SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ श्रीदशवकालिकमन्ने man - man -- - असोहणा य आपविराहणा इत्यादि। नन्वेवं तहि किं कुर्यात् ? इत्याह-मासननिर्गन्तुकं निरवमित्ययः, अत्रकाश स्थण्डिलं शावा, अनुमाप्य-गृहस्थं समूच्य तदाशामादायेत्यर्थः, व्युत्एजेपरित्यजेत् ॥१९॥ मूलमणीयदुवारं तमसं कुट्टगं परिवजए । अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहगा ॥२०॥ छाया-नीचद्वारं तामसं, कोष्ठकं परिवर्जयेत् । । . अचक्षुपियो यत्र, माणाः दुष्पतिलेखकाः ॥२०॥ सान्वयार्थ:-णीयद्वारं नीचे द्वारवालेतमसं-प्रकाशरहित कुट्टगं-कोठेको परिवज्जए-घरजे अर्थात् वहां माहार-पानी नहीं लेवे, क्योंकि जत्थ-जहाँ अचक्खुचिसओ आँखका प्रसार नहीं होता (वहां) पाणाधीन्द्रिय आदि माणियोंका दुप्पडिलेहगा-प्रविलेखन नहीं हो सकता ॥२०}} टीका~णीयदुवारं०' इत्यादि। नीचद्वारं नीचं-निम्न द्वारं--प्रवेश-निगममार्गों यस्य स तं तथोक्तम्, ताशप्रदेशे प्रवेश-निर्गमाभ्यामात्मसंयमविराधनाया: संभवात्, तामसम्तमोयुक्तममकाशमित्यर्थः, कोष्ठक-गृहाभ्यन्तरमपत्ररकादिक परिवर्जयेत् न तत्राऽऽहारादिकं गृह्णीयादित्यर्थः । किं सामान्यनायं निषेधः ? निरोध करने से जीवन को हानि पहुंचती है, तथा बुरी तरह आत्मविराधना होती है।" ___ तो क्या करे सो बताते हैं-जीवरहित (निरवद्य) स्थान देखकर गृहस्थकी आज्ञा लेकर उस स्थानमें मल-मूत्रका त्याग करे ॥१९॥ 'णीयदुवारं० ' इत्यादि । नीचे द्वारवाले कोटेमें भिक्षाके लिए नहीं जाना चाहिये, क्योंकि उसमें जाने-आनेसे आत्मा और संयमकी विराधनाका संभव है। तथा अन्धकारयुक्त कोठेमें भी आहार आदि જીવનને હાનિ પહોંચે છે, અને ખરાબ રીતે આત્મ-વિરાધના થાય છે.” તે શું કરવું, તે હવે બતાવે છેજીવરહિત (નિરવદ્ય) સ્થાન જેને ગૃહસ્થની આજ્ઞા લઈને એ સ્થાનમાં મળ-મૂત્રને ત્યાગ કરે. (૧૯) णीयवारं त्यादि. नाथ वारा सासमा भिक्षाने भाटे न , કારણ કે તેમાં જવા-આવવાથી આત્મા અને સંચમની વિરાધનાને સંભવ છે. તથા અંધકારયુક્ત એરડામાં પણ આહાર આદિ ગ્રહણ ન કરવાનું તાત્પર્ય એ - -
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy