SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. २ गा. ३३ - गुरुपरोक्षे भिक्षापहारिलक्षणम् ५२७ करोति विधत्ते, स चाऽस्मिन् जन्मनि दुस्तोषकः = अन्तमान्ताद्याहारेण दुःसम्पादनीयतोपः - असन्तोषी भवति, निर्वाण=मोक्षं च न गच्छति नोपैति । 1 'अत्तट्ठागुरुओ' इत्यनेन पुद्गलानन्दित्वं, 'लुद्धो' अनेन मायापरत्वं तस्करवृत्तित्वं च प्रकटितम्, 'दुत्तोसओ' इत्यनेन चेप्सितवस्त्वमाप्तौ सन्तोषाभावः सूचितः ॥ ३२ ॥ गुरुसमक्षापहारकमुक्त्वा गुरुपरोक्षतोऽपहारकमाह- 'सिया' इत्यादि । 1 २ ૫ 3 ४ मूलम् - सिया एगइओ लहुं, विविहं पाण- भोयणं । ૧. ११ 5 ૬ ७ ari rei भोच्च विन्नं विरसमाहरे ॥ ३३ ॥ छाया -- स्यात् एककः लब्ध्वा विविधं पान- भोजनम् । भद्रकं भद्रकं क्या, विवर्णे विरसमाहरेत् ॥ ३३ ॥ सान्वयार्थः- एगइओ=अकेला पूर्वोक्त स्वभाववाला रसलोलुपी साधु गोचरी गया हुआ सिया=कदाचित कोई बख्त ऐसा भी करे कि विवि-नाना प्रकारके पाणभोयणं=आहार-पानीको ल= पाकर (उसमेंसे) भद्दगं-भद्दगं=अच्छे-अच्छे सरस आहारको चाहीं कहीं एकान्त स्थानमें खाकर विविन्न विकृत वर्णपापकर्मका उपार्जन करता है। वह इस जन्ममें साधारण, नीरस आहारसे कभी सन्तुष्ट नहीं होता, न मोक्ष प्राप्त कर सकता है । 'अन्तहागुरुओ' इस पद से पुद्गलानन्दीपन, 'लुडो' पदसे मायाचार में परायणता तथा तस्करवृत्ति (चोरी) और 'दुत्तोसओ' पदसे अभीष्ट वस्तु न मिलने पर असन्तोष सूचित किया है ॥ ३२ ॥ गुरुसमक्षका अपहार कहकर अब गुरुके परोक्षका अपहार कहते हैं'सिया' इत्यादि । ઉપાર્જન કરે છે. તે આ જન્મમાં સાધારણુ નીરસ આહારથી કર્દાપિ સંતુષ્ટ ન થતાં મેક્ષને પ્રાપ્ત કરી શકતા નથી, अत्तट्ठागुरुओ मे पद्दथी युगसान ही पशु, लुद्धो पाथी भायायारसां પરાયણતા તથા તસ્કવૃત્તિ ( ચોવૃત્તિ ) અને કુત્તોતો પદથી અભીષ્ટ વસ્તુ ન મળવાથી ઉપજતા અસ ંતોષ સૂચિત કર્યાં છે. (૩૨) ગુરૂ સ..ક્ષને અપહાર કડ્ડીને હવે ગુરૂની પરાક્ષને અપહાર કહે છે सिया० छत्याहि.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy