________________
Area
॥ श्रीः॥ श्रीदशवैकालिकसूत्रस्य विषयानुक्रमः विपयः पृष्ठ सं. विपयः' पृष्ठ प्रथमाध्यायनम्
(१) शय्यातर(२३)विचारः१६६ १ मङ्गलाचरणम्
(२) वसतियाचनाविधिः १६९ २ अहिंसास्वरूपम्
(३) शय्यावरगृहे कल्प्या३ संयमस्वरूपम्
कल्प्यविधिः १७१ मुखवस्त्रिकाविचारः
(४) शय्यातराहारविवेकः १७४ ४ तपःस्वरूपम्
(५) शय्यातरपिण्डग्रहणे ५ धर्ममहिमा
दोपा:
१७९ ६ अहिंसा-संयम-तपोविवेकः ८२
२१ (५२) अनाचीर्णत्यागि७ गोचरी विवेकः
महपिस्वरूपम् १८६ २२ अनाचीणत्यागफलम्
९५ ८ भिक्षामकाराः
१९१ ९ भिक्षायां शिष्यप्रतिज्ञा १००
चतुर्थाध्ययनम् १० साधुस्वरूपम् १०२ २३ प्रवचनस्याप्तोपदिष्टत्वम् १९५ द्वितीयाध्ययनम्
२४ भगवच्छन्दाः १९७ ११ धैर्यधारणोपदेशः १०७
२५ पड्जीवनिकाया१२ श्रामण्याधिकारि
(छज्जीवणिया)-शब्दार्थः १९८ लक्षणानि
२६ महावीरशब्दार्थः १९९ १३ त्यागिस्वरूपम्
२७ पड़जीवनिकायस्वरूपम् २०१ १४ कामरागदोषानुचिन्तनम् ११६ (१) पृथिवीकायसचित्तता २०५ १५ कामरागनिराकरणोपायः १३० (२) अप्कायसचित्तता २०९ १६ त्यक्तभोगाङ्गीकरणे
(३) तेजस्कायसचित्तता २१२ सपैदृष्टान्तः
(४) वायुकायसचित्तता २१५ १७ रथनेमि प्रति राजीम
(५) वनस्पतिकायसचित्तता२१७ त्युपदेशः
१४१ (६) त्रसकायवर्णनम् २२१ १८० रथनेमेधर्म संस्थितिः १४६ / २८ पड्जीवनिकायानां दण्ड१८ रथनेमे:पुरुषोत्तमत्वसिद्धिः १४८ परित्याग:
२२६ तृतीयाध्ययनम्
२९ दण्डपरित्यागस्य सामान्य१९ महपिस्वरूपम् १५२ विशेपत्वेन द्वैविध्यम् २३४ २० मइपणाम् (५२) अना- ३० (१) माणातिपातविरमणचीर्णानि ९५८-१८५ ।
स्वरूपम्
११३