________________
-
२५४
- श्रीसोकालिक - ' मूलम् अहावरे चउत्थे भंते ! महत्वए मेहणाओ वेरमण, सर्व भंते मेहुणं पञ्चश्वामि, से दिवं वा माणुसं वा तिरिक्खजोणियं वा नेव सय मेहुणं सेविजा, नेवन्नेहि मेहुणं सेवाविजा, मेहुणं सेव तेवि अन्ने न समणुजाणिजा, जावजीवाए तिविहं-तिविहणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करतंपि अन्नं न समजा. णामि। तस्सभंते! पडिकमामिनिंदामिगरिहामिअप्पाणं वोसिरामि। चउत्थे भंते! महबए उवडिओमि सदाओ मेहणाओवेरमण।।११॥(8) : छाया-अयापरे चतुयें भदन्त ! महावते मेधुनाद्विरमणं, सर्वे भदन्त ! मधुन ' प्रत्याख्यामि, अथ दैवं चा मानुषं वा तैर्यग्योनं या नैव स्वयं मैथुनं ' सेव, नैवान्पैमथुन सेवयामि, मैथुन सेवमानानप्यन्यान समनुजानामि, यावजीवया विविधं त्रिविधेन मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्य न समनुजानामि । तस्माद् भदन्त ! प्रतिक्रामामि निन्दामि गहें आस्मानं व्युत्तर जामि । चतुर्थे भदन्त ! महावते उपस्थितोऽस्मि सर्वस्मान्मधुनाद्विरमणम् ॥११॥
(४) मैथुनविरमण. सान्वयार्थ:-भंते! हे भगवन् ! अहावरे इसके बाद चउत्थे चौथे,मह व्वए-महावतमें मेहुणाओ-मैथुनसे वेरमणं-विरमण होता है, (अतः में) भंते ! हे भगवन् ! सव्वं सब प्रकारके मेहणं-मैथुनका पञ्चक्वामिन प्रत्याख्यान करता हूँ, से-अव से लेकर मैं दिव्वं वा-देवसम्बन्धी माणुस
मनुप्यसम्बन्धी तिरिक्खजोणियं वा-तिर्यश्चसम्बन्धी. मेहुणंम्मैथुनका सयं स्वयं नेवन सेविज्जा सेवन करूँगा, नेवन्नेहिम्न दूसरोंसे मेहुण:मैथुन सेवाविज्जा सेवन कराऊँगा, मेहुणं-मैथुन सेवंतेधि सेवन करत हुएभी अन्ने दूसरोंको न समणुजाणिज्जा भला नहीं समझंगा, जाव. ज्जीवाए जीवनपर्यन्त (इसको) तिविहं-कृत कारित अनुमोदनारूप तीन करणसे (तया) तिविहेणं-तीन प्रकारके मणेणं मनसे वायाए वचनसे कारणं कायसे न करेमिन करूँगा न कारवेमिन्न कराऊँगा करतंपिकरते हुएभी अन्नं-दूसरेको न समणुजाणामि भला नहीं समझूगा। भंते! हे भगवन् ! तस्स उस दण्डसे पडिक्कमामि-पृथक होता हूँ, निंदामि आत्मसाक्षीसे निन्दा करता हूँ, गरिहामि-गुरु साक्षीसे गहीं करता