________________
अध्ययन १ गा. १ मुखवस्त्रिकाविचारः शब्दानुपादानात् । वस्तुतस्तु निष्ठीवनशब्दस्य भावल्युडन्ततया प्रक्षेपणात्मकनिरसनक्रियावाचिलं युक्तम् , अतएच---
"रक्तनिष्ठीवनं दाहो, मोहश्छदन-विभ्रमौ ।
मलापः पिटिका हप्णा, रक्तमाते ज्वरे नृणाम् ॥” इति, रक्तवरलक्षणं मतिपादयता माधवनिदानकृता निर्गमनेऽप्यर्थे निष्ठीवनशब्दः प्रयुक्तः । कवलीकृतस्य द्रव्यस्य मुखान्निरसनेऽपि निष्ठीवनत्वमुक्तं, भावप्रकाशे यथा__" वातपित्तकफनस्य गव्यस्य कवलं मुखे ।
अर्थ निःक्षिप्य संचळ, निष्ठीवेत् कवले विधिः ॥” इति, तिव्यअकबराख्ये वैद्यकग्रन्थे पञ्चमाध्याये प्रथमप्रकरणेऽपि जिहामूलतो निष्ठीवनका वास्तविक अर्थ है क्षेपण करना, या त्यागना। इसीसे 'माध वनिदान' कर्ताने रक्तज्वर के लक्षण बताते समय निकलनेके अर्थमें निष्टीचन शब्दका प्रयोग किया है
रक्तनिष्ठीवन दाहो, मोहश्छईनविभ्रमौ।
प्रलापः पिटिका तृष्णा, रक्तमा ज्वरे नृणाम् ॥ १॥ भावप्रकाशमें कौर (कवल)के बाहर निकालनेको निष्ठीवन कहा है"वातपित्त" इत्यादि,
"तिन्य अकबर" नामक यूनानी वैधक ग्रन्थमें भी जिहाके मूलसे मुखजलकी उत्पत्ति स्पष्टरूपसे बताई गई है "जीभकी जड़में एक मांसकालोयडा है जिसमेंसेलुआय औरमुखका पानी निकलता है और जोभको तर रखता है और खानेकी चीजोंमें मिला करता है।" तथा અર્થ છે-ક્ષેપણ કરવું યા ત્યાગવું. તેથી માધવનિદાન” કતએ રક્તવરનાં લક્ષણે બતાવતી વખતે નીલવાના અર્થમાં નિષ્ઠીવન શબ્દ પ્રયોગ કર્યો છે :
रक्तनिष्ठीवनं दाहो, मोहश्छईनविभ्रमौ ।
प्रलाप: पिटिका तृष्णा, रक्तमा ज्वरे नृणाम् ॥ १ ॥
ભાવપ્રકાશમાં કેળીયાનું બહાર નીકાળવું અને નિષ્ઠીવન કહેલ છે -- * वातपित्त त्यादि.
“તિષ્ણ અકબૂરનામક ચૂનાની વૈવક ગ્રંથમાં પણ જીલ્લાના મૂલમાંથી | મુખજલની ઉત્પત્તિ સ્પષ્ટરૂપે બતાવી છે. જીભના મૂળમાં માંસને લાગે છે = જેમાંથી લુઆબ અને મુખનું પાણી નીકળે છે અને જીભને તર રાખે છે અને
w
-.