________________
अध्ययन ५ उ. १ गा. २३ - भिक्षायें स्थितस्य कायचेष्टाप्रकारः
प्रलोकेत = पश्येत्, अन्यथा रागादिसम्भवात् । अतिदूरं = दातुरागमनपदेशात्परं नावलोकेत, साधौ तस्करतादिशङ्कासंभवात् । उत्फुल्लं = स्मेरं यथा स्यात्तथा नेत्रे विस्फार्येत्यर्थः न विनिर्ध्यायेत् = न पश्येत् । कदाचिद्भिक्षाया अलाभे अजल्पन्= दैन्योपालम्भवचनानि अब्रुवन् निवर्त्तत = प्रत्यावर्चेत ।
'असतं' इति पदेन दृष्टयनुरागोऽपाकृतः । 'नाइदूरा०" इत्यादिना साधौ चौरत्वाद्याशङ्का निराकृता । 'उप्फुलं०' इत्यादिना, वराकेणानेन साधुना नावलोकितो नाप्पनुभूत एतादृशो विभवोऽतोऽयं दीनः' इत्याद्यागङ्का व्युदस्ता ||२३||
*
૫
२
मूलम् - अइभूमिं न गच्छिज्जा, गोयरग्गगओ मुणी ।
७
८
११
कुलस्स भूमिं जाणित्ता, मियं भूमिं परक्कमे ||२४| अवलोकन न करे । दाता जिस स्थान से आता हो उस स्थान से ज्यादा दूर न देखे, क्योंकि दूर तक देखनेसे किसीको ऐसी शंका हो जाय कि 'यह चोर है' इत्यादि । किसी पदार्थकी ओर आंखें फाड़-फाड़ कर न देखे । यदि भिक्षाकी प्राप्ति न हो तो दीन वचन न बोले-न बड़बड़ावे, किन्तु मौनसहित पीछा फिर जावे ।
'असंसत्तं पदसे नेत्रविषयक अनुराग का त्याग प्रगट किया है । 'नाइदूरा०' इत्यादि पदसे यह सूचित किया है कि साधुको ऐसा आचरण करना चाहिए जिससे किसीको चोर आदि होने का सन्देह न हो । उप्फुल्ल० ' इत्यादि पदसे इस सन्देह को दूर किया है कि कोई यह न समझे कि - 'अरे! इस बेचारे साधुने ऐसी विभूति न कभी देखी हैं और न कभी भोगी है इसलिए यह बड़ा दीन है ||२३||
,
४०५
6
દાતા જે સ્થાનમાંથી આવતા હૈાય એ સ્થાનથી વધારે દૂર ન જોવું, કાણુ કે દૂર સુધી જોવાથી કોઇને એવી શંકા આવી જાય કે આ ચાર છે? ઈત્યાદિ. જે ભિક્ષાની પ્રાપ્તિ ન થાય તે દીન વચન ન ખાલવાં, કે ન ખડખડવું, પરન્તુ મોનસહિત પાછાં ફરવું.
असंसतं० शब्दथी नेत्रविषय अनुरागनो त्याग आउट यछे नाइदूरा० ઇત્યાદિથી એમ સૂચિત કરવામાં આવ્યું છે કે સાધુએ એવું આચરણ કરવું भेडो से मेथी अहाने थोर भाहि होपान सहेड न पडे. उप्फुलं० ४त्याहि શબ્દથી એ સદૈહ દૂર કર્યાં છે કે કેઇ એમ ન સમજે કે 'अरे! या जियारा સાધુએ એવી વિભૂતિ નથી ફોઈવાર જોઈ અને નથી કોઈવાર ભાગવી તેથી એ गहु ४ हीन छे. (23)