SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ १२ श्रीदशवकालिकम्ने तदुक्तं समवाया) “सत्तरसविहे संजमे पण्णचे तंजहा-(१) पुढवीकायसंजमे (२) आउकायसंजमे (३) तेउकायसंजमे (४) बाउकायसंनमे (५) वणस्सइकायसंजमे (६) वेइंदियसंजमे (७) तेइंदियसंजरे (८) चउरिदियसंजमे (९) पंचिदियसंजमे (१०) अजीवकायसंजमे (११) पेहासजमे (१२) उवेडासंजमे (१३) अबढुटु(परिधावणा)संजमे (१४) पमजणासंजमे (१५) मणसंजमे (१६) वयसंजमे (१७) कायसंजमे" इति । छाया-सप्तदशविधः संयमः प्रज्ञप्तस्तद्यथा-(१) पृथिवीकायसंयमः(२) अप्कायसंयमः (३) तेजस्कायसंयमः (४) वायुकायसंयमः (५) वनस्पतिकायसंयमः (६) द्वीन्द्रियसंयमः (७) श्रीन्द्रियसंयमः (८) चतुरिन्द्रियसंयमः (९) पश्शेन्द्रियसंयमः (१०) अजीवकायसंयमः (११) मेक्षासंयमः(१२)उपेक्षासंयमः (१३) अपहत्यसंयमः (१४) प्रमार्जनासंयमः (१५) मनःसंयमः (१६) यासंयमः (१७) कायसंयमः। तत्र (१) पृथिवीकायसंयमा सचित्तपृयिन्या हस्तपादादिना संघटनादिसतरह प्रकारका है। समवायाङ्गके सतरहवें समवायमें कहा है(१)पृथिवीकायसंयम,(२)अपकायसंयम, (३)तेजस्कायसंयम,(४) वायुफायसंयम, (६) वनस्पतिकायसंयम, (६) दीन्द्रियसंयम, (७) श्रीन्द्रियसंयम, (८) चतुरिन्द्रियसंयम, (९) पञ्चेन्द्रियसंयम, (१०) अजीवकायसंयम, (११) प्रेक्षासंयम, (१२) उपेक्षासंयम, (१३)अपहृत्यसंयम (परिछापनासंयम),(१४)प्रमार्जनासंयम, (१५)मनःसंयम, (१६) वाक्संयम, (१७) कायसंयम। (१) पृथिवीकायसंयम हाथ पैर इत्यादिसे सचित्त पृथिवीका संघटन (संघटा) आदिका वर्जन करना। પ્રકાર છે. સમવાયાંગના સત્તરમા સમવાયમાં તે પ્રકારે કહ્યા છે. (1) पृथिवीयसयम, (२) २५५४ायसयम, (3) ४४ायसयम, (४) वायुसयम, (५) वनस्पतियसयम, (6) बान्द्रयसयम, (७) त्रीन्द्रियसंयम, (८) तुशिन्द्रयसयम, (6) ५येन्द्रियसंयम, (१०) म यसयम (११) प्रेक्षासयभ, (१२) अपेक्षासयभ, (१३) मपाहत्यसयम (पपिनासंयम ), (१४) प्रभारी नासयम, (१५) भन्: संयम, (१६) पाइयभ, (१७) ययम. (૧) પૃથિવીકાયસંયમ-હાથ પગ ઈત્યાદિથી સચિત્ત પૃથિવીનું સંઘટન વગેરેને વજેવું - - - -
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy