________________
-
-
- ----
--
---
-
३७२
श्रीदशवकालिको . चारित्रस्य महलमा-पच्छाथि ते' इत्यादि । मूलम्-पच्छावि ते पयाया, खिप्पं गच्छति अमरभवणाई।
जेसि पिओ तवो संजमो य खंती य वंभचेरं च ॥२८॥ छापा पयादपि ते प्रयाताः, सिमं गच्छन्त्यमरभवनानि ।
येपां मियं तपः संयमय, क्षान्तिय अमचर्य च ॥२८॥ चारित्र का महत्व बतलाते हैं
सान्वयार्थ:-जेसि-मिनको तवोतपस्या संजमोसंयम य और खेतीक्षमा य-तथा घंभचेरं ब्रह्मचर्य पिओ प्रिय है, तेचे पच्छाविपश्चात्भी अर्याद एकवार चारित्र खण्डित हो जानेपर वापस, अथवा वृद्धावस्थामें भी पयाया-आय हुए अर्थात् चढते परिणामोंसे संयम स्वीकार कियेहुए खिप्पं शीघ्र अमरभवः णाई-स्वर्ग अथवा अपवर्ग-मोक्ष-कोभी गच्छन्तिमाप्त हो जाते हैं ॥२८॥
टीका-येषां (श्रमणानां) वप अनशनादि द्वादशविधम् , संयम सावध व्यापारविरविलक्षणः सप्तदशविधः, शान्तिा अमर्पोत्पादकाऽऽक्षेपवचनादिसहन स्वरूपा, ब्रह्मचर्य-विपयसेवनपरिहारलक्षणम् , चकाराः समुच्चयार्थाः, पियम् अभीष्टं रुचिरमित्यर्थः, ते (श्रमणाः) पश्चादपिचारित्रखण्डनानन्तरमपि वृद्धत्वेजप वा प्रयाता: पद्धभावेन गृहीतसंयमाः सन्त आर्द्रकुमार-पुण्डरीकादिवत् , क्षिण
चारित्रका महत्त्व दिखाते हैं-'पच्छावि ते-' इत्यादि ।
जिन श्रमणोंको अनशन आदि बारह प्रकारका तप, सावध व्यापारका त्यागरूप सत्रह प्रकारका संयम, क्रोधजनक आक्षेपपूर्ण वचनोंका सहन करनारूप क्षान्ति, सर्वथा मैथुनका परित्याग, ये प्रिय होते हैं, वे कदाचित् मोहकर्मके उदयसे खण्डित-चारित्र होकर भी, अथवा वृद्ध होनेपर भी चढते परिणामोंसे आर्द्रकुमार. पुण्डरीक आदिक
यारित्रनु भय सतार - पच्छावि ते. त्या
જે શ્રમને અનશન આદિ બાર પ્રકારને તપ, સાવદ્ય વ્યાપારનો ત્યાગરૂપે સત્તર પ્રકારને સંયમ, ક્રોધજનક આક્ષેપ પૂર્ણ વચનેને સહન કરવારૂપ શાન્તિ સર્વથા મથનને પરિત્યાગ, એ પ્રિય હોય છે, તેઓ કદાચિત મેહકમના ઉદયથી ખડિતચારિત્ર થઈને પણ અથવા વૃદ્ધ હોવા છતાં પણ ચડતા પરિણામેથી