SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ - श्रीदशकालिकसने किञ्च-अन्तकृशागपप्ठे वर्गेऽतिमुक्ताव्ये पञ्चदशाध्ययने " तए णं अइमुत्ते फुमारे भगवं गोयम एवं पयासी-यह भंते ! तुम्भे जाणं अहं तुभ भिक्खं दवावेमि त्ति कटु भगवं गोयमं अंगुलीए गेण्हइ, गिण्हित्ता जेणेव सए गेहे तेणेव उवागए" इत्यभिहितम् । तत्र भिक्षाचयाँ गतस्य गौतमस्वामिनो भिक्षापात्रधारणपतिवदैकहस्तारणलित्वं सुतरामेव सिद्धम् । इतरस्य तु करस्याद्गुलौ अतिमुक्तकुमारेण गृहीतायां सत्यां तस्य भगवतो गौतमस्वामिनो इस्तेन मुखोपरि मुखबखिराधारणं नोपपद्यते, सूक्ष्मन्यापिसम्पातिमजीवसचित्तरजामवेशादिवारणाय तदानीमपि मुखवत्रिकाधारणमावश्यकमेव । किश्चावश्यके 'इच्छामि खमासमणो ! वंदिर' इत्यादि-क्षमाश्रमण--- अन्तकृतदशागके ६ वर्गमें 'अतिमुक्त' शीर्षक पन्द्रहवें अध्ययनमें कहा है-"तए णं इत्यादि । ___ इस कथनसे भिक्षाचरी (गोचरी) के लिए गये हुवे गौतमस्वामीने हाथमें भिक्षाका पात्र लिया था, यह बात स्वयं सिद्ध है और दूसरे हाथ की अंगुली अतिमुक्त कुमारने पकड़ ली थी। इस प्रकार जब दोनों हाथ गौतमस्वामीके रुंधे हुए थे तो मुखयस्त्रिका नहीं रही होगी। किन्तु सूक्ष्म, व्यापी, संपातिम जीव तथा-सचिच रजका प्रवेश रोकनेके लिए मुखवस्त्रिकाकी उस समय भी आवश्यकता थी। आवश्यक सूत्र में “इच्छामि खमासमणो! वंदिउँ" इत्यादि क्षमा भन्तत:शाना k tu 'अतिमुक्त' २०६४ ५६२मा अध्ययनमा ४ छ 'तए णं त्यादि આ કથન મુજબ ભિક્ષાચરી (ગોચરી) ને માટે ગએલા ગૌતમ સ્વામીએ હાથમા શિક્ષાનું પાત્ર લીધું હતું એ વાત સ્વયંસિદ્ધ છે અને બીજા હાથની આંગળી અતિમુકત કુમારે પકડી લીધી હતી એ પ્રકારે જે ગૌતમ સ્વામીના બેઉ હાથ રેકાઈ ગયા હતા, તે તે વખતે હાથવડે મુખવઝિકા મુખ પર કેવી રીતે રાખી હોય? કિન્તુ સુહમ, વ્યાપી, સાપતિમ છે તથા સચિત્ત રજનો પ્રવેશ રેકવાને માટે એ સમયે પણ મુખવસ્ત્રિકાની આવશ્યકતા હતી मावश्य:-सूत्रमा 'इच्छामि खमासमणो वंदिउ' त्या समाश्रमदान
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy