________________
श्रीदशवेकालिकसूत्रे
=
टीका- स्यात् = कदाचित् एककः = कविज्जघन्यमतिकः साधुः माध्य आहारादिकमिति शेषः लोमेन=उत्कृष्टतरसवस्तु लिप्सया विनिगूहते= संतृ णुते - नीरस वस्तुजातमुपरि कृत्वोत्कृष्टरसवस्तु समपहुते । अपहवे हेतुमाह-ममेदमुत्कृष्टं वस्तु 'दाइयं दर्शितं सत् दृष्ट्वा आचार्यादिः स्वयमेवाऽऽददीव-गृहीयात्, न मां दास्यति अल्पं वा दास्यतीति भावः ॥ ३१ ॥ अपहरकरणस्य दोपमाह - 'अत्तट्ठा' इत्यादि ।
५२६
२
3
Y
પ
मूलम्-अन्तद्वागुरुओ लुडो, बहु पात्रं पवई ।
6
१०
११ १२ १३
दुत्तोसओ य से हो, नाणं च न गच्छई ॥ ३२ ॥
ی
छाया --- आत्मार्थगुरुको लुधः, बहुपाएं प्रकुरुते ।
दुस्तोपकथ स भवति, निर्वाणं च न गच्छति ॥ ३२ ॥ पूर्वोक आचरण करने वाले साधु की क्या दशा होती है? सो बताते हैंसान्वयार्थः - अन्तट्टागुरुओ=अपने स्वार्थ साधनमें लगा हुआ लुद्धो= जिद्दाका लोलुपी से वह साधु बहुबहुत पावं-पाप पकुब्बई = करता है, य= और (इस भवमें) दुत्तोसओ =असन्तोषी होइ बना रहता है, च = तथा निव्वाणंमोक्षको न गच्छड़ नहीं पाता है, अर्थात् अनन्तसंसारी होकर चतुर्गतिमें भट
कता है ॥ ३२ ॥
टीका- आत्मार्थगुरुकः = आत्मनः अर्थः = प्रयोजनमित्यात्मार्थः स एव गुरुः= प्रधानं यस्य स तथोक्तः स्वार्थसाधन समर्थ इत्यर्थः, यद्वा आत्मार्थमेव गुरु=पधानं वस्तु यस्य स तथोक्तः अन्याऽलक्षितोत्कृष्टसर सवस्तुजाताऽऽस्वादकः अत एव लुब्धः = मनोरमरसाभिलापी सन् बहु प्रचुरं पापम् = आत्ममालिन्यजनकं दुष्कर्म
जो क्षुद्रप्रकृतिवाला साधु उत्कृष्ट सरस आहार प्राप्त करके इस विचार से उसे छिपा लेता है कि मैं इसे दिखा दूंगातो आचार्य आदि इसे ले लेंगे- मुझे न देंगे अथवा घोड़ासा देंगे ॥ ३१ ॥
'अत्तट्ठा' इत्यादि । वह दूसरोंसे छिपाकर सरस आहार करनेवाला स्वार्थ साधनमें समर्थ साधु मनोज्ञ रसका अभिलापी होकर अत्यन्त ही
જો ક્ષુદ્ર પ્રકૃતિવાળા સાધુ ઉત્કૃષ્ટ સરસ આહાર પ્રાપ્ત કરીને એવા વિચારથી એને છુપાવે કે હું એને બતાવીશ તો આચાય આદિ એ લઈ લેશે, મને નહિ આપે અથવા થા જ આપશે’ (૩૧)
અન્નદા॰ ઇત્યાદિ એ ખીન્તથી છુપાવીને સરસ આહાર કરનારી સ્વાથ સાનમાં સમર્થ સાધુ નૈદ રસના અભિલાષી થઈને અત્યંત પાકમનું