SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ १३ - अध्ययन १ गा.१ संयमस्वरूपम् विरतिः (२) अप्कायसंयमा सचित्तजलस्य संघटनाधकरणम् , (३) तेजस्कायसंयमः-पचनपाचनादिनिमित्तकाऽनलारम्भनिवर्त्तनम् ; (४) वायुकायसंयमः वस्त्रपात्रव्यजनवक्त्रादिसमुत्पन्नवायुजनितवायुकायोपमर्दननित्तिः , तत्र वस्त्रपात्राणामयतनया निक्षेपणादानप्रक्षेपनिपातनादिकारणवशात् , तथा तेपां (वस्त्रपात्राणां) व्यजनपर्णशाखादीनां च विधूननेन वायुकायविराधनं भवति । अनारतमुखेन संभापणे च तनिर्गतोप्णवायुना तद्विराधनं जायते । (६) वनस्पतिकायसंयमा तरुलतिकादिहरितकायमात्रस्य संघटनादिवर्जनम् । (२) अप्कायसंयम सचित्त जलका संघटा आदि न करना। (३) तेजस्कायसंयम-पचन पाचन आदि किसी प्रयोजनके लिए अग्निके संघटा आदिका वर्जन करना। (४) वायुकायसंयम वस्त्र, पात्र, पंखा, फूंक आदिसे उत्पन्न हुए वायुदारा वायुकायकी विराधनाका वर्जन करना। · वस्त्र, पात्रोंको अयतनासे रखनेसे, अयतनासे लेनेसे, फेंकनेसे, गिरानेसे, तथा वस्त्र, पात्र, पंखा आदिको हिलाकर वायुकायकी उदीरणा करनेसे तथा योलते समय उष्णवायुनिकलनेके द्वारा मुखसे वायुकायकी विराधना होती है। ' (५) वनस्पतिकायसंयम-वृक्ष, लता आदि हरित कायके संघटा 'आदिसे निवृत्त होना। (२) २५अयसयभ-सथित्तराखनु संघटन माहि न ४२. (૩) તેજસ્કાયસંયમ–રાંધવું, રંધાવવું વગેરે કઈ પ્રજનને માટે અગ્નિનું સંઘટન આદિને વર્જવું. () વાયુકાયસંયમ–વઝ, પાત્ર, પ, કુંક ઈત્યાદિથી ઉત્પન્ન થયેલા વાયુદ્વારા વાયુકાયની વિરાધના વર્જવી. વસ્ત્ર, પા ઈત્યાદિને અયતનાપૂર્વક રાખવાથી, અયતનાપૂર્વક લેવાથી, ફેંકવાથી, પાડવાથી, તથા વસ્ત્ર-પાત્ર-પ વગેરેને હલાવીને વાયુકાયની ઉદીરણું કરવાથી તથા ખેલતી વખતે મુખના ઉના વાયુથી વાયુકાયની વિરાધના થાય છે. . (૫) વનસ્પતિકાયસંયમ–વૃક્ષ, લતા આદિ હરિતકાયના સંઘટન આદિથી નિવૃત્ત થવું.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy