________________
३७३
-
अध्ययन ४ गा. २९-उपसंहारः शीघ्रम् अमरभवनम्न म्रियन्त इत्यमरा-सिद्धा आयुपोऽभावात्, तेपां भवनम् आलयः सत्ता वा तत् सिद्धक्षेत्रं सिद्धस्वरूपं वेत्यर्थः । यद्वा न म्रियते यत्र तद्मरम्-अविनाशि तच्च तद् भवनं स्थानं तत् सिद्धपदमित्यर्थः । अथवा न म्रियन्ते अकालमृत्युना इत्यमरा: देवास्तेपां भवनं तत् स्वर्गलोकमित्यर्थः। बहुवचनं चोभयार्थधोतनार्थम् , गच्छन्ति यान्ति ॥२८॥
उपसंहारमाह- इच्चेयं ' इत्यादि। मूलम् इच्चेयं छज्जीवणिय, सम्मदिट्ठी सया जए।
दुल्लहं लहितु सामन्नं, कम्मुणा न विराहिनासि-त्तिवेमि ॥२९॥ छाया-इत्येतं पड्जीवनिकाय, सम्यग्दृष्टिः सदा यतः।
दुर्लभं लब्धा श्रामण्यं, कर्मणा न विराधयेत् ॥२९॥ इति ब्रवीमि । उपसंहार करते हैं
सान्वयार्थः-सम्मट्टिीसम्यक्त्वी मनुष्य सया-सदैव जए यतनावान् होकर दुल्लहं-दुर्लभ ऐसे सामन्नं साधुपनेको लहित्तु-माप्त करके इच्चेयं इस पूर्वोक्त स्वरूपवाले छज्जीवणियं-पड्जीवनिकाय-छह प्रकारके जीवसमूह-की कम्मुणा-मन वचन कायके व्यापारसे न विराहिज्जासि-विराधना न करे त्तिवेमि-श्रीसुधर्मा स्वामी जम्बूस्वामीसे कहते हैं कि मैंने भगवान् महावीर स्वामीसे जैसा सुना है वैसा ही तुमसे कहता हूँ ॥२९॥
॥ इति चतुर्थाध्ययनस्य शब्दार्थः ॥४॥ . समान फिर संयमको ग्रहण करके शीघ्रही अमरभवन-(सिद्धिस्थान अथवा स्वर्गलोक ) को प्राप्त होते हैं ।
'अमरभवन' के दो अर्थ होते है-(१) जहां मृत्यु नहीं होती ऐसा स्थान मोक्ष है, क्योंकि वहां आयुकर्मका सर्वथा अभाव है, और (२) अमरभवन स्वर्गलोकको भी कहते हैं, क्योंकि स्वर्गलोकमें अकाल मृत्यु नहीं होती ॥२८॥
उपसंहार करते हैं-'इच्चेयं' इत्यादि । આદ્રકુમાર, પુંડરીક આદિની પેઠે ફરી સંયમને ગ્રહણ કરીને શીવ્ર અમરભવન (સિદ્ધસ્થાન અથવા સ્વર્ગક ) ને પ્રાપ્ત થાય છે.
मभरमवन'नामे मथ थाय छे. (१) यां भृत्यु डा नथी मे स्थान મક્ષ છે, કારણ કે ત્યાં આયુકર્મને સર્વથા અભાવ હોય છે. અને (૨) અમરભવન સ્વર્ગલેને પણ કહે છે, કારણ કે સ્વર્ગલેકમાં અકાલમૃત્યુ થતું નથી. (૨૮)
64.२ ४२ छे-इच्चेयं. त्यालि.