SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ - - - अध्ययन १ गी. १ संयमस्वरूपम् गुणांश्चावयोध्य संयमयोगेषु प्रवर्तनं . संयमसमीपानयनलक्षणं संयमसामीप्यदर्शनमित्यर्थः । यद्वा प्रेक्षासंयमा सकृत्मतिलेखनम् । उपेक्षासंयम:=पुनः पुनः प्रतिलेखनम् । (१३) अपहृत्य (परिष्ठापना) संयमा उच्चारादीनां विधिना समुत्सर्गः परिप्ठापनमित्यर्थः । (१४) प्रमार्जनासंयम-विधिना वसतिपात्रादेः परिशोधनम् । (१५-१६-१७) मनोवाकायसंयमा अकुशलानां मनोवाक्कायानां निरोधेन कुशलानामुदीरणम् । तत्राऽऽतरौद्रध्यानपरिहारपूर्वकधर्मशुक्लथ्यानंप्रवर्तनं मनःसंयमः । सावधपरिहारपूर्वकनिरवद्यमापणं वाक्संयमः । अयतनापरिकरना । अथवा वस्त्र पात्र आदिके उपभोग करते समय एक बार प्रतिलेखन करना प्रेक्षासंयम है, और वारंवार चारों ओरसे प्रतिलेखन करना उपेक्षासंयम है। . (१३) अपहृत्य(परिष्टापना)संयम-यतनापूर्वक उच्चार-प्रस्रवणको त्यागना। (१४) प्रमार्जनासंयम यतनाके साथ वसती वस्त्र पात्र आदिको पूँजना (प्रमार्जन करना)। (१५) मनःसंयम-अकुशल मनकानिरोध करके कुशल मनकी प्रवृत्ति करना, अर्थात् आर्तध्यान और रौद्रध्यानकात्याग करके धर्म और शुक्लध्यानमें मनको लगाना। (१६)वचनसंयम अशुभ (सावद्य)वचनकात्यागकर शुभ (निरवद्य) वचन बोलना। પ્રવૃત્તિ કરવા અથવા વસ્ત્ર–પાત્ર આદિને ઉપભોગ કરતી વખતે એકવાર પ્રતિલેખન કરવું એ પ્રેક્ષાસંયમ છે, અને વારંવારં ચારે બાજુથી પ્રતિલેખન કરવું એ ઉપેક્ષાસંયમ છે. ___(23) अपकृत्य (परिपन1) संयम-यतपूर्ण तथ्या२-असपने પરિઠવવાં-ત્યજવાં. (૧૪) પ્રમાર્જનાસંયમ–ચતનાપૂર્વક વસતી વઝ પાત્ર આદિને Jori (प्रभाi). (૧૫) મનઃ સંયમ–અકુશળ મનને નિરોધ કરીને કુશળ મનની પ્રવૃત્તિ કરવી, અર્થાત્ આધ્યાન અને રોદ્રધાનને ત્યાગ કરીને ધર્મધ્યાન તથા શુકલધ્યાનમાં મનને લગાડવું. (૧૬) વચનસંયમ–અશુભ વચનને ત્યાગ કરીને શુભ વચન બેલવાં.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy