________________
करणम् , अादितवानामतपूर) अर्थान्ताय गोत्वेना
.. अध्ययन ४ सू. ९ (२)-मृपावादविरमणव्रतम्
२४५ मित्यनेन सम्बन्धो वक्ष्यते । मृपावादो हि सद्भावप्रतिषेधा-ऽभूतोद्भावना-ऽर्थान्तराभिधान-गर्हेतिभेदैश्चतुर्विधः, तत्र सद्भावप्रतिषेधः जीवाजीवादिपदार्थसत्तानिराकरणम् , यथा-'नास्त्यात्मा, परलोकः, पुण्यपापादिकं चेति (१)। अभूतोद्भावनम् जीवाजीवादितत्त्वानामतदूपत्वेन प्रतिपादनम् , यथा-"आत्माऽयमङ्गष्टमात्रो, निष्क्रियः, सर्वगतो वेत्यादि (२)। अर्थान्तराभिधानम् प्रसिद्धपदार्थस्य पदार्थान्तरत्वेन कथनम् , यथा-गोगर्दभत्वेन, गर्दभस्य गोत्वेनाभिधानम् (३) । गर्दा गहितं- हीनतामदर्शनम् , यद्वा हिंसापारुण्यादियुक्तं सत्यमपि वचः, यथा-'अयं हन्तव्यः' इत्यादि, 'एहि अन्ध!, आयाहि वधिर !, आगच्छ पङ्गो !' इत्यादि च(४)। विरमण होता है । मृपावाद चार प्रकारका है-(१) सद्भावप्रतिपेध, (२) अभूतोद्भावन, (३) अर्थान्तराभिधान, (४) गरे। जीव अजीव आदि पदार्थोंके अस्तित्वका निराकरण करना सद्भावप्रतिषेध मृपावाद है, 'जैसे-'आत्मा नहीं, परलोक नहीं, पुण्य नहीं, पाप नहीं' इत्यादि (१)। जीव अजीव आदि तत्वोंका अयथार्थ स्वरूप प्रतिपादन करना अभूतोदावन मृपावाद है, जैसे- आत्मा अंगूठेके बराबर है, निष्क्रिय है या सर्वगत है' (२)। एक पदार्थको दूसरा पदार्थ कह देना अर्थान्तराभिधान मृषावाद है, जैसे-'गायको गधा बताना, या गधेको गाय कहना' (३) । दुसरेकी हीनता प्रगट करना, अथवा हिंसा और कठोरतायुक्त सत्य वचन कहना गर्दारूप असत्य है, जैसे-'यह मार डालने योग्य है, ओ "अंधे। इधर आ, ओ बहिरे ! या लंगडे ! यहाँ आ इत्यादि (४)। खाय छे. भूषापा २ ना छे. (१) समावप्रतिषेध, (२) मभूतोलापन. (૩) અર્થાન્તરાભિધાન, (૪) ગહ. જીવ અજીવ આદિ પદાર્થોના અસ્તિત્વનું નિરાકરણ કરવું એ સદ્ભાવપ્રતિવધ મૃષાવાદ છે, જેમકે-આત્મા નથી, પરેલેક નથી, પુણ્ય નથી, પાપ નથી” ઈત્યાદિ (૧). જીવ અજીવ આદિ તનું અધિથાર્થ સ્વરૂપ પ્રતિપાદન કરવું એ અભૂતભાવન મૃષાવાદ છે, જેમકે- “આત્મા અંગૂઠા જેવડે છે, નિષ્ક્રિય છે યા સર્વગત છે.” (૨) એક પદાર્થને બીજે પદાર્થ કહી દે એ અત્તરાભિધાન મૃષાવાદ છે, જેમકે- “ગાયને ગધેડે કહે યા ગધેડાને ગાય કહેવી.” (૩) બીજાની હીનતા પ્રકટ કરવી, અથવા હિંસા તથા કરતાયુક્ત સત્યવચન કહેવાં એ ગહરૂપ અસત્ય છે; જેમકે “એ મારી નાંખવા योग्य छ, म मांधा ! मह माप, स. २१ ! यो st! मी भाव' त्याहि. (४)