SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ .. ' . श्रीदशकालिकाले मुखजलस्य तु रसनामूलं तदग्रभागतिद्वयमुत्पत्तिस्थानम् , इदं च चर्वितस्यान्नस्य पिण्डीभवने कण्ठनलिक्रयाश्योनयने पाचने च निमित्तम् । अत एवं योगचिन्तामणौ प्रथमाध्याये "रसाऽमृङमांसमेदोऽस्थिमज्जाशुक्राणि धातवः । इत्युक्त्वा कस्य धातोः किं मलम् ? इति पदर्शयिहं पुनरभिहितम्" निवानेत्रकपोलानां जलं पित्तं च रक्षकम् ," इत्यादि । श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीत एव च। मधुरस्त्वविदग्धः स्याद्, विदग्धो लवणः स्मृतः ॥१ अर्थात्-श्लेष्म (कफ) सफेद, गुरु, चिकना, पिच्छल और शीत होता है । नहीं जला हुआ या कचा कफ मधुर होता है और पका या जला हुआ नमकीन होता है । मुखजलके केवल दो उत्पत्तिस्थान हैं-(१) जिहाका मूल और (२) जिहाका अग्रभाग । यह मुखजल चबाये हुए अन्नको पिण्ड बनाने तथा कण्ठकी नलीके नीचे लेजाने तथा पचानेका कारण है। इसीसे योग चिन्तामणि ग्रन्थके प्रथम अध्यायमें "रसामुदमांसमेदोऽस्थिमज्जाशुक्राणि धातवः" ऐसा कह कर किस धातुका क्या मल है, सो बतानेके लिए फिर कहा है-"जिहानेकपोलानां, जलं पित्तं च रकम् । अर्थात् श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीत एव च । मधुरस्त्वविदग्धः स्यात् विदग्धो लवणः स्मृतः ॥ - मात- म (४६) सह, शु३, यि, पिछभने शात डाय छ. નહિ બળે યા કા કફ મધુર હોય છે અને પાકે ચા બળે કફ ખારા सत्य छे." મુખજળનાં માત્ર બે ઉત્પત્તિ સ્થાન હોય છે : (૧) જીલ્લાનું મૂળ અને (ર) જહા (જીભ)ને અગ્રભાગ. એ સુખજળ ચાવેલા અને પિંડ બનાવવાનું તથા કંઠની નળીની નીચે લઈ જવાનું તથા પચાવવાનું કારણ છે. તેથી - शिन्तामणि थाना प्रथम अध्यायमा रसामृड्मांसमेदोऽस्थिमज्जाशक्राणि धातक: એમ કહીને કઈ ધાતુને કા મળે છે તે બતાવવાને માટે પછી કહ્યું છે કે जिहानेकपोलानां जलं पितं च रजकम् । अर्थात् - नेत्र भने Date
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy