________________
D
me
-
-
-
प
-
-
-
श्रीदशवकालिकमूत्रे उपविष्टा घोत्तिष्ठेदेव तदा दीयमानमाहारादिकमकल्पिक(त) स्यादिति । तत्तात्पयोऽवधारणेनेदमायाति-उत्थिता तादशी गर्मवती यात्थितेव, उपविष्टा योपविष्टेर दद्यात्तदा साधनां नाऽकल्पिक(न) किन्तु ग्रापामेति स्थविरकरिपकापेक्षमिदम् । जिनकल्पिमिस्तु प्रथमदिवसादेव तया दीयमानं न गाते इति श्रद्धाः ।।
'कालमासिनी' पदेन, पष्टमासानन्तरं गर्मस्य गुरुत्येनोत्यानादि क्रियायां तत्सन्चलनादिना तस्या गर्भस्य च पीडाऽवश्यंभाविनीति संग्रचितम् ॥४०॥शा मूलम्-थणगं पिज्जमाणी (य), दारगं वा कुमारियं ।
तं निखिवित्तु रोयतं, आहरे पाण-भोयणं ॥४२॥ तं भवे भत्त-पाणं तु, संजयाण अप्पियं ।
१७ . १८२१ २० २२४
दातय पडियाइक्खे, न मे कप्पड़ तारिसं ॥४३॥ आहार देवे तो उससे दिया जानेवालाआहार अकल्प्य होता है। इसका तात्पर्य यह हुआ कि ऐसी गर्भवती स्त्री यदि चैठी हो और बैठी बैठी हा
आहार देवे या खड़ी हो और खड़ी-खड़ी ही आहार देवे तो साधुआक लिये अकल्प्य नहीं है, किन्तु कल्पनीय ही है। यह बात, स्थविर-कल्पका अपेक्षासे समझनी चाहिये। वृद्धोंका मत है कि जिनकल्पी महाराज, गर्भके प्रथम दिनसे ही गर्भवती स्त्रीके हाथसे दिया जानेवाला आहार सर्वथा नहीं लेते हैं।
'कालमासिनी' पदसे यह सूचित किया है कि छठे महीने के बाद गर्भ भारी हो जाता है, इस कारण हिलने डोलनेसे गर्भवतीकोतथा उसके गर्भको पीडा अवश्य होती है ॥४०॥४१॥ રીતે આપવામાં આવતા આહાર અકસ્થ બને છે. એનું તાત્પર્ય એ થયું કે એવી ગર્ભવતી સ્ત્રી જે બેઠી હોય તે બેઠી બેઠી જ આહાર આપે યા ઊભી હોય તો ઊભી ઊભી આહાર આપે તે સાધુને માટે તે અકખ્ય નથી. પરંતુ ક૯૫નીય છે. આ વાત સ્થવિર-કલ્પની અપેક્ષાએ સમજવી જોઈએ વૃદ્ધોને મત એ છે કે જિનકલ્પી મહારાજ ગર્ભના પ્રથમ દિવસથી જ ગર્ભવતી સ્ત્રીના હાથથી આપવામાં આવતે આહાર સર્વથા લેતા નથી.
कालमासिनी से शाथी सुमित ३२वामा माव्यु छ ७१ महीना पछी ગર્ભ ભારે થઈ જાય છે તેથી હીલચાલ કરવાથી ગર્ભવતી તથા એના ગર્ભને भवश्य पी. थाय छे. (४०-४१)