SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीदशवकालिकमूत्रे -एवं (६) द्वीन्द्रियादि- (९) पञ्चेन्द्रियपर्यन्तानां सर्वयाऽनुपमर्दनं तत्तसंयमः (१०) अजीवकायसंयमा बहुमूल्यवतां वस्त्रपात्रादीनामनुपादानम् , उपादेयवस्त्रपात्रादीनां सयत्नमुपादानं स्थापनं च, (११) मेक्षासंयमा वसतिवस्त्रपात्रादीनां सयतनं सविधि प्रतिलेखनम् , (१२) उपेक्षासंयमः संयममार्गे क्लेशमाकलयतोऽ संयममार्गे मवर्तमानस्य वा स्वात्मनः परस्य वा असंयमदोपान् संयम (६-७-८-९) दीन्द्रियादिसंयम दीन्द्रिय, श्रीन्द्रिय, चतुरिन्द्रिय, और पञ्चेन्द्रिय जीवोंका सर्वथा उपमर्दन न करना तत्तत्संयम, अर्थात् दीन्द्रियसंयम, त्रीन्द्रियसंयम, चतुरिन्द्रियसंयम, पवेन्द्रियसंयम कहलाता है। (१०) अजीवकायसंयम बहुत मृत्यवाले घन पात्र आदिका ग्रहण न करना, तथा कल्पनीय वस्त्र पात्र आदि को यतनाके साथ लेना और रखना। (११) प्रेक्षासंयम वसती, वस्त्र, पात्र, पाट, पाटला आदिका यतनापूर्वक सविधि प्रतिलेखन करना। . . . (१२) उपेक्षासंयम संयममार्गमें अनुकूल प्रतिकूल परिषहोंसे क्लेशका अनुभव करनेवाले, अथवा असंयममें प्रवृत्ति करनेवाले स्वपरकीआत्माको संयमके गुण और असंयमके.दोप समझाकर फिर संयममार्गमें प्रवृत्त (E-७-८-६) द्वन्द्रियाहिसंयम-दीन्द्रय, त्रीन्द्रिय, सतुहिन्द्रिय, २२ પંચેન્દ્રિય જીવેનું સર્વથા ઉપમન ન કરવું, તે તે પ્રકારને સંયમ, અર્થાત કન્દ્રિયસંયમ, ત્રીન્દ્રિયસંયમ, ચતુરિન્દ્રિયસંચમ અને પંચેન્દ્રિયસંયમ उवाय छे. (૧૦) અજીવાયસંયમ-મૂલ્યવાન વસ્ત્ર પાત્ર અદિને ગ્રહણ ન કરવાં, તથા કલ્પે તેવાં જ વસ્ત્ર પાત્ર આદિને યતનાપૂર્વક લેવાં તથા રાખવાં. (११) प्रेक्षासयम-सती, वन, पात्र, पाट, पाटदा त्याहिन यतनाપૂર્વક તથા વિધિસર પ્રતિલેખન કરવાં. (૧૨) ઉપેક્ષાસંયમ-સંયમમાર્ગમાં અનુકૂળ–પ્રતિકૂળ પરિષહેથી સ્લેશને અનુભવ કરનારા, અથવા અસંયમમાં પ્રવૃત્તિ કરનારા, સ્વપરના આત્માઓને સંયમને ગુણ તથા અસંયમના દેવ સમજાવીને પછી સંયમમાર્ગમાં
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy