________________
श्रीदशनैकालिकस
मुखेजलस्य तु रसनामूलं तदग्रभागश्रेतिद्वयमुत्पत्तिस्थानम् इदं च चर्वितस्यान्नस्य पिण्डीभवने कण्ठनलिकयाऽधोनयने पाचने च निमित्तम् । अत एव योगचिन्तामणौ प्रयमाध्याये
५०
"रसादमांसमेदोऽस्थिमज्ञाशुकाणि धातत्रः ।
इत्युक्त्वा फस्य धातोः किं मलम् ? इति मदर्शयितुं पुनरभिहितम् - " जिहानेत्रकपोलानां जलं पित्तं च रझकम्, " इत्यादि ।
श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीत एव च । मधुरस्त्वविदग्धः स्याद्, विदग्धो लवणः स्मृतः ॥१
अर्थात् - श्लेष्म (कफ) सफेद, गुरु, चिकना, पिच्छल और शीत होता है । नहीं जला हुआ या कच्चा कफ मधुर होता है और पका या जला हुआ नमकीन होता है ।
मुखजलके केवल दो उत्पत्तिस्थान हैं - (१) जिहाका मूल और (२) जिहाका अग्रभाग । यह मुखजल चचाये हुए अन्नको पिण्ड बनाने तथा कण्ठको नलीके नीचे लेजाने तथा पचानेका कारण है । इसीसे योगचिन्तामणि ग्रन्थके प्रथम अध्यायमें “रसादमांसमेदोऽस्थिमज्जाशुक्राणि धातवः " ऐसा कह कर किस धातुका क्या मल है, सो बतानेके लिए फिर कहा है- " जिह्वानेत्रकपोलानां, जलं पित्तं च रञ्जकम् "" I अर्थात्
लेप्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीत एव च । मधुरस्त्वविदग्धः स्यात् विदग्धो लवणः स्मृतः ॥
श्मर्थात् " श्लेष्म ( ४३ ) सह, गु३, थिङलो, पिच्छस भने शीत होय छे. નહિ મળેલેા ચા કાચા કર્મધુર હાય છે અને પાકા યા અળેલા કફ ખારા होय छे
મુખજળનાં માત્ર બે ઉત્પત્તિ સ્થાન હાય છે: (૧) જીલ્લાનું મૂળ અને (૨) જીહ્વા (જીભ)ના અગ્રભાગ. એ મુખજળ ચાવેલા અન્નનેા પિંડ બનાવવાનું તથા કંઠની નળીની નીચે લઈ જવાનું તથા પચાવવાનું કારણ છે. તેથી યેગयिन्तामधि ग्रंथना प्रथम अध्यायभां रसासृद्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः એમ કહીને કઇ ધાતુને કયેા મળ છે તે બતાવવાને માટે પછી કહ્યું છે કે जिहानेत्रकपोलानां जलं पित्तं च रञ्जकम् । अर्थात् कुल नेत्र भने गासर्नु जस