SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ अध्ययन २ गा. १ श्रामण्याधिकारिलक्षणानि मुयनाणमुनीरेण, मुद्धो संमत्तरंजिओ । संजमवम्मसंनद्धो, समणो सो पवुच्चई ॥ ४ ॥ सदोरं मुइपत्ति जो, वंधई सययं मुहे । जयणाधम्मेण जुओ, समणो सो पच्चई ॥ ५ ॥ भोगामिसपरिहीणो, करणे चरणे य वट्टए मुदं । अदोसभिक्खणसीलो, समणो सो बुच्चई निच्चं ॥ ६ ॥ जिणाणाए समारोहो, आयन्नो निप्परिग्गहो । जायामायनो य मुणी, समणत्ति पवुच्चई ॥ ७ ॥ कुम्मो जहा नियंगाई, सए देहम्मि गोवई । तहा गोवइ अप्पाणं, समणत्ति पवुच्चई ॥ ८ ॥ अप्पपिंडे अप्पपाणे, अप्पोवहिकसायो । निरासवो य तिन्नो य, निप्पावो समणो भवे ॥ ९ ॥ निग्गंयपवयणन्नो, अनियाणो सल्लकत्तओ । भेसज्जाईण वत्यूणं, सन्निहिं वज्जए मुणी ॥ १० ॥ छाया-- " श्रुतज्ञानमुनीरेण, शुद्धः सम्यक्त्वरञ्जितः । संयमवर्मसंनद्धः, श्रमणः स प्रोच्यते ॥ ४ ॥ सदोरां मुखवस्त्रीं यो, वध्नाति सततं मुखे । यतनाधर्मेण युतः, श्रमणः स मोच्यते ॥ ५ ॥ भोगामिपपरिहीणः, करणे चरणे च वर्चते शुद्धम् । अदोपभिक्षणशीलः, श्रमणः स उच्यते नित्यम् ॥ ६ ॥ जिनाज्ञायां समारोहः, आत्मज्ञो निष्परिग्रहः। यात्रामात्राज्ञश्च मुनिः, श्रमण इति पोच्यते ॥ ७ ॥ कूर्मों यथा निजाङ्गानि, स्वके देहे गोपयति । तथा गोपयत्यात्मानं, श्रमण इति प्रोच्यते ॥ ८ ॥ अल्पपिण्डोऽल्पपानः, अल्पोपधिकपायकः । निरास्रवश्व तीर्णश्च, निष्पापः, श्रमणो भवेत् ॥ ९ ॥ निर्ग्रन्थप्रवचनज्ञः, अनिदानः शल्यकर्त्तकः । भैपज्यादीनां वस्तूनां, संनधि वर्जयति मुनिः ॥ १० ॥"
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy