SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ . श्रीदशवैकालिकसूत्रे १४ -एवं (६) द्वीन्द्रियादि- (९) पञ्चेन्द्रियपर्यन्तानां सर्वयाऽनुपमर्दनं तत्तत्संयमः (१०) अनीवकायसंयमा बहुमूल्यवतां वनपात्रादीनामनुपादानम् , उपादेयवखपानादीनां सयत्नमुपादानं स्थापनं च, (११) मेक्षासंयमा वसतिवलपात्रादीनां संयतनं सविधि प्रतिलेखनम् , (१२) उपेक्षासंयमा संयममार्गे क्लेशमाकलयतोऽ संयममार्गे प्रवर्तमानस्य वा स्वात्मनः परस्प वा असंयमदोषान् संयम___(६-७-८-९) दीन्द्रियादिसंयमन्दीन्द्रिय, चीन्द्रिय, चतुरिन्द्रिय, और पञ्चेन्द्रिय जीवोंका सर्वधा उपमर्दन न करना तत्तत्संयम, अर्थात् दीन्द्रियसंयम, त्रीन्द्रियसंयम, चतुरिन्द्रियसंयम, पश्शेन्द्रियसंयम पहलाता है। (१०) अजीवकायसंयम बहुत मूल्यवाले वस्त्र पात्र आदिका ग्रहण न करना, तथा कल्पनीय वस्त्र पात्र आदि को यतनाके साथ लेना और रखना। (११) पेक्षासंयम वसती, वस्र, पात्र, पाट, पाटला आदिका यतनापूर्वक सविधि प्रतिलेखन करना। (१२) उपेक्षासंयम संयममार्गअनुकूल प्रतिकूल परिषहोंसे क्लेशका अनुभव करनेवाले, अथवाअसंयममें प्रवृत्ति करनेवाले स्वपरकी आत्माको संयमके गुण और असंयमके.दोप समझाकर फिर संयममार्गमें प्रवृत्त (६-७-८-८) द्वन्द्रियाशियमदीन्द्रय, जान्द्रिय, सतुहिन्द्रिय, मन પંચેન્દ્રિય જીવોનું સર્વથા ઉપમર્દન ન કરવું, તે તે પ્રકારને સંયમ, અર્થાત કીન્દ્રિયસંયમ, ત્રીન્દ્રિયસંયમ, ચતુરિન્દ્રિયસંચમ , અને પંચેન્દ્રિયસંયમ उपाय छे. (૧૦) અછવાયસંયમ–મૂલ્યવાન વસ્ત્ર પાત્ર આદિને ગ્રહણ ન કરવાં, તથા કપે તેવાં જ વસ્ત્ર પાત્ર આદિને થતાપૂર્વક લેવાં તથા રાખવાં. (११) प्रेक्षासयम--सती, पत्र, पात्र, पाट, पारद त्याहिने यतनाપૂર્વક તથા વિધિસર પ્રતિલેખન કરવાં. (૧૨) ઉપેક્ષાસંયમ–સંયમમાર્ગમાં અનુકૂળ-પ્રતિકૂળ પરિપથી ફ્લેશને અનુભવ કરનારા, અથવા અસંયમમાં પ્રવૃત્તિ કરનારા, સ્વપરના આત્માઓને સંયમના ગુણ તથા અસંયમના દેવ સમજાવીને પછી સંયમમાર્ગમાં
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy