' इत्यादि च । शय्यायां सती, नेपेधिक्यां= निपदनस्थाने स्वाध्यायभूमिकायामित्यर्थः, गोचरे - भिक्षाचर्यायांचा समा पन्नः सम्माप्तो मुनिः उपलब्धमन्नादिकम् अयावदर्थम् = अपरिसमाप्तम् अल्प= धोपशमनानमित्यर्थः संयमनिर्वाहार्थं याचतानादिकेन भाव्यं तावन्नेति यावत् शुक्त्वा यदि तेन भोजनेन न संस्तरेत्संयमयात्रां निर्दोढुं न शक्नुयात् ।2। वतः तदनन्तरं फारणे = प्रयोजने आर्पस्वात्सप्तम्यर्थे प्रथमा, उत्पन्ने सवि= क्षुधावेदनोपशमनाभावे पूर्वोक्तेन" संपत्ते भिक्खकालम्मि" इत्यादिरूपेण अनेन उत्तरेण= " कालेन क्खिमे भिक्खू0 " इत्यादिवक्ष्यमाणलक्षणेन विधिना=प्रकारेण भक्तपानं गवेपयेत् = अन्वेषयेत् पुनर्भिक्षार्थं गच्छेदिति सुत्रार्थः ॥ 3 ॥ 'सेज्जा' इत्यादि, 'तओ' इत्यादि । उपाश्रयमें बैठने के स्थान में अर्थात् स्वाध्याय भूमिमें तथा गोचरीमें गए हुए मुनिको अल्प, अर्थात् क्षुधाकी शान्ति न हो सकने योग्य अन्न आदि मिला हो और उससे संयमयात्राका निर्वाह न हो सके, अर्थात् लाया हुआ आहार पर्याप्त नहो तो ऐसा कारण उत्पन्न होने पर, अर्थात् क्षुधावेदनीय के शान्त न होने पर " संपत्ते भिक्वकालम्मि" इत्यादि पूर्वोक्त विधिसे, तथा "कालेण fread भिक्खु" इस गाथासे प्रारम्भ करके आगे बताई जाने वाली विधिसे भक्त पानकी गवेषणा करे, अर्थात् भिक्षाके लिए फिर गमन करे ॥ 2 ॥ 3 ॥ सेना0 छत्याहि, तथा tao0 धत्याहि उपाश्रयमां मेसवाना स्थानमां अर्थात स्वाध्यायभूमिमां तथा गोचीमां गएला मुनिने अल्प अर्थात् क्षुधानी शान्ति न थै शके अर्थात् लावेला आहार पूरता न होय, ते एवुं कारणु उत्पन्न थतां अर्थात् क्षुधावेदनीय शान्त नथवाने सीधे संपत्ते भिक्खकालम्मि छत्याहि यूर्वेति विधिथी, तथा कालेण णिक्खमे भिक्खू भो गाथाथी प्रारंभ उरीने आगळ पताववामां आवनारी विधिथी भकत-पाननी गवेषणुआ करे अर्थात् भिक्षाने mATe krIthI gamana kare. (2~3) Page #659 -------------------------------------------------------------------------- ________________ adhyayana 5 u. 2 gA. 5-6-समयमर्यादया गोचरीगमनोपदेशः पडिलेहिसी नहीं देखते, अतः अप्पाणं आत्माको किलामेसि-किलामनाखेद-पहुंचाते हो च-और संनिवेसंगामकी गरिहसि-निन्दा करते हो । तात्पर्य यह हुआ कि गोचरीका समय हुए विना घूमनेसे साधु भगवानकी आज्ञाका विराधक होता है, और दीनता मगट करनेके कारण उसके चारित्रमें मलिनता होती है; अतः जिस देशमें जो भिक्षाका समय हो उसी समयमें साधुको मिक्षाके लिए जाना चाहिये ॥ 5 ॥ ___टीका-हे भिक्षो ! त्वम् अझाले असमये चरसि-भिक्षार्थ गच्छसि किन्तु कालं-भिक्षोचितसमयं न प्रत्युपेक्षसेन्नाद्रियसे, तेन च हेतुनाऽऽत्मानं लमयसि पीडयसि मिक्षालाभाभावेन भ्रमणाधिक्येन चेति भावः । संनिवेशं ग्रामं च पुनः गईसे-निन्दसि । भगवदाज्ञाविराधकत्वेन दैन्यप्रकाशनेन च चारित्रमालिन्यं जायते, ततोऽनुचितकाले भिक्षार्थ न गन्तव्यमिति ॥ 5 ॥ मूलम्-सइ काले चरे भिक्खू , कुजा पुरिसकारियं । अलाभु-त्ति न सोइजा, तनु-त्ति अहियासए ॥ 6 ॥ छाया-सति काले चरेद् भिक्षुः, कुर्यात्पुरुपकारम् । अलाभ इति न शोचेन, तप इति अधिपहेत ॥ 6 ॥ सान्वयार्थ:-भिक्खू साधुको काले भिक्षाका समय सैन्होनेपर चरेगोचरीके लिए घूमना चाहिए और पुरिसकारियं उत्साह पूर्वक घूमनेरूप हे भिक्षु ! आप असमयमें भिक्षाके लिए जाते हैं, समयका खयाल नहीं र्ख्ते। इसी कारण अधिक भ्रमण करनेसे या भिक्षाके न मिलनेसे तुम अपनी आत्माको पीडित करते हो, और ग्राम-नगरकी निन्दा करते हो। अकालमें भिक्षाके लिये गमनरूप भगवानकी आज्ञाकी विराधना करनेसे तथा दीनताप्रगट करनेसे चारित्रमें मलिनता आती है इसलिए अनुचित समयमें भिक्षाके लिए नहीं जाना चाहिए ॥ 5 ॥ हे भिक्षा आप असमयमां भिक्षा माटे जाओ छे, समयने ख्याल राखता नथी. ए कारणे वधारे करवाथी या भिक्षा न मळवाथी तमे तमारा आत्माने पीडित करे छे अने ग्राम-नगरनी निंदा करे छे. अकाळे भिक्षाने माटे जवारूपी भगवाननी आज्ञानी विराधना करवाथी तथा दीनता प्रकट करवाथी चारित्रमां मलिनता आवे छे, तेथी अनुचित समये भिक्षा माटे जवुं na le . (5) Page #660 -------------------------------------------------------------------------- ________________ श्रीदवकालिको क्रामेदित्ययः । बहुशः कालशन्दोपादानं 'मुनीनां यथाकालमेव सकलं कस्य विधेय'-मिति ध्वनयति ॥ 4 ॥ ___ अकालचारित्वेनाइलन्धमिलो भिक्षुः केनचित्साधुना "म:! मिक्षा लया लब्धा न या" इति पृष्टो वदति-"कुतोऽत्र मिवम्पचानां हीनदीनानां प्रामे भिक्षालाम:?" तदाऽसी अकालचारिणं कथयति-'अकाले' इत्यादि । मूलम्-अकाले चरिसी भिक्खू, कालं न पडिलेहिसि । अप्पाणं च किलामेसि, संनिवेसं च गरिहसि ॥ 5 ॥ छाया-अकाले चरसि मिक्षो!, कालं न प्रत्युपेक्षसे । आत्मानं च लमयसि, संनिवेशं च गईसे । / 5 / / अकालचारी होने के कारण भिक्षा नहीं मिलने पर असन्तुष्ट हुए साधुका कालचारी साधु पूछता है-हे साधु! आपको भिक्षा मिली कि नहीं, तब वह कहता है-इस कंजूसों के गाम में भिक्षा कहा~ par3I है। इस पर वह कालचारी साधु उससे कहता है सान्वयार्थ:-भिक्खू हे भिक्षु! आप अकाले असमयमें भिक्षाका समय न होनेपर ही चरिसी-गोत्ररी फिरते हो, च और कालं-गोचरीका समय न तथा जो समय भिक्षाके लिए उचित न हो उसका परिहार करके द्रव्य क्षेत्र काल भावसे उचित समय पर ही भिक्षाके लिए जाना चाहिए। गाथामें बहुत चार काल शब्दका प्रयोग करनेसे यह आशय प्रगः होता है कि साधुओंको प्रत्येक क्रिया उचित समय पर ही करनी चाहिए ॥ 4 ॥ कोई साधु असमयमें भिक्षाके लिए जानेवाले दूसरे साधुसे पूछा गया कि-'हे भिक्षु ! तुम्हें भिक्षाका लाभ हुआ या नहीं?' तर उसने कहा-'इन कंगाल कंजूसोंके gA~vameM bhikSAkahA~prApta होसकती है। तब वह अकालमें गोचरी करनेवालेकेप्रतिकहता है-'अकाले0' इत्यादि। माटे उचित न होय तेने परिहार करीने द्रव्य क्षेत्र काळ भावथी उचित समये ज भिक्षा माटे जवुं जोईए गाथामां घणीवार काल शब्द प्रयोग करवाथी ए आशय प्रकट थाय छे के-साधुओए प्रत्येक क्रिया उचित समये ज करवी जोइए. (4) कई साधु असमयमां भिक्षाने माटे जनार बीजा साधुने पूछयुं केहे भिक्ष! तमने भिक्षाने लाभ थशे के नहि?" त्यारे तेणे कह्युं "A कंगाल कंजुसेना गाममां भिक्षा कयांथी प्राप्त थई शके ?" त्यारे ए अकाळे गोचरी उनास साधु प्रत्ये 43 8-अकाले0 या. Page #661 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 2 गा. 7-8-गोचर्या क्षेत्रयतना क्षेत्रपतनामाह-' तहेवु0,' इत्यादि। मूलम्-तहेवुच्चावया पाणा, भत्तद्वाए स्माग्या। तं उज्जुयं न गच्छिज्जा, जयमेव परकमे ॥ 7 ॥ छाया--तथैवोचावचाः माणाः, भक्तार्थ समागताः । . तेपास्त्रजुकं न गच्छेत्, यतमेव पराक्रामेत् ॥ 7 ॥ सान्वयार्थ:-तहेव-उसीप्रकार उच्चावया उच्च जातिके इंसादिक अवच-नीच जातिके कौए आदि पाणान्माणी (यदि) भत्तहाए-चुगा-पानीके लिए समा. गया-आये हों-इकटे हुए होंतोतं उज्जुयं-उन प्राणियों के सामने न गच्छिज्जानहीं जावे, (किन्तु) जयमेव यतनापूर्वक ही-आसपाससे अथवा अन्य मार्गसे अथात् जिस तरह उन माणियोंको किसी प्रकारका त्रास न पहुंचे उसीतरह परकमे-जावे ॥7॥ . टोका-तथैव-तद्वत उच्चावचा तत्र उदञ्चः-उच्चजातीया हंसादयः, अवाश्च = नाचजातीयाः काकपभृतयः, यद्वा उन्नावचा: अनेकविधाः, "उच्चावचं नैकभेद". मित्यमरात् , माणा: माणिनः भक्तार्थम् अन्न-पानार्थ मार्गादौ समागताः समायाता भवन्ति चेत् 'तं!--तेपाम् , आपत्वात् पष्ठीबहुत्वे प्रथमैकवचनम्, ऋजुकंसमुख न गच्छेत्, तेपामन्नपानान्तरायादिप्रचुरदोपापातात् । तहिं किं कुर्यात् ? यतमेव-सयतनमेवन्यथा तेषां संत्रासो न भवेत्तथा पराक्रामेत चरेत अन्यमार्गेण ..अब क्षेत्रकी यतना हैं-'तहेवु0 इत्यादि। / हंस-आदि उच्च-जातीय और काक-आदि नीच-जातीय प्राणी यदि नाजन-पानके लिए रास्तेमें आये हों to unake सामने न जावें । सामने जानेसे उनके चुगे-पानी में विघ्न par3a जानेके कारण भक्त-पानकी अन्तराय आदि अनेक दोष लगते हैं. अतः यतना-पूर्वक, अर्थात् जिसस भयभीत न हों उस प्रकार दसरे मार्गसे या एक किनारेसे गमन क्रें। वे क्षेत्रनी यतना डे छ:-तहेवु. त्या. हुं स-आदि उर-जातीय अने कागडो-आदि नीच जातीय प्राणी जे जन-पानने माटे रस्तामां आवेला होय ते तेनी सामे न जवुं. सामे जवाथी पाणी पीवा चणवा वगेरेमां विदन पडवाथी भकत-पाननी अंतराय आदि अनेक दोष लागे छे. एटले यतनापूर्वक अर्थात जे रीते तेओ भयभीत न थाय ए रीते बीजे मागे छे. एक बाजुएथी नमन करवुं. तात्पर्य e che * Page #662 -------------------------------------------------------------------------- ________________ 504 श्रीदर्शवकालिकमृत्रे पुरुषार्थ भी कुजा करना चाहिये, और मिक्षा न मिलने पर वह अलाभु-आन मुझे भिक्षा नहीं मिली त्ति इस मकार न सोइज्जा-सोच न करे, किन्तु तवुआज मेरे अनशन ऊनोदरी आदि तप हुआ है ति इस प्रकार सोचकर अहियासए क्षुधा-परीपहको सहन करे-सन्तुष्ट रहे । तात्पर्य यह है कि साधुओंको सिर्फ भिक्षाके ही लिए गोचरीमें घुमना नहीं है किन्तु वीर्याचारके लिए भी भगवान ने गोचरी धुमना कहा है ॥ 6 ॥ टीका-'सइ' इत्यादि । भिक्षुः काले-भिक्षोचितसमये माने सति, यद्वा 'सैकाले' इत्यस्य 'स्मृतिकाले' इतिच्छाया तत्र-स्मर्यन्ते साधको दावभिर्दानार्थ यस्मिन् समये तस्मिन्नित्यर्थः, चरेद-भिक्षार्थ गच्छेत् । पुरुषकारं-पराक्रमम् उत्साहपूर्वकभिक्षार्थभ्रमणलक्षणं कुर्याद-विदध्यात् । कदाचिदलाभे सति अलाभाअध भिक्षालाभो न संजात इति न शोवेदन परितपेव, किन्तु तपा- अध मेऽनशनात्रमौदरिकादिरूपं तपः सम्पन्नमिति कृत्वा अधिपहेत-सन्तुप्येत । भिक्षाया अलाभेऽपि वीर्यचारो मया सम्यगाराधितः, यतो न केवलमन्नार्थमेव भिक्षाचरणं भिक्षुणां, किन्तु वीर्याचारार्थमपि भगवता समादिष्टमिति भावार्थः ॥ 6 ॥ 'सइ काले' इत्यादि। भिक्षु उचित समय प्राप्त होनेपर ही भिक्षाके लिए जावें। उत्साहपूर्वक भिक्षार्थ भ्रमणरूप पुरुषार्थ करें । कभी भिक्षाका लाभ न हो तो ऐसा सोच न करें कि 'आज मुझे भिक्षा नहीं मिली, किन्तु ऐसा विचार करके सन्तुष्ट रहें कि-आज भिक्षा न मिली तो सहज ही मेरे अनशन आदि तप होगया, अर्थात् भिक्षाका लाभ न होनेपर भी मैंने भली bhA~ti वीर्याचारका आराधन किया है। साधु केवल अनादिककी प्राप्तिके लिए भिक्षाचरी नहीं करते किन्तु वीयोंचारकी आराधनाके लिए भी भिक्षाचरीमें जानाभगवान्ने बताया है ॥ 6 ॥ सइ काले0 7त्या. li layita samaya Unior लक्षाने भाटे जय. उत्साहपूर्वक भिक्षार्थ भ्रमणरूप पुरूषार्थ करे. केईवार भिक्षाने लाभ न थाय ते ए विचार न करे के "आज मने भिक्षा न मळी." परंतु ए विचार करीने संतुष्ट रहे के-आज भिक्षा न मळी ते सहेजे माराथी अनशन आदि तप थई गयुं. अर्थात भिक्षाने लाभ न थवाथी पणुं में हीपेठे वीर्याचारनुं आराधन कर्युं छे साधु केवळ अन्नदिनी प्राप्तिने माटे ज भिक्षाचरी करता नथी, कि तुं वीर्याचारनी आराधनाने माटे पण भिक्षचरीमां जवुं सावाने व्युं che. (6) Page #663 -------------------------------------------------------------------------- ________________ adhyayana 5 u. 2 gA. 7-8-गोचयों क्षेत्रयतना 505 - - 5 क्षेत्रयतनामाह-'तहेवु0' इत्यादि। मूलम्-तहेवुच्चावया पाणा, भत्तट्टाए समागय तं उज्जुयं न गच्छिज्जा, जयमेव परकमे ॥ 7 ॥ छाया-तथैवोच्चावचाः प्राणाः, भक्तार्थ समागताः । तेपात्रजुकं न गच्छेत्, यतमेव पराक्रामेत् । / 7 ॥ सान्वयार्थ:-तहेव-उसीप्रकार उच्चावया उच्च जातिके इंसादिक अवच-नीच जातिके कौए आदि पाणा-यागी (यदि) भत्तहाए चुगा-पानीके लिए समागया-आये हों-इकटे हुए होंतोतं उज्जुयं-उन माणियोंके सामने नगच्छिज्जा नहीं जावे, (किन्तु) जयमेवयतनापूर्वक ही-आसपाससे अथवा अन्य मार्गसे अर्थात् जिस तरह उन प्राणियों को किसी प्रकारका त्रास न पहुंचे उसीतरह परकमे-जावे ॥ 7 ॥ टीका-तथैव-तद्वत् उच्चावचा:-तत्र उदश्च: उच्चजातीया ईसादयः, अवाञ्चः% नचिजातीयाः काकमभृतयः, यद्वा उच्चावचा अनेकविधाः, "उच्चावचं naikabheda"mityamarAt, प्राणा:-माणिनः भक्तार्थम् -अन्न-पानार्थ मार्गादौ समागताः समायाता भवन्ति चेत् 'तं'-तेपाम् , आपत्वात् पष्ठीबहुत्वे प्रथमैकवचनम् , ऋजुकं संमुखं न गच्छेत्, तेपामन्नपानान्तरायादिप्रचुरदोपापातात् । तहि किं कुर्यात् ? यतमेव-सयतनमेव यथा तेपां संत्रासो न भवेत्तथा पराकामेत् चरेत् अन्यमार्गेण अव क्षेत्रकी यतना हैं-तिहेचु0 इत्यादि। . हंस-आदि उच्च-जातीय और काक-आदि नीच-जातीय प्राणी यदि भोजन-पानके लिए रास्तेमें आये हों to unake सामने न जावें । सामने जानेसे उनके चुगे-पानीमें विघ्न par3a जानेके कारण भक्त-पानकी अन्तराय आदि अनेक दोप लगते हैं, अतः यतना-पूर्वक, अर्थात् जिससे वे भयभीत न हों उस प्रकार दूसरे मार्गसे या एक किनारेसे गमन क्रें। हवे क्षेत्रनी यतना 4 छ:-तहेवु0 त्याहि. हंस--आदि उच्च-जातीय अने कागडे-आदि नीच जातीय प्राणी जे भजन-पानने माटे रस्तामां आवेला होय ते तेनी सामे न जवुं. सामे जवाथी तेमने पाणी पीवा चणवा वगेरेमां विन पडवाथी भकत-पाननी अंतराय आदि अनेक दे लागे छे. एटले चेतनापूर्वक अर्थात् जे रीते तेओ भयभीत न थाय ए रीते बीजे मागे या एक बाजुएथी गमन करवुं. तात्पर्य ए छे कएं Page #664 -------------------------------------------------------------------------- ________________ 504 श्रीदर्शवेकालिकसूत्रे पुरुषार्थ भी कुजा करना चाहिये, और भिक्षा न मिलने पर वह अलामु आज मुझे भिक्षा नहीं मिली इस मकार न सोइज्जा =सोच न करे, किन्तु तबु = आज मेरे अनशन कनोदरी आदि त हुआ हे तिस प्रकार सोचकर afierrer=उत् और्को सहन करे-सन्तुष्ट रहे । तात्पर्य यह है कि साधुओंको सिर्फ भिक्षाके DI लिए गोचरीमें घुमना नहीं है किन्तु वीर्याचार के लिए भी भगवान्ने गोचरीमें घुमना कहा है ॥6॥ टीका- 'सह' इत्यादि । भिक्षुः काले भिक्षोचितसमये माप्ते सति, यहा ' सैकाले ' इत्यस्य 'स्मृतिकाले' इतिच्छाया तत्र स्मर्यन्ते साधवो दाभिर्दाना यस्मिन् समये तस्मिन्नित्यर्थः, चरेत् = भिक्षार्थं गच्छेत् । पुरुषकारं = पराक्रमम् उत्साहपूर्वक भिक्षार्थभ्रमणलक्षणं कुर्यात् विदध्यात् । कदाचिदलाभे सति अलाभ = अ भिक्षालाभो न संजात इति न शोचेत् न परितपेत्, किन्तु तपः = अग्र मेऽनशनात्रमौदरिकादिरूपं तपः सम्पन्नमिति कृत्वा अधिपत= सन्तुष्येत । भिक्षाया terest वीर्यचारो मया सम्यगाराधितः, यतो न केवलमनार्थमेव भिक्षाचरणं भिक्षूणां किन्तु वीर्याचारार्थमपि भगवता समादिष्टमिति भावार्थः ॥ 6 ॥ 'साले' इत्यादि । भिक्षु उचित समय प्राप्त होनेपर ही भिक्षाके लिए जावें । उत्साहपूर्वक भिक्षार्थ भ्रमणरूप पुरुषार्थ क्रें। कभी भिक्षाका लाभ न हो तो ऐसा सोच न करें कि-'आज मुझे भिक्षा नहीं मिली,' किन्तु ऐसा विचार करके सन्तुष्ट रहें कि आज भिक्षा न मिली तो सहज ही मेरे अनशन आदि तप होगया, अर्थात् मिक्षाका लाभ न होनेपर भी मैंने भली bhA~ti वीर्याचारका आराधन किया है। साधु केवल अनादिककी प्राप्तिके लिए भिक्षाचरी नहीं करते किन्तु वीर्या चारकी आराधना के लिए भी भिक्षाचरीमें जाना भगवान् ने बताया है ॥ 6 ॥ स आरे इत्यादि भिक्षु उचित समय थतां ज भिक्षाने माटे जाय. उत्साहपूर्वक भिक्षा भ्रमणुरूप पुरूषार्थ करे. केईवार भिक्षाने लाभ न थाय ता एवा विचार न करे के आज मने भिक्षा न मळी.' परंतु एवे विचार करीने संतुष्ट रहे के--माज भिक्षा न मळी ते सहेजे माराथी अनशन आदि तप थई गयुं. अर्थात् शिक्षाने लाभ न थवाथी पशु में भुलीपे वीर्याचारनुं आराधन कर्युं छे. साधु केवळ अन्नादिनी प्राप्तिने माटे ज शिक्षाचरी करता नथी, किन्तु वीर्याचारनी आराधनाने माटे पणु भिक्षाचरीमां जवुं भगवाने बताव्युं che. (6) Page #665 -------------------------------------------------------------------------- ________________ adhyayana 5 u. 2 gA. 12-13-भिक्षार्थ गृहप्रवेशविधिः .. छाया-वनीपकस्य वा तस्य, दायकस्योभयो । .. . अमीविकं स्याद् भवेत, लघुत्वं प्रवचनस्य वा ॥ 12 ॥ पूर्वोक्त विधिके अपालन में दोप बताते हैं सान्वयार्थः-(ऐसा न करनेसे) सिया कदाचित्-शायद तस्स-उस वणीमगस्स-श्रमणादि वनीपक पर्यन्तको वा अथवा दायगस्सन्दाताको वा-या उभयस्स-दोनों-दाता और याचक-को अप्पत्तिय अपीति-द्वेप या मनमें खेद हो जाती है, वा और पवयणस्स-जिनशासनकी लहुत्त लघुता हुज्जा होती है॥12॥ टीका-स्यात् कदाचित् बनीपकस्य याचकविशेषस्य वा अथवा तस्य= श्रमणादेः, दायकस्य दातुर्वा, उभयोः दाव-याचकयोर्वा अप्रीतिक द्वेपः, मन:खेदो वा भवेत्, प्रवचनस्य-जिनशासनस्य लघुत्वं लघुता वा भवेदिति स्म्ब्न्ध्ः॥12॥ कदा गन्तव्य ?-मित्याह-पडिसेहिए' इत्यादि। मूलम्-पडिसेहिए व दिन्ने वा, तओ तम्मि नियत्तिए । उवसंकमिज भत्तहा, पाणहाए व संजए ॥ 13 ॥ छाया-प्रतिपेधिते वा दत्ते वा, ततस्तस्मिन् निवृत्ते । . उपसंक्रामेत् भक्तार्थ, पानार्थ वा संयतः ॥ 13 ॥ कब जाना चाहिये, सो बताते हैं सान्वयार्थ:-पडिसेहिए-दाताके निषेध कर देने पर व-अथवा दिने अन्नादिके दिये जाने पर वा-या-दाताके मौन साधने पर तओ-उस स्थानसे संभव है, उन्हें उल्लङ्घन करके जानेसे या उनके सामने खर्3e रहनेसे उस वनीपक या दाताको अथवा दोनोंको देप तथा खेद उत्पन्न हाजाय । तथा प्रवचनकी लघुता होती है। अतः उन्हें उल्लंघन करके जाना साधुका कल्प नहीं है ॥ 12 ॥ कर जाना चाहिए ? सो कहते हैं-'पडिसेहिए' इत्यादि। संभवित छे तेमने ओळंगीने जवाथी या एमनी सामे ऊभा रहेवाथी ए वनीपक या दाताने अथवा बेउने द्वेष तथा खेद उत्पन्न थई जाय. तथा प्रवचननी लधुता थाय छे, एटले एमने ओळंगीने जवुं ए साधुने कल्प 4यारे नये ? -पडिसेहिए. ईत्यादि. नथी. (12) Page #666 -------------------------------------------------------------------------- ________________ श्रीपशवेकालिकमूत्रे ___ सान्वयार्थ:-संजए-साधु भत्तहा अनके लिए और पाणट्ठा एव-पानीके लिए ही उवसंकमंत-गृहस्थके घर परमाते हुए समण-निर्गन्य मुनिको वाविअथवा माहणं माणको क्रिविणं-कृपण वा अथवा धणीमगंदरिद्रीभिखारीको (देखकर) तं-उन श्रमणादिको अहमितु-लांधकर न पविसे-- गृहस्थके घरमें न जावे, नवि-औरन चक्खुगोयरे-उनके दृष्टिगोचर-दृष्टिमार्गमें चिट्ठठहरे, (किन्तु) एगंतं एकान्त स्थानमें-जहां उनकी दृष्टि न पडती हो ऐसी जगह अवामित्ता-जाकर संजए-इन्द्रियोंका संयम करता हुआ चुपचाप तत्य-वहां चिठे-खर्3A रहे ॥ 10 ॥ 11 ॥ टीका-'समणं' इत्यादि, 'तमै0' इत्यादि c। संयतः, गृहस्थद्वारे भक्तार्थमेव पानार्थमेव, एक्शन्दस्योभयत्र सम्बन्धः । उपसंक्रामन्तं समीपमायान्तं यान्तं वा श्रमणादिकं दृष्ट्रेति शेषः । तत्र वनीपकाम्याचकविशेषः, अन्यत् सुगमम् । तं श्रमणादिकम् अतिक्रम्य-उल्लङ्घन्य तस्याग्रतो भूत्वेत्यर्थः गृहस्थगृहे न प्रविशेष, एतावदपि न, तेपां चक्षुर्गोचरेऽपि दृष्टिपथेऽपि न तिष्ठेद किन्तु स संयत एकान्तं यत्र तेषां दृष्टिर्न पतेत् तं प्रदेशम् अवक्रम्य गत्वा तत्रतिष्ठेत् ॥ 10 ॥ 11 ॥ पूर्वोकविधेरपालने दोपमाह-वणीमगस्स' इत्यादि। . ' मूलम् वणीमगस्स वा तस्स, दायगस्सुभयस्स वा। 8 . .. 12 11 1. अप्पत्तियं सिया हना, लहत्तं पवयणस्स वा ॥ 12 ॥ 'समणं' इत्यादि, 'तमै0' इत्यादि । श्रमण, ब्राह्मण, कृपण और वनीपकको गृहस्थके दर्याजे पर भोजन या पानीके लिए आया देखकर साधु उसे उल्लङ्घन करके गृहस्थके घरमें प्रवेश न करें, इतना ही नहीं, जहा~ उनकी दृष्टि par3अती हो ऐसे स्थान पर भी खर्3e न हों, किन्तु एकान्त प्रदेशमें जाकर स्थित होवें, जहां उनकी दृष्ठिन फुण्चे॥10॥11॥ ऐसा न करनेमें दोप कहते हैं-'वणीमगस्स' इत्यादि । समणं. त्याहि तथा तमै0 या श्रमा, AAY, 1595 मने व्नीपकने गृहस्थना दरवाजा पर भेजन या पाणीने माटे आवेला जोईने साधु एमने ओळंगीने गृहस्थना घरमां प्रवेश न करे, एटलुं ज नहि ज्या एमनी दणि पडती होय एवा स्थान पर पणुं ऊभुं न रहे, किंतु एकांत प्रदेशमां जईने ऊभे रहे के ज्यां एमनी दृष्टि पहोंचे नहि (10-11) सम न 42वामा 35 हे 8-'वणीमगस्स0'त्याह. Page #667 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 2 गा. 14 - 17 - पुष्प संस्पर्शकहस्ताद्भिक्षानिषेधः 511 टीका- ' उप्पलं ' इत्यादि 'तं भवे' इत्यादि च । उत्पलं= श्यामल-धवललोहित-भेदेन त्रिविधं कमलम्, अपित्रा पद्मं सूर्यविकासि कमलं, कुमुदं = चन्द्रविकासि कमलं वा = अथवा मगदन्तिकां = मालतीपुष्पम्, अन्यद्वा पुष्पस चित्तं= पुष्पेषु सचित्तं पुष्पस चित्तं सचित्तपुष्पमात्रमित्यर्थः तच्च संवन्ध्य= संधि यदि दात्री भक्त पानं दद्यात्, तर्हि तद् भक्तपानं तु संयतानामग्राह्यं भवेदिति ददतीं प्रत्याचक्षीत - तादृशं दोपयुक्तं मे मम न कल्पत इति । / 14 / / 15 / / 1 3 2 5 7 मूलम् - उप्पलं परमं वावि कुमुयं वा मंगदंतियं । क तो 11 12 13 14 अन्नं वा पुप्फसचित्तं तं च संमदिया दए ॥ 16 ॥ 15 20 16 17 18 19 तं भवे भत्तपाणं तु, संजयाण अकप्पियं । 1 22 25 24 29 23 दिंतियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 17 ॥ छाया -- उत्पलं पद्मं वाऽपि कुमुदं वा मगदन्तिकाम् । अन्यद्वा पुष्पसचित्तं तच समर्थ दद्यात् ॥ 16 ॥ तद् भवेद् भक्तपानं, तु संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत न मे कल्पते तादृशम् ॥ 17 ॥ सान्वयार्थः- उप्पलं= नील कमल पउमं=रक्त कमल वावि =अथवा कुमुयं = चन्द्रविकासी कमल वा-या मगदंतियं = मालती- मोगरेके फूलको वा = अथवा अन्नं दूसरे भी इसी प्रकारके जो पुप्फसचित्तं=सचित्त पुष्प हैं तंच उनको भी (अगर ) संमद्दिया=पैरों Adise kucalakara dae-deve to vaha भत्तपाणं तु= 'उप्पलं' इत्यादि, 'तं भवे' इत्यादि । दाता नीला सफेद और लाल कमल, सूर्यविकासी कमल, चन्द्रविकासी कमल, मालतीका फूल तथा अन्य सचित्त पुष्प tor3a कर आहारपानी deve to vaha संयमियोंके लिए ग्राह्य नहीं है इसलिए देनेवाली से कहे कि ऐसा दोपयुक्त आहार मुझे नहीं पता है ॥ 14 ॥ 15 ॥ उप्पल धत्याहि तथा तं भवे0 त्याहि ले हाता, नीलु सह या लाल कमळ, सूविकासी कंमळ, चंद्रविकासी कमळ, मालतीनुं पुल तथा अन्य सचित्त पुष्प ताडीने पछी आहार पाणी आपे ते ते सयमीओने माटे ग्राह्य नथी. तेथी ते आपनारीने साधु कहे के एवे दोषयुकत आहार मने कल्पता नथी (14-15) Page #668 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रे तम्मि-उन श्रमणादिकोंके नियत्तिए चले जाने पर संजए साधु भराहाआहार व अधया पाणहाए-पानीके लिए अवसंकमिज्ज-जावे ।13॥ टीका-प्रतिपेथितेन्दामा प्रतिपेय प्राप्त वा अथवा दत्ते अनादिके, वाशदादास्तूष्णीभावावलम्बनाद् विलम्यादिनिमित्तयशाद्वा तस्वस्थानात् तस्मिन् बनीपकादौ निरचे प्रतिनिवृत्ते सति संयतः भक्तार्थ पानार्य का उपसंकामे भिक्षा ग्रहीतुं गच्छेत् ॥ 13 ॥ मूलम् उप्पलं पउमं वावि, कुमुयं वा मगदंतियं । 8 . 19 .. अन्नं वा पुप्फसञ्चित्तं, तं च संलुचिया दए ॥ 14 ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पियं । 29 . . 22 . 25 24 25 23 दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 15 ॥ छाया-उत्पलं पझं वाऽपि, कुमुदं वा मगदन्तिकाम् । अन्यद्वा पुप्पसचित्तं, तच्च संलुन्च्य दद्यात् ॥ 14 ॥ तद् भवेद् भक्तपानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत, न मे करपते तादृशम् । / 15 ॥ सान्वयार्थ :-उप्पलं नील कमल पउमंगरक्त कमल वावि-अथवा कुमुर्गचन्द्रविकासी कमल वाया मगदनिय मालती-मोगरेके फूलको वा अथवा अन्नं दुसरे भी इसी प्रकारके जो पुप्फसचित्तं-सचित्त पुष्प हो तंच उनकी भा (अगर) संलंचियाम्लोंच karake dae deve to तं-वह भत्तपाणं तु आहारपानी संजयाण संयमियोंको अकप्पियं अकल्पनीय भवे होता है, अत: दितियं देनेवालीसे पडियाइवरखे कहे कि तारिसं-इस प्रकारका आहार में-- मुझे न कम्पइ-नहीं करपता है ।14॥15॥ दाताके वनीपक आदिको दान देनेकी मनाकर देने पर, अथवा अन्न आदिके दे देने पर या मौन साध लेने पर, अथवा विलम्ब होने आदिक कारणसे जब वह वनीपक आदि उस घरसे लौट जाय तब संयमीको भक्त-पानके लिए उस घरमें जाना चाहिए ॥ 13 ॥ दाताए वनपक आदिने दान देवानी मनाई कर्या पछी अथवा अन्न आदि आपी चूकया पछी या मोन साधी लीधा पछी, अथवा विलंब छे ईयादिने कारणे जयारे ए वनीपफ आदि ए घरथी पाछा फरे त्यारे संयमीए भकत-पानने माटे ए घरमां जवुं जोईए (13) Page #669 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 2 गा. 14-17-पुष्पसंस्पर्शकहस्ताद्भिशानिषेधः 511 टीका-'उप्पलं' इत्यादि 'तं भवे' इत्यादि च । उत्पलं श्यामल-धवललोहित-भेदेन त्रिविधं कमलम् , अपिवा पद्मभूर्यविकासि कमलं, कुमुदं चन्द्रविकासि कमलं वा अथवा मगदन्तिकां मालतीपुष्पम् , अन्यद्वा पुष्पसचित्तं पुप्पेषु सचित्तं पुप्पसचित्तं सचित्तपुप्पमात्रमित्यर्थः, तच्च संलुन्च्य-संधि यदि दात्री भक्त पानं दद्यात, तर्हि तद् भक्तपानं तु संयतानामग्राह्यं भवेदिति ददती मत्याचक्षीत-तादृशंन्दोपयुक्त मे मम न कल्पत इति ॥ 14 ॥ 15 ॥ मूलम्-उप्पलं पउमं वावि कुमुयं वा मंगदंतियं । 8. 10 11 12 13 14 अन्नं वा पुप्फसचित्तं, तं च संमदिया दए ॥ 16 ॥ 15 20 1 9 . 7, 18 18 तं भवे भत्तपाणं तु, संजयाण अकप्पियं । 22 - 25 24 25 23 . दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 17 ॥ छाया-उत्पलं पद्मं वाऽपि कुमुदं वा मगदन्तिकाम् । अन्यद्वा पुप्पसचित्तं तच्च संमद्यं दद्यात् ॥ 16 ॥ तद् भवेद् भक्तपानं, तु संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत न मे कल्पते तादृशम् ॥ 17 ॥ सान्वयार्थ:-उप्पलं नील कमल पउम-रक्त कमल वावि-अथवा कुमुयंचन्द्रविकासी कमल वा-या मगदंतियन्मालती-मोगरेके फूलको वा-अथवा अन्नदूसरे भी इसी प्रकारके जो पुप्फसच्चित्त-सचित्त पुष्प हैं तंच-उनको भी (अगर) संमदिया-पैरों Adise kucalakara dae-deve to तंबह भत्तपाणं तु 'उप्पलं' इत्पादि, 'तं भवे' इत्यादि । दाता नीला सफेद और लाल कमल, सूर्यविकासी कमल, चन्द्रविकासी कमल, मालतीका फूल तथा अन्य सचित्त पुष्प tor3a कर आहारपानी deve to vaha संयमियोंके लिए ग्राह्य नहीं है इसलिए देनेवालीसे कहे कि ऐसा दोपयुक्त आहार मुझे नहीं कल्पता है ॥ 14 ॥ 15 ॥ उप्पलं. त्या तथा तं भवेत्यादि. ने हता, नी सई या दास कमळ, सूर्यविकासी कमळ, चंद्रविकासी कमळ, मालतीनुं पुल तथा अन्य सचित्त * ताडीने पछी आहार पाणी आपे छे ते सयमीओने माटे ग्राह्य नथी. ते आपनारीने साधु कहे के ए देषयुक्त आहार मने कहपते नया (14-15) Page #670 -------------------------------------------------------------------------- ________________ 512 श्रीदशवेकालिक सूत्रे आहार- पानी संजग्राणं संयमियोंको अकप्पियं=अकल्प्य भवे=होता है, (अतः) दितियं = देनेवाली से पडियाले = कहे कि तारिसं=इस प्रकारका आहार मे= मुझे न कप्पर्3a नहीं कल्पता है ॥16॥ 17॥ टीका - 'उप्पलं' इत्यादि, 'तं भवे' इत्यादि च । उत्पलादिकं संमर्थ = करचणादिना तत्समर्दनं कृत्वा, अशनादि दद्यात् तद् भक्त पानं तु संयतानामग्राह्यमित्यादि पूर्ववद् व्याख्येयम् । अत्र 'समर्थ' शब्देन संमर्दनं यथा कथञ्चित्स्पर्शमात्रमपि गृह्यते, उत्पलादिगतमक्ष्मजीवानां तात्रताऽपि पीडोत्पत्तेरवश्यम्भावात् । ' संमदमाणी परणाणि वीयाणि हरियाणि य' इत्यस्यैव प्रथमोद्देशके समस्तत्रनस्पतीनां ग्रहणेऽपि पुनस्त्रोत्पलादीनां ग्रहणं न पुनरुक्तिदोपजनकं, पूर्वत्र सामान्यरूपेणाऽत्र च विशेषरूपेणोपादानादिति बोध्यम् ॥ 16 ॥ 17 ॥ 'उप्पलं' इत्यादि, 'तं भवे' इत्यादि । पूर्वोक्त उत्पलादिकों में से किसी सचित्त फूलको मर्दन करके अथवा संघटा मात्र भी करके आहार deve to dene वाली से साधु कहे कि ऐसा आहार लेना मुझे नहीं कल्पता है ॥ यहां 'मर्दन ' शब्दसे स्पर्शमात्रका भी ग्रहण होता है, क्योंकि कमल आदिके जीवोंको स्पर्श करनेसे भी अवश्य पीडा होती है । प्रथम उद्देशमें "संमद्दमाणी पाणाणि बीयाणि हरियाणिय' इस पदसे ही सब वनस्पतिकायका ग्रहण कर लिया था, यहा~ फिर उत्पल आदिका ग्रहण किया है यह पुनरुक्ति दोष नहीं समझना चाहिए, क्योंकि पहले सामान्यरूप से निषेध किया था और यहां विशेषरूपसे निषेध किया है ॥ 16 ॥ 17 ॥ उप्पलं. धत्याहि, तथा तं भवे त्याहि यूर्वोश्त उमण सहिभांथी अ सचित्त फूलनुं मर्दन करीने अथवा मात्र सघटन पण करीने आहार आपे ते आपनारीने साधु कहे के एवा आहार लेवे मने कल्पते नथी. अहीं' 'मन' शब्दथी स्प-मात्रनुं पण ग्रहण थाय छे, कारण कमळ आदिना जीवाने स्पर्श करवाथी पण अवश्य थीडा थाय छे. प्रथम उद्देशमां संमद्दमाणी पाणाणि वीयाणि हरियाणि य से पहथी 4 गधी वनस्पतिप्रायनुं ग्रहषु 4रवामां मन्यु हतु, अहीं फरीथी कमळ आदिनुं ग्रहण कर्युं छे, ए पुनःकित दोष समजवे नहि, कारण के पहेलां सामान्यरूपे निषेध कर्यां हता, अने अहीं विशेषरूपे निषेध ! che, (19--17) Page #671 -------------------------------------------------------------------------- ________________ अध्ययनं 5 u. 2 गा. 18 - 20 - सचितहरितकायनिषेधः 2 * 1 मूलम्-साल्लुयं वा विरालियं, कुमुयं उप्पलनालियं । 513 7 9 मुणालयं सासवनालियं, उच्छुखंडे अनिव्वुडं ॥ 18 ॥ 11 17 19 18 10 12 तरुणगं वा पवालं, स्वखस्स तणगस्स वा । 18 16 15 14 20 1 अन्नरस वावि हरियस, आमगं परिवज्जए ॥ 19 ॥ छाया - शालूकं वा विरालिकां, कुमुदम् उत्पलनालिकाम् । मृणालिकां सर्पपनालिकाम्, इक्षुखण्डम् अनिर्वृतम् ॥ 18 ॥ तरुणकं वा मत्रालं, वृक्षस्य, तृणकस्य वा । अन्यस्य वाऽपि हरितस्य, आमक परिवर्जयेत् ॥ 19 ॥ सान्वयार्थः- सालुयं = कुमुदादिका मूल विरालियं = पलासका कन्द-साधारण वनस्पतिविशेष कुमुयं = चन्द्रविकासी श्वेत कमल उप्पलनालियं = कमलनाल मुणालयं = कमलतन्तु सासवनालियं = सरसोंकी भाजी या कान्दल वा अथवा उच्छुखंडं=गन्नेके टुकर्3e, (ये सब यदि ) अनिन्युर्ड - शस्त्रपरिणत -अचित्तन हों तो, (तथा) रुक्खस्स = इमली आदि वृक्षके वा= अथवा तरुणगस्स = मधुर तृणादिकोंके वा=और अन्नस्सवि=दूसरे प्रकारके भी हरियस्स - हरित काय - = कोंपल पत्ते आदि वा अथवा पवाले कच्ची कोंपल नहीं खिले हुए पत्तेआदि आमगं-सचित्त हों तो उन्हें परिवज्जए बरजे नहीं लेवे ॥18॥ 19 ॥ टीका- 'सालु' इत्यादि 'तरुण गं' इत्यादि च । शालूकं कुमुदादिमूल, बिरालिका = पलाशकन्दं साधारण वनस्पतिजातिविशेपं, कुमुदं = चन्द्रविकासिश्वेतकमलम्, उत्पलनालिकां= कमलनालं, मृणालिकां= विसं 'भे' इति भाषामसिद्धां, सर्पपनालिका = सर्पपपत्रशाकं सर्पपकन्दलीं वा, इक्षुखण्डम् इक्षुशकलं वा एतत्सर्वम् अनिर्वृतम् = शस्त्राऽपरिणतम् । तथा वृक्षस्य = अम्लिकादेः वा अथवा 'सालय' इत्यादि, 'तरुण' इत्यादि । कमलका मूल, पलाश (क) का मूल अर्थात् साधारण वनस्पतिकी जातिविशेष, तथा सफेद कमल, कमलकी नाल, सरसोंके पत्तेका शाक, गन्नेका खण्ड, ये सब सालुगं0 धत्याहि, तरुण gaM0 त्याहि उभानुं भूण, पसाशनुं भूझ, अर्थात् साधारण वनस्पतिनी जाति विशेष, तथा सफेद कमळ, कमळनी ताळा, सरसवनां पांदडांनुं शाक, शेरडीनी कातळी, ए बधां जे शस्त्रथी पणित न होय ते एना Page #672 -------------------------------------------------------------------------- ________________ 514 श्रीदवेकालिकमृत्रे तृणकस्य मधुरतृणादेः, अन्यस्य हरितस्यापि वा हरितकायमात्रस्य तरुण-तरुणदशाऽऽपन्नं पत्रादिकं, भवालं सुकुमारं पत्रादिकं या, आमकं सचित्तं परिवर्जयेत् ॥ 18 ॥ 19 ॥ मूलम्-तरुणियं वा छिवाडिं, आमियं भजियं सई । 1. 12 दितियं पडियाइखे, न में कप्पर्3a तारिस ॥ 20 ॥ छाया-तरुणिकां वा छियाडीम् , आमिका भजितां सकृत् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ 20 / / सान्ययाः-तरुणियं-कची जिसके वीज पके नहीं हो ऐसी वा=अथवा सह-एक बार भज्जिय-भुनी हुई आमियं-सचित्त छिवाडि-फलीको दितिय%D देनेवालीसे (साधु) पडियाइक्खे कहे कि तारिसं-इस प्रकारका आहार मे= मुझे न कप्पइ-नहीं कल्पता है ॥ 20 ॥ ___टीका-'तरुणियं' इत्यादि। तरुणिकाम् अपरिपक्यबीजाम् अपरित्यक्तत्वकसंश्लेपावस्थापन्नामित्यर्थः, छिवाडी देशीयोऽयं शब्दः' मुद्ग-चवल-तुवरिकादिफलिका सकृद्भर्जिताम्-एकवारं भृष्टां वा अथवा आमिकां सचित्तां ददती प्रत्याचक्षीत तादृशं मे न कल्पत इति । ॥ 20 ॥ यदि शस्त्रसे परिणत न हों तो इनका, तथा-इमली आदि वृक्षके, मधुर तृण आदिके तथा अन्य हरेक वनस्पतिके पत्ते कोंपल आदि जो सचित्त हों तो उनका त्याग करना चाहिए ॥ 18 ॥ 19 ॥ ___ 'तरुणियं' इत्यादि। जिसके बीज न पके हों ऐसी मूंग, चवला, तुअर (अरहर) आदिकी फली एक-वार pU~jI हुई हो तथा सचित हो तो देनेवाली घाईसे साधु कहे कि यह लेना मुझे नहीं कल्पता है ॥ 20 ॥ तथा आंबली आदिनां वृक्षनां, मधुर तृण आदिनां, तथा बीजी बधी वनस्पतिना पांदडा, कुंपळ, आदि जो सचित्त होय ते एने त्याग कर जोईए. (18) (19) तरुणियं या न भी पायां न खाय मे भर, स्याणा, tu32 आदिनी सींग एकवार भूंजेली होय तथा सचित्त होय ते ते आपनारी बाईने साधु कहे के ए लेवी अने कल्पती नथी. Page #673 -------------------------------------------------------------------------- ________________ अध्ययनं 5 u. 2 गा. 21-22-सचित्ताहार-पाननिषेधः - मूलम्-तहा कोलमणुस्सिन्नं, वेलुयं कासवनालियं । तिलपप्पडगं नीम, आमगं परिवज्जए ॥ 21 ॥ छाया-तथा कोलमनुत्स्विन्नं, वेणुकं काश्यपनालिकाम् । तिलपर्पटकं नीपम् , आमकं परिवर्जयेत् । / 21 ॥ - सानयार्थः-तहा-उसी प्रकार अणुस्सिन्न-विना उबाले हुए कोलंबेर तथा वेलुयं-केर या वांसकी कोंपल कासवनालियं-श्रीपर्णीका फल तिलपप्पडगं तिलपापर्3I नीम कदम्बका फल (ये सब यदि) आमगं-सचित्त हो तो उन्हें परिवज्जएवजे ॥ 22 ॥ टीका-'तहा' इत्यादि । तथा तद्वत् अनुत्स्विन्न सलिलानलसंयोगेनाऽनुकालितम् - अथितमित्यर्थः, कोलं-बदरीफलम्, आमकम् अशस्त्रोपहतम् , अस्य वेणुकादौ सर्वत्र सम्बन्धः, वेणुकंबंशकरीरं वंशाङ्कुरमित्यर्थः, काश्यपनालिकां श्रीपर्णीफलम्, अत्र - 'आमग'-मित्यस्य लिन्ग्ग्विप्रिन्नामेनान्व्य्ः। तिलपर्पटकं प्रसिद्धमेव, नीपं कदम्बफलं परिवर्जयेत् । / 21 ॥ ___ मूलम्-तहेव चाउलं पिटं, वियडं वा तत्तनिव्वुडं । तिल-पिटं पूइ-पिन्नागं, आमगं परिवजए ॥ 22 ॥ छाया-तथैव ताण्डुलं पिष्टं, विकटं वा तप्तनितम् । . तिलपिष्टं पूतिपिण्याकम् , आमकं परिवर्जयेत् । / 22 / / सान्वयार्थः-तहेव-उसी प्रकार चाउलं pihuMcA~valoMkA ATA तथा और भी किसी तरहका ATA वा अथवा तत्तनिव्वुडं पहले गर्म किया हुआ किन्तु 1 'नोम' इत्यत्र 'नीपाऽऽपीठे मोवा' (मा. 811 / 234) इति प्राकृतमूत्रेण पस्य म्ः। 'तहा कोल.' इत्यादि । इसी प्रकार जल और अग्निमें नहीं उबाले हुए वेर, सचित्त bA~sake अंकर तथा काश्यपनालिका (गंभारीफल) तिलपापडी और कदम्बके फल ये सब यदि सचित्त हों तो इनका लाग करे-ग्रहण न करे ॥ 21 ॥ ___ तहा कोल. त्या प्रमाणे 47 मन ममिमा na8 BidaimAra, सचित्त वांसना अंकुर तथा कश्यपनालिका (रंभारी फळ), तलपापडी अने कदनां फळ जे सचित्त होय ते एने त्याग करव-प्रहण करवां नहि. (21). Page #674 -------------------------------------------------------------------------- ________________ 516 श्रीदशवेकालिकसूत्रे फिर ठंडा होया हुआ विग्रई = पानी तिलपि = तिलकुट्टा पपिनार्ग= सरसोंकी खल (ये) आमगं=सचित्त हो तो परिवज्जए=बरजे ॥22॥ टीका - 'तव' इत्यादि । तथैव तेनैव प्रकारेण ताण्डुले = तण्डुलसम्बन्धि पिष्टं= चूर्णम्, उपलक्षणमेतद्बोधूमादेरपि वा = अथवा तप्तनिर्वृतं = पूर्वे व पान [त शीतलं यत्तत्तथोक्तम्, उष्णोदकं यदा शैत्यापनं ततः कालादारभ्य ग्रीष्मे यमपञ्चका शीतकाले यामचतुष्यात्परं वर्षाकाले च महरत्रयानन्तरं सचितं जायते । अत्रेयं सङ्ग्रहगाथा - "जम्मि समयम्मि उहो, दगं च सीयं भवे तओ पच्छा । पंच-च-तिय- जामा, गिम्हे हेमंत पाऊसे ॥ 1 ॥ " इति ॥ चिकटं =समयपरिभाषया सलिलं, तिलपिष्टं तिलकुटं प्रसिद्धं, pUtipiNyAOM= सर्पपकल्कम् आमकं=सचित्तं परिवर्जयेत् ॥ 22 ॥ 1 छाया - " यस्मिन् समये उष्णोदकं च शीतं भवेत्ततः पश्चात् । पञ्चचतुस्त्रिकयामाः, ग्रीष्मे हेमन्त प्रावृपः ॥ 1 ॥ 'तहेव' इत्यादि । इसी प्रकार तत्कालका पीसा हुआ चावल गेहू~ आदिका ATA तथा पहले अचित्त होने पर भी कालकी मर्यादा व्यतीत होने पर पुनः सचित्त हुआ जल, तुरतका बना हुआ तिलकुट, तत्कालकी सरसों आदिकी खली, इन सचित्त वस्तुओंको ग्रहण न करे । गर्म पानी के अचिन्त रहनेकी मर्यादा ठंढा होजाने पर ग्रीष्म ऋतुमें पांच पहर, शीतकाल में चार पहर और वर्षाकालमें तीन पहरकी होती है, उसके बाद वह (जल) सचित्त होजाता है । इस विषयमें एक संग्रह गाथा है जो संस्कृत टीकामें लिखी गई है । 22 ॥ तद्देश्र्व. इत्यादि. ए ज प्रमाणे तत्काळने दळेले चाखा घौं दिने आटे, तथा पहेलां चित्त हैआवा छतां पण काळनी मर्यादा व्यतीत थतां पुनः सचित्त थएलुं जळ, तुरतने बनावेले वलकु+-, तुरतनी सरसव आदिनी खेआळ ए सचित्त वस्तुओने पण ग्रहण न करे. गरम पाणी अचित्त रहेवानी मर्यादाठंडु थई गया पछी श्रीष्म ऋतुमां पांच पहेआर, शीयाळामां चार वर्षाऋतुमां त्रण पहेरनी होय छे, त्यारबाद ए जळ सचित्त मनी ए विषयमां एक सब्रढगाथा छे ते संस्कृत टीकामां लखी che. (22) paheAra ane laya che. Page #675 -------------------------------------------------------------------------- ________________ adhyayana 5 u. 2 gA. 23-24-सचित्ताहारनिषेधः मूलम् -कविलु माउलिंग च, मूलगं मूलगत्तियं । आम असत्थपरिणयं, मणसावि न पत्थए ॥ 23 ॥ छाया-कपित्यं मातुलिङ्गं च, मूलकं मूलकर्तिकाम् । आमम् अशस्त्रपरिणत, मनसाऽपि न प्रार्थयेत् ॥ 23 ॥ सान्वयार्थ :-कविटुं कैथ कविठ माउलिंग-विजौरा मूलगं-मूला च और मूलगत्तियन्मूलेके कन्दका टुकर्3A आमं-कचा असत्यपरिणयं-स्वकाय परकाय आदि शस्त्रसे परिणत न हुआ ho to use मणसावि-मनसे भी न पत्थए-- न चाहे ॥ 23 ॥ टीका-'कविर्ट' इत्यादि। कपित्थं 'कैथ कविठ' इति भापायां, मातुलिङ्ग-धीजपूरकं 'विजौरा नींबू' इति भापायां, मूलक-सपत्रं, मूलकत्र्तिकां भूलककन्दखण्डम्, आमम् अपकम् , अशस्त्रपरिणतम् अलब्धस्वपरकायादिशस्त्रयोगं मनसाऽपि न प्रार्थयेट-एतद्विपयिणीमिच्छामपि न कुर्यादित्य्र्थ्ः। 'आमम्' इत्यस्य 'अशस्त्रपरिणतम्' इत्यस्य च लिङ्गविपरिणामेन 'मूलकतिका'-मित्यत्र सम्बन्धः । मूलकस्याऽनन्तकायत्वात् शस्त्रपरिणतिर्दुष्करेति बोधयितुमेकार्थकस्याऽऽमादिशब्दद्वयस्योपादानम् ॥ 23 ॥ . मूलम्-तहेव फलमंथूणि, वीयमथूणि जान्निय्। विहेलगं पियालं च, आमगं परिवजए ॥ 24 ॥ छाया-तथैव फलमन्थन् वीजमन्यून ज्ञात्वा । विभीतक पियालं च, आमक परिवर्जयेत् ॥ 24 ॥ 'कवि' इत्यादि । कैथ (कविठ) विजौरा नीबू, मूला और मूलेके खण्ड यदि अचित्त-शस्त्रपरिणत न हों तो इन्हें ग्रहण करनेकी इच्छा भी नहीं करनी चाहिए। मूला अनन्तकाय है, अतः उसका शस्त्रपरिणत होना कठिन है इसीसे यहां एक अर्थवाले 'आमक' और 'अशस्त्रपरिणत' ये दो शब्द दिये हैं ॥ 23 ॥ कविट्ट-त्याहो मान-दीशु, भूप अने भूआना 441 ने चत्त-शस्त्रपरिणत न होय ते ते ग्रहण करवानी ईच्छा पण न करवी जोईए. मूळे अनंतकाय छे एटले ए शस्त्रपरिणत B कठिन छे, तेथी अहीं एक मर्थ वा माम' भने 'शख-परित' मेवा मे शण्ही भाचमा che. (23) Page #676 -------------------------------------------------------------------------- ________________ - PARA 1 . श्रीदर्शकालिकमंत्र सान्वयार्थः-तहेव इसी प्रकार फलमंधूणिम्चेर आदि फलोंका चूर्ण चूरा पीयमंधूणि-शालि आदि बीजोंका चूर्ण चूरा विहेलगंबहेडा च और पियामायण अथवा दाख (इन्हें) आमगं सचित्त जाणिय-जानकरमाने तो परिवज्जए-बरजे-न ले ॥ 24 ॥ टीका--'तहेव फल.' इत्यादि । तथैव-तहत् फलमन्धून बदरादिचूर्णान्, वीजमन्यून फलवीजचूर्णान्, विभीतकं 'बहेडा' इति प्रसिद्धं, च-पुनः प्रियाले राजादनफलं 'रायण' इति भापापसिद्धम् । यद्वा 'प्रियाला'-मिति च्छाया, प्रियालांन्द्राक्षाम् , आम-सचितं ज्ञात्वा परिवजयेद, सचित चेन्न गृहीयादित्यर्थः । यद्वा 'जाणिय' इत्यस्य 'yA~the-तिच्छाया; yA~zca वीजमन्यूनित्यन्वयः ॥ 24 ॥ मूलम्-समुयाणं चरे भिक्खू, कुलं उच्चावयं स्या। नीयं कुलमैकम्म, ऊसदं नाभिधारए ॥ 25 ॥ छाया समुदानं चरेद् भिक्षुः, कुलमुञ्चावचं सदा । नीचं कुलमतिक्रम्य, उच्छ्रितं नाभिधारयेत् ॥ 25}} सान्वयाय:-भिक्खू साधुको सया-हमेशा उच्चावयं-ऊंच-नीच अर्थात् धनवान् और गरीव कुलं-कुल-घर में समुयाण-शुद्ध भिक्षाका अनुसन्धान पूर्वक चरे-घूमना चाहिए, (किन्तु) नीयं-गरीव कुलं-कुल-घर-को ऐकम्म छोर्3अकर ऊसहन्धनवानके घरपर नाभिधारएनहीं जाना चाहिए ॥ 25 ॥ टीका-'समुयाणं' इत्यादि । भिक्षुः सदा-नित्यम् उच्चावचम्-उदउच्चं धनधान्पादिसमृद्धम् , अवाक् अवच-तद्विकलं कुलं भति सधुदान-गृहस्थ 'तहेव फल.' इत्यादि। इसीप्रकार बेर आदिका चूरा, फलके बीजोंका चूरा, तथा बहेडा,रायण अथवा दाख,ये सचित्त हों तो ग्रहण न करे ॥ 24 ॥ . 'समुयाणं' इत्यादि । भिक्ष सदा धन-धान्य आदिसेसमृद्ध कुलोमें तथा धन-धान्यहीन कुलोंमें समुदानी भिक्षाके लिए गमन क्रें। एकही तहेव फल. त्या, 2 रे mA2 महिन यूथ, नां मीलनु यूए. तथा बहेडा, रायण अथवा द्राक्ष ए सचित्त हाथ ते ग्रहण करवां नहि. (24) 'समुयाणं. त्यादि लिखु सहा धन-धान्य माहिया समृद्ध जोभा तथा धन-धान्यथी हीन कुळोमां समुदानी भिक्षा माटे गमन करे. एक ज घरथी Page #677 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 2 गा. 25 - 26 - भिक्षाचरणे विवेकोपदेशः समुदायसम्बन्धि भैक्ष्यं, न त्वेकस्मिन्नेव गृहे तत्राऽऽधाकर्मादिदोपसम्भवादिति भावः, चरेत्= गच्छेत् । नीचे - विभवविधुरं कुलम् अतिक्रम्य उल्लङ्घन्य परित्यज्येति यावत्, उच्छ्रित=समृद्धं कुलं नाभिघारयेत् = न गच्छेत् प्रचुरसरसभक्तपानादिलिप्सया निर्धनं विहाय विभवसंपन्नं सदनं नाभिगच्छेत्, किन्तु उभयत्रापि यायादिति भावः । 'समुयाणं' इति - पदेनाऽनेकगृहतः स्वल्पं स्वल्पं ग्रहणाद् भिक्षाया निर्दोषता सूचिता । ' उच्चावयं' इति पदेन समभावो व्यक्तीकृतः । 'नीयं कुलं ' इत्युत्तरार्द्धेन रसलोलुपता परित्याग आविष्कृत इति ॥ 25 ॥ . 8 1 मूलम् - अदीणो वित्तिमेसिजा, न विसीएज्ज पंडिए । 7 2 4 5 अमुच्छिओ भोयणम्मि, मायने एसणारए ॥ 26 ॥ छाया -- अदीनः वृत्तिमेपयेत्, न विपीदेत् पण्डितः । 519 अमूच्छितो भोजने, मात्राज्ञ एपणारतः ॥26॥ सान्वयार्थ :- पंडिए= बुद्धिमान् साधु भोयणम्मि=भोजनमें अमुच्छिओ= वृद्धि-लोलुपता - रहित मान्ने = आहार- पानीकी मात्रा को जाननेवाला एसणारए= आहारकी शुद्धिमें तत्पर अदीणो दीनता नहीं दिखलाता हुआ वित्ति-भिक्षागोवरी - की एसिज्जा = गवेषणा करे, (किन्तु भिक्षा न मिलने पर) न विसीएज्ज= खेद न करे ॥26॥ घरसे भिक्षा न लें, क्योंकि आधाकर्म आदि दोष लगने की संभावना है । निर्धन को छोर्3अकर सरस भक्त-पानकी लालसा से सम्पत्तिशाली कुलमें भिक्षाके लिए नहीं जाना चाहिए । 'समुयाणं' पदसे यह सूचित किया है कि अनेक कुलोंसे thor3Ithor3I भिक्षा लेने से ही भिक्षाकी निर्दोषता होती है । 'उच्चावय' पदसे समभाव सूचित किया है । 'नीयं कुल' इत्यादि उत्तरार्द्धसे रसलोलुपताका त्याग व्यक्त किया है । / 25 / / भिक्षा न ले, कारण के आधाक आदि द्वेष लागवाना संभव छे, निर्धन कुळने छेडीने सरस भकत-पाननी लालसाथी संपत्तिशाळी कुळमां भिक्षाने माटे जवुं नले. समुवाळ पदथी एम सूचित करवामां आव्युं छे के अनेक कुळमांथी चेडी-थोडी भिक्षा लेवाथी ज भिक्षानी निर्देषिता भजवाय e. उच्चावयं शब्दथी समभाव सूचित ये छे. नीयं कुलं धत्याहि उत्तरार्धथी रस-सोलुपताना त्याग व्यय है. (25) Page #678 -------------------------------------------------------------------------- ________________ 520 श्रीदशवकालिकमूत्रे टीका-'अदीणो' इत्यादि । पण्डितः सफलमिक्षादोपज्ञः साधुः भोजने आहारे अमन्छिता अगृध्नुः मात्रात: मात्रां=भक्तपानेन स्वकीयोदरपूर्तिप्रमाणं क्षुनिमित्तकवैकल्यपशमनैकसाधनप्रमाणं वा जानातीति मात्राज्ञः, प्रमाणाधिकभोजनेन प्रमादादिदोपोद्भवस्य संभवेन साधनामाहारममाणमवश्यं विधेयमिति । एपणारतः उद्गमादिदपणव्यतिरिच्यमानगवेषणपरायणः, अदीन: दैन्यरहितः सन् एति-मिक्षालक्षणाम् एपयेत् अन्वेपयेत, अलामे सति न विपीदेव न खिघेत् । 'अदीणो' इति-पदेन स्वदेन्याऽऽविष्करणेनाऽऽत्मनोऽधःपतनं शासनलघुना च प्रसज्यते, इति व्यज्यते । 'न विसीएज्ज' अनेन भिक्षायाअलामेऽपि स्वात्मप्रसन्नतां न परित्यजेदिति घोतितम् । 'पंडिए' इत्यनेन सर्वथापरिशुद्ध "अदीणो' इत्यादि। भिक्षाके समस्त दोपोंका ज्ञाता मुनि आहारमें मृर्छा न रखें और आहारके परिमाणका ख्याल र्खें। जितने आहारसे क्षुधावेदनीय उपशान्त होजाय वही आहारका परिमाण है, उसस अधिक आहार करनेसे प्रमाद आदि दोष उत्पन्न होते हैं, इसलिए साधुओंको आहारका परिमाण अवश्य करना चाहिए । साधु उद्गम आदि दोषोंको नलगाते हुए दीनताका त्याग करके भिक्षाकी गवेषणा करें, और मिक्षाका लाभ न हो तो खेद न क्रें। 'अदीणो' पदसे यह प्रगट होता है कि दीनता दिखानेसे आत्माका अधःपतन और जिनशासनकी लघुता होती है। 'न विसीएज्ज' पदसे यह सूचित किया है कि आहार-लाभन हो तो भी आत्मिक प्रसन्नताका परित्याग न करना चाहिए । 'पंडिए' पदसेसर्वथाशुद्ध भिक्षा ग्रहण अदीणो0 त्या. मिक्षाना या होपना ज्ञाता मुनि माडारमा भू न राखे अने आहारना परिमाणनो ख्याल राखे जेटला आहारथी क्षुधा-वेदनीय उपशान्त थई जाय ते ज आहारनुं परिमाण छे एथी वधारे आहार करवाथी प्रमाद आदि देष उत्पन्न थाय छे, तेथी साधुओए आहारनुं परिमाण अवश्य करवुं जोईए. साधु उगम आदि दे न लागवा देतां दीनताने त्याग करीने भिक्षानी गषणा करे, अने भिक्षाने लाभ न थाय ते तेथी खेद न करे, अदीणो शपथा सम प्रट याय छ, हीनता यावाथी भाभार्नु ऋध:पतन मन जिनशासननी मधुता थाय छे. न विसीएन्ज 06था सेभ सूयित कई छे के अहरलाभ न थाय ते पण आत्मिक प्रसन्नतानो परित्याग नी करवो जोईए पण शब्दथी सर्वथा शुद्ध भिक्षा ग्रहण करवानी योग्यता Page #679 -------------------------------------------------------------------------- ________________ - ___ अध्ययन 5 u. 2 गा. 27-28-भिक्षाचरणे विवेकोपदेशः 521 भिक्स्साग्र्ह्न्न्योग्य्ताऽऽवेदिता। 'अमुच्छिओ' इतिपदेनाऽऽहारादिलोलुपता निराकृता । 'मायन्ने' इत्यनेन निर्दोपसरसभक्तपानादौ प्राचुर्येण दीयमानेऽपि ममाणाधिकं न ग्रायमिति स्पष्टीकृतम् । 'एसणारए ' इति-पदेनाऽऽधाकर्मादिसकलभिक्षादोपानुसन्धानेनैव विशुद्धभिक्षाग्रहणं भवितुमर्हतीत्याविष्कृतम् ॥ 26 ॥ 2 3 4 मूलम्-वहुं परघरे अस्थि विविहं खाइम साइम्ण्। 1452 न तत्थ पंडिओ कुप्पे, इच्छा देज परो न वा ॥ 27 ॥ छाया-बहु परगृहे अस्ति. विविध खाद्य स्वाघम् । न तत्र पण्डितः कुप्येत् , इच्छा दद्यात् परो न वा ॥ 27 ॥ सान्वयार्थ:-परघरे गृहस्थके घरमें विविहं-नाना प्रकारका खाइमन्दाख पिस्ता वादाम आदि खाद्य साइमं-एलची लूंग आदि स्वाध पहुं बहुत अस्थिहै, (किन्तु) इच्छा-इच्छा-मरजी-है कि परो-गृहस्थ देज्ज-देवे वा अथवा नन देवे । नहीं देने पर तत्व-उस गृहस्थ पर पंडिओधुद्धिमान साधु न कुप्पे कुपित न होवे ॥27॥ टीका-'पहुं' इत्यादि । परगृहे गृहस्थभवने विविधं नैकपकारं खाद्यन्द्राक्षापिस्तवादामादिकं, स्वायम् एलालबङ्गादिकम् बहु-प्रभूतमस्ति, किन्तु इच्छा चेत् कनेकी योग्यता व्यक्त होती है। 'अमुच्छिओ' पदसे आहार आदिकी लोलुपताका त्याग ध्वनित होता है । 'मायन्ने पदसे यह सूचित किया है कि निर्दोष और सरस आहार अधिक प्राप्त हो रहा हो तो भी प्रमाणसे अधिक नहीं ग्रहण करना चाहिए । 'एसणारए' पदसे यह द्योतित किया है कि आधाकर्म आदि भिक्षाके समस्तदोपोंका अनुसन्धान करनेसे ही विशुद्ध भिक्षाका ग्रहण होना संभव है ॥ 26 ॥ ___ 'बहुं' इत्यादि । गृहस्थके घरमे bhA~ti-bhA~tike खाद्य और भातिभातिके स्वाद्य विद्यमान रहते हैं, उसकी इच्छा ho to deve, na ho to vyakata थाय छे गाजियो शब्दथी आहार आदिनी लेलुपताने त्याग इवनित थाय छे. मायन्ने शपथा सर सथित 42वामां mA0यु छ , निहार भने सरस आहार वधारे प्राप्त थई रह्यो होय ते पण प्रमाणुथी वधारे ग्रहण न करे जईए. एसणारए शपथी मेम सूयित 42वामां आव्यु छ : आधाभ माहि मिक्षाना बधा देनुं अनुसंधान करेवाथी ज विशुद्ध भिक्षानुं ग्रहण संभवित छे. (26) वहुं0 त्या गृहस्थना धरम तरे-तरेनै विलि मने सात-मातना वाघ विद्यमान होय छे, तेनी ईच्छा होय ते आपे अने न हेय ते न आपे. Page #680 -------------------------------------------------------------------------- ________________ 522 - - - - - -- - - श्रीदशकालिकमले परम् गृहस्थः दयात् न वा दद्यात्, तत्रदातरि, यद्वा तत्र खाये स्वा तु अदीयमाने सति न कुप्येदन अध्येत् कीदृशोऽयमविवेकी ? प्रचुरेऽपि बहुविधखाधादिके विद्यमाने साधये न ददातीति क्रोधावेशदपितान्तःकरणो न भवेत् । अत्र 'पंडिए' इति-पदेन सदसद्विवेकशालित्वं, तेन च मनोविजयित्वमादितम् ॥ 27 ॥ एतदेव प्रपन्च्यते-'सयणा0' इत्यादि। मूलम्-सयणासणवत्थं वा, भत्तं पाणं व संजए । अदितस्स न कुप्पज्जा, पञ्चक्षेवि य दीसौ ॥ 28 ॥ छाया- शयनासनवस्त्रं वा, भक्तं पानं वा संयतः । __ अददतो न कुप्येत्, प्रत्यक्षेऽपि च दृश्यमाने ॥ 28 ॥ पूर्वोक्त विषय को ही विशद करते हुए कहते हैं सान्वयार्थ:-सयणासणवत्य-शयन-वसति, आसन-पाटलादिक, वख चादर आदि वा अथवा भत्तं आहार व-तथा पाण-पानी आदि किसी भी वस्तुके पचक्खेवि यम्प्रत्यक्ष-सामने par3I दीसौदीखने पर भी अदितस्स-नहीं देते हुए गृहस्थ पर संजए साधु न कुप्पेज्जा-कोप न करे, (क्योंकि)-"इच्छा देज परो न वा" देवे न देवे गृहस्थकी मरजी है, ऐसा पूर्व गाथासे संबंध है ॥ 28 ॥ टीका-संयतः शयनासनवस्त्रंशयनं च आसनं च वस्त्रं चेत्येषां समाहारः, तत्र शय्यतेऽस्मिनिति शयनं वसतिः, आस्यते उपविश्यतेऽस्मिन्निति-आसनपीठफलकादिक, वस्यते-आच्छाधते शरीरमनेनेति वस्त्र-शाटकादिकं, भक्तन देवे । यदि न दे तो साधुको ऐसा क्रोध न करना चाहिए कि-' यह कैसा अविवेकी है कि इतना बहत खाद्य स्वाद्य मौजूद होने पर भी साधुको नहीं देता|' यहा 'पंडिए' पदसे सत् और असत्का विवेक प्रगट किया है और उससे मनको जीतना सूचित किया है ॥ 27 ॥ इसीका विस्तार-पूर्वक कथन करते हैं-'सयणा0' इत्यादि। यदि कोई गृहस्थ शय्या, आसन, वस्त्र, भक्त या पान सामन जे न आपे तो साधुए ए क्रोध न करवो जोईए के, आ के अविवेकी छे के "आटलां बधां खाद्य स्वाद्य हाजर रहेवा छतां पण साधुने आपता नथी. अहीं गि शब्दथी सत् अने असतने विवेक प्रकट कर्यो छे, अने तेथी मनने जीतवानुं सूचित कर्युं छे. (र) मेनु विस्तारपूर्ण 4थन 43 छ-सयणात्याहि. जे के हथ शव्या, आसन, वस्त्र, भन या पान सामे देखातां Page #681 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 2 गा. 29-30-भिक्षाचरणे विवेकोपदेशः 523 भोज्यं, पानं-पेयम् अददतः अप्रयच्छतः, (अत्र सम्बन्धसामान्ये पप्ठी, प्रत्यक्षेऽपि दृश्यमाने शयनादौ न कुप्येत् कोपावेशेन चित्तविकृतिं न कुर्यादिति मूत्रार्थ्ः॥28॥ मूलम् इत्थियं पुरिसं वावि, डहरं वा महल्लगं । 8 9 10 14 15 16 13 15 वंदमाणं न जाएजा, नो अणं फरसं वए ॥ 29 ॥ छाया--स्त्रियं पुरुपं वाऽपि, डहरं वा महान्तम् । वन्दमानं न यावेत, नो च तं परुपं वदेत् । / 29 ॥ सान्वयार्थः-इत्थियं-स्त्री वावि अथवा पुरिसं-पुरुप डहरं छोटा-बालक वा-या महल्लगंबर्3A-जुवान या युट्ठा हो वंदमाणं वन्दना करते हुएको नजाएज्जान jA~ce-उससे भिक्षाके लिए याचनान करे, (और दूसरे समय याचना करने पर यदि किसी कारण वश वह भिक्षा न दे तो) णं-उस गृहस्थके प्रति साधु फरुसंकठोर वचन नो यन्नहीं वए-चोले ॥ 