SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ - - ३७४ श्रीदशकालिकम्झे टीका-सम्पष्टिसम्या-पथाऽयस्थितनाऽविपर्यस्ता दृष्टि तत्त्वरुचिरमिमायो वा यस्य स तथोक्ता, सम्यग्दर्शनकानिस्पर्यः, सदा-नित्यं यतः यतनावान् दुर्लभ दुप्पापं, श्रामण्यं श्रमणमा लब्ध्या-सम्माप्य इस्पेतम्-उक्तलक्षणम्, पढ्जीवनिकाय फर्मणा मनोवाफापन्यापारेण न विराधयेत् देशतः सर्वतो वा न ममर्दयेत् न पीढयेदित्पर्यः । 'इति बीमी'-ति मावत् ।।२९।। इति श्री-विश्वविख्यात-जगदल्लम-प्रसिद्धवाचक-पञ्चदशमापा-कलित-ललितफलापाऽऽलापक-अविशद-गध-पद्य-नैकग्रन्थनिर्मापक-आदिमानमर्दकशाहूछत्रपति-कोल्हापुररान मदत-जैनशास्त्राचार्य-पद-भूपितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्य श्रीघासीलालबतिविरचितायां श्रीदशबैकालिकमूत्रस्याऽऽचारमणिमन्जूपाख्यायां व्याख्यायां चतुर्थे 'पद्जीवनिकाया'-ऽऽख्यमध्ययनं समाप्तम् ।। ४ ।। तत्त्वोंके यथार्थ स्वरूपका श्रद्धान करनेवाला सम्यग्दृष्टि जीव दुर्लभ श्रमणताको प्राप्त करके सदेवपहले कहे हुए स्वरूपवाले पडजीवनिकायकी मन वचन कायसे एकदेश या सर्वदेशसे कभी भी विराधना न करे पीड़ा न पहुँचावे ॥ श्रीसुधर्मास्वामी जम्बूस्वामीसे कहते हैं-हे जम्बू ! अन्तिम तीर्थकर भगवान् महावीरसे जैसा मैंने सुना है वैसा ही तुझे कहा है-इत्यादि पहले के समान समझ लेना ॥२९॥ इति "पजीवनिकाया "-नामक चौथा अध्ययनका हिन्दीभाषानुवाद समाप्त ॥४॥ તના યથાર્થ સ્વરૂપનું શ્રદ્ધાન કરવાવાળો સમ્યગ્દષ્ટિ જીવ દુલભ શ્રમણતને પ્રાપ્ત કરીને સદેવ પહેલાં કહેલા સ્વરૂપવાળા પરજીવનિકાયની મન વચન કાયાથી એકદેશ યા સર્વદેશે કરીને કદાપિ વિરાધના ન કરેપીડા ન ઉપજાવે. શ્રીસુધર્માસ્વામી જંબૂસ્વામીને કહે છે-હે જંબૂ! અંતિમ તીર્થકર ભગવાન મહાવીર પાસેથી જેવું મેં સાંભળ્યું છે તેવું જ તને કહ્યું છે-ઇત્યાદિ પહેલાંની પિઠે सम आयु. (२८) ઇતિ વછવનિકાયા” નામક ચેથા અધ્યયનનું ગુજરાતી ભાષાનુવાદ સમાસ. (૪)
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy