________________
अध्ययन १ गा. १ मुखवस्त्रिकाविचारः
५१
जिहानेत्रकपोलानां जलं रसधातोर्मलं, रखकं पित्तं रुधिरस्य मलमिति तदर्थः । इत्थं जिarकपोलदेशे जायमानं जलं मुखजलं, तदीयकणिका एव भाप का कदाचिद वहिरुत्पतन्तीति विशदीभवति, श्लेप्मा तु न कस्यचिद् 'धातोर्मलं, स हि दोपत्रयान्तःपातित्वात्तत्स्वरूपम्, अत एव योगचिन्तामणी मथमाध्याये धातुमलतः पृथकृत्य दोपत्रयोपादानं कृतं यथा शारीरकप्रकरणे -
" कलाः सप्ताशयाः सप्त धातवः सप्त तन्मलाः । सप्तोपधातवः सप्त त्वचः सप्त प्रकीर्त्तिताः ॥ १ ॥ त्रयो दोपा नवशते, स्नायूनां सन्धयस्तथा । दशाधिकं च द्विशतमथ्नां च द्विशतं मतम् ॥ २ ॥ सप्तोत्तरं मर्मशतं, शिराः सप्तशतं तथा । चतुर्विंशतिराख्याता, धमन्यो रसवाहिकाः ॥ ३ ॥ मांसपेश्यः समाख्याता, नृणां पञ्चशतं बुधैः । atri च विशत्यधिकः, कण्डराचैव पोडश ॥ ४ ॥ . नृदेहे दश रन्ध्राणि, नारीदेहे प्रयोदश । एतत्समासतः प्रोक्तं विस्तरेणाधुनोच्यते ॥ ५ ॥ " इति ।
जीभ, नेत्र और गालका जल रसधातुका मल है तथा रंजक पित्त रुधिरका मल है। इसप्रकार जीभ और गालोंमें उत्पन्न होनेवाला जल मुखका जल कहलाता है और उसीकी कणिका भाषण करते समय कभी-कभी बाहर निकल जाती है, यह बात स्पष्ट है । श्लेष्मा किसी धातुका मल नहीं है, वह तीन दोपोंमेंसे एक दोष है, इसीसे योगचिन्तामणिमें धातुओंके मलोंसे पृथक करके तीन दोष अलग बताये हैं, देखो शारीरक प्रकरण 'कलाः सप्ताशयाः" इत्यादि श्लोक ५ ।
८८
રસ ધાતુના મલ છે તથા રજક પિત્ત રૂધિરને મલ છે, એ રીતે જીભ અને ગાલમાં ઉત્પન્ન થનારૂ જલ મુખનું જલ કહેવાય છે અને તેની કણિકા ભાષણ કરતી વખતે કાઇ-ફાઇ વાર મહાર નીકળી જાય છે તે વાત સ્પષ્ટ છે, શ્લેષ્મ કઇ ધાતુને મલ નથી, તે ત્રણ દેશમાંના એક દેવ છે. તેથી વૈચિન્તા મણિમાં ધાતુના મલેાથી જૂદા પાડીને ત્રણ દોષ અલગ ખતાવેલા છે. જુ શારીરક પ્રકરણે es 07: #HART: " Sule 218 4.