29 ॥ ____टीका-'इत्थिर्ग' इत्यादि । स्त्रियम् अपिवा पुरुपं डहरं बालकं, 'देशीयोऽयं शब्द: जन्मतः पञ्चदशवर्षे यावत्, वा अथवा महान्तं तरुणं स्थविरं वा वन्दमानं वन्दनां कुर्वन्तं न याचेत्न्-भिक्स्सेत्। वन्दनमवृत्तस्य गृहस्थस्य याचनायां चित्तविक्षेपादिना वन्दनान्तरायः, चित्तवैरस्यप्रसङ्गश्च - ' कीदृशोऽयं कुक्षिम्भरिः साधुयद्वन्दनसमयेऽपि न धैर्य दधाति, भिक्षायामेव दत्तचित्तो रङ्कच'-दित्यादि । दिखाई देनेपर भी साधुको न दे तो भी साधु क्रोध न करें ॥ 28 ॥ 'इथिय' इत्यादि । स्त्री, बालक, युवक (जुवान) या वृद्ध, वन्दना कर रहा ho to usase usa samaya भिक्षाकी याचनानहीं करनी चाहिए। कोई वन्दना कर रहा हो और उससे याचना करे तो वन्दनामें अन्तराय par3अती है, और गृहस्थके मनमें ऐसा विचार आता है कि-'देखो यह साधु कैसा पेटू (पेट-भरा) है कि चन्दना करते समय भी धीरज नहीं हेवा छतां पण साधुने न आपे ते पण साधु कोध न करे. (28) इथियं0 त्याहि. श्री, पा, नुवान या वृद्ध पहना 4री रह्यां जाय ते ते वखते तेमनी पासे भिक्षानी याचना करवी न जोईए. केई वंदना करी रह्यां होय अने तेमनी पासे याचना करवामां आवे ते वंदनामां अंतराय पडे छे, अने गृहस्थना मनमां ए विचार आवे छे के "जाओ, आ साधु के पेट भरे छे के वंदना करती वखते पण धीरज धरते नथी, रंकनी पेठे Page #682 -------------------------------------------------------------------------- ________________ - - - -- श्रीदभवकालिकम अन्यदा याचितेऽपि भकपानाधभावादददाने तं च गृहस्यं परुपं-निष्ठुरवाक्यं न वदेव मुनिरिति शेषः । यथा व्यर्थव स्वहन्दनचेष्टा, नालं साधुतोषाय, केत्रलं. किंशुककुसुमवदायरमणीयतामात्रमाकलयसी'-त्यादि ॥ 29 ॥ मूलम्-जे न वंदे न से कुप्पे, बंदिओन स्मुक्से। एवमन्नेसमाणस्स, सामन्नमणुचिट्टई ॥ 30 ॥ छाया-यो न वन्दते न तस्य कुष्येत्, वन्दितो न समुत्कर्पयेत् । एवमन्वेपमाणस्य, श्रामण्यमनुतिष्ठति ॥ 30 ॥ सान्वयार्थ:-जे-जो गृहस्थ न चंदे साधुको वन्दना na kare to se usa para na kuppe-krodha na kare (aura) चंदिओ-वन्दना किया हुआ न समुकसे गवित न होवे-घमंड न क्रे। एवं इस प्रकार अन्नेसमाणस्स-जिनशासनकी आराधना करनेवाले के सामन्नं साधुपना-चारित्र अणुचिट्ठह-आराधित स्थिर होता है, अर्थात् मान अपमानमें समान रहनेवाले मुनिको ही सम्यक् प्रकारसे चारित्रकी आराधना होती है ॥ 30 ॥ टीका-'जे' इत्यादि । यो गृहस्थः साधु न वन्दते सेन्तस्य अवन्दमानस्य न कुप्येत् कीदृगयं विवेकषिकला, यन्मामुपस्थितं साधुमत्रमन्यते' इति कृत्वा धरता, रंककी तरह केवल भिक्षाकी चिन्ता कर रहा है। अन्य समय याचना करने पर भी यदि गृहस्थ भिक्षा न दे तो कठोर वचन न बोले कि-'बस रहने दे, तेरी चन्दना वृथा है, इससे साधुओंको सन्तोष नहीं हो सकता, तू टेसू (पलाश-केसूडा) के फूलकी नाई दिखावटी रमणीयता (नम्रता) धारण करता है' इत्यादि ॥ 29 ॥ 'जे' इत्यादि। कोई साधुको चन्दनान करेतौसे उसपर कुपित न होना चाहिए कि-'यह कैसा अविवेकी है कि सामने उपस्थित साधुका केवळ भिक्षानी चिंता करी रह्यो छे. बीजा समये याचना करतां पण जे गृहस्थ भिक्षा न आपे ते साधु कठेर वचन न बेले के "बस, रहेवा दे, तारी वंदना वृथा छे, तेथी साधुओने संतोष नथी थई शकत; तुं केसूडांना कुलनी पेठे देखाडवानी रमणीयता (नम्रता) धारण करनारे छे," ईत्यादि. (29) जे. त्या साधुने बहन न 43 तो साधुसे तना 52 एपित न शके के "A के अविवेकी छे के सामे ऊभेला साधुने अनादर kare che? Page #683 -------------------------------------------------------------------------- ________________ - adhyayana 5 uM. 2 gA. 31-32-भिक्षाऽपनवनिषेधः, तदोपाच 525 कोपावेशेन मनो विकृतं न विध्यात् । वन्दितः सार्वभौमादिनाऽपि नमस्कृतश्च न समुत्कर्पयेत् आत्मानमिति शेपः, 'अहमेतादृशो माननीयो जगति, यदेवंविधा नरेन्द्रादयोऽपि मम चरणी प्रणमन्ती'-त्याधभिमानं न कुर्यादित्य्र्थ्ः। एवम् उक्तप्रकारेण अन्वेपमाणस्य-जिनशासनमनुतिष्टतः साधोः श्रामण्यं साधुत्वं चारित्रमिति यावत् अनुतिष्ठति=स्थिरीभवति, मानापमानसमानमानसस्यैव साधोनिरविचारचारित्रं सम्पद्यत इति भावः । / 30 ॥ स्वपक्षे चौर्य निषेधयति-सिया' इत्यादि । / मूलम्-सिया एगइओ लद्धं, लोभेण विणिगृहै । मामेयं दाइयं संतं, दट्टणं सयमायए ॥ 31 ॥ छाया स्यात् एककः लन्ध्या, लोभेन विनिगृहते । ___ ममेदं दर्शितं सद्, दृष्ट्वा स्वयमाददीत ॥ 31 / / अब स्वपक्ष-साधुपक्ष में चोरी का निषेध बताते ह. सान्वयार्थ:-सिया-कदाचित-अगर एगइओ-जघन्यप्रकृतिवाला अकेला गोचरी गया हुआ साधु लद्धं-सरस अशनादि पाकर लोभेण-खानेके लोभसे (उसे) विणिगृहै-छिपा लेवे-नीरस वस्तुको ऊपर रखकर सरस वस्तुको उसके नांचे दया रखे, क्योंकि मम-मेरी दाइयं संतं दिखलाई हुई एयं इस वस्तुको दणं-सरस देखकर सयं स्वयं आचार्य आदि खुद आयए-लेलंगे अर्थात् मुझे नहीं देंगे या थोर्3I देंगे ॥ 31 ॥ अनादर करता है, तथा चक्रवती आदि राजा-महाराजा भी वन्दना करें तो आत्मप्रशंसा (घमंड) न करे कि-'मैं संसारमें ऐसा माननीय है कि ऐसे राजा महाराजा भी मेरे चरणोंमें गिरते हैं। इस प्रकार जिन-शासनमें स्थित साधुका चारित्र स्थिर (दृढ) रहता है, अर्थात् सत्कार और तिरस्कार होने पर अन्तःकरणमें विकार न करनेवाले अनगारका आचार निरतिचार पलता है ॥ 30 ॥ स्वपक्षमें चौर्यका निषेध करते हैं-'सिया' इत्यादि । तथा चक्रवती आदि राजा-महाराजा पण वंदना करे ते आत्मप्रशंसा (घमंड) न करे के हुं जगतमां ए माननीय छुं के एवा राजा महाराजा पण मारा चरणमां पडे छे." ए रीते जिनशासनमां स्थित एवा साधुने चारित्र स्थिर (दढ ) रहे छे, अर्थात् सत्कार अने तिरस्कार थतां पण अंत:करणमां विकार न करनारा अनगारने आचार निरतचार पणे पले छे. (30) 215क्षमा योयना निषेध 43 -सिया त्या. Page #684 -------------------------------------------------------------------------- ________________ श्रीदशवेकालिकसूत्रे = टीका- स्यात् = कदाचित् एककः = कविज्जघन्यमतिकः साधुः माध्य आहारादिकमिति शेषः लोमेन=उत्कृष्टतरसवस्तु लिप्सया विनिगूहते= संतृ णुते - नीरस वस्तुजातमुपरि कृत्वोत्कृष्टरसवस्तु समपहुते । अपहवे हेतुमाह-ममेदमुत्कृष्टं वस्तु 'दाइयं दर्शितं सत् दृष्ट्वा आचार्यादिः स्वयमेवाऽऽददीव-गृहीयात्, न मां दास्यति अल्पं वा दास्यतीति भावः ॥ 31 ॥ अपहरकरणस्य दोपमाह - 'अत्तट्ठा' इत्यादि । 526 2 3 Y प मूलम्-अन्तद्वागुरुओ लुडो, बहु पात्रं पवई । 6 10 11 12 13 दुत्तोसओ य से हो, नाणं च न गच्छई ॥ 32 ॥ y छाया --- आत्मार्थगुरुको लुधः, बहुपाएं प्रकुरुते । दुस्तोपकथ स भवति, निर्वाणं च न गच्छति ॥ 32 ॥ पूर्वोक आचरण करने वाले साधु की क्या दशा होती है? सो बताते हैंसान्वयार्थः - अन्तट्टागुरुओ=अपने स्वार्थ साधनमें लगा हुआ लुद्धो= जिद्दाका लोलुपी से वह साधु बहुबहुत पावं-पाप पकुब्बई = करता है, य= और (इस भवमें) दुत्तोसओ =असन्तोषी होइ बना रहता है, च = तथा निव्वाणंमोक्षको न गच्छर्3a नहीं पाता है, अर्थात् अनन्तसंसारी होकर चतुर्गतिमें भट कता है ॥ 32 ॥ टीका- आत्मार्थगुरुकः = आत्मनः अर्थः = प्रयोजनमित्यात्मार्थः स एव गुरुः= प्रधानं यस्य स तथोक्तः स्वार्थसाधन समर्थ इत्यर्थः, यद्वा आत्मार्थमेव गुरु=पधानं वस्तु यस्य स तथोक्तः अन्याऽलक्षितोत्कृष्टसर सवस्तुजाताऽऽस्वादकः अत एव लुब्धः = मनोरमरसाभिलापी सन् बहु प्रचुरं पापम् = आत्ममालिन्यजनकं दुष्कर्म जो क्षुद्रप्रकृतिवाला साधु उत्कृष्ट सरस आहार प्राप्त करके इस विचार से उसे छिपा लेता है कि मैं इसे दिखा दूंगातो आचार्य आदि इसे ले लेंगे- मुझे न देंगे अथवा घोर्3आसा देंगे ॥ 31 ॥ 'अत्तट्ठा' इत्यादि । वह दूसरोंसे छिपाकर सरस आहार करनेवाला स्वार्थ साधनमें समर्थ साधु मनोज्ञ रसका अभिलापी होकर अत्यन्त ही जो क्षुद्र प्रकृतिवाळा साधु उत्कृष्ट सरस आहार प्राप्त करीने एवा विचारथी एने छुपावे के हुं एने बतावीश तो आचाय आदि ए लई लेशे, मने नहि आपे अथवा था ज आपशे' (31) अन्नदा. इत्यादि ए खीन्तथी छुपावीने सरस आहार करनारी स्वाथ सानमां समर्थ साधु नैद रसना अभिलाषी थईने अत्यंत पाकमनुं Page #685 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 2 गा. 33 - गुरुपरोक्षे भिक्षापहारिलक्षणम् 527 करोति विधत्ते, स चाऽस्मिन् जन्मनि दुस्तोषकः = अन्तमान्ताद्याहारेण दुःसम्पादनीयतोपः - असन्तोषी भवति, निर्वाण=मोक्षं च न गच्छति नोपैति । 1 'अत्तट्ठागुरुओ' इत्यनेन पुद्गलानन्दित्वं, 'लुद्धो' अनेन मायापरत्वं तस्करवृत्तित्वं च प्रकटितम्, 'दुत्तोसओ' इत्यनेन चेप्सितवस्त्वमाप्तौ सन्तोषाभावः सूचितः ॥ 32 ॥ गुरुसमक्षापहारकमुक्त्वा गुरुपरोक्षतोऽपहारकमाह- 'सिया' इत्यादि । 1 2 5 3 4 मूलम् - सिया एगइओ लहुं, विविहं पाण- भोयणं । 1. 11 5 6 7 अरि रेइ भोच्च विन्नं विरसमाहरे ॥ 33 ॥ छाया -- स्यात् एककः लब्ध्वा विविधं पान- भोजनम् । भद्रकं भद्रकं क्या, विवर्णे विरसमाहरेत् ॥ 33 ॥ सान्वयार्थः- एगइओ=अकेला पूर्वोक्त स्वभाववाला रसलोलुपी साधु गोचरी गया हुआ सिया=कदाचित कोई बख्त ऐसा भी करे कि विवि-नाना प्रकारके पाणभोयणं=आहार-पानीको ल= पाकर (उसमेंसे) भद्दगं-भद्दगं=अच्छे-अच्छे सरस आहारको चाहीं कहीं एकान्त स्थानमें खाकर विविन्न विकृत वर्णपापकर्मका उपार्जन करता है। वह इस जन्ममें साधारण, नीरस आहारसे कभी सन्तुष्ट नहीं होता, न मोक्ष प्राप्त कर सकता है । 'अन्तहागुरुओ' इस पद से पुद्गलानन्दीपन, 'लुडो' पदसे मायाचार में परायणता तथा तस्करवृत्ति (चोरी) और 'दुत्तोसओ' पदसे अभीष्ट वस्तु न मिलने पर असन्तोष सूचित किया है ॥ 32 ॥ गुरुसमक्षका अपहार कहकर अब गुरुके परोक्षका अपहार कहते haiM'siyA' इत्यादि । उपार्जन करे छे. ते आ जन्ममां साधारणु नीरस आहारथी कर्दापि संतुष्ट न थतां मेक्षने प्राप्त करी शकता नथी, अत्तट्ठागुरुओ मे पद्दथी युगसान ही पशु, लुद्धो पाथी भायायारसां परायणता तथा तस्कवृत्ति ( चोवृत्ति ) अने कुत्तोतो पदथी अभीष्ट वस्तु न मळवाथी उपजता अस ंतोष सूचित कर्यां छे. (32) गुरू स..क्षने अपहार कड्डीने हवे गुरूनी पराक्षने अपहार कहे छे सिया0 छत्याहि. Page #686 -------------------------------------------------------------------------- ________________ 528 श्रीदात्कालिकसूत्रे वाले वाल चने आदिका बना हुआ तुप आदि जिसमें बहुत ही ऐसे (तथा) विरसं लवणादि रस सहित अशनादिको आहरे उपाश्रयमं लावे ॥33॥ टीका -- स्यात् = कदाचित् एकः कथित् रसलोलुपी त्रिविधं पान - भोजनं लब्ध्वा भिक्षाचर्यायामेव यत्र कुत्रचिदलक्षितप्रदेशे भद्रकं भद्रकम् उत्कृष्टमुत्कृष्टं बहुविधानादिषु प्रशस्तं प्रशस्तमेव घृतपूराऽपूपादिकं भुक्वा विवर्णविकृतवर्ण वल्लचणकादिनिष्पनं तुपादिबहुलं विरसं लवणादिरसनर्जितमनादिकम् आहरेद= आनयेत् वसताविति शेषः ॥ 33 ॥ एवं करणे किं प्रयोजनम् ? इत्याह- 'जाणंतु' इत्यादि । 1 5 4 5 1 6 3 मूलम्-जाणंतु ता इमे समणा, आययही अयं मुणी 1 1. संतु सेवई पंत, गृहवित्त सुतोसओ ॥34॥ w छाया --- जानन्तु तावत् इमे श्रमणाः आत्मार्थी अयं मुनिः । सन्तृष्टः सेवते मान्तं रूक्षवृत्तिः सुतोपकः ॥ 34 ॥ वह ऐसा क्यों करता है ? इसमें कारण कहते हैं सान्वयार्थः - ता=प्रथम इमे= ये उपाश्रय में रहे हुए दूसरे समणा= साधु (मुझे इस प्रकार) जाणंतु=जानें कि अयं यह मुणी-साधु आय यही=मोक्षार्थी- आत्मार्थी है, संतुट्ठो जैसा मिला उसीमें सन्तोष करनेवाला लहवित्ती=सरस स्निग्धादि आहारकी अभिलापारहित सुतोसओ थोर्3e आहारसे भी संतोषी है और पतंवासी कुमी तथा निस्सार अन्नादिका सेवई सेवन करता है ॥34॥ कदाचित् कोई रसलोलुपी साधु विविध प्रकारका पान भोजन पाकर अच्छा-अच्छा भोजन भिक्षाचरीमें ही किसी एकान्त स्थान में खावे, और बाल चणक आदि अन्त-प्रान्त तथा विना नमक मसालेका ठंढा आहार उपाश्रयमें ले आवे ॥ 33 ॥ ऐसा करनेका प्रयोजन कहते हैं-'जाणंतु' इत्यादि । कदाचित् काई रसलेआलुपी साधु विविध प्रकारनां पान-भाजन मेळवीने सारूं सारू भोजन भिक्षाचरीमां ज कै एकांत स्थानमां खाई ले अने वाल चणा आदि अत-प्रांत तथा मीठा-मरचा विनाना नीरस ठंडा आहार उपाश्रयमां सावे. ( 33 ) शोभ उश्यानु प्रयोजन हे छे. -जाणंतु प्रत्याहि. O Page #687 -------------------------------------------------------------------------- ________________ - - - - - - -- - अध्ययन 5 u. 2 गा. 34-35-भिक्षापहारे दोपाः 529 टीका-तावत् निश्चयेन इमे-मानसपत्यक्षविपयाः उपाश्रयस्थाः श्रमणा:साधवः- 'अय मुनिः आत्मार्थी-आत्महितार्थी सन्तुष्टः यथालब्धसन्तोपी रुक्षति सरसाऽनभिकाङ्की मृतोपका अल्पेनापि परितोपशीलः प्रान्त=पर्युपितं निस्सारं वाऽनादिकं सेवते' इति मां जानन्तु ॥ 34 ॥ - किमर्थ स्वदोपगोपनमाचरती -त्याह-'पूयणटा' इत्यादि । मूलम्-पूयणट्टा जसोकामी, माणसम्माणकामए । __ वहुं पसबई पावं, मायासलं च कुवै ॥ 35 ॥ छाया-पूजनार्थः यशःकामी, मानसम्मानकामुकः । . बहु प्रमते पापं, मायाशल्यं च कुरुते ॥ 35 ॥ उपयुक्त साधु के दोप बताते हैं. . . सान्त्वयार्थः-पूयणटा=वस्त्र-पात्रादिसे सत्कार चाहनेवाला जसोकामी __ अपने महत्व और प्रसिद्धिका इच्छुक माणसम्माणकामए मान-सम्मानका अभिलापी साधु पहुं-बहुत पावं-पाप-मोहनीयादि-को पसवई-पैदा करता है, च-और मायासलं कपटरूप भावशल्यको कुव्वै उत्पन्न करता है । तात्पर्य यह है कि-हृदयमें खुचे हुए वाणके अग्रभागरूप द्रव्य-शल्यकी तरह हृदयमें रहा हुआ यह मायारूप भाव-शल्य मनुष्यको, अनन्त दुस्सह दुःखोंका कारणभूत catu___गेतिक संसारमें घूमाता हुआ अविचलशान्तिमय सुखसे वञ्चित कर देता है ॥ 35 ॥ __ ये उपाश्रयमें स्थित साधु मुझे ऐसा समझें कि-' यह साधु आत्मार्थी है, जैसा मिला उसीमें सन्तोपी है,सरस आहारकी आकांक्षा नहीं करता, थोर्3e ही आहारसे सन्तुष्ट हो जाता है और साररहित ठंढा __ अन्त-प्रान्त आहारका सेवन करता है' ॥ 34 ॥ अपना दोप छिपाता क्यों है? सो कहते हैं-'पूयणट्ठा' इत्यादि । आ उपाश्रयमां रहेला साधु मने एवुं माने के-"A साधु आत्माथी छे, जे आहार मने तेमां संतोष माननारे छे, सरस आहारनी आकांक्षा करतुं नथी. थोडा ज आहारथी संतुष्ट थई जाय छे, अने साररहित ठंडा मत-प्रांत माहारनु सेवन 42 छ,' (34) पोताना भ छुपा छ? ते 4 -पूयणहा त्याहि. Page #688 -------------------------------------------------------------------------- ________________ 530 श्रीदशवेकालिकमुत्रे I टीका -- पूजनार्थ : = पूजन = पात्रा 'न्नपानादिना सहकारः स एवार्थः= प्रयोजनं यस्य स तथोक्तः प्रशस्तवस्तुपभोगार्थीत्यर्थः, अत एव यशःकामी = यशः= स्वमहच्चमसिद्धिस्तत्कामयते इच्छतीति 'अहो ! अयमेव सः' इत्येवं मशंसावचना भिलापीत्यर्थः, मानसम्मानकामुक : मानव सम्मानचेति मान-सम्मानौ तयोः कामुक इति विग्रहः, तत्र मानः = अभ्युत्थानादिलक्षण आदरः, सम्मानः = गुणोत्कीर्त्तनेन गौरवमकटनम्, आदरगौरवाभिलाषुक इत्यर्थः । एवं कुर्वन् साधुः किं सम्पादयती ? त्याह-बहु प्रभूतं पापं दुष्कृतं प्रभूते जनयति, च= पुनः मायाशल्यै=माया=शाठयेन मनोवाक्कायमवृत्तिः, सेव शल्यं = शल्यते = वाध्यते पीडयते आत्माऽनेनेति विग्रहः, मायालक्षणं भावशल्यं कुरुते - उत्पादयति, हृदयनिखातत्रुटितवाणाग्ररूपद्रव्यशल्यवदिदं मायारूपं भावशल्यं हृदयस्थितं सद् निरन्तराऽनन्तदुस्सहदुःखकारणीभवत् चतुर्गतिकसंसारे भ्रामयत् अविचलशान्तिसुखाद् दूराअर्त तादृशं साधुमिति भावः ॥35॥ अच्छे-अच्छे वस्त्र पात्र अन्न पान आदिसे अपना सत्कार चाहनेवाला, प्रशस्त वस्तुओंके भोगका लोलुपी, 'अहो ! यह वही है' ऐसे यशका अभिलाषी, मान ( आनेपर खर्3A होजाना ) तथा सम्मान ( गुणगान द्वारा गौरव प्रगट करना) की इच्छावाला साधु बहुत पापको तथा कपरूप मायाशल्यको उत्पन्न करता है । छातीमें चुभकर वहीं टूट जानेवाले द्रव्य- शल्य (नीरकी नोंक) की तरह हृदयमें स्थित मायारूप भावशल्य निरन्तर असीम व्यथाका कारण होता है, तथा चतुर्गति संसारमें इधर-उधर भटकाता हुआ अविचल शान्तिमय सुखसे उस साधुको वञ्चित ( अलग) कर देता है ॥35॥ सारांसारां वस्त्र-पात्र-अन्न-पान आदिथी पोताने सत्कार चाहना, प्रशस्त वस्तुओनालेगने lelupI~mahe ! ए आ ज छे' एवा यशने अभिलाषी, मान (आवतां ज उभा थई जवुं) तथा सम्मान ( गुणगानद्वारा गौरव प्रकट करवुं) नी जींछावाळा साधु घणां पापाने तथा कटप माया-शल्यने उत्पन्न करे छे. छातीमां पेसीने त्यां ज तूटी जनारा द्रव्य-शल्य (तीरनी अणी) नी पेठे हृदयमां रहेलुं मायारूप भाव-शल्य निरंतर असीम व्यथानुं कारणु बने छे, तथा चतुति संसारमां अहीं-तहीं भटकातां अविचल शान्तिमय सुखथी ए साधुने वचिंत (रहित) इरी नांचे che. (34) * Page #689 -------------------------------------------------------------------------- ________________ adhyayana 5 u. 2 gA. 36-मद्यपाननिषेधः - - - - मद्यपानप्रतिषेधमाह-'सुरं वा' इत्यादि । 10 11 12 मूलम् सुरं वा, मेरगं वावि, अन्नं वा मज्जगं रसं । 13 14 15 ससक्खं न पिवे भिक्ख, जसं सारक्खमप्पणो ॥ 36 ॥ छाया-सुरां वा मेरकं वाऽपि, अन्यद् वा माधकं रसम् । ससाक्षि न पिवेद् भिक्षुः, यशः संरक्षन् आत्मनः ॥ 36 / / अब मद्यपान का दोप बताते हैं सान्वयार्थः-भिक्खु-साधु अप्पणो अपने जसं-संयमको सारक्वंबचाता हुआ सुरंगौर्3I, माध्वी और पैष्टी, इन तीनों प्रकारकी मदिराको वाऽवा' शब्दसे अथवा बारहों प्रकारकी मदिराको वावि-तथा मेरगं-सरकेको अन्नंचा और भी दूसरे प्रकारके मज्जगं-मदजनक भंग गांजा अफीम चरस आदि मादक रसं रस-द्रव्य-को ससक्खं केवली भगवान्की साक्षीसे अर्थात् उनका ज्ञान सर्वव्यापक होनेसे एकान्तमें भी न पिवे नहीं पिये। मदिराके बारह भेद इस प्रकार है-(1) महुआ, (2) फणस, (3) द्राख, (4) खजूर, (5) ताड (ताडी), (6) गन्ना शेरडी, (7) धावर्3ईके फूल, (8) मक्खियोंकी शहद, (9) कठ (कठोती), (10) मधु (अन्य प्रकारकी शहद), (11) नारियल, और (12) पिष्ट (ATA), मदिरा इन बारह वस्तुओंसे बनती है ॥ 36 ॥ / टीका-भिक्षः आत्मनःस्वस्य यश संयम संरक्षन् मुरां-मदिरां, सा च त्रिविधा-गौडी, मावी, पैष्टी चे -ति । तत्र गौडी-गुडनिष्पादिता, माध्वी मधु(महुडा) संपादिता, पेटीबीह्यादिपिष्टनित्तेति । यद्वा 'पिटेण सुरा होइ' इति मद्य-पानका निषेध कहते हैं-'सुरं वा' इत्यादि। जो साधु अपने संयमकी रक्षा करना चाहते हैं उन्हें मदिरा या सिरका एकान्तमें भी कदापि न पीना चाहिए । मदिरा तीन प्रकारकी है (1) गौर्3I(2)माध्वी और (3) पैत्ती। gur3असे बनाई हुई गौडी, महुआसे पनाई हुई माध्वी तथा धान्य आदिके पिष्ठ (आटे) से बनाई हुई पैप्टी कहलाती है । 'पिटेण सुरा होइ' इस बचनसे यही जान पडता है कि भधपान निषेध छ-सुरं वा. त्याहि. जे साधु पिताना संयमनी रक्षा करवा ईच्छे छे, तेणे मदिरा चा सरक एकांतमां पण कदापि पीवो न जोईए. मदिरा त्रण प्रकारनी छे. (1) गोडी, (2) माथ्वी, (3) पछी. गोळमांथी बनावेली गोडी, महुडांमांथी बनावेली माध्वी तथा धान्य आदिना पिस् (ATA) मांथी बनावेली पिछी कहेवाय che. Page #690 -------------------------------------------------------------------------- ________________ - A . - श्रीदसवेकालिकमरे वचनाद्वीद्यादिपिटनिवृत्तव सुरेत्युच्यते । चन्द्रहासाभिध मयमिति वा । मेरकसरकानामधेयं मद्यम् । अन्यद्वा माध-मदजनक रसम् । मादकत्वेन द्वादशविधमयस्य तदितरस्य विजयादेव सर्वस्य संग्रहः, तदुत्तमितरत्र मदहेतद्रवदन्यं मद्यमित्यभिधीयते' इति। द्वादशविधमयानि यया "माध्वीकं पानसं द्राक्षे, खाजूंरं तालमेक्षवम् । मेरेयं माक्षिकं टाकं, माधुकं नारिकेलनम् ॥ 1 ॥ मुख्यमन्नविकारोत्यं, मधानि द्वादशैव c|" इति । एतत्सर्वं मुरादिकं ससाक्षि न पिवेत, सासिमिः केवल्यादिभिः सहेति ससाक्षि धान्य आदिके आटेसे मदिरा बनती है। अथवा पैष्टी मदिरा 'चन्द्रहास' नामकी मदिरा समझनी चाहिए । इनके सिवाय भंग गाजे आदि और कोई भी नशैली वस्तुका साधुको सेवन नहीं करना चाहिए जैसा कि कहा है-'मदके कारण-स्वरूप पिघले हुए पदार्थको मद्य कहते हैं|' मद्य पारह प्रकारके समझने चाहिए वे ये हैं "(1) महुआका, (2) पनसका, (3) दाखका, (4) खजूरका, (5) tAr3अका (tAr3I), (6) सांठेका, (7) मैरेय-धौ-धावर्3ईके फूलका, (8) माक्षिक (मक्खियोंकी शहद) का, (9) टंक (कवीठ-कैथ) का, (10) मधुका, (11) नारियलका और (12) पिष्ट (आटे) का बना हुआ मद्य । ये मद्यके मुख्य भेद बारह हैं|" इन सबको केवली भगवानकी साक्षीसे न पिये । केवल भगवानकी पिटेण सुरा होइ से क्याथी म भाशुभ प छ-धान्य माहिना माटायी मदिरा बने छे. अथवा पछी मदिरा "चंद्रहास नामनी मदिरा समजवी जोईए. ते उपरांत भांग, गाजे, बीजी बीजी कई , पण केरी वस्तुनुं सेवन साधु न करे, जेमके कह्युं छे के मदना कारण स्वरूप पीगळेला पदार्थने मध कहे छे" मघ बार प्रकारना समजवा, ते नीचे मुजबन्ने "(1) भाना, (2) 39सना, (3) द्राक्स्स्न्। (4) मारना (4) णत् (असि), (6) शेरीना, (7) भैश्य-धापरीनैअऋ, (8) भाक्षिआ-भधना, (6) 85 (अस्त्)ना, (10) मधुना, (11) नारिणी , मने (12) (4e (8) / बनेल मा. एम मघना मुख्य भेद बार छे. ए बधाने केवळी भगवाननी साक्षीए पीए नहि. केवळी भगवाननी साक्षी Page #691 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 2 गा. 37-मद्यपायिनो दोपप्रकटनम् केवल्यादीनां साक्षित्वं कदापि कचिदपि प्रतिरो मशक्यं, तेषां सर्वज्ञत्वात्सर्वदशित्वाच, तेन एकान्तेऽपि न पिवेदित्यर्थः ॥ 36 ॥ मूलम्-पियए एगओ तेणो, न में कोई वियाणइ । तस्स पस्सह दोसाई, नियर्डि च सुणेह मे ॥ 37 ॥ छाया-पिवति एककः स्तेनः, न मे कोऽपि विजानाति । .. तस्य पश्यत दोपान् , निकृति च शृणुत मे ॥37 ॥ सान्वयार्थः-तेजो-जो भगवानकी आज्ञाके विना ग्रहण करनेवाला होनेके कारण चोर साधु एगओ अकेला, एकान्तमें रहा हुआ अर्थात् अपने सहचर धर्मको भी छोर्3A हुआ, 'मे मेरे-इस मदिरापान-को या मुझे कोई कोई भी न वियाणैनहीं जानता है। (ऐसा समझ कर) पियए-मदिरा पीता है, तस्स-3 उस साधुके दोसाई-संयममें मलिनता पैदा करनेवाले दोपोंको पस्सह-देखो, चार नियडिं-एक कपटको छिपानेके लिए किये जानेवाले दूसरे कपटको मेमेरेसे सुणे-मुनो ॥ 37॥ टीका--'पियए' इत्यादि । यः स्तेनः तीर्थङ्करानादिष्टत्वेनाऽदत्ताऽऽदायिवाचौरः, एकका एकान्तस्थितः आत्मसहचरं धर्ममपि विहाय वर्गमानः सन् 'न मेन मां, न मम मुरादिपान वा कोऽपि विजानाति' इति मत्वा पिवविद्यालविलाधःसंयोगानुकूलव्यापारविपयं करोति सुरादिकमिति शेपः, तस्य-द्रव्यालसाक्षी कभी कहीं नहीं रुक सकती, क्योंकि वे सर्वदर्शी है, अतः तात्पर्य यह हुआ कि एकान्तमें भी मद्य न पिये ॥ 36 ॥ 'पियए' इत्यादि । है शिष्य ! भगवान् तीर्थङ्करकी आज्ञाके विना ग्रहण करनेवाला, अत एव चीर, आत्माके सहचर धर्मको भी त्याग कर एकान्तमें स्थित होकर ऐसा समझता है कि-'मुझे या मेरे मदिरा-पानको कोई नहीं जानता' ऐसा जानकर मदिरा-पान करता है, उस द्रव्यलिंगी कदापि कयांय रोकाती नथी, कारण के ते सर्वदश छे, एटले तात्पर्य ए छे के एकांतमां पण मद्य पीवे नहि, (36) . पियए0 7त्यादि.शिष्य ! सगवान् तीर्थ 42नी माज्ञा विना अडथ 42नार एटले चेर, आमाना सहचर धर्मने पण त्यागीने एकांतमां स्थित थईने एम समजे छे के-"मारे आ मदिरापानने कई जाणतुं नथी.' एम समजीने जे मदिरापान करे छे ते व्यलिंगी साधुना संयमने दूषित करनारी छाओ Page #692 -------------------------------------------------------------------------- ________________ - - - - - - 534 भीदशकालिकमरे जिनः साधोः दोपान-संयममालिन्यकारिचेष्टाविशेषात् पश्यत-झानविषयीगुरुत, च-पुनः निकृति पूर्वकृतकपटावरणाय कपटान्तरकरणलक्षणां मायां, प्रथमकपट मुरापानं, द्वितीयमनृतभाषणेन तत्संगोपनमितिभावः, मे मम निरूपयतः सकाशाद शृणुतम्श्रवणगोचरीकुरुत । गुरुः शिष्यानामन्य फययतीति भावः ॥ 37 ॥ ___ पूर्वपतिज्ञातदोषानुपदर्शयति-'बई' इत्यादि । मूलम् वदुई सुंडिया तस्स, माया मोसं च भिक्खुन्नो। अयसो य अनिवाणं, सययं च असाहुया ॥ 38 ॥ छाया-बीते शौण्डिका तस्य, माया मृपा च भिक्षोः । अयशव अनिर्वाणं, सततं च असाधुता ॥ 38 ॥ सान्वयार्थ:-तस्स-उस मदिरा पीनेवाले भिक्खुणो साधुकी सुंडिया मधपान संवन्धी आसक्ति माया-कपट च और मोसं-झूठ अयसोअपकीर्ति यस्तथा अनिव्वाणं अतृप्ति, ये सब दोप सययं-निरन्तर वडाबंढते रहते है च-और (आखिर उसके) असाहुया असाधुता हो जाती है, अर्थात् वह असाधुपनको प्राप्त हो जाता है, यानी चारित्रसे भ्रष्ट हो जाता है ॥ 38 ॥ टीका तस्य-सुरापायिनः भिक्षोः साधोः सततं-निरन्तरं शौण्डिका-मद्य.पानविषयासक्तिः, च-पुनः, माया-निकृतिः, मृपा-असत्यभाषणम् , यद्वा 'मायासाधुके संयमको दक्षित करनेवाली चेष्टाओं (दोषों) को तो देखो ! एक तो मदिरापानका मायाचार, फिर उसे छुपानेके लिए दूसरे अनेक मायाचार और मृषावाद आदिका सेवन किया जाता है सो मुझसे सुनो, अर्थात् गुरुमहाराज शिष्यको आमन्त्रित करके कथन करते है॥37॥ पूर्वप्रतिज्ञात दोप कहते हैं-'बड्डई' इत्यादि । मदिरापान करनेवाला साधु सदा मदिरा पीनेमें ही मन रहता है। वह मायाचार करता है, मृषा बोलता है, अथवा कपट-सहित झूठ ( )ने ते जुओ ! एक ते मदिरापानने मायाचार, वळी तेने छुपाववा माटे बीजा अनेक मायाचार अने मृषावाद आदिनुं सेवन करवामां आवे छे ते मारी पासेथी सांभळे-अर्थात् गुरू महाराज शिष्यने आमंत्रित करीने कथन करे छे. (3) , पूर्व प्रतिज्ञात दे कहे छे- 20 ईस्यादि. मदिरापान करनार साधु सदा मदिरा पीवामां ज मग्न रहे छे. ते माया चार करे छे, मृषा बेसे छे, अथवा कपटसहित जुठुं बोले छे. दुराचारी हेवाने Page #693 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 2 गा. 38-39-मद्यपायिनो दोपप्रकटनम् 535 मोम' इत्येकं पदं तेन मायया सह मृपा मायामृपा-परमतारणपूर्वकमसत्यभापणमित्यर्थः, च=पुनः, अयशः असत्तत्वेनाऽपकीतिः, अनिर्वाणम् अनुपशान्तिरतृप्तिः उत्तरोत्तरस्पृहावर्द्धनात् , च तथा असाधुता=असंयतत्वं साधूचिताचारराहित्येन साधुपदाऽनईत्वमित्यर्थः, वर्द्धतेवृद्धिं गच्छति । ___'सुंडिया' इत्यनेन मद्यपायिना मद्यासक्तिरपरिहार्या भवतीति सूचितम् । मद्यासक्तौ सत्यां माया मृपा च कदापि तं न विजहाति, मायामुपाद्धौ स्वपरपक्षे निन्दाऽवश्यम्भाविनी, निन्दायामपि सत्यां मद्यपानासक्तस्याऽनितिः साहचर्य न मुञ्चति, तथा मनि सर्वथा साधुपदानधिकारित्वमुपजायतेऽतः सर्वानर्थमूलं मद्यपानमिति बोध्यम् ॥ 38 ॥ योलता है । दुराचारी होने के कारण उसकी अपकीर्ति फैल जाती है। उसकी लोलुपता अधिकाधिक चढती चली जाती है-उसे कभी तृप्ति नहीं होती । तथा मुनिके योग्य आचरणसे हीन होनेके कारण वह साधु कहलाने योग्य नहीं रहता, अतः उसकी असाधुता बढती है। - 'सुंडिया' पदसे यह सूचित किया है कि शराबीकी शराब पीनेकी आदत छूटनी कठिन होती है। मदिरामें आसक्ति होने पर माया-मृपा मदिरापायीका काना-पीछा नहीं छोर्3अती, अर्थात् वह माया-मृपा दोपोंमें तत्पर रहता है। माया और मृपाकी वृद्धि होनेपर स्वपक्ष परपक्षमें निश्चय ही निन्दा होती है और निन्दा होनेपर भी मदिरा पानमें मस्त होकर मदिरा-पान नहीं त्याग्ता। ऐसी अवस्थामें यह साधु कहलाने योग्य विलकुल ही नहीं रहता ॥ 38 ॥ कारणे तेनी अपकीति फेलाई जाय छे, एनी लेलुपता अधिकाधिक वधती जाय छे, तेथी कदापि तृप्ति थती नथी. मुनिने आचरणथी हीन होवाने कारणे ए साधु कहेवावाने ग्य नथी रहेतुं, एटले एनी असाधुता वधे छे. 'मुंडिया' शण्यो सेभ सूथित :यु छ है शमीनी शराम पीवानी आदत छूटवी कठिन होय छे. मंदिरमां आसकित थतां माया-मृषा मदिरापान करनारने पीछे छेडती नथी, अर्थात ए माया-मृषा मां तत्पर रहे छे. माया अने मृषानी वृद्धि थतां स्व-पक्ष पर-पक्षमां जरूर निंदा थाय छे, अने निंदा थतां छतां पण मदिरापानमां मस्त थईने ते मदिरापान त्यागतुं नथी. एवी अवस्थामां ते जराए साधु कहेवावाने योग्य रहेतुं नथी. (38) Page #694 -------------------------------------------------------------------------- ________________ 536 zrIaatnifossUtre उक्तमेवार्थ प्रकारान्तरेण द्रढयति- 'निच्चुव्विग्गो' इत्यादि । 4 2 3 ' मूलम् -निच्चुद्विग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई । प र तारिसो मरणंतेऽपि, नाराहेइ संवरं ॥ 39 ॥ छाया - नित्योद्विमः यथा स्तेनः आत्मकर्ममिदुर्मतिः । 7 तादृशः मरणान्तेऽपि न आराधयति वरम् ॥ 39 ॥ सान्वयार्थ :- जहा = जिस प्रकार तेणो-चोर अत्तकम्मेहि-अपने किये हुए दुखरित्रोंसे निच्चुच्विग्गो = हमेशा व्याकुल बना रहता है, उसी तरह तारिसो= मदिरा पीनेवाला यह दुम्मई-दुर्बुद्धि साधु भी नित्य उद्विझ बना रहता है, फिर वह मरणंतेवि मरण समय तक भी संवरं = संवरधर्मचारित्रको नाराहेइ = नहीं आराध सकता है, अर्थात् वह साधु जिन्दगीभर चारित्र वञ्चित रहता है ॥39॥ * टीका -- यथा स्तेनः तस्करः आत्मकर्मभिः स्वकीयदुखरितैः नित्योद्विप्र:= सदा व्याकुलः चित्तोपशान्तिरहितो भवति, तादृशः स्तेनसदृशः, यथा चौर:' मदीयमिदं दुश्चरितं कोऽपि मा विद्यात्, अन्यथा राजगृहीतस्य मम प्राणाद्यपहारो भवे ' -दिति चिन्तया कदाचिदपि चेतसि नोपशान्ति गच्छति, तथा मद्यसेवी साधुरपि स्वकीये दुवरिते प्रकटिते सति पूजाप्रतिष्ठादिमविघातशङ्कया स्वकृत इसी विपयको दूसरी तरहसे कहते हैं- 'निच्चुग्विग्गो' इत्यादि । जैसे चोर अपने कुकर्मोंके कारण सदा व्याकुल बना रहता है अर्थात् उसे सदा यही भय बना रहता है कि मेरे कुकर्मको कोई जान न ले, नहीं तो राजा मुझे पकर्3a लेगा और प्राणोंसे हाथ धोना par3एगा । इस प्रकारकी चिन्तासे चोरके चित्तमें सदा धुकधुकी ( खल-बली मची रहती है । उसी प्रकार मदिरा पान करनेवाले मुनिके मनमें हमेशा असमाधि रहती है कि-कहीं मेरा मदिरापानका दुराचार प्रगट न हो जाय, नहीं तो मान सम्मान सब मिट जायगा । इस प्रकारकी आशंकासे वह मे विषयने भील रीते छे -निच्चुविग्गो0 प्रत्याहि जेम चार पाताना कुकर्मोने कारणे सदा व्याकुळ रह्या करे छे, अर्थात् तेने सदा एवा भय रहे छे के मारां कुकर्मोने काई जाणी न ले, नहि ते राजा मने पकडी लेशे अने प्राण गुमाववा पडशे. बे प्रकारनी चिंताथी चारना चित्तमां सदा खळभळाट मच्या करे छे. एज रीते दिरापान करनार मुनिना सनमां हंमेशां असमाधि रहे छे के--कर्यांक मारे मंदिरापानना दुराचार प्रकट न थै जाय, नहि ते मान सन्मान बधुं नाश पामशे. ए प्रकारनी आशंकाथी ते Page #695 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 2 गा. 40-41-मद्यपायिनो दोपप्रकटनम् 537 दुष्कृतसंगोपनाय नवनवमायामृपाकल्पितवचनरचनादिनानाप्रकारकोपायमनुसंदधानो न जातु संयमसमाधिमधिगच्छतीति भावः । दुर्मतिः विपर्यस्तबुद्धिः साधुः, मरणान्तेऽपि मरणावधिसमयेऽपि संवरं सर्वसावधविरतिलक्षणं चारित्रं कदापि नाराधयतिब्न निष्पादयति, चारित्रसाधकशुद्धपरिणामाभावात् । 'निच्चुश्विग्गो' इत्यनेन पापात्मनां नित्यशङ्कितत्वं सचितम् । 'दुम्मई'__पदेन व्यसनिनां मतिमालिन्यमवश्यम्भावीत्याविष्कृतम् ॥ 39 ॥ मूलम्-आयरिए नाराहेइ समणे आवि तारिसो। गिहत्था वि णं गरिहंति, जेण जाणति तारिसं ॥ 40 ॥ छाया-आचार्यान् नाराधयति, श्रमणाश्चापि तादृशः । गृहस्था अपि तं गहन्ते, येन जानन्ति तादृशम् ॥ 40 ॥ सान्वयार्थः-तारिसो-उस-पूर्वोक्त-प्रकारका दुराचारी साधु आयरिएरत्नाधिकोंको अवि य-तथा समणे साधुओंको भी नाराहेइ-विनय वैयावच्च आदिसे नहीं आराध सकता है, जेण-जिस कारणसे निहत्था वि-गृहस्थ भी णंअपने किये हुए दुराचारको छिपानेके लिए मायाचार और असत्य आदिके नये-नये उपाय सोचा करता है। उसकी संयम सम्बन्धी समाधि किसी प्रकार भी नहीं र्ह्ती। ऐसा दुर्बुद्धि साधु मृत्युकी अवधिके समय भी सर्वसावद्ययोगके त्यागरूप संवर की आराधना नहीं करता, क्योंकि उसके वैसे विशुद्ध भाव नहीं होते। 'निच्चुग्विग्गो' इससे ऐसा सूचित किया है कि पापी सदा सशंक रहता है। 'दुम्मई' पदसे यह प्रगट किया है कि कुव्यसनीकी मतिमें मलिनता अवश्य आजाती है ॥ 39 ॥ पिताना दुराचारने छुपाववाने मायाचार अने असत्य आदिना नवा नवा उपाये विचार्या करे छे. एनी संयम संबंधी समाधि कई प्रकारे रहेती नथी. ए दुबुद्धि साधु मृत्युनी अवधिना समये पण सर्वसावद्यागना त्यागरूपे संवरनी आराधना करतुं नथी, कारण के तेना एवा विशुद्ध भाव थता नथी. निच्चुबिग्गो व्थी मेम सूयित 42वाम भाव्यु छ ? पापी सहा सश' 29 छ. दुम्मई थी मेम प्र थुछ दुव्र्यसनीनी मतिमा मलिनता avazya Ave che. (36) Page #696 -------------------------------------------------------------------------- ________________ 538 श्रीदशवकालिकमूत्र उसे तारिसं-उस प्रकारका अर्थात् मद्य पीनेवाला जाणंति जानलेते हैं (अतः वे उसकी) गरिहंति-निन्दा करते हैं ॥ 40 ॥ टीका-'आयरिए' इत्यादि । तादृशाम्पुरोदीरितदुराचारशीलः साधुः आचार्यान् अपिच श्रमणान् रत्नाधिकान् साधुन् नाराधयति कलपितान्त:करणत्वादिति भावः, पेन हेतुना गृहस्था अपि तादृशं तथाविधं दुराचारिणं जानन्ति तेन हेतुना पंतं साधु गहन्ते-निन्दन्ति, स सकलजननिन्दनीयो भवतीति सूत्रार्थः ॥ 40 ॥ अकृत्यसेविदोपानुपसंहरनाह--'एवं तु' इत्यादि । मूलम्-एवं तु अगुणप्पेही, गुणाणं च विवजए । तारिसो मरणंतेवि, नाराहेइ संवरं ॥ 41 ॥ छाया-एवं तु अगुणप्रेक्षी, गुणानां च विवर्जकः । - तादृशः मरणान्तेऽपि, नाराधयति संवरम् ॥ 41 ॥ सान्वयार्थ:-एवं तु इस प्रकार अगुणप्पेही प्रमादादिदोपोंको ग्रहण करनेवाला च और गुणाणं-ज्ञानादि गुणोंका विवजए-त्यागी तारिसो उस प्रकारका साधु मरणतेविस्मरणकालमें भी संवर-संवर-चारित्र-की नाराहेइ-आराधना नहीं कर सकता ॥ 41 ॥ ___टीका-एवम् उक्तरीत्या तु अशुणप्रेक्षीदोपदी. प्रमादादिदोपनिरत 'आयरिए' इत्यादि। ऐसा दुराचारी साधु आचार्य तथा रत्नाधिक श्रमणकी भी आराधना नहीं करता, क्योंकि उसका अन्तःकरण कलुषित होजाता है, जिससे कि गृहस्थ भी उस साधुको पहचान लेते हैं और उसकी निन्दा करते हैं। तात्पर्य यह है कि ऐसा साधु सबका निन्दनीय घन जाता है ॥ 40 ॥ 'एवं तु ' इत्यादि । प्रमाद आदि दोपोंमें लीन, सम्यग्ज्ञान-दर्शन आयरिए0 VtyA. मेरे दुशयारी साधु माया तथा ताधि श्रभनी पणु आराधना करता नथी, कारण के एनुं अंतःकरण कलुषित थई जाय छे, जेथी गृहस्थ पण ए साधुने pichANI le che ane enI निंदा करे छे. तात्पर्य सछमेव साधु सोन निनीय मनी नय छ. (40) ra0 ईत्यादि. प्रमाद आदि मां लीन, सम्यगज्ञानदर्शनचारित्र Page #697 -------------------------------------------------------------------------- ________________ मय - अध्ययन 5 u. 2 गा. 42-43-मधादिविरतस्य गुणपकटनम् 539 इत्यर्थः, गुणानां च ज्ञानदर्शनचारित्रलक्षणानां क्षान्त्यादीनां वा विवर्जका परित्याजकः गुणाऽनाराधक इत्यर्थः, तादृशो मरणान्तेऽपि संवरं नाराधयतीति व्याख्यातपूर्व सुगमं चेति ॥ 41 ॥ पूर्वोक्तदोपपरित्यागिनो गुणानाह-तवं इत्यादि । मूलम् तवं कुछर्3a मेहावी, पणीयं वज्जए रसं । मज्जप्पमायविरओ, तपस्सी ऐउक्कसो ॥ 42 ॥ छाया-तपः कुरुते मेधावी, प्रणीतं वर्जयति रसम् । . मद्यप्रमादविरतः, तपस्त्री अत्युत्कपः ॥ 42 ॥ सान्वयार्थः-मजप्पमायविरओ-जो मा और प्रमादसे रहित तवस्सीतपस्वी साधु मेहावी-आगमोक्त मर्यादामें चलनेवाला ऐउकसोधमंड नहीं करता हुआ तवं-तपस्या कुबर्3a-करता है, (और) पणीयं-स्निग्ध रसरसवाले पदार्थ घी दूध घेवर आदिको बजए-त्यागता है ॥ 42 ॥ टीका-यः तपस्वी साधुः मद्यप्रमादविरतः मादयति=विवेकविकलीकरोस्यात्मानमिति म मादकद्रव्य, तदेव ममादजनकत्वात्ममाद इति मद्यप्रमादस्तस्माद्विरतस्तद्वक इत्यर्थः, मेधावी आगमोक्तविध्यनुस्मरणशील: संयममर्यादास्वस्थित इत्यर्थः, अत्युत्कपः उत्कर्षः-'अहं तपस्वी-त्याधभिमानस्तमतिक्रम्यउल्लङ्घय-परित्यज्य वर्तत इति अत्युत्कपा, तपःप्रधानगुणाभिमानशून्यः सन् तपाचारित्र तथा क्षान्ति आदि गुणोंका त्याग करनेवाला ऐसा साधु मृत्युसमय भी संवरकी आराधना नहीं करता ॥ 41 ॥ पूर्वोक्त दोपोंके त्यागीके गुण कहते हैं-'त' इत्यादि । जो तपस्वी साधु आत्माको विवेक-विकल बनानेवाले शरायसे विरत रहते हैं, प्रवचन-प्रतिपादित संयम-मर्यादामें स्थित हैं, 'सबसे bar3A तपस्वी में ही हू~' ऐसा तपका दर्प (अभिमान) नहीं करते हुए चतुर्थ तथा क्षत्ति आदि गुणेने त्याग करनार ए साधु मृत्यु समये पण संवरनी आराधना करता नथी. (41) पूर्वोक्त देना त्यागीना गुण कहे छे-इत्यादि जे तयस्वी साधु आत्माने विवेकविकळ बनावनार शराबथी विरत रहे छे, ते प्रवचनप्रतिपादित संयममर्यादामां स्थित रहे छे, सौथी भेटे तपस्वी हुं छुं ए तपनो दई (अभिमान) न करतां caturtha bhakta Adi tapa kare che, Page #698 -------------------------------------------------------------------------- ________________ - 540 श्रीदसवैकालिको चतुर्यभक्तादिकं करोति पुनरपि मणीतं गलस्नेहविन्दुकं गृहस्नेह वा भोज्यं, स्नेहावगाहं कृशरादि, गूढस्नेई घृतपूरादिकं, रसंघृतदुग्धादिकं वर्नयति-परित्यजति ॥ 42 ॥ मूलम्-तस्स पस्सह कल्लाणं, अणेगसाहुपइयं । विडलं अत्थसंजुत्तं, कित्तैस्सं सुणेह मे ॥ 43 ॥ छाया-तस्य पश्यत कल्याणम् , अनेकसाधुपूजितम् । विपुलार्थसंयुक्तं, कीर्तयिष्यामि शृणुत मे ॥ 43 ॥ सान्वयार्थ:-तस्स-उस साधुके अणेगसाहुपूइयं अनेक मुनियोंके वन्दनीय विउलं-मुक्तिपदका साधक होनेसे महान् अत्यसंजुत्तमोक्षरूप अर्थ-पयोजनसे युक्त ऐसे कल्लाणं-कल्याण-संयम-को पस्सह देखो, (और मैं उसके गुणोंका) कित्तैस्सं-वर्णन करूंगा, (तुम) मे=मुझसे सुणेह-मुनो ॥ 43 ॥ टीका-'तस्स' इत्यादि । तस्य-उक्तगुणवतः साधोः अनेकसाधुपूजितंमुनिन्दवन्दितं विपुलं महत् मुक्तिपदसाधकत्वात् , अर्थसंयुक्तम् अर्थः मुमुक्षुणां प्रयोजनं मोक्षलक्षणं तेन संयुक्त संवलितं तत्फलदातृत्वात् , कल्याण नितान्तसुखावहत्वात्संयम पश्यत अवलोकयत भोशिप्याः ! इति शेपः । कीर्तयिष्यामि तद्गुणान् वर्णयिष्यामि मे-मम सकाशात् शृणुत आकर्णयत ॥ 43 ॥ भक्त आदि तप करते हैं, तथा घेवर आदि प्रणीत भोजनको और घी-दूध आदि पुष्टिकर रसीको त्याग देते हैं ॥ 42 ॥ 'तस्स' इत्यादि। हे शिष्य ! उस उक्तगुणविशिष्ट साधुके अनेक मुनि-समूहसे प्रशंसित, मुक्तिपदका साधक होनेसे महान् , मोक्षरूपी अथेसे युक्त, अनन्त सुखदाता कल्याण अर्थात् संयमको देखो। मैं उसके गुणोंका वर्णन करूंगा, तुम मुझसे सुनो । / 43 ॥ तथा घेवर आदि प्रणीत भजनने अने घी दूध आदि पुष्टिकारक सेने त्यागे छ. (42) तस्स. त्या शिष्य ! 6 गुणविश या साधुन म्न्-मुनिसमूहथी प्रशंसित, मुकितपदने साधक थवाथी महान, मेक्षरूपी अर्थथी युकत, अनंतसुखदाता कल्याण अर्थात् संचमने जुए. हुं एना गुणोनुं वर्णन करीश, ते तमे सांभळो (43) Page #699 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 2 गा. 44-45-मधादिविरतस्य गुणप्रकटनम् 541 मूलम्-एवं तु गुणप्पेही, अगुणाणं च विवजए । तारिसो मरणंतेवि, आराहेइ संवरं ॥ 44 ॥ छाया--एवं तु गुणप्रेक्षी, अगुणानां च विवर्जकः । - तादृशः मरणान्तेऽपि आराधयति संवरम् ॥ 44 ॥ सान्वयार्थः-एवं तु इस प्रकार गुणप्पेही ज्ञानादि गुणोंके ग्रहण करनेमें तत्पर च-और अगुणाणं-प्रमादादि दोपोंका विवज्जए त्यागी तारिसो इस प्रकारका साधु मरणतेवि-मरणान्त-समयमें अवश्य, अथवा मरणान्त कष्ट par3अनेपर भी संवरं चारित्रको आराहेइ-आराधता है-नहीं छोर्3अता है ॥ 44 ॥ टीका-'एवं तु' इत्यादि । एवं तु गुणप्रेक्षी-गुणदर्शी ज्ञानादिगुणोपार्जनदत्तचित्त इत्यर्थः, अगुणानां च-प्रमादादिदोषाणां विवर्जकः परित्यजनशीलः तादृशः तथाविधःसाधुर्मरणान्ते-मरणसमये अपिनिश्चयेन संवरं चारित्रम् आराधयति सेवते । यद्वा मरणान्तेऽपि मरणसमक्लेशोपस्थितावपि संवरमाराधयति न परित्यजतीत्यर्थः ॥ 44 ॥ मूलम्-आयरिए आराहेइ, समणे यावि तारिसो। गिहत्था वि णं पूयंति, जेण जाणति तारिसं ॥ 45 ॥ छाया-आचार्यान् आराधयति, श्रमणान् अपि च तादृशः । ____ गृहस्था अपि तं पूजयन्ति, येन जानन्ति तादृशम् ॥ 45 ॥ सान्वयार्थ:-तारिसो-पूर्वोक्त गुणवाला साधु आयरिए-आचार्यादिकोंकी अवि य और समणे साधुओंकी भी आराहेइ-आराधना करता है, जेण-जिस 'एवं तु' इत्यादि । इस प्रकार ज्ञानादि-गुणोंके उपार्जनमें लीन, प्रमाद आदि अवगुणोंके त्यागी ऐसे साधु मृत्यु समयमें अवश्य संघरचारित्र-धर्मकी आराधना करते हैं । अथवा मृत्युके समान कष्ट उपस्थित होनेपर भी वे संवरकी आराधना करते हैं, अर्थात् उस समय भी वे संवरका त्याग नहीं करते ॥ 44 ॥ एवं tu0 छत्यादि. 2 रीते ज्ञानादि-गुना पानभा सीन, प्रभा माह अवगणना त्यागी एवा साधुओ मृत्यु समये अवश्य संवर=चारित्र-धर्मनी आराधना करे छे. अथवा मृत्युसमान कष्ट उपस्थित थतां पण तेओ संवरनी आराधना करे छे, अर्थात ए समये पण तेओ संवरनो त्याग करता नथी. (4) Page #700 -------------------------------------------------------------------------- ________________ - - - -- - - 10 542 श्रीदसर्वकालिकम कारणसे गिहत्याविगृहस्थ भी -उसे तारिसं-उस प्रकारका जाणंति= जानते हैं, (अतः उसका) पूयंतिम्चन पात्रादिसे सम्मान करते हैं, तथा साधु भी उसकी प्रशंसा करते हैं ॥ 45 ॥ टीका~'आयरिए' इत्यादि । तादृशः उक्तगुणविशिष्टः साधुः आचार्यान् श्रमणाश्चाप्याराधयति-स्वकीयसंयमोत्कर्पणाऽऽचार्यादीन् मसादयतीत्यर्थः, येन हेतुना गृहस्थाः तं साधु तादृशं तथाविधं जानन्ति तेन कारणेन पूजयन्ति वस्त्रपात्रादिपुरस्कारेण मानयन्ति । 'अपि' शब्देन न केवलं गृहस्थाः किन्तु साधवोऽपि पूजयन्ति-प्रशंसन्तीति मूत्रार्थ ॥ 45 ॥ मूलम् तवतेणे वयतेणे, रूवतेणे य जे न्रे। आयारभावतेणे य, कुबई देवकिविसं ॥ 46 ॥ छाया-तपास्तेनो वास्तेनी, रूपस्तेनश्च यो न्र्ः। - आचारभावस्तेनथ, कुरुते देवकिल्विपम् । / 46 / / सान्वयार्थ:-जे-जो नरे साधुतवतेणे-तपस्याका चोर-दुसरेकी तपस्याका अपनेमें आरोप करनेवाला, बयतेणे-वचनका चोर-दूसरेके व्याख्यानका अपनेमें आरोप करनेवाला, य-तथा स्वतेणे-रूपका चोर-दूसरेके रूपका अपनेमें आरोप करनेवाला, य और आयारभावतेणे-आचारका चौर-दूसरेके ज्ञानादि आचारोंका अपनेमें आरोप करनेवाला, भावका चोर-जीवादि पदार्थीका जानकार नहीं होने पर भी अपनेको जानकार बतानेवाला होता है, वह देवकिविसं 'आयरिए' इत्यादि । ऐसे साधु आचार्योंकी तथा श्रमणोंकी आराधना करते हैं, अर्थात् आचार्यादिकोंको अपने संयमकी उत्कृष्टतासे प्रसन्न करते हैं, जिससे गृहस्थ भी उन्हें वैसाही उत्कृष्ट समझते और सन्मान करते हैं । केवल गृहस्थ ही उनका सन्मान नहीं करते किन्तु साधु भी उनकी प्रशंसा करता हैं ॥ 4 ॥ आयरिए त्याहि. मे साधु-मा, यानी तथा श्रममनी साराधना करे छे, अर्थात् आचार्यादिकने पिताना संयमनी उत्कृष्टताथी प्रसन्न करे छे, जेथी गृहस्थे पण तेमने एवा ज उत्कृष्ट समजे छे अने तेमनुं सन्मान करे छे. केवळ गृहस्थ ज एमनुं सन्मान नथी करता, परतुं साधुओ पण एमनी प्रशंसा 42 che. (45) - Page #701 -------------------------------------------------------------------------- ________________ adhyayana 5 u. 2 gA. 46 - तपआदिचोरस्य दोषप्रकटनम् 543 किल्वि नामके देवभवको कुबई = करता है, अर्थात् देवलोक में किल्विपिक देवने उत्पन्न होता है ॥ 46 ॥ टीका- 'तचतेणे' इत्यादि । [1] यो नरः = यः साधुः तपः स्तेनः - तपश्चौरः, अत्र चौर्य परकीयतपोऽपहरणं स्वपूजाद्यर्थ स्वस्मिन्नारोपणम् । स च तपः स्तेनत्रिविधो यथा - स्वयमतपस्त्री कश्चित्साधुः केनचित् 'तपस्वी भवान् ?' इति पृष्टः सन् 'अहमस्मि तपस्त्री'- ह्यसूचकः प्रथमः (1) / द्वितीयो विनैव तपसा स्वभाबाद् रोगादिकारणान्तरवशाद्वा कृशशरीरः साधुः केनचित् 'किं भवानेव श्रुतपूर्वस्तपस्त्री ?' इति पृष्टः सन् 'साधवस्तपस्विन एव भवन्ति किमनेन प्रश्न ? ' इत्युत्तरप्रदः (2) / 'तवतेणे' इत्यादि । जो साधु तपके चोर, वचनके चोर, रूपके चोर अथवा आचारके चोर और भावके चोर होते हैं वे देवोंमें उत्पन्न होकरके भी किल्विष ही होते हैं । तात्पर्य यह है कि परकी तपस्याको अपनी प्रतिष्ठाके लिए अपनी बताना तपकी चोरी है । [1] तपके चोर तीन प्रकारके हैं(1) किसी अतपस्वी साधुसे किसीने पूछा- 'क्या आप तपस्वी हैं ?" इसके उत्तर में 'हो मैं तपस्वी हू~' ऐसा कहनेवाला तपचोर है। (2) विना तपस्या किये रोग आदि किसी कारणसे या स्वभावसे क्षीण शरीर वाले साधुसे किसीने पूछा- क्या आप ही वह तपस्वी हैं, जिनकी कीर्ति पहले हमने सुनी है ? ' ऐसा पूछनेपर 'साधु तो तपस्वी होते ही हैं, यह प्रश्न करना ही वृथा है इस प्रकारका उत्तर देनेवाला तपचोर है । तत्रतेणे0 छत्याहि ने साधुग्यो तपना चोर, वथनना शोर, 3पना थोर अथवा आचारना चार तथा भावना चार हाय छे, तेओ देवेशमां उत्पन्न थईने पण किल्लिई ज बने छे. तात्पर्य ए छे के-परनी तपस्याने पातानी प्रतिष्ठाने माटे पातानी मताववी ए तपनी चारी छे. (1) तपना चार त्रण प्रकारना छे. (1) a) अतपस्वी साधुने ओध पूछे है-' आआप तपस्वी हो ? ' तेना उत्तरभां 'डा, हुं तपस्वी छु' सेभ उडेनार तयार छे, ङ्र् (2) तपस्या कर्यां विना गादि जेवा कै कारणे चा स्वभावथी क्षीणु शरीरवाळा साधुने कई पूछे ऽशुं आप एज तपस्वी छे के जेमनी कीति अमे पहेलां sAMbhaLI che?' ema पूछतां 'साधु तेना तपस्वी होय छे, आ प्रश्न करवा ज वृथा छे, एवा प्रकारना उत्तर आपनार ते तप चार che. Page #702 -------------------------------------------------------------------------- ________________ श्रीदशवेकालिकमुत्रे तृतीयस्तु - 'उग्रतपस्वी भवानेव किम् ? इति केनचित्पृष्टः सन् स्त्ररुयातिकामनया केवल मौनमालम्यते न तु किञ्चित्मविमापते तेन प्रच्छकोऽधिगच्छतिअयं महातपस्वी यतः स्वगुणाख्यानं कर्नु मनागपि नोत्सहते, पृष्टोऽपि च प्रतिवचनं न प्रयच्छतीति (3) / 544* [2] वचःस्तेनः वचः = वाक्यं तस्य स्तेन:, यथा- 'धर्म देशनामत्रीणतया श्रयमाणो मुनिर्भवानेव किम् ?' इति केनचित्पृष्टः 'साधवो धर्मदेशनानिपुणा एव bhavantI'tyAdivakA तूष्णींभूत । अथवा स्वस्य शास्त्रानभिज्ञत्वेऽपि वागाडम्बरमात्रेण परिषदि मसादितायां सत्यां केनचित् 'आचारायङ्गोपाङ्ग विज्ञो भवान्' इति पृष्टः (3) 'क्या आपही उग्र तपस्वी हैं?' ऐसा मन करनेपर स्वकीय कीर्तिकी कामना करके केवल मौन साध लेनेवाला- कुछ न बोलनेवाला तपचोर है, क्योंकि मौन साधनेसे प्रश्न कर्त्ता यह समझ लेता है ki'ye bar3e भारी तपस्वी हैं कि अपने गुण वर्णन करनेमें तनिक भी प्रवृत्त नहीं होते, यहां तक कि पूछने पर भी उत्तर नहीं देते । ' [2] वाक्यके चोरको वचनचोर कहते हैं। जैसे किसीने पूछा- 'जो धर्मदेशना देनेमें अत्यन्त निपुण सुने जाते हैं वे क्या आपही है ?' इस प्रश्नके उत्तरमें ऐसा कहना कि - 'साधु, धर्मदेशना देनेमें निपुण होते ही हैं, ', अथवा चुप्पी साध लेना, अथवा हो तो शास्त्रोंसे अनभिज्ञ; किन्तु वागाडम्बर से परिषद्को प्रसन्न करनेपर कोई पूछे कि - 'आप अंग उपांगका जानते हैं क्या?' ऐसा प्रश्न करनेपर 'साधु, अंग उपांगोंके ज्ञाता (3) 'शु आप ज उग्र तपस्वी छे ?" एवा प्रश्न पूछवामा आवतां पेआतानी फीतिनी कामना करीने केवळ मौन साधनार काइ न खेलनार पण तचार छे, कारण के मोन साधवाथी प्रश्नकर्ता एम समजी ले छे के-e बहु मोटा तपस्वी छे, तेथी पोताना गुण वर्णन करवामां जरा पण प्रवृत्त थता नथी, एटले सुधी के पूछतां छतां उत्तर पण नथी आपता' [2] वाकयना चारने वचनचार कहे छे जेम के, केइ पुछे जे धर्मदेशना आपवामां अत्यंत निपुण सभळाय छे ते शुं आप ज छे ?' ए प्रश्नना उत्तरमां एम कहेवुं के ऽसाधु ध देशना आपवामां निपुणु ज हाय छे ' अथवा चुपकी पकडवी अथवा शास्त्रोथी अनभिज्ञ हावा छतां वागाडम्बरथी परिषद्धे प्रसन्न करता कंइ पूछे के आप अंग-उपांगने जाओआ छे के ? एवा प्रश्नना उत्तरमां " Page #703 -------------------------------------------------------------------------- ________________ अध्ययन 5 u. 2 गा. 46-तपआदिचोरस्य दोपप्रकटनम् 545 'साधवस्तज्ज्ञा भवन्त्येवेऽतिमत्यायकः । [3] रूपस्तेनः स्वात्मनि परकीयरूपारोपणकारकः, यथा प्रकृष्टरूपवन्तं साधु समालोक्य 'किमसौ ज्ञातपूर्वरूपवान् भवानेव ?' इतिपृष्टो वागादिना तदङ्गीकुर्वाणो मौनावलम्बी वा। . आचारभावस्तेनः आचारच भावचेति द्वन्द्वे आचारभावौ, तयोः स्तेनः, तेन-आचारस्तेनः भावस्तेनश्चेति फलितम् , 'द्वन्द्वादी द्वद्वान्ते वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति न्यायेन द्वन्द्वोत्तरस्थस्य स्तेनपदस्य प्रत्येकं सम्बन्धात् । तत्र___ [4] आचारस्तेनः-परकीयज्ञानाद्याचारपश्चकस्य स्वस्मिन्नारोपयिता, यथा-'श्रूयमाणः क्रियापात्रं भवानेव किम् ?' इति केनाप्यनुयुक्तः सन् पूर्ववत्समाधायकः । __ [5] भावस्तेनश्व-भावो जीवादिपदार्थस्तस्य स्तेनः, सूत्रार्थसन्देहं गीतार्थात् होते ही हैं। ऐसा कथन करनेवाला वचनचोर है। . [2] परके रूपका अपने में आरोपण करनेवाला रूपचोर कहलाता है। जैसे किसीने पूछा-'पूर्वज्ञात रूपवान् क्या आप ही हैं ?' इसके उत्तरमें वचनसे स्वीकार करनेवाला अथवा चुप रह जानेवाला रूपचोर है। __[4] परके ज्ञानादि pA~ca आचारोंको अपने में आरोपित करनेवाला आचारचोर कहलाता है। जैसे किसीने पूछा-'क्या सुने जानेवाले उत्कृष्ट क्रियापात्र आप ही हैं ? ' ऐसापूछने पर पूर्वकी bhA~ti समाधान करनेवाला, अर्थात् 'साधु तो क्रियापात्र होते ही है ऐसा कहनेवाला आचारचोर है। [5] किन्हीं गीतार्थ मुनिसे सूत्रार्थका सन्देह निवारण करके ऐसा कहे कि साधु अंग उपांगेना ज्ञाता ज होय छे एम कहेनार वचनार छे. [] परना रूपनुं पितामां आरोपण करनार रूपर कहेवाय छे. जेमके कई पूछे के "पूर्वज्ञात रूपवानुं शुं आप ज छो?" तेना उत्तरमां वचनथी स्वीकार करनार अथवा चूप रहेनार रूपर छे. [4] परना ज्ञानादि पांच आचारने पितामां आरेपित करनार आचारचार कहेवाय छे. जेम के कोई पूछे "शुं सांभळवामां आवता उत्कृष्ट क्रियापात्र आप ज छे?" एम पूछवामां आवतां पहेलांनी पेठे समाधान करनार अर्थात साधु ते क्रियापात्र ज होय छे" एम कहेनार आचारचोर छे. 5] केई गीतार्थ मुनि पासेथी सूत्रार्थने संदेहनुं निवारण करीने एम कहे के Page #704 -------------------------------------------------------------------------- ________________ श्रीदर्शवेकालिकसूत्रे टीका - सः किविपदेवः ततोऽपि किल्विदेवभवादपि न्युता=प्रच्युत्य मनुष्यभवेऽपि एलमूकलम् = भाषणश्रवणोभयशक्तिशून्यत्वं, लप्स्यते = प्राप्स्यति, ततोऽपि मृला नरकं तिर्यग्योनिं चा लप्स्यते यत्र = मनुष्यादिभवे बोधिः = सम्यक्त्वं सुदुर्लभा=अतिशयेन दुष्प्रापा भविष्यतीति भावः ॥ 48 ॥ उपसंहरन्नाह - 'एयं च' इत्यादि । 548 2 3 प 4 1 मूलम्-एयं च दोसं दद्दृणं, नायपुत्रेण भासियं । व 7 अणुमायंपि मेहावी, मायामोस विवज्जए ॥ 49 ॥ z छाया --- एतं च दोपं दृष्ट्वा, ज्ञातपुत्रेण भाषितम् । अणुमात्रमपि मेधावी, माया मृपा विवर्जयेत् ॥ 49॥ सान्वयार्थ :- एयं च = इस पूर्वोक्त प्रकारके दोसंदीप पापको नायपुत्ते = महावीर भगवानने दहूणं केवल ज्ञान से देखकर भासिय= फरमाया है, (अतः) हावी = कृत्याकृत्य में कुशल साधु अणुमायंवि=अणुमात्र थोर्3e भी माया - मोसं= कपट और झूठको विवज्जए बरजे न आचरे ॥ 49 ॥ टीका -- एवं च पूर्वमतिपादितं दोपं पापं गृहीतेऽपि चारित्रे किल्विपिकदेवस्वाद्यापादकलक्षणं ज्ञातपुत्रेण ज्ञातः - सिद्धार्थ भूपस्तस्य पुत्रो ज्ञातपुत्रः = महावीरस्तेन वह किल्विष देव देव भवसे चवकर मनुष्य भवमें अज (बकरे ) की तरह पोलनेवाला- gU~gA होगा, और फिर नरकगति या तिर्यञ्च गतिको प्राप्त होगा, जहा~ पर बोधि (सम्यक्त्वकी प्राप्ति ) अत्यन्त दुर्लभ है ॥48 ॥ उपसंहार करते हुए कहते हैं-'एयं च' इत्यादि । चारित्रको अंगीकार करनेके पश्चात् भी किल्विष - देवत्व की प्राप्ति आदि दोष ज्ञातपुत्र ( सिद्धार्थनन्दन) भगवान् वर्द्धमान स्वामीने केवल ए किहिवषी देव देवभवथी थवीने मनुष्य भवमां मन (जरा) नी खेलनार-माखडा थशे, अने पछी नरकगति या तिर्यंच तिने प्राप्त थशे, के त्यां बोधि (सभ्यत्वनी प्रति) अत्यंत दुर्लभ छे. (48) साररत छे - एयं ca0 इत्याहि. चारित्रने अगीकार्यो पछी पणु किषि-देवत्वनी प्राप्ति आदि ट्राव ज्ञातपुत्र ( सिद्धा न दन) भगवान् वर्धमान स्वामीए केवळज्ञानथी जाणीने Page #705 -------------------------------------------------------------------------- ________________ - अध्ययन 5 u. 2 गा. 49-50-उपसंहारः 549 दृष्ट्वा केवलालोकेनाऽऽलोक्य भापितं कथितम्-अर्थत उपदिष्टमित्यर्थः, अतः मेधावी-कृत्याकृत्यविवेककुशलः, अणुमात्रमपि स्वल्पमपि मायामृपा-मायामृपावादं विवर्जयेत् संत्यजेत्-नाऽऽचरेदिति भावः ॥ 49 ॥ मूलम्-सिखिऊण भिक्खेसणसोहिं, संजयाण बुद्धाण स्गासे। तत्स्थ भिक्खु सुप्पणिहि-इंदिए, तित्वलज्जगुणवं विहरिनासि-त्तिवेमि ॥ 50 ॥ छाया-शिक्षित्वा भिक्षेपणशोधि, संयतानां युद्धानां सकाशे । तत्र भिक्षुः मुपणिहितेन्द्रियः, तीव्रलज्जागुणवान् विहरेत् । इति ब्रवीमि ॥ 50 ॥ सान्वयार्थः-बुद्धाण सकल तत्वोंके जाननेवाले संजयाण-मुनियों के सगासे समीप भिक्खेसणसोहि-भिक्षाके आधाकर्मादि दोपोंकी शुद्धिको सिक्खिऊण सीखकर तिव्वलज्जगुणवं-अकृत्याचरणमें अत्यन्त लज्जावान् सुप्पणिहींदिए-जितेन्द्रिय-एकाग्रचित्तवाला भिक्खु-साधु तत्यवहांभिक्षाकी एपणामें विह्रिज्जासि-विच्रे-ल्गे। त्तिवेमिः श्रीसुधर्मास्वामी जंवूस्वामीसे कहते हैं कि जैसा भगवान् महावीर स्वामीने फरमाया है वैसाही मैं तेरेसे कहता हू~ ॥ 50 ॥ / इति पांचवे अध्ययनके दूसरे उद्देशका सान्वयार्थ समाप्त ॥ 5-2 ॥ / / इति श्रीदशवैकालिकसूत्रके पांचवें अध्ययनका सान्वयार्थ समाप्त ॥ 5 ॥ टीका-'सिरिखऊण' इत्यादि। भिक्षुः बुद्धानाम् अवगतसकलतत्त्वानां, संयतानां संयमयतां सकाशे-समीपे भिक्षेपणशोधि-भिक्षागताऽऽधाकर्मादिदोपज्ञानसे जानकर प्रतिपादन किये हैं, इसलिए कार्य-अकार्यके विवेकी श्रमणोंको अणुमात्र भी माया-मृषावादका आचरण नहीं करना चाहिए, अर्थात् मुनि माया-मृपावादका थोर्3A भी सेवन नहीं करें ॥ 49 ॥ 'सिक्खिऊण' इत्यादि । भिक्षु, तत्त्वके ज्ञानी संयमियोंके समीप प्रतिपादन कर्या छे. तेथी करीने कार्य-अकार्यना विवेकी श्रमणेए अणुमात्र पण माया-मृषावादनुं आचरण न करवुं जोईए, अर्थात् मुनि माया-मृषावादनुं घेटुं पा सेवन न 42. (48) सिविझन ईत्यादि. तत्वना ज्ञानी संयमीओनी समीपे आधाकर्म आदि Page #706 -------------------------------------------------------------------------- ________________ - m - - - - - - - - - - - - - - 550 . श्रीदशवकालिकमूने संशुद्धि-दोपज्ञानपूर्वकतत्परिहारविधिमित्यर्थः, शिक्षित्वा सम्यगभ्यस्य सुप्रणिहितेन्द्रिया-सुवशीकृतेन्द्रियः-एकाग्रचेता इत्यर्थः । तीवलज्जागुणवान् अकृस्याऽऽचरणेऽतीवलज्जाधारकः, तत्र-भिक्षेपणविपये विहरेत-विचरेत् । / ___ 'संजयाण युद्धाण' इतिपदाभ्यां ज्ञान क्रियोभयवद्भय एवं शिक्षाशुदिर्जायत इति, 'सुप्पणिहींदिए' इत्यनेन शिष्येण एकाग्रचेतसा भाव्यमिति, 'तिव्वलज्जगुणवं' इति पदेन लजावानेव मवचनमर्यादां पालयतीति च प्रकटीकृतम् । इति ब्रवीमीति पूर्ववत् ॥ 50 ॥ / इति पञ्चमाध्ययनस्य द्वितीयोदेशः समाप्तः ॥ आधाकर्म आदि दोपोंके ज्ञानपूर्वक आहारकी विधिको सम्यक् प्रकार जान करके जितेन्द्रिय हो कर तथा अकार्य करनेसे तीव्र लना पाते हुए विच्रें॥ 'संजयाण बुद्धाण' इन दोनों पदोंसे यह ध्वनित किया है कि ज्ञान और क्रिया दोनोंसे ही भिक्षाशुद्धि होती है। 'सुप्पणिहींदिए' पदसे यह सूचित किया है कि शिष्यको एकाग्रचित्त होना चाहिए। 'तिव्वलज्जगुणवं' से यह प्रदर्शित किया है कि लज्जावान ही प्रवचनप्रतिपादित मर्यादा (आचार) का परिपालन करता है। श्री सुधर्मा स्वामीजम्बूस्वामीसे कहते हैं कि-हे जम्बू! मैंने भगवान् श्रीमहावीरस्वामीसे जैसा सुना वैसा ही तुमसे कहा है ॥ 50 ॥ / इति पांचवें अध्ययनका दूसरा उद्देश समाप्त । देनुं ज्ञान मेळवीने, आहारनी विधिने सम्यक प्रकारे जाणीने, जितेन्द्रिय थईने तथा अकार्य करवाथी तीव्र लजजा पामतां भिक्षु विचरे. संजयाण घुद्धाण ये RS आवत्थी म पनित यु ज्ञान भने क्रिया बेउथी ज भिक्षा-शुद्धि थाय छे गुजळदिति ए पदथी एम सूचित है शिष्य सायथित 5j . तिब्बलज्जगुणवं थी ओम शित कर्युं छे के लजजावान् ज प्रवचनप्रतिपादित मर्यादा (आचार)नुं परिपालन करे छे. श्री सुधम स्वामी जख्ख स्वामीने कहे छे के- जम्म! में भगवान श्री महावीर स्वामी पासेथी जेवुं सांभळ्युं तेवुं ज तमने कह्युं छे (50) ईति पांचमा अध्ययनने बीजो उदेशे समाप्त. Page #707 -------------------------------------------------------------------------- ________________ 551 - - अध्ययन 5 u. 2 गा. अध्ययनपरिसमाप्तिः इति श्री-विश्वविख्यात-जगहल्लभ-मसिद्धवाचक-पञ्चदशभापा-कलित-ललितकलापाऽऽलापक-प्रविशुद्ध-गद्य-पद्य-नैकग्रन्थनिर्मापक-वादिमानमर्दकशाहूत्रपति- कोल्हापुररानप्रदत्त-जैनशास्त्राचार्य-पद-भूपितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्य-श्रीघासीलालबतिविरचितायां श्रीदशवैकालिकमूत्रस्याऽऽचारमणिमञ्जूपाख्यायां व्याख्यायां पञ्चमं 'पिण्डैपणा'''-ख्यमध्ययनं समाप्तम् ॥ 5 ॥ इति श्रीदशवैकालिकसूत्रके "पिण्डैपणा" नामक pA~caveM अध्ययनकी 'आचारमणिमञ्जूपा' टीकाका हिन्दीभापानुवाद समाप्त ॥ 5 ॥ ईति श्रीदशवैकालिकसूत्रना पिंडेपणु" नामक पांचमा अध्ययननी "आचारमणिमंजूषा" टीकाने गुजराती भाषानुवाद समास (प) समाप्त Page #708 -------------------------------------------------------------------------- ________________ == = ==== == छ त्र === === पूज्य आचार्यश्री घासीलालजी महाराजनां बनावेलां सने. काश्मीर....थी.....कन्याकुमारी ते म ज के रां ची....थी.... क ल क त्ता सुधी दरेक स्थळे होंशथी वंचाय छे. कारण , आवी रीते शास्त्रो तैयार करवानुं अनोखुं कार्य हजु सुधी केइ करी शकयुं नथी. श्री स्थानकवासी जैन समाज उ प र ते श्री देरावासी संप्रदायना महान आचार्यश्री रामविजयसूरीजी तथा अन्य मुनिवरोए तेमज तेरापंथी महासभा कलकत्तावाळाए आ सूत्र अपनाव्यां छे. * देश-परदेशना मेम्बरो सूरो वांची जैन धर्मना थतज्ञानने अमे लाभ लई रह्या छे. हालमांज लंडनना InDIA एक्टीस लायब्रेरीए आ मू मंगाव्या छे. आप रूपीआ 251-0-0 मोकली मेम्बर तरीके नाम नोंधावी हप्त हतुं लगभग रूपीआ पांच सुधीनी किंमतनां शास्त्रो विना मूल्य मेळवी शके छे. वधु विगत माटे लोः छे. ग्रीन लेज पासे, मंत्रि गरेडीआ कुवा रेड } श्री अखिल भारत छे. स्था. जैन राजकेट. } शोदार समिति, Page #709 -------------------------------------------------------------------------- ________________ श्री अखिल भारत श्वेताम्बर स्थानकवासी जैन शास्त्रोद्धार समिति गरेडीआ कुवा रोड-ग्रीन लेज पासे रा ज के , समितिनी शरूआत tA18-10-44 थी ता. 30-4-17 सुधीमां दानवीर महाशा तरफथी मळेली रकमोनी नामावली. र्ण अढीसेथी ओछी रकम आ यादीमां सामेल करेल नथी.] Page #710 -------------------------------------------------------------------------- ________________ 10000 60.0 परमा 5001 3605 3101 2500 2000 2000 2000 आध सुरक्खीश्री-4 (ओछामां ओछी रू. 5000 नी रकम आपनार) शेठ शांतिलाल मगळदासभाइ, प्रमुख साहेब शेठ हरखचंद कालीदासभाई 1963 1001 1001 1000 (हा. शेठ लालचंदभाइ, जेचंदभाइ, नगीनदासभाइ, वृजलालभाई तथा वल्लभदासभाई) काठारी jeca'dabhAI अजरामर हा. हरगोविंदभाई जेंचद शेठ धारशीभाई जीवनभाई 304 328आआना महेता गुलाबचंद पानाचंद मुरख्खीश्रीओ-20 (ओछामां ओछी रूआ. 1000 नी रकम आपनार) वकील जीवराज वमान हा, काठारी कहानदासभाई तथा वेणीलालभाई देशी प्रभुदास मुळजीभाइ संघवी पीताम्बरदास गुलामचंद शेठ शामजीभाई वेलजी वीराणी नामदार ठाकार साहेब लखधीरसी हजी बहादुर शेठ लहेरचंद कुंवरजी हा. शेठ न्यालच ंदभाइ लहेरचंद शाहु छगनलाल हेमचंद वसा हा. मेआहनलालभाई तथा मातीलालभाई श्री स्थानकवासी जैन संध शेठ आत्माराम माणेकलाल शेठ माणेकलाल भाणजीभाई शेठ सेमचंद तुलसीदास 1000 काहारी छमीलदास हरखचंद 1000 कोठारी ra'gIladAsa हरखचंद 1002 खगडीओ जगजीवनदास रतनशी 1001 श्रीमान चद्रसिंहजी महेता ( रेल्वे मेनेजर साहेब ) 1001 महेता पेआपटलाल मावजीभाइ 1001 1001 शाह हरीलाल अनुपचंद 1002 महेता सामचंद्र नेणुशीभाइ ( करांचीवाळा ) देशी कपुरचंद अमरशी हा. दलपतराम कपुरचंद शी अमदावाद भाणवड # राजकोट सालापुर जेतपुर राजकोट ,, जामनगर राजकोट मारी सीपुर मु ंबई मारी अमदावाद पारमंदर रतलाम मुंबइ शीहार दामनगर कलकत्ता जामजोधपुर मारी खंभात जाम जोधपुर Page #711 -------------------------------------------------------------------------- ________________ 350 7pa0 700 501 500 500 500 500 500 500 500 500 501 501 501 501 501 500 501 सहायक मेम्बर-21 (ओछामां ओछी रूआ. 500 नी रकम आपनार ) श्री स्थानकवासी जैन संघ हा. शेठे झुझभाई वेलसीभाइ मादी केशवलाल हरखचंद शेठ नरात्तमदास एडभाइ शेठ शीवलाल डमरभाई 100 500 कामदार ताराचंद पेपटलाल धेआराजीवाळा श्री स्थानकवासी जैन संध शेठ ताराचंदजी पुखराजजी श्री स्थानकवासी जैन संघ 150 शेठ शेषमलजी जीवराजजी 125 अनराजजी लालचंद्रजी 125 कडचंदजी rUpa'dajI दगडुमलजी चांदमलजी 3 13 29 29 शेठ चंदुलाल छगनलाल स्व. कांतीलालभाईना स्मरणार्थे हु, शेठ आलचंद वढवाणु :शहेर साबरमती जोरावरनगर महेता मेहनलाल कपुरचंद शेठ गोवीदजी पइआपटभाई महेता मुळचंद राघवजी हा. मगनलालभाई तथा दुर्लभजीभाई शेठ हरखचंद्न पसात्तम हा, भाइ इन्दुकुमार शेठ खीमजी खावाभाई हा. तेमना पुत्र फुलचंदभाई नागरदासभाइ, जीलाखच ंदभाई, तथा जमनादासभाई शेठ मणीलाल मेहनलाल डगली हा. शेठे मुलजीभाइ मणीलाल शेठ इश्वरलाल पुरूषोतमदास साकरचंद a. सौ. मेन मणीगौरी मगनलाल ते महेता सामचंद तुलसीदासनां धर्मपत्नि स्व. पीताश्री नंदाजीना स्मरणार्थे ह. वेणीचंद शांतीलाल (जामुवाळा) लींबडी राजकोट थानगढ ओर गामाद ओर शाखाद राजकोट राजकोट ध्राफा चारवाड मुखई मुंबइ अमदावाद अमदावाद मुंबइ तलाम मेघनगर Page #712 -------------------------------------------------------------------------- ________________ 751 501 402 400 353 301 251 251 251 251 251 251 250 251 251 251 शाहु रंगजीभाई चैहनलाल कामदार रतीलाल दुर्लभजी जेतपुरवाळा प्रथम वर्गना मेम्बरा (ओछामां ओछी रकम !. 250 आपनार) 251 251 श्री स्थानकवासी जैन संघ धी वाडीलाल डाइंग एन्ड प्रिन्टींग वर्कस शेठ रतनशी हीरजीभाइ हा. गोरधनदासभाइ शेठे जेचंदभाइ माणेकच संघवी माणेकचंद माधवजी शेठे लालजीभाई माणेकचद (लालपुरवाळा) शेठ रामजी झीणाभाई पंचमीया भवानभाई काळाभाई श्री स्थानकवासी जैन संघ शेठ रतीलाल न्यालचंद खाणु परशुराम छगनलाल शेठ (उदेपुरवाळा) शेठे मगनलाल छगनलाल विश्राम (ध्राशावाळा) शेठ जेठालाल गोरधनदास स्व. बहेन साक कचरा हा. आतमखाइ, टालालभाई तथा अमृतलालभाई वालजी (कल्याणुवाळा) शेठ खुशालचंदभाई कानजीभाइ हा. शेठ प्रतापभाई 251 4771 श्री स्थानकवासी जैन संघ 251 शेठ छेओटालाल केशवजी 251 शाहु लक्ष्मीचंद कपुरचंद 251 शाह चतुरदास ठाकरशीभाइ 251 251 251 251 खढरीया कान्तीलाल मकलाल (स्टेशन मओण्स्तर) शाह केशवलाल जेचंद शाह खीमचंद शोभागचंद वसनजी अमदावाद मुंबई स्व. माखडा वच्छराज तुलसीदासनां धर्मपत्नी कमळखाई तरफथी हा. माणेकचंदभाइ तथा कपुरचंदभाइ शेठ छगनलाल नागजीभाइ घेलाणी त्रीकमजी लाधाभाई ध्राफा राजकोट जामजोधपुर भाणवड भाणवड भाणवड भाणवड वडी वांकानेर राजकोट राजकोट राजकेट उपलेटा उपलेटा उपलेटा खाखीजाळीया जामनगर जेतलसर जंकशन जामनगर सुरेन्द्रनगर वेरावल वेरावल गोंडल मुंबइ जीनारदेव Page #713 -------------------------------------------------------------------------- ________________ 251 25. 251 251 251 251 RST आणंद 251 250 251 पस् रप1 251 251 251 251 शेठ गीरधरलाल करमचंद अमदावाद शेठ छेटालाल वखतचंद म्पमदावाद सलिया हरिलाल लालचंद अमदावाद शेठ प्रेमचंद माणेकचंद अमदावाद शेठ माणेकलाल भगवानदास खंभात श्री स्थानकवासी जैन संघ हा. शेठ मेहनलाल ईच्छाराम खंभात शेठ रमणीकलाल e. कपासी बहेन सुरीबहेन (लक्ष्मीबेन) हा. महेता हरीलाल पीताम्बरदास पालणपुर शेठ वाडीलाल नेमचंद वकील विरमगाम शाह वीठलदास मेदी मास्तर विरमगाम शाह नागरदास माणेकचंद विरमगाम शाह मणीलाल जीवणलाल वीरमगाम शाह नागरदास वाघजीभाई अमलनेर श्री स्थानकवासी जैन संघ अमलनेर शेठ मनुभाई मुळचंद (ईजीनीयर साहेब) राजकेट शेठ शांतिलाल प्रेमचंद [तेमनां धर्मपत्नीना वरसीतप प्रसंगे खुशालीना] राजकोट श्री स्थानकवासी जैन संघ हा. चंपालालजी मार डांडाईचा शेठ मेंतीलालजी रणजीतलालजी हींगडे शेठ बादरमलजी सुरजमलजी बेन्कर्स यादगीरी शेठ गोपालजी मीठाभाई हाटीना माळीया उदाणी न्यालचंद हाकेमचंद (वकील) राजकोट शेठ प्रजाराम वीठलजी राजकेट शेठ मेघराजजी देवीचंदजी महेता मद्रास पटेल गोवींदलाल भगवानजी केलकी. पटेल खीमजी जेठाभाई वाघाणी कोलकी शेठ हकमीचंद दीपचंद गोंडलवाळा [स्टेशन मास्तर भक्तिनगर राजेकेट शेठ वसनजी नारणजी जामखंभाळीया श्री स्थानकवासी जैन संघ जामखंभाळीया शेठ कीशनलाल पृथ्वीराज खीचन (पाली) शेठ पदमसी भीमजी फरीया भाणवड 250 udepura 251 250 250 251 251 251 251 302 2pa1 251 251 251 251 Page #714 -------------------------------------------------------------------------- ________________ 251 धोराजी 251 250 251 251 251 जेतपुर 287 251 250 धराजी 251 251 251 a.sau. बहेन बचीबहेन बाबुभाई शेठ नेमचंद सवजीभाई मोदी लालपुर श्री स्था. जैन संघ हा. प्रमुख शोठ प्रेमचंद भगवानलाल नंदुरबार शेठ अमृतलाल हीरजीभाई जसापरवाळा हा. नरभेरामभाई जेतपुर देशी छोटालाल वनेचंद कामदार लीलाधर जीवराजना स्मरणार्थे तेमनां धर्मपत्नी बाई झबकबहेन तरफथी ह. भाई शांतिलाल जेतलसर श्री स्थानकवासी जैन संघ जामजोधपुर स्व. बहेन वियागौरी रायचंद हा. शेठ रायचंद पानाचंद राजी गांधी पिपटलाल जेचंदभाई श्री स्थानकवासी जैन संघ हा. प्रमुख रायचंद वृजलाल अजमेरा वींछीया शेठ मुळचंद पिपटलाल ह. मणीलालभाई तथा जेसींगलालभाई लालपुर शेठ मणीलाल मीठाभाई ह. हरिलालभाई हाटीना माळीयावाळा जुनागढ स्व. वसाणी हरगोवींददास छगनलालना स्मरणार्थे तेमनां धर्मपत्नी बाई छबलबेन तरफथी बोटाद श्री स्थानकवासी जैन संघ चुडा (झालावाड) शेठ मगनलालजी बागटेचा उदेपुर शेठ चांपशीभाई सुखलाल सुरेन्द्रनगर श्री स्थानकवासी जैन संघ बोटाद स्व. पूज्य मातुश्री समरतबाईना स्मरणार्थे हा. डाकटर साहेब नरोत्तदास चुनीलाल कापडीया राणपुर 4. तुरखीया लहेरचंद माणेकचंद सुदामडावाळाना स्मरणार्थे तेमनां धर्मपत्नी जीवतीबाई तरफथी हा. जयंतीलाल लहेरचंद श्री स्था. जैन मेटा संघ ध्रांगध्रा शाह दिलीपकुंवर सवाईलाल हा. शेठ सवाईलाल संबकलाल वढवाण शहेर शेठ छोटुभाई हरगोवींददास कटेरीवाळा रा. 2. नाथालाल DI. महेता मेम्बासा संघवी प्राणलाल लवजीभाई जामखंभाळीया 251 251 251 251 251 251 251 हभास 251 251 मुंबई 251 251 kh Page #715 -------------------------------------------------------------------------- ________________ 251 धंधुका बावीशी मणीलाल चत्रभुजना स्मरणार्थे तेमना धर्मपत्नी बाई मीबेन तरफथी हा, भाई रसीक्वल, अनीलकांत तथा विदाय आसनसोल शेठ माणेकलाल अमुलखराय महेता घाटके पर भावसार खेडीदास गणेशभाई शाह पिटलाल धनजीभाई स्व. गुलाबचंदभाईना स्मरणार्थे हा. वेरा पिपटलाल नानचंद धंधुका शेठ चत्रभुज वाघजीभाई वसाणुं धंधुका स्व. मेहनलाल नरसीदासना स्मरणार्थे तेमनां धर्मपत्नी सुरजबेन मोरारजी तरफथी बरवाळा श्री स्थानकवासी जैन संघ पाणशणा (लींबडी) संधाणुं मुळशंकर हरजीवनभाईना स्मरणार्थे हा. तेमना पुत्र जयंतिलालभाई तथा रमणीकलालभाई उपलेटा शह मगनलाल गोकळदास हा, रतीलाल मगनलाल वढवाण शहेर संघवी मुळचंद बेचरभाई हा. जीवनलाल गफलदास वढवाण शहेर बहेन सुर्यबाळा नोतमलाल जसाणी [ वरसीतपनां पारणांनी खुशालीमां] राजकेट शाह रायचंद ठाकरशीना स्मरणार्थे हा. भाई शांतीलाल रायचंद लखतर भावसार हरजीवनदास प्रभुदासना स्मरणार्थे हा. भाई त्रिईभवनदास हरजीवनदास लखत2 शाह तलकशी हीराचंदना स्मरणार्थे हा, भाई अमृतलाल तलकशी लखतर शाह चुनीलाल माणेकचंद लखतर शेठ वृजलाल सुखलाल वढवाण शहेर शेठ कांतिलाल नागरदास वढवाण शहेर पर चत्रभुज मगनलाल वढवाण शहेर संघवी शीवलाल हीमजीभाई वढवाण शहेर शाह देवशीभाई देवकरण वढवाण शहेर 251 251 251 251 251 251 251 Page #716 -------------------------------------------------------------------------- ________________ ra51 251 251 251 300 2pa1 251 मुंबई 251 251 शाह जादवजी ओघडभाई रादादवाळाना स्मरणार्थे हा. भाई शांतीलाल जादवजी लखतर भावसार चुनीलाल प्रेमचंदभाई सुरेन्द्रनगर श्री वर्धमान वेताम्बर स्था. श्रावक संघ हा. शेठ केसरीमलजी अनोपचंदजी गुगळीया मलाड (मुंबई) देशी ठाकरशी गुलाबचंदना स्मरणार्थे तेमनां धर्मपत्नी समरतबेन वृजलाल तरफथी हा, भाई जयंतिलाल ठाकरशी लखतर शाह अमुलख उफे बचुभाई नागरदासनां धर्मपत्नी a. सो. बेन लीलावतीने वरसी तपनां पारणनी खुशालीमां हा, भाई कांतीलाल नागरदास विरमगाम कामदार केशवलाल हीपतराम प्रोफेसरसाहेब (गांडलवाळा) वडोदरा शेठ डुंगरशी हंसराज वसरीया शेठ धनराज मुळचंद सुथा * * लेनावाला (पुना) महेता नानालाल छगनलालनां धर्मपत्नी स्व. चंचळबेन तथा पुरीबेनना स्मरणार्थे हा. भाई मनहरलाल नानालाल मु. वणी (वीरमगाम) देशी चुनीलाल फुलचंद मेरबीवाळा सु. शाल बनी (बंगाळ) शाह हीराचंद छगनलाल हा. शाह चीमनलाल हीराचंद साणंद शेठ मोहनलाल जेठाभाईना स्मरणार्थे हि. शेठ आत्माराम मेहनलाल कलेल शाह रमणीकलाल काळीदास तथा असौ. कांताबेन रमणीकलाल (ध्रांगध्रावाळा) मुंबई डाकटर मयाचंद मगनलाल ह. डे. रतनचंद मयाचंद कलेल स्व, शाह नाथालाल उमेदचंदना स्मरणार्थे ही. शाह रतीलाल नाथालाल कलेल श्री स्था. दरीयापुरी जैन संघ ह. भावसार दामोदरदास ईश्वरभाई शाह मणीलाल तलकचंदना स्मरणार्थे हा, मारफतीया चंदुलाल मणीलाल कलेल a. सो. चंपाबेन ह. शेठ जीवराज लालचंद देशी साणंद पटेल महासुखलाल डोसाभाई साणंद 251 301 251 251 251 251 251 251 251 251 Page #717 -------------------------------------------------------------------------- ________________ साणंद 25 मुंबई 25 साबरमती साबरमती अमदावाद ra51 वीरमगाम वीरमगाम विरमगाम विरमगाम ra51 शाह साकरचंद कानजीभाई शाह हींमतलाल हरजीवनदास शाह जीतेन्द्रकुमार वाडीलाल माणेकचंद (राजसीतापुरवाळा) a, सौ. समरतबेन प्रेमचंद Cl0 प्रेमचंद माणेकचंद (राजसीतापुरवाळा) शा. कांतीलाल त्रीभोवनदास सव. शेठ उजमशी नानचंदना स्मरणार्थे तेमना पुत्र तरफथी हशेठ चुनीलाल नानचंद स्व. शाह मणीलाल लक्ष्मीचंदना स्मरणार्थे तेमना पुत्रे तरफथी हा, खीमचंदभाई स्व. शेठ हरीलाल प्रभुदासना स्मरणार्थे ह. शेठ अनुभाई हरीलाल संघवी जेचंदभाई नारणदास स्व. शाह वेलशीभाई साकरचंदना स्मरणार्थे हा चीमनलाल वेलशी कत्राजवाळा शाह पाचालाल पीताम्बरदास पारेख मणीलाल टेकरशी लातीवाळा तरफथी मेटीबेनना मरणार्थे शाह नारणदास नानजीभाइना सुपुत्र वाडीभाईनां धर्मपत्नी a. सो. नारंगीबेनने वरसीतप निमीते हा. शांतीभाई शाह पोपटलाल मेहनलाल शेठ प्रेमचंद साकरचंद लाला पुरणचंदजी जेन (सेन्ट्रलबेंकवाला) स्व. छबीलदास गोकळदासना स्मरणार्थे तेमनां धर्मपत्नि कमळाबेन तरफथी हा. मंजुलाकुमारी शाह रतीलाल वाडीलाल शेठ लालभाई मंगळदास a. सो. कमळाबेन ते कामदार गोरधनदास मगनलालनां धर्मपनि (वढवाणवाळा) रा डेसाभाई लालचंद स्था. जैन संघ ह. वेरा नानचंद शीवलाल वीरमगाम अमदावाद 251 251 वीरमगाम 251 वीरमगाम ra51 अमदावाद अमदावाद 250 दील्ही 351 256. वीरमगाम अमदावाद अमदावाद 251 251 251 रंगुन 251 वढवाण शहेर Page #718 -------------------------------------------------------------------------- ________________ 251 251 251 251 300 251 251 251 मुंबई 251 शाह जादवजी ओघडभाई सदादावाळाना स्मरणार्थे हा. भाई शांतीलाल जादव लखतर भावसार चुनीलाल प्रेमचंदभाई सुरेन्द्रनगर श्री वर्धमान वेताम्बर स्था. श्रावक संघ हा. शेठ केसरीमलजी अने पचंदजी गुगळीया मलाड (मुंबई) देशी ठाकरशी गुलाबचंदना मरणार्थे तेमनां धर्मपत्नी समरतबेन वृजलाल तरफथी हा, भाई जयंतिलाल ठाकरशी लखतर शाह अमुलख उर्फ बचुभाई नागरदासनां धर्मपत्नी a. सौ. बेन लीलावतीना वरसी तपना पारणानी खुशालीमां हा. भाई कांतीलाल नागरदास वीरमगाम कामदार केशवलाल हीमतराम प्रेफेसर साहेब (डलवाळा) वडेदरा शेठ डुंगरशी हंसराज वीसरीया शेठ धनराज मुळचंद था . लोनावाला (पुना) महेता नानालाल छगनलालनां धर्मपत्नी स्व. चंचळबेन तथा पुरीबेनना स्मरणार्थे हा, भाई मनहरलाल नानालाल 4. वाणी (वीरमगाम) देशी चुनीलाल फुलचंद मेरबीवाळा मु. शालनी (बंगाळ) शाह हीराचंद छगनलाल हा. शाह चीमनलाल हीराचंद साणंद शेठ मेहनलाल जेठाभाइना स्मरणार्थे हा. शेठ आत्माराम मेहनलाल कलेल शाह रमणीकलाल काळीदास तथा a. सो. कांताबेन रमणीकलाल (ध्रांगध्रावाळा) मुंबई . डिकटर मयाचंद मगनलाल ह. डे. रतनचंद मयाचंद कलेल स्व. शाह नाथालाल उमेदचंदना स्मरणार्थे हा. शाह रतीलाल नाथालाल ल श्री स्था. दरीयापुरी जैन संघ ह. भावसार दामोदरदास ईश्वरभाई शाह मलाल तलकचंदना स्मरणार्थे ही. मारफतीया चंदुलाल मणीलाल कलेल a. सो. चंपाबेन ह. शेठ जीवराज लालचंद दोशी साणंद पटेल महासुखलाल डोसाभाई साणंद 25. 301 251 2pa1 251 251 251 251 251 251 Page #719 -------------------------------------------------------------------------- ________________ 25 251 साणंद मुंबई ra51 साबरमती 251 साबरमती अमदावाद 251 251 विरमगाम 251 वीरमगाम 51 251 वीरमगाम वीरमगाम 251 शाह साकरचंद कानजीभाई शाह हींमतलाल हरजीवनदास शाह जीतेन्द्रकुमार वाडीलाल माणेकचंद (राजसीतापुरवाळा) a. सौ. समरतबेन प्रेमचंद Cl0 प्रेमचंद माणेकचंद (राजसीतापुरवाळा) शा. कांतीलाल त्रीभवनदास स्व. शेठ उजमशी नानचंदना स्मरणार्थे तेमना पुत्र तरफथी हा. शेठ चुनीलाल नानचंद स्व. शाह मणीलाल लक्ष्मीचंदना स्मरणार्थे तेमना पुत्र तरफथी हा. खीमचंदभाई स्व. शेठ हरीलाल प्रभुदासना स्मरणार्थे हि. शेठ अनुभाई हरीलाल संघवी जेचंदभाई नारणदास स्व. शाह वेलशीभाई साकरचंदना स्मरणार्थे हा चीमनलाल वेलशी कत्राजवाळा शाह पिओचालाल पीताम्बरदास पारेख मणलाल टेकरशी लातीवाळा तरफथी मेटीबेनना स्मरणार्थे शाह नारणदास नानजीभाईना सुपुत्र वाडीभाईनां धर्मपत्नी a. सो. नारंगीबेनना वरसीतप निमीते ह. शांतीभाई शाह पिटलाल मेहनलाल शेठ प्रेमचंद साकरचंद लाला पुरणचंदजी जैन (सेन्ट्रल बेंकवाला) स्व. छबीलदास गोकळदासना स्मरणार्थे तेमनां धर्मपत्नि कमळाबेन तरफथी हा. मंजुलाकुमारी शाह रतीलाल वाडीलाल शेठ लालभाई मंगळदास a. सो. कमळाबेन ते कामदार गोरधनदास मगनलालनां धर्मपनि (वढवाणुवाळा) वेरा डेसाभाई लालचंद स्था. जैन संघ हा. वेरा नानचंद शीवलाल वीरमगाम 251. अमदावाद ra51 विरमगाम 251 वीरमगाम 251 250 351 251 अमदावाद अमदावाद दील्ही 251 251 वीरमगाम अमदावाद अमदावाद 251 रंगुन 251 वढवाण शहेर Page #720 -------------------------------------------------------------------------- ________________ 251 251 251 251 251 251 251 251 251 251 51 251 251 301 301 251 251 251 51 251 51 51 31 251 10 वेश धनजीभाई लालचंद्र स्था. जैन संध हा. वारा पानाथद गागरदास स्व. अमृतलाल वमानना स्मरणार्थे हा, कहानजीभाई अमृतलाल देशाई श्री वीरमगाम स्था. जैन श्राविका सघ स्व. त्रिभावनदास देवचंद तथा स्व. a. सौ, चंचळबेनना स्मरणार्थे हा, डोकटर हिंमतलाल सुखलाल शाहे मुलचंद्र कानजीभाइ तरफथी हा. शाह नागरदास एघडभाई शेठ ऐहनलाल पीतांबरदास हा. भाइ केशवलाल तथा मनसुखलालभाई शाह रतनशी मेणुशीनी कां. भावसार भोगीलाल जमनादास शाह शीवजी माणेकभाइ शाहे लुणाजी गुलामच ंद श्री स्था. जैन संघ हा. शाहु प्रेमचंद दलीचंद शाहु कुंवरजी शुलाखच द शाहु पानाचंद संघजीभाइ हा. त्रकलाल रतीलाल शाहे अमुलखभाई मुळजी हा. प्रकाशचंद्र अमुलख स्व. एन चंद्रकांताना स्मरणार्थे` हा. अमुलख मुळजीभाई स्व. पदमशी सुरचंदना स्मरणार्थे हा. शीवलाल पद्दमशी शाह गळदास शामजी उदाणी पाटवीया गीरधरलाल प्रमाण द हा, अमीद गीरधरलाल श्रीमति a. सौ. बेन चंद्रावती ते श्रीमान अहातलालजी नाहेरनां धम नि. हा. शेठ रणजीतलालजी हीगढ छाजेड घासीराम गुलामचंद महेता प्रभुदास मुळजीभाई श्रीमती हीराबेन नथुभाईना वरसीतप नीमीत्ते हा. नथुभाई नानचंद शाहु स्व. मणियार परसेतम सुंदरजीना स्मरणार्थे हा, साफरचंद परसातम वढवाण शहेर वीरमगाम वीरमगाम वीरमगाम मुख' अमदावाद मेराझा (कच्छ) सजेली (पंचमहाल) सजेली (पंचमहाल) लीमडी (पंचमहाल) स्व. शेठ वीरचंदभाइ जेसींग लखतरवाळाना स्मरणार्थे हा. केशवलाल वीरचंद शेठे अमदावाद वीरमगाम मुंबई हारीज हारीज भेंसाणा एडन केम्प खाखीननीया उदेपुर मुंबइ लीमडी (पंचमहाल) धाराळ वीरमगाम वीरमगाम Page #721 -------------------------------------------------------------------------- ________________ 251 251 251 301 251 301 251 251 277 अमदावाद 251 251 251 251 251 शेठ मणीलाल शीवलाल विरमगाम शाह त्रीभोवनदास भगवानजी पानेलीवाळा जामजोधपुर शाह नटवरलाल चंदुलाल अमदावाद शाह त्रीभवनदास छगनलाल गोधरा शाह नरसीदास त्रीभोवनदास अमदावाद बीपीनचंद्र तथा उमाकांत चुनीलाल गोपाणी हा. गोपाणी चुनीलाल माणेकचंद राणपुर श्री शाहपुर दरीयापुरी आठ TI स्था. जैन उपाश्रय हा. वहीवट करनार शेठ ईश्वरदास पुरूषोत्तमदास अमदावाद श्री छीपाळ दरीयापुरी आठ TI स्था. जैन संघ ह. शेठ चंदुलाल अमृतलाल अमदावाद श्री स्थानकवासी छकेटी जेन संघ हा. महेता चुनीलाल वेलजी मांडवी (कच्छ) वकील मणीलाल केशवलाल शाह वडोदरा वोरा मणीलाल पिपटलाल शाह चीनुभाई बालाभाई दओ शाह बालाभाई महासुखराम अमदावाद शाह भाईलाल उजमशी अमदावाद स्व. केशवलाल मुळजीभाईनां धर्मपत्नी, स्व. अमृतबाईना स्मरणार्थे हा. भाईलाल केशवलाल थानगढवाळा सुरेन्द्रनगर पुरीबेन चीमनलाल कल्याणजी संघवी लीमडीवाळाना स्मरणार्थे हा. वाडीलाल मेहनलाल कोठारी साणंद पारेख नेमचंद मोतीचंद मुळीवाळाना स्मरणार्थे हा. भीखालाल नेमचंद साणंद संघवी नारणदास धरमशीना स्मरणार्थे हा. जयंतीलाल नारणदास साणंद शा. प्रविणचंद्र नरसीदास साणंदवाळा बेडली (गुजरात) मास्तर जेठालाल मनजीभाई ह. महेता अमृतलाल जेठालाल सीवील ईनजीनीयर साहेब लाखेरी (राजस्थान) श्री सुखलाल DI. शेठ हा. डे. कु. सरस्वती बहेन शेठ अमदावाद श्री सौराष्ट्र स्था. जैन संघ हा. शाह कांतीलाल जीवनलाल स्व. शेठ कबुलालजी लेढाना स्मरणार्थे ह. शेठ देलतसिंहजी लेढा 251 2pa1 251 251 251 251 251 अमदावाद 251 udepura Page #722 -------------------------------------------------------------------------- ________________ 251 251 मानकुवा (कच्छ) अमदावाद, अमदावाद 25 251 उदेपुर 251 अमदावाद 251 वढवाण शहेर 251 वढवाण शहेर 251 स्व. महेता कुंवरजी नाथाभाईना स्मरणार्थे हा तेमनां धर्मपत्नि कुंवरबाई हरखचंद तरफथी (मानकुवा स्था. जैन संघने माटे) मेदी नाथालाल महादेवदास शाह मेहनलाल त्रिकमदास स्व. शेठ प्रतापमलजी राखवाना स्मरणार्थे ह. प्राणलाल हीरालाल साखला श्री केदी स्था. जैन संघ हा, शाह पिचलाल पीताम्बरदास देशी वीरचंद सुरचंद हा. देशी नानचंद उजमशी सव, वेरा मणीलाल मगनलाल हि. वोरा चत्रभुज मगनलाल शाह पिटलाल हंसराजना स्मरणार्थे हा. शाह बाबुलाल पिपटलाल शाह कुंवरजी हंसराज देशाई अमृतलाल वर्धमान पेदरावाळा हा, भाईलाल अमृतलाल देसाई देशाई अमृतलाल वर्धमान be pedarAvALA hA. दलीचंद अमृतलाल देशाई शाह साकरचंद मेहनलाल शाह नवनीतलाल अमुलखराय शाह मणीलाल आशाराम शेठ चीनुभाई साकरचंद a. स. चंपाबेन गोसलीया हा. गेसलीया हरीलाल लालचंद श्री वटामण स्था. जैन संघ हा. श्री डाह्याभाई हलुभाई अमदावाद 251 मुंबई 251 अमदावाद रप1 2pa1 251 251 251 मुंबई खंभात अमदावाद अमदावाद अमदावाद 251 अमदावाद 251 वटामण ळका) कुल मेम्बरनी संख्या 4 आद्य मुरब्बीश्रीओ ra03 प्रथम वर्गना मेम्बरे ra0 मुरब्बीश्रीए 87 बीजा वर्गना मेम्बरे 21 सहायक मेम्बरे 335 कुल्ल मेम्बरे (बीजा वर्गने सदंतर बंध करवामां Avela che) Page #723 -------------------------------------------------------------------------- ________________ श्री जैन शास्त्रोद्धार समितिना टुंक परिचय..... जैन समाज अने खास करीने श्री स्था, जैन समाज माटे गौरवने विषय छे के आगमेआद्धारक पूज्य आचार्य श्री घासीलालजी महाराज जेवा प्रखर विद्वान समाजमां अग्रस्थाने खीराजे छे. तेमनी अद्भुत स्मरण शक्ति तेमज विद्वताना लाभ समाजने मळी शके तेवा उच्च आशयथी तेओश्री पासेथी त्रीस आगमाना जुदी जुदी भाषाना अनुवाद आ समिति करावी रही छे, अने वीर-वाणीने ख रस आजना समाजने आपी रही छे, अने भविष्यनी पेढी दर पेढी माटे खरा वारसा अनामत मूकवानुं महद् कार्य करी रही छे. छेल्लां तेर वर्ष थयां आ समिती शास्त्रोना प्राकृत-स ंस्कृत-हिन्दी अने गुजराती भाषामां अनुवादो तैयार करावी छपाववानुं कार्य करी रही छे अने ते कार्यने सौराष्ट्रनी, गुजरातनी अने हिन्दना जुदा जुदा भागनी जनताए तनमन अने धनथी सहकार आप्या छे. अने हजु अस्खलित प्रवाह मदने माटे चालु छे जेथी समितिना कार्य वाहका कार्यने हींमतथी आगळ धपावी रह्या छे. खाली लांबी वात करनारा के चाजनाए के ठरावेआ करी बेसी रहेनाराए माटे लेकने आ जमानामां विश्वास रहे तेम नथी, समाज मागे छे रचनात्मक कार्य, स्था. जैन समाज माटे, अत्यार सुधी श्रीकल्प सूत्र जेवुं अगत्यनुं महान सूत्र कोइ पण महात्माए तैयार करेल नथी जे महद् कार्य पूज्य श्री घासीलालजी महाराजे पेतानी अखुट ज्ञान शकितथी अनेखी रीते तैयार करी समाज समक्ष रजु कर्युं छे अने आपणे आपणी अपूर्णताने पूर्ण करी दीधी छे जे महान उपकार कोई काळे भूली शकाय एम नथी. पूज्यश्रीनी तखीयत वृद्धावस्थाने कारणे नरम गरम रह्या करे छे ते छतां शास्त्रोद्धारनुं कार्य जुदा जुदा स्थळाए विहारमां पणु सतत चालु ज राखी रह्या छे, जी खाकीनां शाओ लखवानुं कार्य पांचथी सात वर्ष सुधीनुं बाकी छे. आ अपूर्ण का Page #724 -------------------------------------------------------------------------- ________________ 14 झडपी बनाववाने माटे समितीए निणय लीधा छे अने ते मुजब अमदावादमां ज पूज्यश्रीने आ कार्य पूर्ण करवा माटे स्थीरवास बिराजवाने विनंती करवामां आवी छे अने ते प्रमाणे हालमां ज वीरमगामथी विहार करी तेएश्री सरसपुरना उपाश्रये पधारी आ कार्य आगळ धपावशे. शास्त्रो छपाववानुं कार्य माटे भागे अमदावादमांज छे. पूज्यश्री अमदावादमां खीराजशे तेथी पंडीते पण त्यांज हशे जेथी मुक् तपासवानुं तेमज छापवानुं कार्य पण झडपी बनशे. अमदावाद आ कार्य माटे वधु सगवडतावाळु समितीने जोवामां आव्युं छे कारण के त्यां पूज्य आचार्यश्री ईश्वरलालजी महाराज स्थीरवास बिराजे छे अने तेओश्रीना आ कार्योंमां पूर्ण सहकार छे ते उपरांत समितीना प्रमुख महाशय शेठ शांतिलालभाई त्यांज हावाथी अवारनवार सलाह सूचना मेळवी शकाय. आ सिवाय त्यांना दरेक संधना अग्रेसराना संपूर्ण सहकार मळी रह्यो छे. शेठ इश्वरलाल पुरूषेत्तमदास, शेठ कांतिलाल जीवणुदास, शेठ भेगीलाल छगनलाल, शेठ पोपटलाल मोहनलाल, शेठ पाचालाल पीताम्बरदास, शैठ च उलाल अमृतलाल, शेठ लालभाई मंगळदास, शेठ चंदुलाल छगनलाल अने गासलीआ हरीलाल लालचंद वीगेरे अग्रेसरोनी आ कार्य माटे जे धगश जोवामां आवे छे ते नेतां अमदावाद कार्यो सफळ रीते पार पाडशे तेम अमेने संपूर्ण श्रद्धा छे. समितीए छेल्ला अढी वर्ष थयां व्यवस्थित कार्य करवा माटे राजकेट मुकामे रीतसरनी एड्डीस खेली छे अने जेना मंत्री तरीके श्री साकरचंद भाईचंद्र शेठ तमाम कार्यो सभाळी रह्या छे. हालनी प्रगति केटली झडपथी केटली आगळ वधी रही छे ते नीचेना आंकडाओ जोवाथी खात्री थई शकशे 10 वर्षनी आखरे मेम्बरानी सख्या 11मा वर्षनी आखरे 23 1रमा ता. 30-4-5छना राज 10 vaSa~nI आखरे समिती पासे लगभग रूआ. 6000नी सीलीक हती. जे सूत्रानी छपाइ कागळ तेमज पगार खर्च वीगेरे जतां अत्यारे रूआ. 21000 sIlIka che. * 21 31 "" "" 17 * 13 168 237 335 Page #725 -------------------------------------------------------------------------- ________________ Apa A समितिना कार्यमां कई रीते .. ...... ... मददगार थई शके ? रू. 5000 ओछामां ओछा आपीने संस्थाना आद्य मुरब्बीश्री तरीके मुबारक नाम लखावी शके छे, आपने फेटे तथा आपनुं जीवनचरित्र शास्त्रमां छापवामां आवे छे. रूआ. 3000] ओछामां ओछा आपीने आपना वडीलना स्मरणार्थे एक शास्त्र आपना नामथी छपावी शके छे समीतिने एक शास्त्र छपाववामां लगभग रूआ. 6000 थी रूआ. 8000 खर्च थाय छे. तेम छतां त्रण हजारमां आपने नामे शास्त्र बहार पाडवामां आवशे. रू. 251, ओछामां ओछा आपीने लाईफ मेम्बर तरीके आपनुं नाम दाखल करावी शके छे आपने 32 सूत्रे तथा तेना तमाम भागे मत मळी शके छे. (रूआ. pa00 नी कींमतनां शास्त्रो hate haphate Apane maLI zake che.) स्थानकवासी समाजमां आ एक ज संस्था शास्त्रो चार भाषामां प्रगट करीने सर्व उपगी वांचन रजु करे छे आपने ज्यारे के शास्त्रनी जरूर हेय त्यारे तेमज कई साधु मुनीराजने वहोराववानी ईच्छा होय त्यारे शास्त्र बीजेथी नहि मंगावतां आ समिति पासेथी मंगावी लेवा विनंती छे. एक अपील ! 1 दीक्षा प्रसंगे. 2 वरसीतप अने बीजी तपश्चर्याओनां पारणुं प्रसंगे. 3 महावीर जयंती, पर्युषण, तथा दिवाळी जेवा तहेवार प्रसंगे. 4 लग्न प्रसंगे. 5 पुत्र जन्मनी खुशालीमां. 6 वडीलना स्मरणार्थे तेमनी तिथी प्रसंगे. तेमज बीजा सर अवसरे बनती मदद आ संस्थाने मेकलवा खास नेध राखशे.