________________
४६८
श्रीदशकालिको
-
-
-
-
--
छाया-तयोगानं पान, मगया वारकधावनम् ।
संस्थे दिमं तन्दलोदयम, अधुनापोतं विपर्नयेत् ॥७५|| अब पान ग्रहण करने की विधि बताते हैं
सान्वयार्थ:-तहेव-जैसे अशन उसीमकार पाण-पान उमावयंउन-मुन्दर वर्णादिसे युक्त, जैसे दाख आदिका धोयन, आच-मुन्दर वर्णादिसे रहित जैसे मेयी केर आदिका धोवन धारधोयणं-गुढ़के घड़ेका धोवन संसहम-भानीका तया आटेकी थालीका धोवन अदुवा अथवा चाउलोदगं-चावलोंका घोवन (ये सब यदि) अहणाधोयं तुरन्तका धोया हुआ हो तो उसे (साधु) विवज्जएवर्जे-न ठेचे ॥७५॥
टीका-अशनग्रहणविधेरनन्तरं पानग्रहणविधिमाह-तहेवुचावयं' इत्यादि । तथैव यथाऽशनं तेनैव प्रकारेण, पान-पेयं, कर्मणि न्युट, उच्चावचमिति उदर च अवाक् च उच्चावचम्-अनेकमकारम् , उत्कृष्टानुकृष्टमित्यर्थः, तत्र उत्कृष्ट सावर वर्णगन्धरसस्पर्शयुक्तं द्राक्षादिधावनजलं पाणकादिकं च, अनुत्कृष्ट चिर वर्णादिहीनं मेथिका-करीर-शमीफलिका-तिलादिधावनजलम् । वारकथावन गुड घट-धृतघटादि धावनजलं, संस्वेदिमचयथितशाकादिजलंपिष्टस्थालीप्रक्षालनजलच, तण्डुलोदकं तण्डुलधावनजलम् । एतत्सर्वम् अधुनाधौतम् तत्काल-धोतम्-अन्तः
अशन ग्रहण करनेकी विधि बताकर अब पान ग्रहण करनेकी विधि दिखाते हैं-' तहेवुच्चावयं' इत्यादि । - उच्च (उत्कृष्ट) मनोज्ञ वर्ण गन्ध रस स्पर्शवाला दाख आदिका धोवन तथा शबत आदि पान, अवच (अनुत्कृष्ट) अमनोज्ञ वणे गन्ध रस स्पर्शवाला मेथी केर साँगरी तथा तिल छाछ आदिका धोवन आदि पान, गुड़ या घीके घड़ेका धोवन, औटाये (उबाले) हुए हरा शाक आदि. का पानी, आटेकी थाली आदिका धोवन, चावलका धोवन । ये सब यदि तत्कालके धोये हुए हों अर्थात् अन्तर्मुहर्त्तके अभ्यन्तरके धोये हों तो
અશન ગ્રહણ કરવાની વિધિ બતાવીને હવે પાન ગ્રહણ કરવાની વિધિ सतावे छे:-तहेवुचावयं Uत्या.
ઉરચ (ઉત્કૃષ્ટ) મનહર વર્ણ બંધ રસ સ્પર્શવાળું દ્રાક્ષ આદિનું ધાવણ તથા શરબત આદિ પાન, અવચ (અનુકૂઈ) અમનેસ વર્ણ ગંધ રસ સ્પર્શવાળું મેથી, કેરી, ખીજડાની ફળી (સાગરિઓ) તથા તલ છાશ આદિનું ધાવણ આદિ પાન. ળ યા ઘીના ઘડાનું ધાવણ, ઉકાળેલા લીલા શાક આદિનું પાણી, આટાની થાળી આદિનું ધાવણ, ચાખાનું ધાવણ, એ બધાં જે તાજા એલાં હોય