SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ m ammewwwwwwwwwwwwww अध्ययन ५ उ. १ गा. ९६-९७-आहारपरिभागविधिः ४९१ छाया-अथ कोऽपि न इच्छेत्, ततो भुञ्जीत एककः । आलोके भाजने साधुः, यतम् अपरिशातयन् ॥१६॥ सान्चयार्थ:-अह-अथ-यदि कोई-कोई न इच्छिज्जा-आहार लेना नहीं चाहे तो तओ-फिर साहबह साधु एगओ-अकेला-द्रव्यसे स्वयं एक ही, भावसे राग-द्वेप-संग-रहित आलोए-काशयुक्त-चौड़े मुंहवाले भायणे-पात्रमें जयं यतनापूर्वक अर्थात् मांडलेके दोपोंको टालकर अपरिसाडिय-सीय-कणका विन्दु-मात्र भी आहार नहीं गिराता हुआ भुजिज्ज आहार करे ।।९६॥ टीका-'अह' इत्यादि। यदि कोऽपि ग्रहीतुं नेच्छेत् वदनन्तरं साधु एकका द्रव्येण स्वयमेव, भावेन रागद्वेषरहितः आलोके प्रकाशमाने भाजने मशकादिक्षुद्रजन्तवो यथा दृष्टिपथमागच्छेयुस्तदर्थमिति भावः । यत-सयतनं मण्डलदोपभावानुसन्धानपूर्वकम् अपरिशातयन् सिक्यादिकमविकिरन भुञ्जीत ॥१६॥ मूलम् -तित्तगं च कडुयं च कसायं, अविलं च महुरं लवणं वा। १९ १४१३५ १६ १७ । एय लद्धमन्नपउत्तं, महुघयं व अॅजिज्ज संजए ॥२७॥ छाया--तिक्तकं च कटुकं च कपायम्, अम्लं च मधुरं लवणं वा । . एतल्लब्धमन्यार्थप्रयुक्तं, मधु-घृतमिव भुञ्जीत संयतः ॥१७॥ सान्वयार्थः वह आहार यदि-तित्तगं तीखा कडयंकड़वा च और कसायंकपायला च और अंक्लिं खट्टा च और महुरं-मीठा वा अथवा ___ 'अह' इत्यादि । यदि कोई भी मुनि आहार ग्रहण करने की इच्छा प्रकाशित न करेंअर्थात् न लें तोअकेला-रागद्वेषरहित वह साधु, ऐसे पात्रमें भोजन करे जिसमें प्रकाश पड़ रहा हो । प्रकाश-युक्त पात्रमें आहार करनेका विधान इसलिए किया है कि मच्छर आदि सूक्ष्म जन्तु दीख सके । मण्डल दोपोंका विचार करता हुआ सीध-मात्र भी अन्नादि न बिखेरता हुआ आहार करे ।। ९६ ।। બ૦ ઈત્યાદિ. જે કંઈ પણ મુનિ આહાર ગ્રહણ કરવાની ઈચ્છા પ્રકાશિત ન કરે અર્થાત્ ન લે તે એકલા-રાગદ્વેષરહિત તે એવા પાત્રમાં ભેજન કરે કે જેમાં પ્રકાશ પડતે હોય. પ્રકાશયુકત પાત્રમાં આહાર કરવાનું વિધાન એટલા માટે કર્યું છે કે મરછર આદિ સૂકમ જંતુ દેખી શકાય મંડલ દેને વિચાર કરતાં એક કણ જેટલું પણ અન્ન ન વેરાવા દેતાં માહાર કરે. (૬)
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy