________________
-
-
mund
-----
-
-
-
-
-
-
-
१६०
श्रीदर्शवकालिकम तथा वीजन-प्रीप्मादिनाती तालवृन्तादिना वातादिसञ्चालनम् (९),
अत्राऽऽरम्भादयो दोपा जायन्त इति स्वयमत्रगन्तव्यम् । आदेशिकक्रीतकतयोः स्वरूपं समपञ्च पञ्चमाध्ययने वक्ष्यते ॥ २ ॥ मूलम्--संनिही गिहिमत्ते य, रायपिंडे किमिच्छए ।
संवाहणा दंतपहोयणा य, संपुच्छणा देहपलोयणा य॥३॥ (छाया)-संनिधि-गृह्यमत्रं च, रानपिण्डः किमिच्छकः।।
संवाहनं दन्तमधावनं च, संप्रच्छनं देहमलोकनं च ॥३॥ सान्वयार्थ:--(१०)संनिही रात्रिमें आहार आदिका संचय (११) गिहिमत्ते गृहस्थके पात्रमें भोजन करना य=और. (१२) रायपिंडे-राजाके लिए बनाया हुआ आहार (१३) किमिच्छए-दानशाला या अन्नक्षेत्र आदिका आहार (१४) संवाहणा-शरीरकी मालिश करना (१५) दंतपहोयणा-दांत मांजना पऔर (१६) संपुच्छणा-गृहस्थसे कुशलप्रश्न पूछना य और (१७) देहपलोयणादर्पण या जलमें मुख आदि देखना ॥३॥
टीका-संनिधीयते सम्यक्तया नितरां स्थाप्यते नरकादिप्वात्माऽनेनेति सनिधिः संभवादन घृतादिसञ्चयकरणम् (१०), ..
(९) ग्रीष्मादि कालमें पंखा चलाना यह व्यजन-अनाचार है।
इनसे आरम्भ आदि दोप होते हैं सो स्वयं समझना चाहिये। औद्देशिक और क्रीतकृतका विस्तारपूर्वक विवेचन पांचवें अध्ययनमें किया जायगा ॥२॥
(१०) संनिधि-जिस अनाचारका सेवन करनेसे आत्मा नरकादि कुगतियों में गिरती है अर्थात् घृत औषध आदिका रात्रिमें बासी रखना संनिधि-अनाचार है ।
(૦ ગ્રીષ્માદિ કાળમાં પ ચલાવ એ એજન-અનાચાર છે.
એથી આરંભ આદિ ષ લાગે છે તે પિતેજ સમજવું જોઈએ. ઓશિક અને ક્રતિકૃતનું વિસ્તારપૂર્વક વિવેચન પાંચમા અધ્યયનમાં કરવામાં આવશે. (૨)
૧) સંનિધિ-જે અનાચારનું સેવન કરવાથી આત્મા નરકાદિ દુર્ગતિમાં પડે છે, અર્થાત એસડ આદિ. રાત્રે વાસી રાખવાં તે સંનિધિ-અનાચાર છે.