________________
श्रीदनकालिकसूत्रे स्थानस्वं मुतरां सिदमिति “सन्वेसु चेव असुइहाणेसु" इति पुनरमिषानमसङ्गतं व्यर्थं च स्यादिविवादिनः परास्ताः, उत्तशहावारणाय तयाभिषानस्याऽऽवश्यकत्वात् । ____ अपमर्थव भगद्वाफ्यादेव स्फुटीमवति, तथाहि-सर्वेषां मुखनिर्गतपदार्यानां जीोत्पत्तिस्थानत्वे लाघवानुरोधेन " मुहनिग्गासु सव्वेसुचेव दवेसु" इत्येव वक्तव्ये पुनः “खेलेसु घा तेमु वा पित्तसु वा" इति तत्तन्नामनिर्देशमयत्लो भगवत्कृतो व्यर्थः स्यात् , तस्मानिदिप्टेतरपदार्य जीवोत्पत्ति भवतीति स्पष्टं प्रतीयते । अथवा अणीयस्म भापणकालिकेपु मुखोत्पवितनलकणेषु जीबीऐसा कहते हैं कि पूर्वोक्त अर्य करनेसे 'सन्वेसु चेव असुहहाणेसु" कहना व्यर्थ और असंगत हो जायगा, वे परास्त हो गये। क्योंकि शिष्यको पूर्वोक्त शंकाका निवारण करनेके लिए उस कथनकी आवश्यकता है। __ यह अर्थ भगवान के वचनसे ही निकलता है, क्योंकि यदि मुखसे निकलने वाले सय पदार्थ जीवोत्पत्तिके स्थान होते तोसंक्षेप करनेके लिए केवल इतना कह देते कि 'मुहनिग्गएसु सव्वेसु चेव दम्वेसु' अर्थात् मुखसे निकलने वाले सब पदार्थों में संमूच्छिम जीव उत्पन्न होते हैं। "खेलेसुवा वंतेसु वा पित्तेसु वा" इस प्रकार अलग अलग भगवान् न फरमाते। इसलिए सूत्र में निर्देश किये हुए पदार्थोंके सिवाय अन्य किसी पदार्थमें जीवोंकी उत्पत्ति नहीं होती, यह यात स्पष्ट प्रतीत होती है। अथवा यदि भाषण करते समय निकले हुए थोड़ेसे जलकणोंमें जीवोंकी सन्वेस चेव असुइटाणेमु ४ व्यर्थ मने मसात गये, ते परत य) ગયા. કારણ કે શિષ્યની પૂર્વોક્ત શંકાનું નિવારણ કરવા માટે એ કથનની भावश्यता .
આ અર્થ ભગવાનનાં વચનામાંથી જ નીકળે છે. કારણ કે જે મુખથી નીકળનારા બધા પદાર્થો છત્પત્તિનાં સ્થાને હેત તે સંક્ષેપ કરવાને કેવળ એટલું જ सेहत मुहनिग्गएम सम्वेसु चेव दवेसु मर्थात भुमथा नीना२१ अधा पहाभ भूमि . ५थाय छे. खेलेसु वा तेसु वा पित्तेसु वा से પઆ ભગવાન અલગ અલગ કહા નહિ. તેથી કરીને સૂત્રમાં નિદેશેલા પદાર્થ પ્રદાય અન્ય કઈ પદાર્થમાં છવાની ઉત્પત્તિ થતી નથી. એ વાત સ્પષ્ટ પ્રતીત થાય છે અથવા જે ભાષણ કરતી વખતે નીકળતા થોડા જલકોમાં જીવની