________________
..२९४
-
. .श्रीदशवकालिको टीका-'अजयं आसमाणो' इत्यादि । अयतमासीनाममार्जनं विनाऽनुप युक्तोऽनवहित उपविशन्नित्यर्थः । शेपं पूर्ववत् ॥३॥ मूलम्-अजयं सयमाणो य पाणभूयाई हिंसइ ।
८ . ७... १३१२ ॥
बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥४॥ • छाया-अयतं. स्वपंच , माणभूतानि हिनस्ति ।
वनाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् ॥४॥ सान्वयार्थ:-अजयं-भयतना-पूर्वक सयमाणो सोता हुआ साधु पाणभूयाईन्त्रस-स्थावर जीवोंकी हिंसइ-हिंसा करता है, य=और पावयं कम्मपापकर्मको वंधईबांधता है, तं-उस कारण उस पापकर्म का फलं-फल कडयं-दुःखदायी होइ-होता है ॥४॥
टीका-'अजयं सयमाणो' इत्यादि । अयतं स्वपन शय्याप्रमार्जनादिक विना प्रकामशय्यादिना दिवसे वा शयानः । शेपं पूर्ववत् ॥४॥ . . मूलम्-अजयं भुंजमाणो य, पाणभूयाइं हिंसइ । —
बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥५॥ छाया-अयतं भुञ्जानश्च, प्राणभूतानि हिनस्ति । . - वनाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् ॥५॥
सान्वयार्थ:-अजयं-अयतना-पूर्वक भुंजमाणो-खाता हुआ साधु पाण: भूयाइंस-स्थावर जीरोंकी हिंसइ-हिंसा करता है, और पावयं कम्मं-पाप
'अजयं आसमाणो' इत्यादि। भूमि आदिकी विना प्रमाजेंना किये ही अयतनापूर्वक बैठनेसे पापकर्म बंधता है और उसका कडुआ फल होता है ॥३॥ . . . . . . . ___ 'अजयं सयमाणो' इत्यादि । अयतनासे अर्थात् शय्याकी प्रमाजेना न करके शयन करनेसे पापकर्म बंधता है और उसका कडुआ फल होता है ॥४॥
अजयं आसमाणो पत्याहि. भूभि माहिनी प्रभार्या विना भयतना• પૂર્વક બેસવાથી પાપકર્મ બંધાય છે, અને તેનાં કડવાં ફળ મળે છે. (૩)
: अजयं सयमाणो त्याहि. भयतनाथी अर्थात् शयानी अभाना या વિના શયન કરવાથી પાપકર્મ બંધાય છે અને એનાં કડવાં ફળ મળે છે. (૪) :