________________
अध्ययन ५ उ. १ गा. ३३-३५-पश्चात्कर्मपिताहारनिपेधः ४२५ विन्दुनिपातरहित इति यावत् , सरजस्का सचित्तरजोऽवगुण्ठितः, हस्तादिवोद्धव्यः, तथा मृत्तिका साधारणसचित्तमृत्तिका, ऊपः क्षारमृत्तिका, · हरितालं स्वनाममसिद्धपीतवर्णधातुविशेषः, हिङ्गलकं स्वनामख्यातपायिवरागद्रव्यविशेषः, मनःशिला-स्वनामख्यातरक्तवर्णधातुविशेषः 'मेनसील' इतिपसिद्धः अञ्जनं सौवीराञ्जनम् , लवण-सचित्तसामुद्रिकलवणम् , गैरिक-वर्णिक-सेटिका-सौराष्ट्रिका-पिष्टकुक्कुसा इति, मूले आपत्वाल्लप्तविभक्तिकं पदम् , तत्र गैरिका स्वनामप्रसिद्धो धातुः, वर्णिका-पीतवर्णमृत्तिका, सेटिका-श्वेतमृत्तिका 'खडी' इतिभापामसिद्धा, सौराष्टिका-गोपीचन्दनं पिष्ट-गोधूमादिचूर्णम् , कुकुसा तत्कालकण्डितधान्यतुपः, च-पुनः उत्कृष्टं-कूप्माण्डा-लावू-त्रपुप-तरम्बुजादीनां शस्त्रकृतं श्लक्ष्णखण्डम् , एतैर्मृत्तिकादिभिरसंसृष्टः साघवे भिक्षां ददामीतिकृत्वा संसर्गसम्माजनेन तदलिप्तः, संसृष्टः तत्संसर्गसम्मार्जनेनापि तल्लिप्त एव कृतः विहितो हस्तादिर्वोध्यः। पुर:कर्मयुक्तेन हस्तादिनेव उदकार्दादिहस्तादिना, तथामृत्तिकादिसंमृष्टहस्तादिकं केनापि विधिना साधुनिमित्तमसंसृष्टीकृत्य सम्माज्य, एवं मृत्तिकादिसंसृष्टहस्तादिना च ददती प्रत्याचक्षीत-तादृशं मे न कल्पत इति ॥३३॥३४॥ (हाथकी रेखा गीली हो), सचित्त रजसे सहित तथा साधारण सचित्त मिट्टी, खारी मिट्टी, हरताल, हिंगुल, मैनसील, अंजन, सचित्त नमक, गेरू, पीली मिट्टी, खडिया मिट्टी, गोपीचन्दन, ताजा पीसा हुआ गेहूं आदिका आटा, तत्काल खांडा हुआ धान्यका तुष (वुस्सा), कुम्भड़ा (कहू), तुम्बा (ककड़ी), तथा लरबूजके छोटे२ खंड, इन सबसे हाथ लिप्त हो अथवा किसी प्रकारसे साधुके लिये उसे (सचित्तसे लिप्त हाथको) अलिप्त किया हो और उस हाथसे भिक्षा देवे तो साधु कहें कि 'ऐसा आहार हमें नहीं कल्पता है' ॥ ३३ ॥ ३४ ॥ રેખાઓ લીલી હોય,) સચિત્ત રજથી સહિત, તથા સાધારણ સચિત્ત માટી, ખારી માટી, હરતાલ, હિંગળ, મણસીલ, સુમે, સચિત્ત મીઠું, ગેરૂ, પીળી માટી, ખડીની માટી, ગોપીચંદન, તાજા દળેલા ઘઉં આદિને આટે, તાજા ખાંડેલા ધાન્યના તુવ (થૂલું), કેહલું, દૂધી તથા તડબૂચના કકડા, એ બધાથી હાથ લિસ હોય, અથવા કોઈ પ્રકારે સાધુને માટે તેને (સચિત્તથી ખરડાયેલા હાથને) અલિપ્ત કર્યા હોય અને એ હાથથી ભિક્ષા આપે તે સાધુ કહે કે 'मेव मा२ भने ४६५तो नथी.' (33-३४)