SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ अध्ययन १ गा. ५ साधुस्वरूपम् जम्बूस्वामीसे कहते हैं-"हे जम्बू ! श्रमण भगवान महावीरसे मैंने जैसा मुना है वैसा ही तेरे लिए कहता हूं ॥५॥ ॥ इति प्रथमाध्ययनस्य सान्वयार्थः ॥ १ ॥ टीका-अत्र गाथायां 'जे' इत्यस्यादौ यतः' इति, 'तेण' इत्यस्यान्ते 'ते' इति च पदद्वयमध्याहार्यम् , तथा च-यतः ये मधुका(कोरसमाः भृङ्गवदनियतवृत्तयः बुद्धाः इदं कर्त्तव्यमिदमकर्तव्यमित्येवं विवेकवन्तः, अनिश्रिताः निश्रायरहिताः-निवासकुलादिपु प्रणयनिगडवन्धशून्या इत्यर्थः, नानापिण्डरताः= नाना-अभिग्रहविशेपेण प्रतिगृहाऽल्पाल्पग्रहणयुक्ततया अन्तमान्तादिभेदेन च विविधप्रकारा ये पिण्डा: आहाराधास्तेपु रताः संसक्ताः, दान्ताः-इन्द्रियनोइन्द्रियविकारभावाऽनुपहतचित्ताः, भवन्ति-सम्पद्यन्ते, तेन-उक्तमकारेण निरवघवृत्तिसमाराधनेन हेतुना ते योगत्रये-न्द्रियपञ्चक-नवविधविशुद्धब्रह्मचर्याऽहिंसाः साधयन्तीति साधवः व्युच्यन्ते कथ्यन्ते इति गाथार्थः, इत्यन्ये, वस्तुवस्तु अत्र 'यतः' इत्यस्य, 'ते' इत्यस्य चाध्याहरणं 'जे' इत्यस्य प्रथमान्तत्वेन व्याख्यानं च न युक्तं, तथा सति 'ये-'ते'-शब्दयोःयापत्तेः, तस्मात् 'जे' इत्यव्ययपदं 'यतः' इत्यस्यार्थे, अव्ययानामनेकार्थत्वात् , ततश्चायमभिसम्बन्धः-यतः मधुकारसमाः बुद्धाः अनिश्रिताः नानापिण्डरताः दान्ता जो भौरेके समान अनियत (कुलकी नेसराय रहित) भिक्षा लेते हैं, कर्तव्य और अकर्तव्यके विवेकी हैं, निवासस्थान तथा कुटुम्ब परिवार आदिमें ममताके बन्धनसे बन्धे हुए नहीं हैं, भाँतिरके अभिग्रह धारण करके अनेक घरोंसे लिये जाने वाले अन्त-प्रान्त आदि आहारमें अनुरक्त रहते हैं, इन्द्रियों और मनके विकारको दमन करते हैं वे निर्दोप भिक्षा लेकर तीन योग, पाँच इन्द्रियाँ, नव प्रकारके विशुद्ध ब्रह्मचर्य और अहिंसाकी साधना करनेवाले साधु कहलाते हैं । જે ભ્રમરાની પેઠે અનિયત (કુળની નેસરાય રહિત) ભિક્ષા લે છે, કર્તવ્ય અને અર્તવ્યને વિવેકી છે, નિવાસસ્થાન તથા કુટુમ્બ પરિવાર આદિમાં મમતાના બંધનથી બદ્ધ થયે નથી, તરેહ-તરેહના અભિગ્રહ ધારણ કરીને અનેક ઘરેથી લીધેલા અંત-પ્રાંત આદિ આહારમાં અનુરક્ત રહે છે, ઈન્દ્રિયે અને મનના વિકારનું દમન કરે છે, તે નિર્દોષ ભિક્ષા લઈને ત્રણ ચેગ, પાંચ ઈન્દ્રિ, નવ પ્રકારનું વિશુદ્ધ બ્રહ્મચર્ય અને અહિંસાની સાધના કરનારે સાધુ કહેવાય છે.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy