SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ __ अध्ययन ५ उ. १ गा. ८२-८३-कारणे गोचर्या भोजनविधिः ४७९ मनेकार्थत्वात्मामोतीति हस्तकम् , ('आतोऽनुपसर्गे का' इति कमत्ययः) रजोहरणं तेन, तस्य धारणे हस्तस्य सर्वथा निमित्तत्वात्, मायः कक्षप्रदेशे धारणेऽपि हस्ताश्रयं विना तदीयधारणासम्भवाच । संप्रमृज्य-तत्स्थानं कायं च संशोध्य - भुञ्जीत अभ्यवहरेत् । यत्तु "हस्तकं मुखवस्विकारूपमादाय तेन कार्य संप्रमृज्य" इति व्याख्यातं तदयुक्तं, 'हस्तक' पदार्थस्य 'संप्रमृज्य' पदार्थेऽन्वयसम्भवे आदाये'-ति पदान्तराक्षेपपूर्वकमन्यपदार्थेऽन्वयकल्पनाया अनौचित्यात् । किञ्च कोप-व्याकरणादिपु हि हस्तकशब्दो मुखवस्विकारूपेऽर्थे न दृश्यते । शास्त्रेऽपि-"मुहपत्तिं पडिलेहिता" इत्यादि दृश्यते न तु 'हत्यगं' पडिलेहिता' इत्यादि । _यच्च-"विधिना तेन मुखवस्त्रिकारूपेण हस्तकेन कार्य प्रमृज्य तत्र भुञ्जीत" प्रमार्जित (साफ) करके या हस्तक अर्थात् हस्तगत रजोहरणसे काय __ और स्थानकी प्रमार्जना करके आहार करे । . किसी-किसीने 'हस्तकं संप्रमृज्य' का ऐसा अर्थ किया है कि 'मुखवस्त्रिका लेकर उससे शरीर--प्रमार्जना करे' ऐसा अर्थ करना ठीक नहीं है, क्योंकि मुखवस्त्रिकाके साथ प्रमार्जन करनेका सम्बन्ध मिलते न देख उन्हें एक 'आदाय' शब्द (लेकर) अपनी ओरसे मिला दिया है। इस प्रकार सम्बन्ध मिलाना उचित नहीं है। इसके सिवाय कोपोंमें कहीं 'हस्तक' शब्दका अर्थ मुखवस्त्रिका नहीं किया है और न व्याकरणमें ही ऐसा देखाजाता है। आगमोंमें 'मुहपत्ति पडिलेहित्ता' इत्यादि पद देखे जाते हैं, किन्तु 'हत्थगं पडिलेहित्ता' कहीं नहीं देखा जाता। तथा "मुखवस्त्रिकारूप हस्तकसे कायकी प्रमार्जना करके आहार करे" કાયા અને સ્થાનની પ્રાર્થના કરીને આહાર કરે. -ये हस्तकं संप्रमृज्य । सो म यो छ -'भुमपक्षिा લઈને તેથી શરીરની પ્રમાર્જના કરે, પણ એ અર્થ કરે એ બરાબર નથી, કારણ કે મુખવસ્ત્રિકાની સાથે પ્રમાર્જન કરવાને સંબંધ મળતો નહિ જેવાથી તેમણે એક માત્ર શબ્દ (લઈને) પિતાની તરફથી મિલાવી દીધો છે. આ પ્રમાણે સંબંધ મિલાવી દે એ ઊંચતા નથી. વળી તેમાં કયાંય હસ્તક” શબ્દને અર્થ મુખવસ્ત્રિકા કર્યો નથી અને વ્યાકરણમાં પણ એ અર્થ જોવામાં આવતું નથી, આગમમાં મુavā વિદિત્તા ઈત્યાદિ પદ જેવામાં આવે છે, डिन्तु इत्थगं पडिलेहिता ध्याय नपामा मापतुं नया તથા “મુખવસ્ત્રિકાર હસ્તકથી કાયની પ્રમાર્જન કરીને બહાર કરે”
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy