SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ अध्ययन १ गा. १ मुसवस्त्रिकाविचारः त्पत्तौ सत्यां भगवता शिष्याणां स्पष्टपतिपत्तये- "खेलेसु वा वंतेसु वा" इत्यादिवत् " मुहजलकणेसु वा” इति वाक्येन तेऽपि पृथक्कृत्य निर्देष्टव्याः स्युः, इति मुखनलकणानां भगवदनुक्तत्वान्न तत्र जीवोत्पत्तिर्मवतीति निश्चीयते । इदमत्र तत्वम्- शिष्याणां जीवोत्पत्तिस्थानप्रतीति विना सम्यक् संयमपालनं न स्यादिति हेतोः स्पष्टीकृत्य सकलानि संमूच्छिमजीवोत्पत्तिस्थानानि बोधयितुं भगवता तत्तनामनिर्देशप्रयत्नोऽङ्गीकृतः, साफल्येन संमृच्छिमजीवोत्पत्तिस्थानपरिगणनतात्पर्याभावे तु भगवान्-" सब्वेसु चेव असुइहाणेसु" इत्येव व्रयात् , उच्चारप्रस्रवउत्पत्ति होती तो शिष्योंको स्पष्ट योध करानेके लिए भगवानने जैसे 'खेलेसु वा तेसु वा' इत्यादि अलग अलग नाम गिनाये हैं वैसे ही "मुहजलकणेसुवा" ऐसा और एक सूत्रपाठ रख देते। अतः निश्चित है किमुखसे निकलने वाले जलकणोंमें संमूच्छिम जीव उत्पन्न नहीं होते, क्योंकि भगवान्ने उसे जीवोत्पत्तिका स्थान नहीं बताया है । तात्पर्य यह है कि... शिष्य जबतक यह न जानलें कि जीवोंके उत्पत्तिस्थान कौन कौन है ? तब तक संयमका सम्यकमकार परिपालन नहीं कर सकते। इसीसे भगवान्ने जीवोत्पत्तिके स्थानोंका खुलासा ज्ञान करानेके लिए अलग अलग नाम गिनाये हैं। यदि संमूच्छिम जीवोंकी उत्पत्तिके सय स्थान गिनानेका मतलय न होता तो सिर्फ 'सब्वेसु चेव असुइट्टाणेसु'(अशुचि ઉત્પત્તિ થતી હતી તે શિબેને સ્પષ્ટ બધ કરાવવાને ભગવાને જેમ વા वतेस वा त्या असर मस नाम भाव्या छ तभ मुहजलकणेसु वा सेवा એક વધારે સૂત્રપાઠ રાખે છે. તેથી કરીને નિશ્ચિત છે કે મુખથી નીકળનારાં જલકમાં સંમૂછિમ જીવ ઉત્પન્ન થતા નથી, કારણ કે ભગવાને એને જીત્પત્તિનું સ્થાન બતાવ્યું નથી. • તાત્પર્ય એ છે કે જ્યાં સુધી શિષ્ય જાણી ન લે કે જીનાં ઉત્પત્તિ સ્થાન કયાં કયાં છે, ત્યાં સુધી તે સંયમનું સમ્યફ પ્રકારે પરિપાલન કરી શકતું નથી. તેથી ભગવાને ઉત્પત્તિનાં સ્થાનેનું ખુલાસાથી જ્ઞાન કરાવવાને અલગ અલગ નામે ગણાવ્યા છે. જે સંમૂર્ણિમ જીવની ઉત્પત્તિનાં બધાં સ્થાને ગણાવવાની ___ मतदाम न डात तो भात्र सन्वेसु चेव असुइटाणेसु (अशुथिनां मां स्थानोमा)
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy